________________
श्रीपाण्डवचरित्रम् ॥ सर्गः१॥
कुरुवंशोपतिः ।
पार्श्वनाथः स वः पायाद, यदङ्गद्युतिसागरे । प्रबालकन्दलायन्ते, फणरत्नप्रभाकुराः ॥४॥
जयन्ति वर्धमानस्य, जितदम्भोलिवैभवाः । मोहान्धतमसध्वंसे, हेलयः सत्वकेलयः ॥५॥ । चरित्रं पाण्डुपुत्राणां, पवित्रमभिदध्महे । श्रुतं हितोपदेशाय, पजने पर्यवस्यति ॥६|| क वृत्तं पाण्डवेयानां ?, क चाहं जडिमैकभूः । मेरुमारोढुकामोऽस्मि, मृतात्मा पङ्गुरप्यतः ॥ ७ ॥ बहुस्तद्वहुमानस्तु, मामत्यन्तमुदस्यति । समीरणेन किं रेणु-रुद्धतः खे न खेलति ।। ८॥ | आसीनिःसीममाहात्म्य-पदमाद्यो महीभृताम् । प्रथमस्तीर्थनाथानां, नाभिभूरिह मारते ॥९॥शतमासन् सुतास्तस्य, तेष्वेकः कुरुसंशकः । ख्यातं यस्याख्यया क्षेत्रं, कुरुक्षेत्रमिति क्षितौ ।। १० । सुतो बभूव हस्तीति, दानोत्तरकरः कुरोः । तदुपझं क्षितावस्ति, पुर श्रीहसिनापुरम् ॥ ११ ॥ स्फुरदम्भःसरोदम्भान् , सैहिकेवभयादिव । राकामृगावाः संभूय, I विमान्ति शरणागताः ॥१२॥ यस्यादर्शोनले वप्रः, संक्रान्तः परिखाऽम्भसि ! आत्मनः कमनीयन्वं, दिक्षुरिव लक्ष्यते ॥१३॥ दारिद्रस्यैव दारिश्च-मधर्मस्यैव पीडनम् | भयस्यैत्र भयं तस्मि-नन्यायस्यैव निग्रहः ॥१४॥ तत्र हस्त्यन्वयोदन्व-कौस्तुभाः स्तुतिभाजनम् । संजज्ञिरे महौजस्काः, परेलक्षाः क्षमाभुजः ।।१५। सनत्कुमार इत्यत्र, चक्रवर्ती क्रमादभूत् । चिकित्सति । स्म यो भाव-रोगान् वैराग्यभेवजैः ॥ १६ ॥ शान्तिः कुन्थुररश्चैव, तत्र वित्रासितद्विषः । बभूवुश्चक्रिणो धर्म-चक्रिणोऽपि
१ सूर्याः । २ राहुभयात् । ३ हस्तिराजकुलसागरे कौस्तुभमणयः ।