________________
318 कर्म, निर्मायं निर्मिमीवहे ।।४८१॥ भवेदासत्व निर्वाह-स्तथा सत्यावयोरपि । अभिधाय स्नुषामेवं विरराम पृथा तदा ॥४८२॥
अथावोचत पाञ्चाली, सत्यं मातस्त्वयोदितम् । मदुपज्ञा विपत्तेषा-मित्येतद्वाधतेतमाम् ।। ४८३ ॥ अनेनानुशयेनात्मा, मुहुर्दन्दद्यते मम । अकार्ष यत्तदाऽलीकं, कमलाहरणाग्रहम् ।। ४८४ ।। कुन्ती कृष्णामथोवाच, न ते दोषोऽस्ति कथन । अवश्यंभाविनो भावा, नियन्ते न केनचिन् ।। ४८५ ।। तदानीमेत्य चन्द्रोऽपि, चन्द्रातयपटाञ्चलैः । सौजन्यादिव पर्यश्रु, तदाननममाजयत् ।। ४८६ ।। तयोः शोके निमीलद्भिः, कमलैः सुजनायितम् । सहमा कृतहासैस्तु, कुमुदैर्दुर्जनायितम् ॥ ४८७ ॥ ममाईन्नेव देवश्चे-गुरवश्व सुसाधवः । नन्तु विनं सुताना मे, ततः सम्यग्दृशः मुराः ॥ ४८८॥ उक्त्वेति कुन्ती | स्मृत्वा च, पञ्चापि परमेष्टिनः । प्रलम्बितभुजावल्लिः, कायोत्सर्गममूत्रयत् ॥ ४८९ ।। (युग्मम् ) अबादीद्रौपदी हो !, सुर किंनरखेचराः । शेष विमुच्य व्यापार-मेक मे श्रूयतां वचः॥ ४९० ॥ सुधांशुधवलं शीलं, शश्वजानीथ चेन्मम | संनिधत्त प्रियाणां मे, क्वचिदापज्जुषां ततः ।। ४९१ ।। इति व्याहृत्य साऽप्यन्त-मनसं विभ्रती जिनान् । ग्राोत्कीर्णव निष्कम्पा, कायोत्सर्ग व्यवस्थिता ।। ४९२ ।। तयोरमीष्टमाधातुं, ध्यायन्त इव देवताम् । पादपा अपि निःस्पन्दाः, प्राणायाम दधुस्तदा ॥ ४९३ ॥ विस्मृत्य पयसः पानं, मुक्त्वा वर परस्परम् । अतिष्ठन्मण्डलीभूप, तत्पाचे श्वापदा अपि ॥ ४९४ ।। तयोः पश्यत माहात्म्यं, करै रात्रिचरैरपि । संजावं यत्तदा जन्तु-संहारपरिहारिभिः ॥ ४९५ ।। तयोर्व्यसनमाक्षिण्या, वहन्त्या महती अचम् । बयोविरावैः क्रन्दनरमा, क्षपयाऽक्षीयत ध्रुवम् ॥ ४९६ ॥ तयोर्दुष्कर्मभिनष्टं, तिमिरच्छद्मना तदा । पुण्योदयोतः
१ मायारहित शुद्धमित्यर्थः । २ 'दारब्धनिर्वा० ' प्रत्यन्तर । ३ सान्निध्यं कुरुत । ४ पक्षिशब्दैः ।