________________
311
1
श्रीपाण्डव परित्रम् ॥
पाण्डवाना नागसरसि मजनम् ॥
सर्गः
॥१५९॥
भानामनिगच्छतामा
ततः पञ्चनमस्कार-पुरःसरमसौ सरः। पिगि प्रमानावं, अपिशधर्मनन्दाः ॥ ४६५॥ दत्तमारनोरेव, सोऽपि मातृ-कलत्रयोः । तडागान्तर्निमनानां, चतुर्णा पश्चमोऽभवत् ।। ४६६ ॥ चिरादपि ततस्तेषा-मनागमनविक्लवाम् । कुन्तीं वीक्ष्येव संजने, दिवसोऽपि भृशं कृशः ।। ४६७ ।। तदा सरसि निर्मनां-स्तानिवालोक्य दुःखितः। चचाल पश्चिमाम्भोधौ, पतिष्यनिव भास्करः ।। ४६८ ।। ग्रहाणां ग्रामणीः सोऽपि, मजयित्वा महार्णवे । काप्यनीयत कालेन, कालो हि दुरतिक्रमः ।। ४६९ ॥ क्रान्तमुत्तिष्टमानेन, तिमिरेण दिशां मुखम् । कुन्ती-द्रपदनन्दिन्योः , शोकेनेव विसर्पतः ।। ४७०॥ संचुकोच बिना भानोः, सरस्यम्भोजकाननम् । ऋते च पापरवेयेभ्यो, मुखं मात्-कलत्रयोः ॥ ४७१ ॥ वाचामगोचर प्राप्य, कष्टमिष्टवियोगतः । मृ मगच्छतामाशु, ते सहैव दिनश्रिया ॥ ४७२ ॥ मूर्छाव्यपगमे कुन्ती, नितान्तं पर्यदेवत । हा! वत्सास्त्रिजगत्प्राण-त्राणसोत्साहवाहवः। ॥ ४७३ ॥ जलान्तःस्वैरसंचार-चातुरीचश्चत्रोऽपि किम् । एतामपुनरावृत्ति-दुःस्थां प्राप्ताः स्थ दुर्दशाम् ॥ ४७४ ।। युग्मम् ।। कृष्णापि विललावं, क ते पश्चापि मे प्रियाः। तेर्विनाऽसौ कथं वामा, त्रियामा मम यास्यति ? ॥ ४७५ ॥ न म्लायते तदद्यापि, तैर्दत्तं पुष्पदाम मे । ते तु तामीदृशी प्राप्ता, ह हा दैववशाहशाम् ॥ ४७६ ॥ पालिछमालिनीडानां, युगपत् पक्षिणां रवैः । तदुःखेनेव संध्यापि, स्निग्धरामा स्म रोदिति ।।४७७॥ अथोवाच स्नुपां कुन्ती, संस्थाप्यात्मानमात्मना । वत्से ! भा सदस्तारं, शोकः स्तोको विधीयताम् ॥ ४७८ ।। मुखन्यकृतराजीवे !, जीवन्त्येव तव प्रियाः । यतो राज्यं पुनस्तेषा-माख्यातं मुनिपुङ्गवः ॥ ४७९ ॥ कुतश्चित् केवलं कांचि-दापर्द ते प्रपेदिरे । ततस्तस्याः परित्राण-कर्मणे प्रयताबहे ॥ ४८० ॥ विपत्कन्दच्छिदाछेकं, धर्ममेकं विदुर्बुधाः । धर्नामावां ततः
१७३ ॥ जलान्तक
ते पत्र
॥१५९॥