________________
भीपाण्डवचरित्रम् । सर्गः३॥ ॥५२॥
इमारामा
कलापरीक्षा।
दृष्ट्वा तदसमञ्जसम् । प्रचण्डः पुत्रभाण्डाना-मकाले कलहः किमु । ।। ४८७ ॥ एषामस्माभिरामूत्रि, कलामात्रपरीक्षणम् । कुमाराणां विरोधोऽयं, तदाचार्य ! निवार्यताम् ॥ ४८८ ।। मिथो विरोधं बन्धूना-मवेक्षितुमिवाक्षमः। तदानीं च पतिर्भासा-मस्तगह्वरमाविशत् ।। ४८९ ।। अथोत्क्षिप्य भुजं द्रोणः, पाण्डवान् कोरवानपि । सिंहपोतानिवान्योन्य, युध्यमानान्यवारयत् ।।४९०॥ भुजोत्कचि धीभत्सोः , कुमाराणां च मत्सरात् । आनन्दश्च विषादव, समं पाण्डोरभूवयम् ॥४९॥ धृतराष्ट्र-कुप-दोण-गानेयादिभिरन्वितः । विसृज्य संसदं पाण्डु-निजमन्दिरमासदत् ॥ ४९२ ॥ कृतकर्णस्तुतिः कचित् , कश्चित् पार्थस्तवोल्वणः। कविर्योधनस्तोता, जनः स्वं स्वं गृहं ययौ ।। ४९३ ।।
इतरेतररन्ध्रवीक्षिणस्ते, विनयाच्छादितमत्मराः कुमाराः ।। सकलासु कलासु केलियोग्या, मिलिता एन वितन्वते स्म नित्यम् ॥ ४९४ ॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीम-दुर्योधनाविजन्मकुमारकलारोप- ।
जालदर्शनवर्णनो नाम तृतीयः सर्गः ॥३॥
॥५२॥
06