________________
सिंहासने मुनिम् । धात्रीलठितमूर्धानः, पदः पृथिवीक्षतः ॥ ३२३॥ ____ अथावसरमासाद्य, देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पानाल्या, इत्यपृच्छजनार्दनः ।। ३२४ ॥ सोऽब्रवीदेतया पूर्व-जन्मोपात्तनिदानया । वृताः पञ्च धवास्तद्धोः ।, कृतं मीमांसयाऽनया ॥ ३२५ ॥ पुरा हि पुरि चम्पायां, भूमिदेवाखयोऽभवन् । सोमदेव-सोमभूति-सोमदत्ताः महोदराः ।। ३२६ ।। तेषामासन् क्रमात्तिस्रः, प्रेमजन्मभुवः प्रियाः। नागश्रीरथ भूतश्री-यक्षश्रीश्चेति नामतः॥ ३२७ ॥ मिथः स्निग्धतया तेषा-मियभासीयवस्थितिः । यन् पर्यायेण भोकव्यं, सर्वैरेकस्य वेश्मनि ॥ ३२८ ।। अथ क्रमात् सभायाते, भुक्तिवारकवासरे। नागश्रीराश्रितानेक-रसा रसवतीं व्यधात् ॥३२९॥ कटुतुम्बीफलं तस्या-मनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत् , पाकान्ते च कथंचन ।। ३३० ॥ नानावस्तुभ्ययोद्भूतं, कार्यण्येन न साऽत्यजत् । केबलं कचिदेकान्ते, निधाय तदधास्यत् ॥३३१।। तदन्यैर्विविधैर्भोज्यैः, स्वादुभिः पति-देवरान् । भोजयामास सा प्रीता, क्षणात् नेऽपि वहिर्ययुः ॥३३२।। तदा सुभूभिभागाख्ये, पुरोद्याने महामनाः। धर्मघोषाभिषः मूरिनिवान् समवासरत् ।। ३३३ !! तस्य धर्ममचिः शिष्यो, मासक्षपणपारणे । किरात्या इव कल्पद्रु-हं नागधियो ययौ ॥ ३३४ ॥ वृथा मा भृदिदं ताच-द्भवेदेषोऽपि तोपितः । इत्यालोच्य तया तस्मै, तत्तुम्बीव्यञ्जनं ददं ।। ३३५ : अपूर्वमिति संचिन्त्य, तद्हानुग्रहेच्छया । असौ वसतिमागत्य, गुरूणां तददर्शयत् ॥३३६ ॥ तेऽपि तद्न्धमाघाय, वात्सल्यादिदमुचिरं । यदीदं मोक्ष्यसे वत्स :, सद्यो मृत्युमवाप्स्यसि ॥ ३३७ ॥ विशुद्ध स्थण्डिले माक्षु, तत् परिष्ठापय कचित् । इत्यादेशाद्गुरोः
१ . सर्वेषामेव पेश्मनि ' इत्वेकप्रतिपाठः । व्ययोतका०' प्रतित्रयपाठः । ३ प्रहः-आमहः ।