________________
श्रीपाण्डव चरित्रम् ॥ सर्गः ॥
॥३०॥
धनुरानम्य, स्वं स्वं मञ्चं पुनर्ययुः ॥ ३०३ ।। हसित्वा ताननाधृष्टि-धृष्टो धन्वजिघृक्षया | व्यापारितकरो दात् , पतति स्म सत्यमामाविसंस्धुलः ।। ३०४ ॥ मग्नमाणिक्यमुकुटः, त्रुटन्मुकालतश्च सः। सतालं सत्यभामाया, वयस्याभिरहस्यत ॥ ३०५ ॥
स्वयंवरे कोदण्डं चण्डदोर्दण्डः, कोपादारोप्य तं तदा । विष्णुरुत्थापयत तासां, हास्यस्थानेद्भुतं रसम् ॥३०६॥ कोऽयं दुर्वारदोर्वीर्य ?, || इति चिन्ताकुले जने । पत्याऽमुना च भामायां, कृतार्थमन्यचेतसि ॥ ३०७ ॥ प्रसझ गृह्यतामेष, चापारोपणलम्पटः । मा धनुरा| स्म यासीदसौ वेन, रुष्टोऽस्मै मथुरापतिः ॥३०८।। इति कसभटोस-हका केशिनिमूदनः। धारं शुश्राव गोभायु-निना- रोपितम्।।
दमिव केसरी ।। ३०९ ।। (विभिविशेषकम् ) धनाधृष्टिं पुरस्कृत्य, तदानीमकुतोभयः । निरगान तान् भटान भिवा, कृष्णो भानुर्घनानिय ।। ३१० ॥ याति यात्येष गृहीत, गृहीताहाय मादराः । इति मुवाणाः सुभटा, यावद्धावन्ति पृष्ठतः ।।३१।। । स्थाश्ववेगवस्ताव-दनाधृष्टिजनार्दनम् । गोष्टे बलान्तिके मुक्त्वा, ययौ शौर्यपुरे स्वयम् ।। ३१२ ॥
नायमस्मादृशा साध्य, इत्युयागत्य ते भटाः । कंसायावेदयामासु-स्तस्योर्जितमनुत्तरम् ॥ ३१३ ॥ तदाकर्ण्य भृशं । कीर्ण-ज्वलिताङ्गारदुःसहम् । मनोदुःखं वहन् कंसा, प्रकृतिव्यत्ययं ययौ ॥३१४|| आराध्यमप्यनाराध्य, गुरुमप्यगुरुं तदा। मथुराधिपतिर्मने, प्रत्यासन्नविपत्तिकः ॥ ३१५ ॥ कोप-प्रमादावस्थाने, व्यवस्थाया व्यतिक्रमम् । न्यायस्यापि विपर्यासं, IN स चक्रे मरणातुरः ।। ३१६ ।। नियुद्धच्छइना पेष्टु-मरिष्टारिं स दुष्टधी। चापस्योत्सवमारोग्य, पुन पानजूहवत् ।। ३१७॥
१ रुग्ल, ' ' रुग्लु' इति अत्यन्तरपाठी न सम्यक्, ' रुग्ण' इति स्याश्चेत् सम्यक् । २ 'रस्थापयत्' इति प्रत्य० ।। ३ कीर्णाः-विस्तृताः । ४ 'मारभ्यः' प्रतिद्वय० ।