________________
अर्जुनस्प वनवासः।।
पान्दम- परित्रम् सर्वः५॥ ॥१॥
स्या बारकपः केषां, मदे नापाकालसंगीत-निस्तरङ्गा मृगा
आहारं सरसस्तैस्तैः, फलौषैः फाल्गुनो व्यधात् ॥ ७४ ॥ असङ्गभृङ्गसंगीत-मतिमुक्तकमण्डपम् । सपुष्पतत्पमच्यास्य, स मध्यदिनमस्पगात् ।। ७५ ॥ इति कामन् क्रमाविष्णु-र्चहुकौतूहला महीम् । विवेश भैरवाभोग-दत्तमोहा महाटवीम् ॥७६॥ केलिहुंकारिणः कापि, क्रूरा हरिणवैरिणः । मृमानुपदिकाः कोप-साटोपा द्वीपिनः क्वचित् ।। ७७ ॥ काप्यन्योन्यरणारम्भ-प्रहपोत्राश्च पोत्रिणः । तस्यां किमपि न क्षोभ, कुर्वते स्म किरीटिनः॥ ७८ ॥ (युग्मम् )
स्वैरमस्यां च बीभत्सु-रभीगच्छन् पुरः पुरः । गिरि धात्रीशिरोरत्न, रत्नसानुमुदैवत ॥ ७९ ॥ यस्य निर्झरझात्कारशब्दाद्वैतैकतार्किकी । हुमैरभ्रंकषैः केषां, मटे नाभपत्यका ? ॥ ८० !! अध्यास्यन्ते स्म तिग्मांशु-मस्तीनामसंस्तुताः । यस्य विद्याधरैविद्या-सिद्धिक्षेत्राणि कन्दराः॥ ८१ ॥ किंनरीकैलिसंगीत-निस्तरङ्गा मृगा अपि । यस्मिन्नैक्ष्यन्त मोक्षाय, प्राणायामोल्वणा इव ||८२।। मैः कुसुमितेस्तैस्तै-विलोभितविलोचनः । सब्यसाची गिरौ तस्मि-बारोह कुतूहलात् ॥८॥ इन्द्रनीलावितद्वारं, शोणसोपानपद्धतिम् । शातकुम्भमयस्तम्भ-कुम्भसंभारभासुरम् ।। ८४ ।। नीरैरनुक्षपं चन्द्र-करण्यतिकरोनवैः । अदेवमातकोन्माद्य-दुद्यानजगतीरहम् ॥ ८५॥ तत्रोत्फालप्रभाजाल-निपीताहर्पतिद्युति | चन्द्राश्ममयमद्राक्षीदर्जुनो जिनमन्दिरम् ।। ८६ ।। (त्रिभिर्विशेषकर ) शालिनानजदुद्यान-दीपिशाम्भसि रहसा। मेदुरामोदमादाय, तदीयकमलोत्करम् ।। ८७ ।। तस्मिन्नमरनिर्मुक्त-पुष्पप्रकरदन्तुरे । अविक्षत् कौतुकाक्षिप्त-चक्षुः क्षितिपनन्दनः ।। ८८ ॥ ( युग्मम् )
१ पोर-किरिमुखाप्रम् । २ किरयः वराहा इनि यावत् । ३ तर्कशास्त्रसंबन्धिनी । ४ पर्वतस्यासमा भूमिः। ५ सूर्यकिरणानाम् । ६ निस्तरङ्गा-निश्चलाः। शातकुम्भ-सुवर्णम् । ८ अनुरात्रम् ।
बारोह कुतूहलात् ॥८
॥७
॥