________________
2.5
विगतत्रपः । पुरोचनं वन्नेवं निगूढं शुश्रुवे स्वयम् ॥ १५१ ॥ ( युग्मम् ) परिच्छदनखेऽपि निजत्वेन निरन्तरम् । म त्वदपरः कश्चित् पुरोचन ! न रोचते ॥ १५२ ॥ भद्र ! त्वमपि जानामि पाण्डवान्मम वैरिणः । जीवत्सु तेषु राज्यं मे, गन्धर्वनगराते || १५३ ।। रुद्दीपनद्रव्यैः, सण-सर्जरसादिभिः । आचितं जातुषं सौधं विदध्या वारणावते || १५४ || सकुटुम्बमवस्थाप्य, विनयात् उम्र कृत्रिभान् कुतं कृष्ण-र्दश्यां कुशानुसात् ॥ १५५ ॥ सा परं न परिज्ञाता, काऽपि कृष्णा चतुदर्शी । ततोऽवधानमाधेयं, प्रतिकृष्णचतुर्दशि ।। १५६ ॥ इत्याख्यायि मया तुभ्यमिदं विदुरवाचिकम् । प्रमादितां तदार्थ, पृथिवीनाथ ! मा कृथाः ॥ १५७ ॥
तस्याकर्ण्य विषाकीर्णी, गिरमेतां युधिष्ठिरः । सक्रोधैर्बन्धुभिः सार्धं, परीक्षामास वहम् || १५८ ।। असौ समयं छम, तन्निर्णीय गुणार्णवः । मातृभ्राहकलत्राणां प्रत्येकं मन्त्रमग्रहीद ॥ १५९ ॥ पूत्रं भीमोऽभ्यधादार्य, विदार्य हृदये रिपोः | आदिश द्रुतमभ्येमि किमद्यापि विलम्बसे १ ॥ १६० ॥ अर्जुनोऽप्यवत्रदार्य ! मम लघ्वार्यदर्शितः । पक्षोऽयम्मुचितो भाति, गूढं वा गम्यतेऽग्रतः ॥ १६१ ।। प्रकाशमेव वा स्वैरं, व्योमयात्रैव सूत्र्यते । तब भ्रूक्षेपसापेक्षा, विमानानां यतः श्रियः ॥ १६२ ॥ बन्धुभ्यामुद्धतं धीर-मुदीरितमिदं वचः । निशम्य सम्यगालोच्य मनसाऽवोचदग्रजः ।। १६३ ।। वत्सौ ! यच्छ धुणा-माकल्प तदजल्पता (त) म् । दुर्योधनवधे किं तु, सत्यं स्यान्मे मलीमसम् || १६४ || गच्छन्तोऽपि पथिच्छामुच्छेनानीकसौष्ठवाः । निर्लज्जेन वयं तेन, लक्ष्येमहि पदे पदे ।। १६५ ॥ वशीकृतदिगन्तस्य, तस्यानन्तबलौजसः । वयमेका
१ योग्यम् । २ नष्टं सैन्यसौष्ठवं येषां ते ।
1