________________
श्रीपाण्डवचरित्रम् ॥ सर्यः ।।
॥१२५॥
अनुव्रजन्मनस्तेषां, नदानी धर्मनन्दनः । बचः प्रमाणमेवेद-मिन्युवाच पुरोचनम् ॥ १५॥स चचाल सुष्कृणोऽपि, दुर्योधनपुरोचनपुरोगमः। बन्धुभिः सममारूह-चारगरणावतम् ।। १३६ ॥ तद्वास्तव्यः समस्तोऽपि, जनः प्रीतितरङ्गितः । संदेशेन मङ्गल्योपायनस्तस्य, संमुखीनः ममागमत् ।।१३७|| फुल्लचक्त्रारबिन्देन, गोविन्देन समं पुरम् । प्रविवेश विशामीशः, स्व:- पाण्डवानां पतिः स्वःपुरे यथा ॥ १३८ ॥ स तत्र चित्रशालाभि-विशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त, मध्यास्तत्रिविधामनम् वारणावते ।। १३९ ।। उपचर्याशते(न)स्तैस्तै-रजस्त्रं धर्मजन्मने । आत्मानं रोचयांचके, चातुर्येण पुरोचनः ॥ १४ ॥ अतिस्तुतिपदं
गमनम् ॥ वस्तु, समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्य-मुपदीकुरुते तदा।। १४१॥ तथा पृथ्वीभुजा सर्वः, सममाजग्मिवाञ्जनः । प्रसादितो यथा जातु, न सस्मार निजं गृहम् ॥ १४२ ॥ सवित्री पाण्डपुत्राणां, दानकरुचिमानसा । पाणि व्यापारयामास, दीनोद्धरणकर्मणि ॥ १४३ ॥ प्रियेषु सानुरगेप, मनीषितविधायिषु । नोदकण्ठन पाञ्चाली, कदाचिनृपतिश्रिये ॥ १४४।। इत्थं कुटुम्बसौस्थ्येन, सुयोधनगिराऽपि च । अभूव तत्रैव वासाय, स्थिरचेता युधिष्ठिरः॥ १४५॥ हस्तिनापुरसाम्राज्य-सपिण्डां पाण्डवश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तै-जगाम द्वारकां हरिः ॥ १४६ ॥ मातुरुत्कष्ठिता सार्थ-मात्मजेनाभिमन्युना। सुभद्रा सह कृष्णेन, अहिता पाण्डसूनुना ॥ १४७ ॥ तानधो सुस्थितमन्यः, पौरानण्यश्रुवर्षिणः । कथंचिदपि संबोध्य, हास्तिनं प्राहिणोन्नृपः ।। १४८ ॥
अन्यदा द्रुतमभ्येत्य, विदुरपहितो रहः । अन्वितं भीम-पार्थाम्या, तं जगाद प्रियंवदः ॥ १४९ ।। देव ! त्यां। विदुरः प्राह, यदिहोपेयुषा भया । धृतराष्ट्रान्तिकस्थेन, रहो दुर्योधनः स्थितः ॥१५०॥ कर्ण-दुःशासनादीनां, मत्रेण ॥१२५।।
भद्रा सहक दृष्ट्वा दृष्टीन। अभुत तवाया। नोदकण्ठ