________________
वस्य
चरित्रम् ॥ सर्मः॥
॥९८॥
शार्दुल्याः, पतीयन् मृगधूर्तकः ।। ३४७ ।। मातृवदयितां धातु-स्तत्वमेता महासतीम् । प्रणम्य रथमारोप्य, प्रेपप प्रेयसाधते हारि सह ।। ३४८ ।। इत्युच्च स्तुत्य, कैदी शायद : अलं तब रथेनापि, नलेनेति न्यपेधि सः ।। ३४९ ।। नृपागारात् पुरस्कृत्य, प्रेयसीमतिधीरधीः। नलोऽचलन्मुखाम्भोजात्, पदार्थ इव मारतीम् ॥ ३५० ।। प्रियानुव्रज्य यातस्य
नलस्य प्रस्थितस्य झनैशनैः । प्रयाणपटहैर्जात-माक्रन्दैरनुजीविनाम् ॥ ३५१ ॥ लीलाकुराक-क्रीडा-सारिका-कैलिबर्हिणः !। प्रवासः ॥ गृहपारावताः! सब-कीर-चापीसितच्छदाः! ॥ ३५२ ।। प्रेयांसमनुगच्छन्ती-मनुजानीत मां मनाक् । बदन्तीति तदा भैमी, कस्याद्रं नाकरोन्मनः १ ॥ ३५३ ॥ (युग्मम् ) पुरे पौरखधूनेत्रः, प्रारब्धप्रावृषि क्षणात् । तस्याः प्रियानुगामिन्याः, प्रसन्नःप्रीतिवीरुधः ।। ३५४ ॥ विग्विपि यो नलस्यापि, दयामेतामदर्शयत् । न धिन्वाऽस्य स्वभावोऽयं, चन्द्रमस्यपि दृश्यते ॥ ३५५।। चिकीर्षेयं तवासीचे , कि विधे । भरताधमुक। चक्रे नलस्त्वया? यहा, "महाऽऽरोहो महापदे" ।।३५६ ।। यां सती शापवतीय, करैः सूरोऽपि नास्पृशत् । सहते सा कथं भैमी, पादचङ्कमणक्लमम् ? ॥३५७|| धिकृपरं कुतोऽस्यापि, स्थैर्यमेष्यन्ति संपदः । भ्रातरं भ्रातृजायां च, य एवं निरवासयत् ।। ३५८ ।। इति व्रजति वैदर्भी-सहाये नलभूपतौ । अन्तनगरमुरु-नागराणां गिरस्तदा ।। ३५९ ॥ (पञ्चभिः कुलकम् ।) __ तदा भैमीकमस्पर्श-पूर्तमन्येद मेदिनी। धावत्पौरजनोद्त-रजोव्याजादिवं ययौ ॥ ३६० ।। पौरामान्यादिभिलोंक
रुपनीतानि कोटिशः । निराकुर्वनलो याना-न्यगच्छन्नगराबहिः ॥३६१ ॥ सह प्रस्थात्रवः कामं, कुलामात्याः क्षमाभृता । GI तेस्तैक्यैः सम पौर-यवर्त्यन्त कथंचन ।। ३६२ ॥ दाखाद येत्य वैवा . विभाव्य मुखमुजवलम् । पौर्यः पुनर्ययुर्धाम, | | ९८