________________
यदेतनारकं दुःख - मिहैवानुभवाम्यहम् || १४ || यन्त्रदृशं पुरस्तान्मे, कुन्ती सुतमजीजनत् । पश्य सर्वऋषस्यापि सा दुःखस्यापि चूलिका || १५ || अधुनाऽपि निराधिर्य-निकटप्रसवा पुनः । तन्मामन्तः शितैः कुन्तैः कुन्ती इन्ति प्रतिक्षणम् ॥ १६ ॥ इति चिन्तापरस्वान्ता नितान्तं दुःखचिह्नला । उदरं ताडयामास सा शीघ्रप्रसवार्धिनी ॥ १७॥ पीडोत्पीडकृता वाढ- माघिना ताडनेन च । अभूदपरिपूर्णोऽपि, गर्भस्तस्यास्तदा बहिः ॥ १८ ॥ मांसपिण्डोपमं सा तं पश्यन्ती साश्रुलोचना । विषादमासदरं, " दत्ते क्रुद्धो विधिर्न किम् " १ ।। १९ ।। त्वं मे मनोरथानित्थं किं निकृन्तसि निष्कृप । इति दैवमुपालब्ध, लब्धार्तिः सा मुहुर्मुहुः ॥ २० ॥ वित्रेण मांसपिण्डेन, किमनेन ममाधुना । इत्युत्स्रष्टुं समारेमे, सा बहिस्तमत्रज्ञया ॥१२१॥
अथ ज्ञातप्रत्रन्धाभि-रेत्य वृद्धाभिरादरात् । प्रत्यविध्यत सा बाई, मा मा मेत्युक्तिपूर्वकम् || २२ || अजल्पंथ पपातेद पुत्ररत्नं तवोदरात् । अभाग्येनार्धनिष्पन्नं वायुनेव तरोः फलम् ॥ २३ ॥ एतत्तु तव कल्याणि !, न मौग्ध्यं ज्ञातुमीश्महे । यदुपक्रमसे त्यक्तु-मवस्करमिवात्मजम् || २४ || अथ साऽकथयत्तभ्यं मातरः ! शृणुत क्षणम् । गर्भाधाने ममामुष्मिन्, प्रवृत्तमिति चेतसा || २५ || अहं महीपतेः पत्नी, न तावदभवं पुरा । भविष्यामि महीपाल - माता त्वेतत्प्रसादतः ॥ २६ ॥ इत्थं मयि कृताञ्चायां, कुन्त्यसुत युधिष्ठिरम् । तां संप्रत्यहमश्रौष - मासनप्रसव पुनः || २७ ॥ ततो मैदस्विनिर्वेदात् स्वं निन्दन्ती मुहुर्मुहुः । तूर्णप्रसवसाकाङ्क्षा, कुक्षि निजमकट्टयम् ॥ २८ ॥ उशन्ति सत्यमेवैत- बुद्धिः कर्मानुसारिणी । तदिदं जातमीश्चष्वं, ब्रूत यत्तत्करोम्यहम् ।। २९ ।। ततस्तामभ्यधुर्वृद्धा, आधि वत्से ! म्रुवा व्यधाः । कर्माणि हि प्रतिप्राणि, पृ
१ आता मया । १ मतिखेदात् ।