________________
युधिडिर
श्रीपाण्डवचरित्रम् ।। सर्गः३॥
जन्म।
नके, जिनधर्मप्रभावना भजनोऽथ प्रभञ्जनः प्यची कथत् ॥ ६ ॥ पाकचकम् । "
अथ तृतीयः सर्गः धर्मकल्पद्रुमस्याय, पुनरेव फलार्थिनी। नासिक्येऽकारयन् कुन्ती, श्रीचन्द्रमभमन्दिरम् ॥ १।। प्रदीपा यत्र निखासनानामणिविनिर्मिते । प्रभाध्वस्ततमःस्तोमे, मङ्गलायैव केवलम् ।। २॥ प्रसादमुक्तिरात्मीया, नासिक्यमिति तत्र सा। मत्वा गत्वा पुनथके, जिनधर्मप्रभावनाम् ॥३॥ धर्मकर्मैकनिर्माण-व्यसनव्यवसायिनी । पुनरापन्नमत्त्वाऽभूत्, पाण्डुराजसधर्मिणी ॥४॥ तस्याः स्वमेक्षिपदृक्ष-भञ्जनोऽथ प्रभञ्जनः । आनीय नन्दनोद्याना-दके कल्पमहीरुहम् ॥ ५॥ पत्ये शशंस सा स्वम-मेनमेमोविनाकृता । तदर्थमाथकल्पद्रु-स्तत्पुरः सोऽप्यचीकथत् ॥ ६॥ परमानोपमानस्ते, बलिष्ठैकशिरोमणिः । प्रदत्तजगदाश्वासो, भविता तनयोऽद्भुतः ॥ ७॥ इत्याकर्ण्य दधौ साऽन्य, हर्षरोमाञ्चकचकम् । “उत्कलोलं भवेञ्चतः, श्रुतेऽपि तनुजन्मनि "11८॥ उत्पाटयामि शैलेन्द्र-मपि निर्दलयामि वा । तस्याः प्रादुरभूदेवं, स्फूर्तिर्गर्भानुभावतः ॥९|| दरमुजामरोजस्का, बज्रमप्यर्जुलीमुखैः । सा तदा पककर्पूर-कणचूरमचूरयत् ।। १० ।। गर्भाविर्भावितस्थाम-जनितोत्साहसाहसा । अमन्दोन्माद्यदानन्दा, सा दिनान्यत्यवाहयत् ।। ११ ।।
इतश्च गर्भदौरात्म्यात्, कृतैरौपयिकैरपि । गान्धारी प्रसवं प्राप, न मासैखिंशताऽपि हि ॥ १२ ॥ उदरं विभ्रती -मलिजरसहोदरम् । क्लेशावेशवशाञ्चित्ते, गान्धारीदमचिन्तयत् ॥ १३ ॥ अहो ! मे दत्ततापस्य, पापस्य परमो विधिः। १ त्रासो मणेर्दोषविशेषः । २ एन: पापं, तद्रहिता इत्यर्थः । ३ स्वप्नभात्रम् । ४ अगुल्यप्रैः । ५ महन् । ६ ' ऽवधिः' इति स्यान्।
द्वितीयगर्भः। गन्धारीगर्भः।
pregnN S
॥३६॥