________________
ततो द्वारवतीराज्ये, समुद्रविजयादिमिः । मुकुन्दः प्रोद्यदानन्द-सौरम्यैरभ्यषिच्यत ।।४७३|| पुरन्दरपुरीसख्या, राजवत्या सुरा इव । तस्यां पुरि सदानन्दाः, स्वरं नन्दन्ति यादवाः॥ ४७४ ॥ ___ लीलावनेषु यापीषु, क्रीडाद्रिषु यदृच्छया । ममं नेमिकुमारेण, रेमाते राम-केशवौ ।। ४७५॥ आश्चर्य पश्चिमा येयं,
ज्योतिषामस्तकारिणी । यादवानां पुनः साऽपि, महाभ्युदयहेतवे ॥ ४७६ ॥ इति प्रीतस्य देवस्य, जनार्दनमहोदये । | सांप्रतं वेतदायात-मुत्सवादुत्सवान्तरम् ॥४७७।। यह वि! कुन्ति! ते पुत्र-जन्मना यादवेश्वरः। दिष्टयेति वर्धितश्वारै-ायातहस्तिनापुरान् ।।४७८|| पुत्रोत्पत्तिं तवाकर्ण्य, मुदमुबहताऽधिकम् । वन्माङ्गल्याय देवेन, तदद्य प्रहितोऽस्म्यहम् ।। ४७९ ॥ इति वृद्धि स्वबन्धना, श्रुत्वा सर्वातिशायिनीम् । कुन्ती बदन्ती रोमाचं, प्रत्यवोचत कोरकम् ।।४८०, माधु कोरक साधु त्वं, कथामियामचीकथः। महोत्सवानुबन्धी मे, जातोऽयं तनयोत्सवः॥४८॥ बान्धवा मम जीयासु-जर्जीयामुन्धुमूनवः। ममाशिपमिमा तेषां, प्रियंवद : निवेदयेः ॥४८२।। इत्थमाभाष्य सत्कृत्य, कुन्त्या कृत्येषु दक्षया । कोरकः प्रोइनप्रीति-मनाय व्यमृज्यत । ४८शा युधिष्ठिरकुमारोऽपि, बालकल्पाडिपोपमः । मातृवात्सल्यपीयूषैः, पोषितो वबुधे क्रमात् ॥४८४॥ अव्यक्तवर्णरमणीयवाप्रचारो, रिङ्गन कदाचन कदाचन पादचारी । नव्योल्लसद्दशनहास्यमनोहरास्यः, कस्य प्रतिक्षणमभून मुदे कुमारः। ॥४८५॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कृष्णनेमिजन्मद्वारिकास्थापन
युधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः ॥२॥ १ धर्मिष्ठनृपाधिष्ठितायाम । २ 'मालप्य' इति प्रतियः ।