________________
श्रीपाण्डव चरित्रम् ॥ सर्गः२॥
करसीबिलापः। गारःसमु
॥३५॥
नम् । द्वारकास्था
विमौ । भरतार्धमहीना, विश्रामौ राम-केशचौ ॥४५६॥ किं तु क्षेत्रं च कालं च, समाश्रित्य शरीरिणाम् । भवन्ति भागधयानि, विविधानि न संशयः ।। ४५७ टन क्षेत्रमिदं मुदाया, पश्चिमाम्भोधिरोषसि । युष्माभिः सपरीवार-गम्यतामधुना द्रुतम् ॥ ४५८ ॥ तस्मिन् यत्र स्थिता कृष्ण-भाग्यजागरडिण्डिमौ । सत्यभामा मुतौ सूने, तत्र स्थाप्या पुरी वरा॥४५९॥ इत्युपश्रुत्य सत्कृत्य, तं विसृज्य प्रजेश्वरः । कृशार्तमथुरालोकः, सह प्रस्थानमादधे । ४६०॥ विश्राणो भाविकल्याण-पिशुनः | शकुनर्मुदम् । सरिभूघरकान्तारा-ण्यतिचक्राम स क्रमान् ॥४६१।। म कोप्टुकिसमादिष्टे, पश्चिमाम्भोधिरोधसि । सन्यं निवेशपामास, वितीर्णनगरभ्रमम् ॥४६२॥ सुतारमूत सत्यापि, तत्र सौस्थ्येन तस्थुपी। कल्पद्रुमावनिद्राण-सुवर्णा मेरुभूरिद ॥४६३३॥
ततो नैमित्तिकादेशान् , केशवो लवणाधिपम् । सुस्थितं संमुखीकर्तु-मकादिष्टमं तपः ।।४६४॥ आहूतस्तपसा तेन, रत्नप्राभृतसंभृतः । उपेन्द्र मल्लसत्प्रीति-रुपतस्थेऽध सुस्थितः।। ४६५।। व्याहरच हृषीकेशं, निदेशस्थितमात्मनः । जनमेनं विजानीहि, ततः कार्ये नियोजय ॥४६६|| प्रीत्या प्रत्याह गोविन्द-स्तोयः (धे!) संविधेहि मे । प्रवरं नगरीस्थानं, पूर्वकेशवरूदितः ।।४६७। इत्युक्तो नगरीभूमि, पाश्चजन्यं च मञ्जुलम् । कौस्तुभं च मुकुन्दाय, प्रदायान्तर्दधेश्बुधिः ॥४६८॥ अहोरात्रेण तवेन्द्र-निदेशाद्धनदः स्वयम् । चक्र द्वारवती नाम, विजितस्वःपुरी पुरीम् ॥४६९॥ वनो वज्रमयस्तस्या, नभ:स्पृकपिशीर्षकः । अभ्रंलिहानि वेश्मानि, नानामणिमयानि च ॥४७०|| दिनानर्धचतुर्थांश्च, यक्षा वैश्रवणाज्ञया । रत्नैरनधैर्व1 घृषु-जलेवर्षाघना इव ||४७१॥ तत्राभिरामानारामा-नन्दनोद्यानबान्धवान् । किंकरः कारयामास, कुबेरो वासवाडया ॥४७२॥
१ दिवसान् ।
३५॥