________________
श्रीपाण्डव चरित्रम् ।। सर्गः३॥
निलिमा विराटेपर मेननुहुशलिन् । विजने भीममुख्यानां, पुरतादिदमभ्यधात् ॥ २१३ ॥ अमी धर्महराः पाण्डक सर्वे, प्रतिभोत्कर्षशालिनः । कुमाराः समजायन्त, तत्रोपेक्षितुमर्हथ ।। २१४ ॥ कलाकलापोपनिष-निषण्णमनसो यया । एलेकौरवाणी भवन्स्युपाध्यायात् , प्रयतध्वं तथाऽधुना ।। २१५ ।। अस्त्वेपां कः कलाचार्यः, मरविद्याधिपारगः । माकासमिति पृष्टस्त- मालकीहा। राचष्ट विदरः पुनः ।। २१६॥ अत्रास्ति कृपो नाम, कलाचायः प्रसिद्धिभार । देवस्य शान्ननोनित्यं, यत्रासी पुत्रवा-INri ला. सना ॥ २१७ ।। स वः प्रार्थनया विद्वा-नेतानध्यापयिष्यति । लभ्यतेऽयमुपाध्यायः, पुण्यरत्यन्तपीवरः ॥२१८॥ तत्ममा
भ्यासः॥ कर्ण्य गाड्या, कुमारानिखिलानपि । समाकार्य कृपाचार्य-मध्यापयितुमापयन् ।। २१९ ।। अध्ययीपत ते शास्त्रं, शब्दपा. रायणादिकम् । ततः पारेभिरेऽध्येतुं, धनुर्वेदमनिर्विदः ॥२२०॥ लघुसंधान-विच्छेद-प्रहारच्छेकबाहवः। तेषामभूवन भूयांसः | शस्त्रैः सब्रह्मचारिणः ।। २२१ ।।
इतोऽभूत् तत्र वास्तव्यः, मधर्मा विश्वकर्मणः । पुमानतिरधिर्नाम, सदाचारकमन्दिरम् ।।२२२॥ विधोरिवानुराधाऽभूत् , तस्य राधा सर्मिणी । कदाचिदपि या नेव, ज्येष्ठोषास्तिमपास्थन ॥२२३॥ तयोः कर्ण इति ख्यातः, सुतः मच्चकभृरभूत् । । यत्रौदार्य च शौर्य च, द्वयं निःमीमतां गतम् ।। २२४ ।। पङ्कोपमे कुले तस्मिन् , पसं वृद्धिसुपेयुषः । नलिनस्येव तस्यासीत् , उत्तमैरेव संगतिः ॥२२५॥ कलाकूपारपाराय, स्पृहयालुरहर्निशम् । म शिक्षा शास्त्र-शास्त्राणा-मियेय गुरुसंनिधौ २२६।। प्रणिपत्य कृपाचार्य-मेत्य सोऽपि «न्चूरिकाम् ! कुमारः सममाधत्त, सम्रश्रममनारतम् ।। २२७ || कृपाचार्योपदेशाख्य१ शौः सदृशाः । २ सरशः। ३ कलासमुद्रपारगमनाय । (४ शवाभ्यासभूमिम् ।)
॥४३॥