________________
पगमक्षमम् । मुनि पर्यनुयुद्धे स्म, विचयाद्विहिताञ्जलिः ॥ ३९६ ॥ पग़मवसहस्राणां, पदमापदमीनीम् । किमेते निस्तरिप्यन्ति, कदापि मम सूनवः ||३९७३ त्रिलोकी हस्तविन्यस्त-कुवलीफललीलया । पश्यन्मुनिरिमां वाचं, व्याजहार मनोहराम् ॥ ३९८ ॥ विभावय महामागे!, भवितारः सुतास्तव । क्रमेणानुपमानाया, मुक्तमुक्तेश्च भाजनम् ॥ ३९९ ॥ पुनरेव निर्ज राज्य, कैश्चिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता, कर्ता धर्मप्रभावनाम् ॥ ४०० ॥ क्रमात् कर्माणि निर्मूल्य, संयमाराकनादमी । पश्चापि विश्ववातारो, यातारः पञ्चमी गतिम् ॥ १०१॥ इमां निशम्य ते वाचं, वाचयमशिरोमणेः । पीयूपसेकसोदर्या-मासेदुः परमां मुदम् ।। ४०२॥
तत्र ज्ञानमुधाम्मोघा-बन्यत्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान् , हिडम्बां पाण्डवोऽभ्यधात ॥४०३॥ निष्कारणोपकारिण्याः, शुभे! साहाय्यकात्तक । अटवीतटिनीपायः, पन्था दुर्गोऽपि लखितः ।।४०४ ॥ वयं नगर्यामेतस्यां, स्थास्यामः कतिचिदिनान् । तद्गच्छ भद्रे ! स्वभ्रातुः, सनाथां कुरु संपदम् ॥ ४०५ ।। गर्भाभिधाने मद्भातु-निधाने यलमातनु । पात्रे न्यासीकृता संप-दधिको वृद्धिमश्नुते ।। ४०६ ॥ स्मृता तु समये वत्से !, समुपस्थातुमर्हसि । मनोऽम्युपेतनिर्वाहे, सावधानं महात्मनाम् ॥४०७॥ अथाङ्गीकृत्य तत्तस्थौ, हिडम्बा वनमेत्य सा । वीतरागसपर्यासु, पर्याकुलकराम्बुजा ॥४०८||
मुद्रामादृत्य विप्राणा, तदाचारमनोहराम् । एकचक्रामुपाजम्मु-नगरी पाण्डुनन्दनाः॥ ४०९॥ अदृश्यन्त विशन्तस्ते, पुर्यामार्येण वर्मनि । द्विजेन जनतादत्त-शर्मणा देवशर्मणा ॥४१०।। उपलम्योपैसंग्राह्यान, गुणगृशः स तान् कृती । मत
१ पृच्छति स्म । २ कुइलीफलं पदरीफलम् । ३ बन्दनयोग्यान् ।