________________
Ab7
भीपाण्डवपरित्रम् ॥
सर्वः ७
॥१३३॥
सौषमाधाय, रेमे भीमेन मा समम् ॥३८०॥ सकतेषु सवन्तीनां, शैलानां शिखरेषु च । नीत्या यहच्छया भीम, रमयामास मा सुखम् ॥ ३८१ ।। स्वाधीनपतिका प्राप्य, कामानतिमनोरमान् । क्रमादापनसत्वाऽसौ, जो पुण्यजनेश्वरी ॥३८२॥ ____अथ क्रमादतिक्रम्य, पन्यानं पाण्डसूनवः । नगयांमेकपकायां, काननान्तःकृतस्थितिम् ॥ ३८३ ॥ सुवर्णकमला- सीनं, दिशन्तं धर्ममुत्तमम् । वपुष्मदिव चारित्रं, ज्ञानिनं ददृशुर्मुनिम् ।। ३८४ ॥ (युग्मम् ) मुनेदर्शनमात्रेण, सुधौलपनबन्धुना । तेषां श्रद्धाजुषामध-श्रमः सबों व्यलीयत ॥३८५॥ तेऽन्तर्मलमपाकर्तु-मुत्तालमनसस्तदा। मुनिपादारविन्दम्य, [ वन्दनार्थमुपाययुः ।। ३८६ ॥ भवभ्रान्तिपरिक्लान्त-जन्तुविधान्तिपादप ।। परोपकारनियाज!, मुनिराज ! नमोऽस्तु ते ॥ ३८७ ।। इत्यानन्दपतद्वाष्प-मभिष्टुत्य युधिष्ठिरः। समान्तः संकुचनानुः, सानुजः समुपाविशत् ॥३८८॥ दरिद्रपान्थवेशेषु, दिविषन्मूर्तिघारिषु । तदानीं तेषु सभ्यानां, निपेतुर्युगपद्दशः ॥ ३८९ ॥
अथाऽऽपदापंगोतारे, द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण, मुनिराधत्त देशनाम् ॥३९०॥ एक एव पुमर्थेषु, धर्मवडामणीयते । दया च सर्वसच्चेछु, तस्यापि तिलकायते ॥ ३९१ ॥ प्रावृपाथोदवीथी च, करुणा चाप्यकृत्रिमा । वनराजी च राज्यं च, नवतां नयतः पुनः ॥३९२।। दया प्राणिषु सर्वेषां, गदानामगदः परः । अनळमायुदयस्य, कारणं करूणां विदुः ॥ ३९३ ।। शुक्तिनतिमुक्ताना, मुक्तिसंगमतिका । दया नियतमेकाऽपि, सर्वकल्याणकारणम् ।। ३९४ ।। इत्याकण्य हिडम्बाऽथ, राक्षसान्वयदुर्लभम् । निमन्तुत्रसजन्तूनां, प्रतिपे, वधे व्यधात् ॥ ३९५ ॥ देशनाऽन्ते स्वयं कुन्ती. संशया
१ नदीनाम् । २ राक्षसी । ३ अमृतस्नानसरशेन । ५ आपगा-नदी।
भीमहिडम्योः पाणिनहणम् । एकचक्रानगरीवने पाण्डवानां गमनम् ,
साधुदेश
नाश्रवणं
॥१३॥