________________
चरित्रम् ॥
श्रीपाण्डवचने, मया विद्याऽद्य राक्षसी ॥ ४४२ ।। ततः स्वविद्यामाहात्म्य-विलोकनकुतूहली । पुरीसंहारमधुना, विधित्सुरयमस्म्यहम्
बकासुरो॥ ४४३ ।। अरे ! वराकाः सपदि, स्मरताभीष्टदेवताम् । शिलासंचूर्णितास्तूर्ण-मिदानी न भविष्यथ ॥ ४४४।। तेऽथ तेनैवमाक्षिप्ताः, पुनरेवं षमापिरे । विद्या विद्याधराधीश!, किं न कुर्यादसंशयम् ॥४४५।। नैतावतैव कार्येण, पुरी संहर्तमर्हसि ।
को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति ॥ ४४६ ॥ इदं विद्यापरीक्षाये, पुरीसंहरणं वृथा। भस्मने भस्मसात्कुर्यात् , | ॥१३५|| को हि चन्दनकाननम् ॥४४७॥ तदेनमेनसामेकं, संक्रमं प्रक्रमं त्यज । किं च त्रिलोकीत्राणाय, विद्या व्यापार्यतामियम्
॥४४८ ॥ सोपरोधमिति प्रोक्तः, सोऽभ्यधानिष्कपः पुनः । मांमैकलुब्धमनसो, दैन्यगृह्या न राक्षसाः ॥ ४४९ 11 अस्ति युष्माकमेकस्तु, पणः प्राणप्रियकरः । मम दत्तोपहारं चे-देकं मानवमन्वहम् ।। ४५० ॥ मदीयपुरनेदीयः-कान्तारं भैरवाभिधे । मन्त्रसादार्थिभिः प्रांशुः, प्रासादश्च विधाप्यताम् ।। ४५१ ।। जातु नै कृतेऽवश्य, भविता वः पराभवः । सदैव देवतेभ्योऽपि, परचक्रात्तु का कथा ? ॥ ४५२ ॥ इदं वोऽस्तु पुरौं वातु-मेकमौपायक परम् । तदरे ! रोचते यद्व-स्तदाचरत संप्रति ।। ४५३ ॥ इति व्याहृत्य विरते, दुनयाऽऽप्सेवके बके । अनिष्टामपि तां पौरा-स्तद्रिं प्रतिशुश्रुवुः ॥ ४५४॥ ___अथेन्द्रजालिकेनेव, राक्षसेन्द्रेण तत्क्षणात् । अपामार्यत मबोंऽपि, शिलादिदिवि डम्बरः ।। ४५५ । नतः कुमारिकाकृष्टनामपत्रनियोगतः । पर्यस्थाप्यत पर्यायः, पौरैः पुरनिवामिना ॥ ४५६ ॥ वकमूर्तिसनाथश्च, प्रासादो निश्माप्यत । बलिनश्च विधातुश्च, नियोगः केन लङ्घयते ॥ ४५७ ।। एकस्ततः प्रभृत्यम्ब ! पुमांस्तस्योपदीयते । असौ द्रोणप्रमाणश्च, शाल्योदन१ आरम्मम् । २ दैन्येन ग्रहीतुं शक्याः । ३ नेदीयः-समीपम् ।
Mi॥१३५॥