________________
65
पुष्करावतसोदरा ॥ ४२६ ॥ युगान्तज्वलनोपन-धूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं, पुरीजनमजीजनत् ॥ ४२७ ।। खण्डयन् भूरुहा खण्डान् , क्वौ चण्डः समीरणः । कनीयान् बान्धवो यस्य, किल कल्पान्तमारुतः ॥ ४२८ ॥ अदृष्टपर
चक्रार्ति-मेकचक्रां पुरीं तदा । भयस्याभिजतां निन्यु-स्तान्यरिष्टानि सर्वतः ।। ४२९ ॥ अबलाभिश्च बालैश्च, प्राणान्तिक५] भयाकुलैः । भर्तृणां न वितणां च चके कण्ठग्रहस्तदा ॥ ४३० ॥ प्रत्येकं कुलदेवीना-मीपुजानुस्थिताः पुरः । उपयाचित
लक्षाणि, पुरीवृद्धपुरंध्रयः।।४३१।। नैमित्तिका निमित्तानि, ग्रहान् मौहर्तिकाः पुनः । शकुनं शकुनज्ञाच, सर्वेऽप्यालोकर्यस्तदा ।। ४३२।। नृपश्च पौरमुख्याश्च, बद्धाञ्जलिपुटाः समम् । धूपमुक्षिप्य निक्षिप्य, दृशमूर्ध्वमथाभ्यधुः॥४३३॥ यक्षो वा यदि का रक्षो, योऽस्ति क्रुद्धः पूरी प्रति । अस्मास्त्राज्ञाविधेयेषु, सांप्रतं स प्रसीदतु ॥ ४३४ ॥ अथाकस्मान्मपीकालः, कालरात्रिसहोदरः । पिङ्गाक्षि-चिकुरः क्रूरः, कश्चित्तैर्ददृशे दिवि ॥ ४३५ ।। भीतास्ते कम्पमानाङ्गा-स्तमूचुः प्रश्रयाश्रिताः । कोसि ? बेहि महाभाग !, देवो वा दानवोऽधवा ।। ४३६ ।। असौ संहारसंरम्भः, समारेमे कुतस्त्वया । तब नेतुं विना मन्तु-मन्तं जन्तून सांप्रतम् ॥ ४३७ ।। क्लिश्यन्ते हि महात्मानः, परोपकृतिकाम्यया । तरणेः कारणं किं नु , यद्धाभ्यति नभोऽङ्गणे ॥ ४३८ ।। दधत्यात सुखीकर्तु, कुलीनास्तापमात्मना । सुदुःसहं महन्ते हि, तरवस्तपनातपम् ॥ ४३९ ॥ ततस्त्वमपि विश्वस्य, सल्यमुद्धतुमर्हसि । एतत्कर्तुमकर्तव्यं, किं पुनस्तव युज्यते ॥ ४४०।। एवमुच्चस्तरामुक्तः, सोऽभ्यछत्त नभःस्थितः।। अरे ! विद्याधराधीश, मां जानीत बकाभिधम् ॥ ४४१ ।। रत्नशैलाभिधे शैले, पुरीसचिवर्तिनि । दुःसाधा साधयां
१ व्याकुलम । २ छन ।