________________
| भीष्मेण
श्रीपाण्डव चरित्रम् ॥ सर्गः १
॥११॥
यंवरागतराजानां युद्धम् ।।
नवास्ति विनभो यस्य, स हास्यः स्पृहयनिमाम् । दरिद्र इव स्नानि, विविधानि धनं विना ।। ३०९ ॥ विक्रमेण धव, विना यत्तस्करा इब.कन्यारत्नानि गृहीथ, तयमपराधिनः ।। ३१० ॥ आगम्विनां च दण्डाय, कोदण्डो मम पण्डितः ।। इत्युक्त्वा स क्षुरप्रेण, तेषां केतूनपातयत् ॥ ३११ ॥ अथ तेऽपि स्थश्रेणि-प्रारब्धपरिमण्डलाः। मध्येकन्य शितीष्म, पत्रिभिः पर्वताडयन् ॥ ३१२ ।। अम्यापतन्तो युगप-नियन्तिपनातपाः। तस्य ते विशिवाश्छायां, तेनिरे नापनिन्यिरे ॥३१३ ।। वीरंमन्यतया दृप्ता-नन्यनिन्दापटीयसः। स तानवजयाऽपश्य-स्मृगारातिम॑गानिव ॥ ३१४ ॥ प्रतिक्षिपन्तः स्वच्छन्द-मायुधान्युद्धतानि ते । जैत्रस्थामानमात्मानं, मेनिरे जितकाशिनम् ॥ ३१५ ॥ इन्धं प्रगल्भमानेपु. मसंरम्भेषु तेष्वथ | खिन्ना नरेन्द्रनन्दिन्यः, स्वं निनिन्दुर्मुहुर्मुहुः ॥ ३१६ ॥ धिगस्मान्मन्दभाग्यानां, धुरि वर्तामहे वयम् । इनो भ्रष्टास्ततो भ्रष्टा, भवितास्मोऽधुना ध्रुवम् ।। ३१७ ।। कैते नृपाः पगेलक्षाः, क चायं दोर्द्वितीयकः । तदिदानी विपन्नेऽस्मिन् , विपन्न नो मनोरथैः ॥ ३१८ ।। इत्थं ताः कुमुखी/क्ष्य, भीष्मस्तत् कर्म निर्ममे । मूर्धान धूनयद्भिर्य-त्रिदशददृशे दिवि ॥ ३१९॥ निशितैः सर्वतो मुष्टया, तान प्रत्येकं व्रणाङ्कितान् । शरैश्कार सुश्लोकां, स्वप्रशस्ति लिखभित्र ॥ ३२० ॥ यावद्विपक्षमक्षेप, लघुहस्तः क्षिपनिन् । वीक्षांचके स तैरेको-ऽप्यसंख्यैरारमसंख्यया ॥ ३२१ ॥ भीष्मग्रीष्मरवेः क्षिप्ता, | मार्गणः किरणरिव | काप्यल्पा अपि नैक्ष्यन्त, क्षत्रनक्षत्रजातयः ।। ३२२ ॥ राजकः काशिराजस्तु, विच्छायवपुरञ्जसा । रणव्योमैकदेशस्थः, स्तोकस्तोक विलोकितः ॥३२३॥ हृष्यन्मनोभिः कन्याभि-मुकामिव विलक्षताम् । जाहवीमनुरहाय, तदानीं
१ नितरां पीतः सूर्यातपो यस्ते । २ बाणाः । ३ न स्वलयांचक्रिरे ।
॥११॥