________________
भूगताभिर्भयं भूरि प्रनतमसिधेनुमिः || २९४ ॥ पलायनकृतेऽवश्यं, व्यवस्यन्तोऽपि कातराः । संबैधिकृतसंरोधाः प्रचेतुर्न पदास्पदम् || २९५ || मुक्ताकलापमुक्तानां चूर्णैः कीर्णाऽवनिर्वभौ । अमेयगाङ्गेययश-वन्दनेनेव चर्चिता ॥ २९६ ॥ रत्नाङ्गदानामन्योन्य- कोटिघट्टनसंभवः । श्रौमाणि क्षोणिपालाना-मधाक्षीदाशुशुक्षणिः ॥ २९७ ॥ तदानीं तत्र केपांचि-दस्यस्तस्तेयकर्मणाम् । मूलोन्मूलितदौर्गत्यः स्तुत्यः शान्तनवोऽभवत् ॥ २९८ ॥ वीक्ष्य भीष्मं भयक्षोभा-च्छिरस्तः संस्तवन्धनः । केनापि राजपुत्रेण, किरीटो नोपलक्षितः ॥। २९९ ।। नृपपञ्चाननाः केचि - लीलालालसचेतसः । असिमुष्टिमवष्टभ्य, यथास्थितमवस्थिताः ॥ ३०० ॥ अथ शौण्डीरदोर्दण्डाः केऽपि संभूय भूमिपाः । सद्यः संवर्मयामासुरस्तिवीरा हि काश्यपी ॥ ३०९ ॥ पुलको द्भेदमेदस्त्रि-वपुषां पौरुषस्पृशाम् । तेषां धर्म त्रुदत्संधि, युद्धसन्धां व्यधाम् ॥ ३०२ ॥ काशिराजपुरीस्तै- तङ्गवाः। विपक्षक्षितिपैरेत्य, भीष्मो भीष्ममभाष्यत ॥ २०३॥ हंहो ! क्षत्रकुलोत्तंस !, किमक्षत्रं वितन्यते १ । अयं स्वयंवरध्वंसो, महांस्ते हेतुरंहसाम् ||३०४ || श्रियः स्त्रियो वा मा भूव-नाहृता दुर्नयेन याः । विपदावर्तगर्ते यत् पातयन्त्येव ताः पतिम् ॥ ३०५ ॥ तत् प्रतीच्छ शरैस्तीक्ष्णैः पापस्यास्य व्यपोहकम् । गुरुस्तवास्मदिष्वासः, प्रायश्वितं प्रदास्यति ॥ ३०६ ॥ अथाभाषत गम्भीरं, धीरः शान्तनुनन्दनः । भो ! भूमिपालाः ! सुष्ट्र्क्तं युष्माभिर्व्यायनिष्ठुरैः ॥ ३०७ ॥ परमुर्वी च कन्या च सर्वसाधारणी मवेद । गृह्णातु स हि यस्थास्ति, विक्रमो निपुणः पुनः ॥ ३०८ ॥
१ संबाधः - अन्योऽन्यसंघर्ष:, तेन कृतः संरोधो येषां ते । २ अभिः । ३ ' श्रस्तबानधः ' इति प्र० द्वय० । ४ बाणः । ५ पण ' इति प्र० इय० ।