________________
भीमेन समितः बकासुरोपद्रवः॥
श्रीपाण्डवमायाविनो माया, राक्षसस्येति संभ्रमम् ॥ ६२३ ॥ कनु नेनोत्तमाङ्गेन, प्रयातमिति विस्मयम् । मया रक्षोभयात् प्रोक्तचरित्रम् ।। मसंनद्धमिति बपाम् ॥ ६२४ ।। इत्थं वहन्ती संकीर्णान् , भावान् प्रियतमेन मा। तथाऽऽश्लेषि यथा तन्वो-मेंदवादो सर्मः ॥
न्यवर्तत ॥ ६२५ ।। (त्रिभिर्विशेपकम् । ) स्तनोपपीडमाश्लिष्टा, प्रेयमा मा रमान् परान् । मुक्त्वा जितसुधासेक-मेकमान
न्दमन्त्रभूत् ।। ६२६ ।। प्रियाप्रेम्णाऽतिरेकेण, नेनासंप्राप्तपूर्विगा। अनेशदाशु भीमस्य, मर्वोऽपि समरश्रमः ॥ ६२७ ॥ १४१॥
___ अनवद्यैर्महावाद्यः, शङ्खाद्यैर्मेंदुरीकृतः । नम्गाथ दुन्दभियान', की नाहगाहन ॥६२८॥ ज्ञातप्रवन्धमायान्त-मेकचकानरेश्वरम् । मोऽपश्यदन्वितं पौर- नामङ्गल्यपाणिभिः ॥ ६२९ ॥ पार्थदत्तासनासीन-तपःसुनुपदान्तिके | वेमादागत्य विनयी, निषसाद वृकोदरः ॥ ६३० ॥ अकृत्रिमत्रपारङ्ग-नीरङ्गी सुभगाकृतिः । श्वश्रूपाचे समेयाय, द्रुतं द्रुपदनन्दिनी ॥६३१|| चक्रवत्येकचक्रायाः, समेत्याथ युधिष्ठिरम् । वर्धयामास माङ्गल्यै-रङ्गे रोमा कुरं बहन् ।। ६३२ ।। अहंप्रथमिकापूर्व, सर्वेऽपि नगरीजनाः । ज्यायसः पाण्डवेयस्य, मङ्गलानि वितेनिरे ।। ६३३।। अस्मत्कुटुम्बजीवातो, जीव त्र जीवितेन नः । इत्याशास्य पुरीवृद्धा, भ्रमयामासुरञ्चलम् ॥ ६३४ ॥ विहिताद्भुतभृङ्गाराः, शृङ्गाराखस्य सायकाः । तत्र नृत्यं खियः काश्चि
धुः कुलवधूचितम् ।। ६३५ ।। हालीसकप्रबन्थेन, वीरगन्नप्रमूरिति । अमन्दानन्दसंदोहाः, कुन्नी काधिजगुर्मुहुः ॥ ६३६ ॥ नूतनोलूलकल्लोल-नि:सीम भीमविक्रमम् । काश्चिकवधाधान-मनोहरमुद्राहरन् ।।६३७॥ इत्थं मनसि काये वा, न पौराणां N ममुर्मुदः। प्रीत्यै शुभोदयोऽन्योऽपि, किं पुनर्जीवितागमः ? ।। ६३८ ॥
१ कामदेवया