________________
श्रीराण्डव
चरित्रम् ।।
सर्गः२॥ ॥ २९॥
कृष्णेन हतौ अरिएकेशिनौ। कंसस्य चिन्ता ।
अथ कुलेषु कालिन्या-स्तदा स्वच्छन्दचारिणौ । अरिष्ट-केशिनौ दुष्टौ, क्रमाद्गोष्ठभूपेयतुः ॥२७२।। तत्र तौ चक्रतुलोकं. सशोकमुपमर्दनात् । पांसि पपतुस्तक्र-मन्थनीच ममन्धतुः ॥२७३|| आभ्यां वृप-तुरङ्गाभ्यां, चके गोकुलमाकुलम् । वत्सः कृष्णोऽव नास्तीति, नन्दः खेदमुपासदत् ।।२७४|| गोपेभ्यस्तदुपश्रुत्य, बनाद् गोष्टमुपागतः । दुर्नयप्रहमाहास्न, कृष्णस्तं दुर्मदं वृषम् ॥२७५|| सोऽपि शृङ्गे महाभीष्मे, रोपादाधाय संमुखे । अधारन कृष्णमाहन्तुं, गममैरिभसंनिभः ।।२७६॥ मृणालकन्दलीमोटं, मोरयित्वा लियोधगम् । निरं हिलाना, मोनं कुरणेन लम्भितः ॥२७७॥ यः कृष्णे मुष्णति प्राणां-स्तस्याभूद्विधुरो ध्वनिः । स एवासीत् तदा नान्दी, कंसविध्वंसनाटके ||२७८॥ कृष्णे जयिनि गोपीनां, योऽभूञ्जयजयारवः । स तद्यशःप्रबन्धस्य, प्रथमः पणयोऽभवत् ।। २७९ ॥ तदैवाथ जनोन्माथ-प्रवृत्तं वीक्ष्य केशिनम् । कृष्णस्तमक्ष रूक्षैः, साक्षेपमिदमभ्यधान् ।।२८०॥ दुर्विनीत : विनेनारे, कि रे! मां न निरीक्षसे । अनाथमिव मनासि, ग्रदेवं मम गोकुलम् ॥ २८१ ॥ इत्याक्षिप्तः स कृष्णेन, खुरैः कुद्दालयन् महीम् । दशनर्दशनान् पिंप-भाभिमुख्यमुपागमत् ॥२८२|| प्रक्षिप्य कूपरं तस्य, यमदण्डोपमं मुखे । कृष्णस्तं जीर्णपटवत् , पाटयामास लीलया ॥ २८३ ।। अञ्चलोत्तारणैर्वृद्धा-स्तरुण्यस्त्ववगृहनैः । तस्य प्रचक्रिरे घोप-योषितः पारितोपिकम् ॥ २८४ ॥
नन्दनन्दनचापल्य-ककोरिष्ट-केशिनोः । वधः शर्शसे कंसाय, घोषान्तश्चारिभिश्वरैः ॥२८५|| तं निशम्य मुनेर्वाचं, सत्यां निश्चित्य सोऽन्यदा । आहूयाभिदधेऽमात्य, मृत्युभीतो बृहस्पतिम् ॥ २८६ ।। अस्त्यमात्य ! ममारातिः, सानन्दो
१ पिषतः स्म । २ सैरिभः-महिषः ।
॥ २९॥