________________
श्रीपाण्डवचरित्रम् ॥ सः ॥
॥१४२॥
283 यथा चिरात् कुटुम्बस्य, भवत्वद्यार्शितभवः ।।६५४॥ स्वाम्यादेशात्ततः शैले, समानीतं कथंचन । वीक्षमाणैरभु रात्रि-चौवि कासरश्रीयितं चिरात् ॥६५५|| सूर्यहासमसिं कृष्टा, प्रजिहीर्युः प्रहर्पतः। तेनाथ भूतलोत्थाय-मम्यधीयत नः प्रभुः ॥६५६।। रे रे! वृत्तान्तः।। निखप! निखिंश, दुराचार ! निशाचर1 निमन्तुजन्तुविध्वंस-पापप्राग्भारपङ्किल!॥६५७। मवस्येष कथाशेष-स्त्वमिदानीम-1 संशयम् । परं प्रहर रे ! पूर्व, हन्तुं प्राग्नास्मि शिक्षितः ॥६५८ ॥ इत्थमुत्तेजितस्तेजः-शालिनामग्रतःमरः । नक्तंचरमहेन्द्रस्तं, हतवांस्तरवारिणा । ६५९ ॥ तत्राथ वज्रजैत्राङ्गे, प्रयुक्तमधिपेन नः । क्षणेन मण्डला त-जगाम शतखण्डताम् ।। ६६०॥ सोऽधावन्मुष्टिना हन्तुं, नक्तंचरपति ततः । पर्वतोच्चतरः क्रूर-चाणूरमित्र केशवः ॥६६१ ॥ मुष्टिना ताडितस्तन, धृतदम्भो। लिकेलिना । मुवि र शागी, हम इस भूधरः । ६६२ ॥ ततः कुमार! ते ताते, जाते मूच्छाविसंस्थूले । रक्षोभिविरलैर्जातं, हतं सैन्यमनायकम् ।। ६६३ ।। तथाऽप्येतस्य कूटेन, कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं, सुमायं नाम || राक्षसम् ॥ ६६४ ॥ शिक्षा मम समादाय, गते तस्मिन् स्वसिद्धये । मृच्छौं शीतोपचारेण, स्वामिनः प्रापयं श्रयम् ॥ ६६५॥1 घट्टितस्य तथा तेन, करीपाग्नेरिवाधिकम् । धगद्धमिति जज्वाल, नेजस्तेजस्विनः प्रभोः ॥६६६।। अथ स्वबाहुषाशेन, मोटयित्वा शिरोधराम् । तमधो न्यस्य नः स्वामी, समारोहदुरास्थलम् ।। ६६७लब्धविक्रमपाकेन, बकेनाक्रम्य वक्षसि । निरुतासां
दशां नीतः, प्रेमीत इव सोऽभवत् ॥६६८॥ प्रारति ततो मङ्ग, रक्षःकिलकिलारवः । पुनरासादितोल्लासः, पुष्पितं मे मनोरथैः। ।॥ ६६९ ॥ तत्र कृत्रिमण्डे च, सुमायेन प्रपञ्चिते । अत्र नः स्वामिनश्चैवं, विस्फूर्जति पराक्रमे ॥ ६७० ।। कुलं लङ्कापते. १ भोजनेन तृप्तिः । २ असिना । ३ असिः । ४ कपटेन । ५ मृतः ।
M॥१२॥