________________
त्वयाऽपि नाथेन, क्यमत्यन्तदुःखिताः ।। १०३ ॥ कन्दपस्य मरूपेण, रूपेणाक्षिप्तचेतसः । शौरिमेवानुधावन्ति, त्यक्त्वा वेश्मानि नः खियः॥१०४ ।। अनुगामुकतां शौरे-स्तासु प्राप्तासु सर्वतः । कलत्रकतका काऽपि, शुश्रुषा नास्ति नः प्रभो! ॥१०५॥ अथ पृथ्वीपतिः प्रीत्या, सान्त्वयित्वा विसृज्य तान् । वसुदेवं समाहृय, रहस्येचं समादिन्नत ॥१०६!! वत्स! स्वच्छन्दचर्याभि-रभृरत्यन्तदुर्बलः । कुरु सर्वकलाभ्यासं, सौधमध्यस्थ एव तत् ।। १०७॥ कुषर्वीपतेरात्रा-मेवं राजानुमोऽन्यता ! एकामालारापानी, दासीगन्तःपुरोदराव ॥ १०८ ॥ विलेपनं करात्तस्याः, सोलुम्पनर्मलीलया । लतः सकोपं साक्षेप, वसुदेवं जगाद मा ॥१०९॥ कुमार! मेदुरामोद-मङ्गराग किमाच्छिदः ? । देवाय शिव्या देव्या, प्रेमतः प्रहितो ह्यसौ ।।११०॥ सौधमध्ये निरुद्धोऽसि, स्थान देवेन धीमता । विशत्यविनयादेव, पञ्जरे सिंहशायकः ।।१११|| साऽथ पृष्टा कुमारण, निजसंरोधकारणम् । तत्पुरः पौरवृत्तान्तं, सर्व मृलादचीकथत् ॥११२।। ततो म्लानमुखाजश्री-यतीत्य कथमप्यहः । वसुदेवो विमावर्या-मेकाक्षेत्र क्वचिद्ययौ ।। ११३ ॥ प्रातरन्वेषणे पूर्व-प्रतोलीद्वारि दूरतः । दग्धमानुपसंस्थानो, भस्मराशिरदृश्यत ।। ११४ ।। प्रतोल्यां लम्बमानं च, पत्रमेकमुदेक्ष्यत । शुचोच्चैर्वाचयामास, समुद्रविजयः स्वयम् ।। ११५ ॥ पुंसो यस्य गुरुन् याव-दुपालम्भः प्रवर्तते । तस्य श्रेयस्करो मृत्यु-र्जीवितं तु त्रपाकरम् ॥ ११६ ॥ ततः शौरिः कृतोद्वेगो, गुरूणामगुणकभूः। विरचय्य चितामत्र, कृशानुमविशद स्वयम् ॥ ११७ ॥ तदेवं वाचयन्नेव, देवो मूर्छामुपागमत् । ज्ञात्वा विपनं सोदर्य, को हि धैर्य न मुञ्चति ? ।। ११८ ॥ व्यलपच्चाप्तचैतन्यो, हा! वत्स! गुरुवत्सल!। दवा नः शोकमस्तोक
१ अतिसुगन्धम् । २ स्थाने ' इति सम्यगर्थे ययम् । ३ तचोदै० प्रतिद्वय० ॥ ४ गुरून यारन्-गुहसमीपे इति भावः ।