________________
पाण्डवाना
वनगमनम् ॥
श्रीपाण्डवा त्तमपि भुवम् । यावद्विजयिनावेती, वृकोदर-किरीटिनौ ॥ १३ ॥ किं चान्यन् प्रतिपाञ्चालि, यदनेन प्रपञ्चितम् । आल. परित्रम् ॥ प्यालं तदस्माक-मेतस्यैव फलिप्यति ॥ १४ ।। जनानां सानुरागाणा-मित्यमुत्तस्थिरे गिरः । केषां न पक्षपातः स्या-ताहसर्गः७॥ शेषु महात्मसु ॥ १५॥
अथान्यमनसं कृष्णां, करः शिीरराक्षसः। अकस्माश्रमसोऽभ्येत्य, भापयामास वर्मनि ॥१६|| मषीकृष्णवपुः पिङ्ग॥१२शा विकीर्णधनमूर्द्धजः । स मौलिप्रज्वलद्दावो, विन्ध्याचल इवारभौ ॥१७|| गवलश्यामलो विभ्र-दङ्गारसदृशौ दृशौ । जहास प्रलया- |
काश-मुदिताङ्गारकद्वयम् ॥१८॥ भुजङ्गीतरलां जिहां, विभ्राणं द्रौपदीपुरः। दन्तैः कृतान्तकुन्ताभै-भीम सव्याददौ मुखम् ॥१९॥ ततो भपातमत्युच्च-मुच्चरत्प्रतिनिस्वनम् | द्रौपदी रोदसीभेट-कोनिदं विदधे भनिए । २०!! नाथ घनिनाऽऽकृष्टः, कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयांचक्रे, किमिदं थाप! चापलम् ॥२१॥ दीर्घावपथिकी श्रान्ता, प्रवासेन विदुषीम् ।। प्रियां भीषयसे मे त्व-मधुना भुत तत्फलम् ॥ २२ ॥ इत्याक्षिप्य गदापातै-स्तं नीत्वाऽन्तं वृकोदरः । योऽस्ति दुर्योधने क्रोध-स्तन्मुष्टिं कृष्टवांस्तदा ॥ २३ ॥ दुर्योधनवधारम्मे, किरें तस्य वल्लभम् । निहत्यास्थापयङ्गीमो, भद्रायोंकारमादिमम् ॥ २४ ॥ इमं किौरवृत्तान्त-मविदन्नेव भृपतिः। आजगाम लतारम्यं, काम्यकं नाम काननम् ॥ २५॥ तदा विकर्तनः कर्तु-मात्मानमिव पावनम् । अध्यास्य नभसो मध्य-मास्यं तस्यास्पृशद करैः ॥२६॥ कुकर्मकर्मठेsत्यन्त-क्रोधादिव सुयोधने । कर्मसाक्षी तदा मङ्ग, जज्वाल ज्वलनोपमः ॥२७|| मातापितृजनः सर्वः, पादचारेण खिद्यते ।
१ उक्त्वाऽलम् । २ अङ्गारकः-भौमग्रहः । ३ खिन्नाम् । ४ सूर्यः । ५ सूर्यः ।
M॥१२॥