________________
अजुनस्य
|
राक्षस
श्रीमाण्डवपरित्रम् ॥ सर्गः८॥ ॥१५॥
301 च्छेद, मोचयामास फाल्गुनः॥ ३१३ ॥ स्थित्वा स्थले जले ठयोनि, तेऽयुध्यन्त यथा यथा । तान् स्थावस्थितः पार्थः, प्रतीयेष तथा तथा ॥ ३१४॥ किं सारथिमथो रथ्यान् , रथिनं वा महारथम् । वर्णयामः किमेतेषां, मुखन्ति स्मेति खेचराः ॥ ३१५ ।। कपिकेतुः पुनर्लक्ष्मी-मुपेन्द्र मेनुबुलुक रयन मन्दध, समन्थ बुमरार्णवम् ॥ ३१६ ।। क्यो मधुरमल्पीयः, परं चारिषु पौरुषम् । पश्यन् पार्थकुमारस्य, मुमुदे चन्द्रशेखरः॥ ३१७ ॥ चलन्तः पार्थमनसा, सांयुगीनपदकमाः। वाजिनो रेजुरिन्द्रस्य, जयश्रीस्निग्धवन्धवः ॥ ३१८ ॥ प्रत्येकं विशिखांश्छिन्द-कोऽपि कपिकेतनः । तेऽभूवन् युधि यावन्त-स्तावान् वा ददृशे स तैः ॥ ३१९ ॥
मुक्ता यथा तथा चाणा, नैतत्प्राणापहारिणः । पार्थोऽतस्तान चिक्षेप, तांश्चिच्छेद द्विषां पुनः ॥ ३२०॥ न कृता | दक्षिणेर्माणो, दुष्कर्माणः किरीटिना । ततः सर्वाभिसारेण, जघ्नुस्ते र्जितकाशिनः ।। ३२१ ।। एकत्र पिण्डितान् शत्रून् , वीक्ष्य प्रहरतो मुहुः । पार्थः किंचिदिवौत्सुक्या-दवोचचन्द्रशेखरम् ।। ३२२ ।। प्रगल्भवुद्धयो योद्ध-मलंकीणबाहवः।। शवचो दुर्जया झेते, तद्रथं वालय क्षणात् ॥ ३२३ ।। सोऽप्यभाषन कौन्तेय , तबैतन्नोचितं वचः । ऐन्द्रोजरिवधनिस्तन्द्रः, सांयुगीनो स्थो ह्ययम् ।। ३२४ ।। अम्यस्तमस्य चक्राम्यां. भृमेराक्रमणं पुरः। रणकर्मविपश्चिमा, पश्चात्तु न कदाचन ।।
१ युद्धनिपुणपदक्रमाः (२. * अत्र ‘पार्थोऽपि तान निचिक्षेप चिच्छेद द्विषतां पुनः।' इति गद्यपाण्डवचरितधृतः पाठो युक्तः प्रतिभाति। ३. दक्षिणे ईर्माणि ब्रणानि येषां ते । ४. ढमुष्टयः)
* इयं टिप्पणी न सम्यक् प्रतिभाति । - जयशालिनः इत्यर्थः सम्यक् प्रतिभाति ।