________________
श्रीपाण्डवपरित्रम् । सर्गः२॥
कृष्णस्य वाल्यक्रीडा कलानइणं च॥
॥२७॥
२१० । साऽपीप्यत् नवे स्तन्यं, स्नेहतः प्रस्तुतस्तनी । मुहुरुल्लापाचक्रे, विविधोल्लापपण्डिता ॥ २११ ॥ ध्रुवं माग्यैरह ला, परमानेन सुरोग यत् । इति स्वमन्तर्निन्दन्ती, नन्वपत्मीमुवाच सा ॥२१२॥ त्वं यशोदे ! त्रिभुवन-खीणामुपरि बर्तसे | तनयेनामुना निस्य-मङ्कस्ते यदलंकृतः ।। २१३ ॥ कुलं चा गोकुलं वापि, रम्यं यत्रैष खेलति । प्रशस्यैवं यशोदा सा, मन्थरं मधुरां ययौ ।। २१४ ॥ वैरं पूर्वमथ स्मृत्वा, प्रतना शकुनिस्तथा। विद्याधर्यानुपागत्य, विष्णोनिधनमीपतुः ।। २१५॥ ते च देवतया मृत्युं, लम्भिते कृष्णगृह्यया। स एव निधनं गच्छे-दिच्छेदत्याहितं सताम्" ।।२१६॥ रिशमस्खलित कृष्णः, कण्ठीरवकिशोरवत् । गोकुले दघिदुग्धानां, हठाद्भाण्डान्यलूलुठत् ॥२१७॥ सोऽभूत्तथापि गोपाल-प्रेयसीनामतिप्रियः। "पश्य कस्यापि न द्वेष्य-स्तपनोऽतितपनपि" ॥ २१८॥
सप्ताष्टहायनः सोऽथ, यशोभिानशे दिशः । चम्पकप्रसवो नन्यः, स्फुटन् परिमलैरिव ॥ २१९ ।। गुणलोंकोत्तरैस्तैस्तैरिदानी नन्दनन्दनः। विजयी गोकुलेऽस्तीति, पप्रथे मथुरान्तरे ॥ २२० ।। कीर्तिकोलाहलं श्रुत्वा, तं सूनोः | कंसहितः। हिताय प्राहिणोच्छौरि-लदेवं तदन्तिके ॥ २२१ ॥ कृष्णः प्रीत्या तमद्राक्षी-दविदापि बान्धवम् । "जन्मान्तरकृतः स्नेहा, प्रहयत्येव मानसम्" ॥२२२।। बलदेयान्तिकेऽध्यैष्ट, स कलाः सकला अपि। उपाध्यायश्च बन्धुश्च, स तस्य द्वयमण्यभूत् ॥ २२३ ॥ अगस्तेः पिबतो बार्थीन् , कालो यावानभूत पुरा । तावानेव चतुर्विद्या-चोधे कृष्णस्य बुध्यताम् ॥ २२४ ॥ रम्ये वपुषि कृष्णस्य, वाल्य-यौवनयोः समम् । त्रुटाच वर्धमानं च, प्रभुत्वमभवत्सदा ॥२२५।।
१ मरणम् । २ आनन्दयति ।
NA॥२७॥