________________
श्रीपाण्डवपरित्रम् ॥ सर्मः॥ ॥३१ ।।
61 तुभ्यमभ्येत्य, ददाति स्मान्तरान्तरा ॥३३३॥ पिता च वसुदेवो नौ, सुभगः खेचरार्चितः। कुशानाधिपतिर्यस्य, ममुद्रवि- 1:चलेन कृनो जयोऽप्रजः ॥३३४॥ ममार्य! किमु सोदर्य ?, इत्युक्तो विष्णुना बलः। अवदस्म बन्धुस्ते, वैभात्रयोऽस्मि केवलम् ।।३३५॥ बोधः उद्दामबहवामानो, यादवा ज्ञातयस्तव । भरतार्धपतिस्त्वं च, शानिमिः कथितोसि नः ॥ ३३६ ।। ईदृशि स्वादृशां जन्म, न | कृष्णस्य, गोपालकुले भवेत् । मरुस्थले हि कल्पद्रु-रारमलाभ लभेत किम् ॥३३७॥ देवकीवसुदेवाभ्यां, बत्सवात्सल्यतः परात् । न त पितृभ्यां गोत्रसर्वस्वं, गोपितोऽसि भयादिह ॥३३८॥ कृष्णः पनच्छ संभ्रान्तः, कुतो भयममूदृशाम् । येन क्षिप्तोऽस्मि पित्रा- कालिय ऽस्मिन , गोकुले गोपसंकुले ॥३३९।। ततस्तं कंसवृत्तान्त, व्याजहार हरेर्यला। कपणेच सद्रीज-मुतं काले फलेद्वचः॥३४०॥
नागअथ बन्धुवधोद्ध-रोपोरिष्टारिरभ्यधात् । सर्वे मे सिद्धगन्धर्वाः, प्रतिज्ञा शृणुत क्षणम् ॥३४॥ सर्वेषां पश्यतां राज्ञां,
दमनम् ॥ पापं कंसं न हन्मि चेत् । ध्रुवं तदाऽहं गृह्येय, तदीयभ्रूणहत्यया ॥३४२॥रोहिण्यगरहो रोह-पुलकाङ्करदन्तुरः। ततो भ्रातरमालिङ्गय, निजगाद प्रमोदतः ॥३४३।। साधु वत्स ! स्वयाऽऽत्मीय-कुलस्य तिलकायितम् । भूभृदाक्रमणोर्जस्वि, तेजो यस्य रवेरिव ॥ ३४४ ।। तदिदानीमिह स्नात्वा, ब्रजावो मथुरां प्रति । इत्युदीर्य चल: कृष्णं, निनाय यमुनाजले ॥३४५।। तत्र दृष्टिविषः कालः, कालियो नाम पन्नगः। तीरवासी जले क्रीडन्, कृष्णं दष्टुमधारत ॥ ३४६ ॥ निःशूकं दन्दशकं तं, लोकः स्फारस्फटोत्कटम् ।हरिं च बालमालोक्य, हाहारवपरोऽभवन् ॥३४७॥ सोऽतिभीष्मो विषोल्काभिर्याबद्दशति केशवम् । असौ तमग्रद्दीचाव-ल्लीलया गलकन्दले ॥ ३४८ ॥ लीलाकमलनालेन, नस्तयित्वा जनार्दनः । आरुह्य वाहयामास, तमहि १ निर्दयम् । २ नासिका विश्वा ।
॥३१॥
achitra.
R