________________
श्रीपाण्डव- चरित्रम् ॥ सर्गः८॥
॥१५॥
मम रेऽस्तु, प्रत्यर्थी प्रत्युताभवः ।। २२१ ॥ अमुना संचरन्ते चे-द्वमना स्वादृशा अपि । पथिकस्तन् पथि न्याय्ये, को अर्जुनकृतः नाम मविता ? वद ॥ २२२ ॥ अथासि त्वममुं दिव्यं, पृषकमभिलाषुकः । त्वन्मैत्रीसुखसाकाई, तत्कि प्रार्थयसे न माम् ? | शूकरवधः। | ॥२२३ ॥ अर्थिनां प्रार्थनाभङ्ग, विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलभ्यो हि, त्वादृशः प्रणयी जनः ।। २२४ ।। यस्तै तद्विषयः मुक्तापरापेक्ष-मिषोरेष हठग्रहः नतेस माभानात्य, निर्वाहमवगाहते ।। २२५ ॥
शवराइति व्याहत्य विरतं, तं बीभत्सुरभाषत । उदीरितमिदं सर्व-मसत्यं सत्यवचया ।। २२६ ॥ स्वराणग्रहणे केय-मुपाल
र्जुनयोः म्भपरम्परा । लुम्पन्ति हन्त मर्यादा, दुर्जनाः सुजनेष्वपि ॥ २२७ ॥ दुर्जनः कालकूटश्च, बातमेतौ सहोदरौ । अग्रजन्मा
संवादः॥ ऽनुजन्मा बा, न विद्यः कतरोऽनयोः॥ २२८ ॥ मां चौरंकारमाक्रोशन, क्रूरचेता मुहुर्मुहुः । भवितासि कथं मित्र-ममित्रः प्रकटोऽसि यः॥ २२९ ॥ का नाम पामरेणास्तु, संगतिर्मतिशालिनः ? । तमस्काण्डेन चण्डांशोः, सौहार्द इन्त कीदृशम् ? ।। २३० ॥ कलयामि न कालुष्यं, दुर्वाक्यैरिमकैस्तव । किमारवैः शृगालाना-मिभासि क्षुम्यति कचित् ॥२३१॥ एनमहाय गृहामि, पश्यतस्ते निजं शरम् | अस्ति दोर्दण्डयोः शक्ति-र्यस्यामौ मां निषेतु ।। २३२ ॥ न नरेन्द्रो न देवेन्द्रः, खेचरेन्द्रोऽपि नो पुरः । त्वम्यष्यधिज्यतां विभ्र-पते हन्त मे धनुः ।। २३३ ॥
अथाऽऽह शबरस्वामी, सौम्य ! मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः, कुर्यात् खगपतेः पुरः ॥२३४॥ तत्तिष्ठ सौष्ठ
१शरम् । २ अन्यापेक्षारहितं यथा स्यात्तथा । ३ 'स्वयंप्रहः' प्रत्यन्तर०) ४ इति मातं मया इत्यर्थः कर्तव्यः, अन्यथा । ' ज्ञातावेतौ' इति पाठः स्यात् । ५ सिंहः । ६ गरुडस्य ।
॥१५१॥