________________
श्री पाण्डवचरित्रम् || सर्गः ३ ॥
।। ४५ ।।
सर्वातिशायिसद्बोध - मकरन्दकरम्बिते । शिष्यप्रसून पुखेऽस्मिन्नर्जुनेनाम्बुजायितम् || २७३ || लक्ष्ये स्थिरे चले दूरे अनप राद्धेषु मर्जुनम् । पश्यअ सकर्णोऽपि कर्णो मनसि मत्सरी ॥ २७४॥ अमौ माधारणः पन्थाः पुत्रो भवति यत् प्रियः । गुणेगुरोस्ततोऽप्यागात् प्रियतामर्जुनः पुनः ॥ २७५॥ अत्रोचदेकाऽऽवाय, विनयावर्जितोऽर्जुनम् । कर्तास्मि त्वां गुणैरेभिजगत्येकनुर्धरम् ॥ २७६ ॥ प्रमादः स गुरोस्तच चापचातुर्यमद्भुतम् । पार्थस्येदं द्वयं वार्ड, वाघते स्म सुयोधनम् ॥ २७७ ॥ ॥ सद्गुणैः पाण्डवैः सार्धमुच्छलन्मत्सरौ तदा। कर्ण दुर्गाधनी मैत्री - मन्वभूतां परस्परम् ॥ २७८ ॥
अनध्यायदिने क्वापि, गोधाधारी धनुर्धरः । वने पुष्पकरण्डारुये, किरीटी क्रीडितुं ययौ || २७९ || अपश्यत् तत्र तूजीवन् पूर्णस्यमफलैः शरैः। सारमेयममेयान्त-विस्मयः कंचिदर्जुनः ॥ २८० ॥ अभूत् तस्य मनस्येवं तं वीवितवस्तदा । अस्ति कापि प्रदेशेऽस्मिन् धुर्यः कश्चिद्धनुष्मताम् ||२८१॥ अथासावग्रतो गच्छन्, योग्यानिरतमुन्नतम्। एकं मांगमद्राक्षी लक्ष्यभेदेककोविदम् ||२८२|| संधाना -ऽऽदान- मोक्षेषु तस्य संप्रेक्ष्य लाघवम् । पार्थस्त विस्मितोऽपृच्छत् कोऽसि त्वं १ क ते गुरुः १ ॥ २८३ ।। सोऽवदद्भद्र ! पलीन्दो - हिरण्यधनुषः सुतः । एकलव्याभिधानोऽस्मि, पुलिन्दकुलसंभवः ॥ २८४ ॥ तच्चाम्बुविद्रोणी, द्रोणाचार्यश्च मे गुरुः । श्रूयते धन्विनां धुर्यः शिष्यो यस्य धनंजयः ||२८५|| प्रत्यावृत्तस्ततः पार्थो, चिच्छायबदनः पथि । आमच्छन्नुच्छलन्मन्यु-मनस्यैवमचिन्तयन् ॥ २८६ ॥ कुन्देन्दुधवलं रेप, मां पराजयते गुणैः । शङ्के शिष्यप्रसादोऽपि, चक्रेऽस्य गुरुणाऽधिकः || २८७ ।। इति चिन्ता मपीलेप - श्यामलः साश्रुलोचनः । पार्थी व्यर्थ श्रममन्यो, गुर्वन्तिकमुपाययौ ॥२८८॥ १ हस्तबन्धनचर्मपट्टकधारी । २ योग्यायां शस्त्राभ्यासे निरतं -- तत्परम् ।
द्रोमपायें कुमाराणां
कला
म्यासः।
अर्जुन
लिन्दयोः
समागमः ॥
॥ ४५ ॥