________________
श्रीपाण्डव
दमयन्त्या
चरित्रम् ॥ सर्गः ६॥
स्वयंवरा ।।
॥११२।।
कुजत्वमगमत् सैप, नूनं केनापि हेतुना ।। ७७५ ।। यतः सा रसरत्येताः, कलाः सेयमुदारता । त्रैलोक्येऽपि न कस्यापि, तब जामातरं विना ॥ ७७६ ।। तत् कथंचिदिहानीय, वीक्ष्यते स खलु स्वयम् । इङ्गितैलधयिष्यामि, यद्यस्ति नल एव सः ।। ७७७ । बभाष भूपतिर्वत्से, पुनर्गतपतेस्तव । कृत्वा स्वयंवरव्याज, दधिपणों निमन्त्र्यते ।।७७८|| निशम्येतत् स कुब्जोऽपि, तेन मार्च समेष्यति । न खल्वात्मप्रियां यान्ती-मन्यत्र सहते सुधीः ।। ७७९ ॥ भूपः सोऽभूत्वदाकानी, प्राक्तने पि स्वयंवरे । स्वया वृते नले स्वेष, विलक्षोऽभृशं तदा ॥ ७८० ॥ तदासन्नदिनाऽऽहूतं, तूर्णमागन्तुमक्षमम् । ताम्यन्त त्वत्कृते काम-मारोप्य जविनं रथम् ॥ ७८१ ॥ तं चेदानेष्यते कुब्जः , म ध्रुवं नल एव तत् । हृदयं हि तुरङ्गाणां, | वति नान्यो विमाऽमुना ॥ ७८२ ॥ युग्मम् ।। इत्यालोच्य वितीर्याथ, शिक्षामक्षामधीगुणः। भूभुजे दधिपर्णाय, तं प्रातिष्ठिपन्नृपः ॥ ७८३ ॥
सतनगरमासाद्य, कुब्जे संनिधिवतिनि । आचख्यौ दधिपर्णाय, भीमपालबाचिकम् ।। ७८४ ॥ यथा न जायते तावत् , स कचिन्नलभूपतिः। करिष्यति ततो भैमी, देव ! भूयः स्वयंवरम् ।। ७८५ ॥ चैत्रस्य शुद्धपश्चम्यां, प्रातः स भविता ध्रुवम् । यथास्मिन्नुपैतिष्ठेधाः, कुर्वीथास्त्वं तथा नृप ! ।। ७८६ ।। इत्याख्याय गते दुते, स कुञोऽन्तरचिन्तयत् । महचित्रमहो कुर्या-द्यद्धैम्यप्यपरं वरम् ||७८७॥ स्यादेवमपि वा जातु, बलीयान् खलु मन्मथः । जीवतो मम बैदी , कः पुनस्तां ग्रहीष्यति ॥ ७८८ ॥ किं नु केनापि गृह्यन्ते, जीवतोऽपि हरेः सटाः । तक्षकस्य फणारत्न, कृष्यते श्वसतोऽपि
१ चेष्टितैः । २ दत्त्वा । ३ आगच्छः । । सिथ ।
॥११॥