________________
गन्ध
पर्वते
बीपाण्डव
विदित्वाऽथ समीपस्थ-मिन्द्रकीलं नगोत्तमम् । सव्यसाची महीभनुर्दर्भयासास विस्मितः॥ १९१ ।। देव! यनित- पाण्डवान चरित्रम्
रामिन्द्रः, क्रीडत्यत्र शचीसखः । इन्द्रकील इति ख्याति, ततः प्रापदसौ गिरिः ॥ १९२ ॥ खेचरैपोमगैरेव, विश्छाया सर्गः८॥ महीरुहाम् । अत्राधोगामितिग्मांशी, सेव्यन्ते सान्द्रशीतलाः ॥ १९३ ।। वीक्ष्य स्वप्रतिमामन्य-स्त्रीनकाकुपिताः प्रिये । मुरीः
मादन॥१५०॥
प्रसादयत्यज-वायुयंत्राम्बुकेलिषु ॥ १९४ ।। असाधु-साधुपुत्राभ्यां, पितेवासौ दिवानिशम् । सूर्यकान्ते-न्दुकान्ताम्या, ताप चैत्यं च लभ्यते ॥ १९५॥ मध्येमणितटीकोडं, परिभ्राम्यन्नमोमणिः । नित्यं कन्दलयत्यस्मिन् , किंनरीणां मणिभ्रमम् गमनम् ॥ ॥ १९६ ॥ तदस्मिन् युष्मदादेशा-दुपेत्य गुरुगहरे। आरोधितचरीविद्याः, पुनरावर्तयाम्यहम् ।। १९७ ॥ इत्यापृच्छय नृपं कुन्ती, प्रणम्य विनयानतः । याज्ञसेनी च संभाष्य, ययौ तस्मिन् धनंजयः ।।१९८॥ गच्छतोऽस्य तपासूनु-रकुलीयकमालो । तातख्यापितमाहात्म्यं, बलादेव न्यवेशयत् ।। १९९ ॥
जिष्णुमणिमयं तस्मि-नहत्प्रासादमुत्तमम् । अद्राक्षीतर्कयअन्य, भूधरोपरि भृघरम् ।। २००॥ शशाङ्कोपलसोपानां, विकचोत्पलशालिनीम् । उत्कलोलजलां वापी, सोपश्यत्तस्य वामतः ॥ २०१॥ तस्यां स्नात्वा गृहीत्वा च, विकचाम्भोजसंचयम् । अर्चामान तम्यान्तात्वाऽऽद्यस्य जिनेचितुः ॥ २०२ ॥ स्तुवा स्तोत्रैर्जिनं जिष्णुः, कृतवानष्टमं तपः ।
तपो हि विहितं तीर्थे, भवेदिष्टार्थसिद्धये ॥ २०३। जिनकेश्मान्तिकेऽध्यास्य, पावनीमवनी कचित् । स परावर्तयामास, IN विद्योपनिषदं निजाम् ।। २०४ ॥ प्रादुर्वभूवुर्भूयोऽपि, पुस्तस्तस्य देवताः। किं कुर्म इत्यजल्पश्च, को न भक्तवशंत्रदः ? १ सूर्यः । २ आराधितप्रायाः ।
जि॥१५॥