________________
अथ पञ्चमः सर्गः।
अथानुजग्मुषां तेषा-मन्वहं समयं मुनेः । परस्परमभूत् प्रीति-रखण्डा पाण्डुजन्मनाम् ॥ १॥ मनोमिः पञ्चमिस्तेषां, कृतमेकं महन्मनः । तेनैव नियतं ख्याता, महामनस इत्यमी ॥२॥ अवश्यमेक एवात्मा, तासु मृत्तिषु पञ्चसु । न खल्वेकैव पत्नी स्या-झूयसां पतिदेवता ॥३॥ अविशेषकृतोपास्तिः, शशिलेखेव शूलिनाम् । निष्कलङ्कच पाञ्चाली, तेपामासीदतिप्रिया ॥४॥ पतिव्रता न गङ्गाऽपि, हरादम्भोधिमीयुषी । श्रयन्ती हन्त पञ्चापि, द्रौपदी तु पतिव्रता ॥ ५॥ पञ्चभ्योऽपि क्रमात् तेम्यः, प्रियेम्यखिजगत्प्रियान् । लोकपालोपमान पञ्च, पाञ्चाली प्रापदात्मजान् ॥ ६॥ पाञ्चालीलब्धजन्मत्वात् , पृथग्भिन्नाभिघा अपि । एते पश्चापि पानाला, इति पप्रथिरे भुवि ॥ ७॥
सौभ्रात्रं पाण्डपुत्राणां, द्रौपद्याश्च सतीव्रतम् । अवलोकितुकामेव, ततः शरदुपागमत् ॥ ८॥ भेजे विप्रोषितप्रावृत्भुजङ्गीविषवल्गिः । औषधीशकरामर्श-दिव वैशद्यमम्बुदैः ॥ ९॥ धनोपरोपनिमुनो, ध्वस्तध्वान्तरिपुः शशी। भाति स्म दिग्वधूधिस-नक्षत्रैरवतैरिव ॥१०॥ ननीभूतशिरःपक-मालिकेदारकं बभौ । जनकस्येव जीमूत-कालस्य विरहासहम् ॥११॥ जिगीषनृपसैन्याच-जोमलिनमम्बरम् । अहसाबमलाः स्मेरा-मोजव्याजाजलाशयाः ॥१२॥ दिशः शरदमायाता, चिरात्
१ चन्द्रकिरणसात् ।