________________
220
प्रादुरास ततस्तस्याः, स भालतिलकः क्षणात् । यस्यान्तेवासितामन्य तेजांसि दषतेऽन्वहम् ॥ ७२९ ॥ तां वृत्वाज्य करे नीत्वा, वेश्मन्युर्वीशवल्लभा । स्वयमस्त्रापयद्गन्ध-वारिभिर्देवतामिव ।। ७३० ॥ परिधाप्य दुकूले घ, ज्योत्स्नासत्रह्मचारिणी । तैस्तैः प्रेमोपचारैस्तां, राज्ञी काममनन्दयत् ।। ७३१ ॥ तां चालम्ब्य करे गत्वा, राझेोऽभ्यर्णनुपाविशत् । सोऽप्यपृच्छत् ततो भैमीं राज्यभ्रंशादिकां कथाम् ॥ ७३२ ॥ साऽप्युदखच्छु तस्मै, सानुराख्यदधोमुखी । नल-कूपरयोः सत्र, तां कथामादुरोदरात् ॥ ७३३ ॥ राजाऽप्युन्मार्जयचथु, तस्याः प्रात्रावाससा । ऊचे विद्यस्त्र मा वत्से !, वली को नाम कर्मणाम् ? ॥ ७३४ ।। तमोभिस्तिरयन् विश्वं तदा चास्तं रविर्ययौ । चकास्ति स्म प्रकाशस्तु मध्ये संसत्तथैव सः ॥ ७३५ ।। रात्रौ किमयमुद्योत ? इति विस्मितमानसम् । राशी चन्द्रयशाः स्मेर-वक्त्रा भूपालमभ्यवात् ॥ ७३६ ।। वैदर्भीतिलकस्यास्य, देव ! लीलेयमद्भुता । भैमीभालं पितेवाथ, पाणिना पिदधे नृपः ॥ ७३७ ॥ सभान्तरस्फुरद्वान्तः, सूचिभेषश्च तत्क्षणात् । पुनः पाणिमपाकर्षत् स विस्मयमना नृपः ॥ ७३८ ॥
तदा कचिदिवोऽभ्येत्य संसदि श्रुतिभासुरः । भूमिलन्मौलिरानभ्य, भैमीमित्यवदत् सुरः ||७३९|| देवि ! त्वया पुरा त्रात - धौरो यः पिङ्गलाभिधः । प्रतिबोध्य सुधाकल्यै क्यैवागायत तम् ।। ७४० ॥ क्रमेण विहरन् भूमौ स तापसपुरं art | तत्र प्रतिमा तस्थौ, स्मशाने निशि जातुचित् ॥ ७४१ ॥ तदा चाभ्यर्णमायाते, चितावह्निमवे दवे । स सात्त्विfatरत्नं व्यधादाराधनां स्वयम् || ७४२ ॥ समाघेरच्युतः सोऽहं, ज्वालासंवलितस्ततः । वपुः संत्यज्य सौधर्मे, सुरोऽभूवं
1
१ शिष्यत्वम् । २ ज्वालया व्याप्तः ।