Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003334/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala देसणस्स आगमसुवाणि (सटीक) भागः-30 :संशोधक सम्पादकश्च: मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ - . बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमों निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः नमा आगमसुत्ताणि (सटीक) भागः 30 44 नन्दी-चूलिकासूत्रं 45 | अनुयोगद्वार-चूलिकासूत्रं -: संशोधक : सम्पादकश्च :मुनि दीपरत्नसागर ता. 14-4-2000 रविवार 2056 चैत्र सुद 11 45-आगम सुत्ताणि-सटीकं मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन ॥ .: संपर्क स्थल :"आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-1, फ्लेट नं. - 13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं चूलिकासूत्रस्य विषयानुक्रमः नन्दी-चूलिकासूत्रं मूलाङ्कः विषयः 1-163 नन्दी-सूत्रं |-वीरस्तुति -सङ्घस्तुति -जिनवंदना, गणधर वन्दना -जिनशासन स्तुति -स्थविरावली -श्रोता,पर्षदा -ज्ञानस्य भेदाः |-अवधिज्ञान-वर्णनम् -मन:पर्यवज्ञान-वर्णनम् -केवलज्ञान-वर्णनम् -मति श्रुतज्ञान-वर्णनम् -अङ्गप्रविष्ठसूत्रवर्णनम् अनुयोगद्वार-चूलिकासूत्रं पृष्ठाङ्कः मूलाङ्कः विषयः पृष्टाङ्कः 3/1-350 अनुयोगद्वारसूत्रं -ज्ञान विषयक वर्णनम् |-आवश्यक - तस्याध्ययन निक्षेप, भेदः इत्यादि -श्रुत-तस्य निक्षेप भेद इत्यादि -द्रव्य स्कन्धः -उपक्रम: तस्य निक्षेपादि -आनुपूर्वी -अनुगमं -नयप्ररुपणा -प्रमाण प्ररुपणा -समय आदिव्याख्या -वक्तव्यता -निक्षेपव्याख्या -सप्तनय स्वरुप 1-4 अनुज्ञानन्दी-परिशिष्टं-1 1 योगनन्दी - परिशिष्टं 2 Page #4 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरतनसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ जे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. प.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सदगृहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 1ल्मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा. चे.ट्रस्ट तरफथी नकल एक. - प.पू. वैयावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सम्यगुणाश्रीजी तथा तेओना शिष्या ॥ सा. श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधको साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ ॥ आराधनामय चातुमसनी स्मृतिमां-घाटलोडिया (पावापुरी) जेन जे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. Page #5 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनया सा.श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिथद्वारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थे अरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेचावृत्यकारिका सा.श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म. सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णतंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीथी मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल छे. -श्री मंगळ पारेखनो खांचो-जेन छे. मूर्ति. संघ, अमदावाद, तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. | शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #6 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः - 44 नन्दीसूत्रम् सटीकं - [चूलिका सूत्र-1] [देववाचक गणि विरचितं मूलं+मलयगिरि आचार्य विरचिता वृत्तिः] जयतिः भुवनैकभानुः स्र्व्त्र्विह्त्केव्लालोक्ः। नित्योदितः स्थिरस्तापवर्जितो व्र्ध्मान्जिन्ः॥1॥ जयति jgdekmngglmphtniHshessduritghntimirm| रविबिम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः वृ.इह सर्वेणैव संसारमध्यमध्यासीने जन्तुना नारकतिर्यग्नरामरगतिनिबन्धनाविविधशारीरमानसानेकदुःखोपनिपातपीडितेन पीडानिर्वेदतः संसारपरिजिहीर्षया जन्मजरामरणरोगशोकाद्यशेषोपद्रवासंस्पृश्यपरमानन्दरूपानिः श्रेयसपदमधीरोदुकामेन तदवाप्तये स्वपरसममानसीभूय स्वपरोपकाराय यतितव्यम्, तत्रापि महत्यामाशयविशुद्धौ परोपकृतिः कर्तुं शक्यते इत्याशयविशुद्धिप्रकर्षसम्पादनाय विशेषतः परोपकारे यत्न आस्थेयः, परोपकाश्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो विविधान्नपानकाञ्चनादिप्रदानजनितः, सच नैकान्तिकः, कदाचित्ततो विसूचिकादिदोषसम्भवतः उपकारसम्भवात्, नाप्यात्यन्तिक:, कियत्कालमात्रभावित्वात्, भावतो जिनप्रणीतधर्मसम्पादनजनितः, स चैकान्तिकः, कदाचिदपि ततो दोषासम्भवात्, आत्यन्तिकश्च, परम्परया शाश्वतिकमोक्षसौख्यसम्पादकत्वात्, जिनप्रणीतोऽपि च धर्मो द्विधा-श्रुतधर्मश्चारित्रधर्मश्च, तत्र श्रुतधर्मः स्वाध्यायः, चारित्रधर्मः क्षान्त्यादिरूपो दशधा श्रमणधर्मः, उक्तं च - 'सुयधम्मो सज्झायो चरित्तधम्मो समणधम्मो' तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्माभ्युगमयथावत्परिपालसमर्था भवन्तीति प्रथमतस्तत्प्रदानमेव न्याय्यं, तत्र परमार्हन्त्यमहिमोपशोभितभगवद्वर्द्धमानस्वामिनिवेदितमर्थमवधार्य गणभृत्सुधर्मस्वामिना तत्सन्तानवर्त्तिभिश्चान्यैरपि सूत्रप्रदानमकारि, न च सूत्रादविज्ञातार्थादभिलषितार्थावाप्तिरुपजायते ततः प्रारम्भणीयः प्रवचनानुयोगः, सच परमपदप्राप्तिहेतत्वाच्छेयोभूतः, श्रेयांसि वहुविघ्नाति भवन्ति, यत उक्तम् ___ "श्रेयांसि बहुविघ्नानि, भवन्ति म्ह्ताम्पि। अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः । / " इति, ततोऽस्य प्रारम्भ एव सकलप्रत्युहोपशमनाय मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ नन्दिरिति कः शब्दार्थः?, उच्यते, 'टुनदु समृद्धा' वित्यस्य 'घातोरुदितो न' मिति नमि Page #7 -------------------------------------------------------------------------- ________________ 4 नन्दी - चूलिकासूत्रं विहिते नन्दनं नन्दिः प्रमोदो हर्ष इत्यर्थः, नन्देइहेतुत्वात्, ज्ञानपञ्चकाभिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनोऽनेनास्मिवेति वा नन्दिः - इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच्चाध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्य पुंस्त्वम्, 'इः सर्वधातुम्यः' इत्यौणादिक इप्रत्यतः, अपरे तु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' इति सूत्रादिक्प्रत्ययं समानीय स्त्रीत्येऽपि वर्तयन्ति, ततश्च 'इतोऽक्त्यर्थादि' तिङीप्रत्ययः । सच नन्दिश्चतुर्धा - तद्यथा - नामनन्दि: स्थापनानन्दि: द्रव्यनन्दिः भावनन्दिश्च तत्र नामनन्दिर्यस्य कस्य चिज्जीवस्याजीवस्य वा नन्दिशब्दार्थरहितस्य नन्दिरिति नाम क्रियते स नाम्ना नन्दिर्नामनन्दिः, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ नन्दिश्च नामनन्दिः, नन्दिरिति नामवान्नामनन्दि:, तथा सद्भावमाश्रित्य लेप्यकम्र्म्मादिष्वसद्भावं चाश्रित्वाक्षवराटकादिषु भावनन्दिमतः साध्वादेर्या स्थापना सस्थापनानन्दिः, अथवा द्वादशविधतूर्यरूपद्रव्यनन्दिस्थापना स्थापनानन्दिः, द्रव्यनन्दिर्द्विधा - आगमतो नोआगमतश्च तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगमतस्तु त्रिधा, तद्यथा - ज्ञशरीरद्रव्यनन्दिर्भव्यशरीरद्रव्यनन्दिर्शशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिश्च तत्र यन्नन्दिपदार्थज्ञस्य व्यपगतजीवितस्य शरीरं सिद्धशिलातलादिगतं तद् भूतभावतया ज्ञशरीरद्रव्यनन्दि:, यस्तु बालको नेदानीं नन्दिशब्दार्थमवबुध्यते अथ चावश्यमायत्यां तेनैव शरीरसमुच्छ्रेयण भोत्स्यते स भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दि:, इह हि यद् भूतभावं भाविभावं वा वस्तु तद्यथाक्रमं विवक्षितभूतभाविभावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्धिमुपागतम्, उक्तं च - "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्द्रव्यं तत्त्वज्ञैः सचेतना चेतनं कथितम् ॥ " ज्ञशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनन्दिः क्रियाऽऽविष्टो द्वादशविधतूर्यसमुदायः, उक्तं "दव्वे तूरसमुदओ" तानि च द्वादश तूर्याण्यमूनि - " 'भभा मुकुंद मद्दल कडंब झल्लेरि हुडुक्क कंसाला । काहल तलिमा वंसो संखो पणवो य बारसमो ॥ " भावनन्दिर्द्विधा - आगमतो नोआगतश्च तत्रागमतो नन्दिपदार्थस्य् ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदवः, 'भावम्मि पञ्चनाणाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानस्वरूपमात्रप्रतिपादकोऽध्ययनविशेपो भावनन्दि:, नोशब्दस्यैकदेशवचनत्वात्, अस्य चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि-अयमध्ध्र्ययनविशेषः सर्व श्रुताभ्यन्तरभूतो वर्त्तते, तत एकदेशः, अत एव चायं सर्व्व श्रुतस्कन्धाम्भेषु सकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिराभिधीयते । अस्य च मङ्गलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आचक्षते । तत आचार्योऽपि देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविघ्नेन अध्यापकश्रावक पाठकचिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इति ज्ञापनार्थं सामान्यतो भगवत्तीर्थकृतस्तुतिमभिधातुमाह मू. ( 1 ) जयै जगजीवजोणीवियाणओ जगगुरू जगानंदो । Page #8 -------------------------------------------------------------------------- ________________ मूलं-1 जगनाहो जागबंधू जयै जयप्पियामहो भ्व्य्ण्॥ वृ.इह स्तुतिर्द्विधा-प्रणामरूपाअसाधारणगुणोत्कीर्तनरूपाच, तत्रप्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्यगम्या तथाऽनन्तरमेववक्ष्यते, असाधारणगुणोत्कीर्तनरूपा च द्विधा-स्वार्थसम्पदभिधानयिनी परार्थसम्पदभिधायिनी च, तत्र स्वार्थसम्पन्नः परार्थं प्रति समर्थो भवतीति प्रथमतः स्वार्थसम्पदमाह-'जयति' इन्द्रियविषयकषायघातिकर्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामश्यं प्रणामार्हः ततो जयतीति, किमुक्तं भवति?-तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह-'जगज्जीवयोनिविज्ञायकः' जगद्धर्माधर्माकाशपुद्गलास्तिकायरूपं जगद् ज्ञेयं carAcara'miti वचनात् 'जीवा' इति जीवन्तिप्राणान् धारयन्तीति जीवाः, कः प्राणान् धारयतीति? चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभिनिवर्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाच्चाशेषकर्मांशापगमतः परिनिर्वाता स प्राणान् धारयति स एव चात्मेत्यभिधीयते उक्तं च - .. "यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य c। संसद् परिनिर्वाता, स ह्यात्मा नान्य्ल्क्स्स्न्न्ः॥ कथमेतत्सिद्धिरिति चेत्?, उच्यते, प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपचित्तः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यत्येव सर्वत्र सर्वदाचोपलम्भप्रसङ्गात्, नच सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयनातिकमात्, तथाहिसा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव?, यदि विलक्षणा तर्हि कथमारट्यते शक्तिरूपेण चैतन्यमस्ति?, न हि घटे विद्यमाने पटरूपेण घटस्तिष्ठितीति वक्तुं शक्यम्, आह च "रूपान्तरेण यदि तत्तदेवास्तीति मा र्त्तीः। चैतन्यादन्यरूपस्य, भावेतद्विद्यते क्थ्म्॥" अथ द्वितीयः पक्षस्तहिचैतन्यमेव सा कथमनुपलम्भः?, आवृतत्त्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं विवक्षितपरिणामाभावः उत परिणामान्तरम् आहोस्विदन्यदेव भूतातिरिक्तं किञ्चित्?, तत्र न तावद्विवक्षितपरिणामाभावः, एकान्ततुच्छतया तस्यावारकत्वायोगात्, अन्यथा तस्याप्यतुच्छरूपतया भावरूपताऽऽपत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत्, 'पृथिव्यादीन्येव भूतानि tattva'miti वचनात्, पृथिव्यादीनि च भूतानि चैतन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वंतस्योपपत्तिमत्?, अथ परिणामान्तरम्, तदप्ययुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवव्यञ्जकत्वस्यैवोपपत्ते वारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित्, तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे चत्वार्येत्र पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसङ्घयाव्याघाप्रसङ्गात्, ___ अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्म: समुदायस्य वा?, न तावत्प्रेकमनुपलभ्यात्, न हि प्रतिपरमाणुसंवेदनमुपलभ्यते, यदिच प्रतिपरमाणु भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं विभिन्नस्वभावमिति नैकरूपं भवेत, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमित्येवं Page #9 -------------------------------------------------------------------------- ________________ " नन्दी - चूलिकासूत्रं सकलशरीराधिष्ठातृकैकरूपतयाऽनुभवात्, अथ समुदायस्य धर्म्मः, तदप्यसत्, प्रत्येकमभवात्, प्रत्येकं हि यदसत्तत्समुदायेऽपि न भवति, यथा रेणुषु तैलं स्यादेतत्-मद्याङ्गेषु प्रत्येकं मदशक्तिरदृष्टाऽपि समुदाये भवतीति दृश्यते तद्वचैतन्यमपि भविष्यमि को दोष: ?, तदयुक्तं, प्रत्येकमपि मद्याङ्गेषु प्रत्येकं मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात्, तथाहि दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पेषु च मनाक् विकलतोत्पादकतेत्यादि, न चैवं चैतन्यं सामान्यतो भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद् भवितुमर्हति ?, मा प्रापत् सर्वस्य सर्वत्र भावप्रसक्त्याऽतिप्रसङ्गः । किञ्च-यदि चैतन्यं धर्म्मत्वेन प्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्यः, आनुरूप्याभावे जलकाठिन्ययोरिव धर्मिधर्म्मभावानुपपत्तेः, न च भूतान्यनुरूपो धर्मी, वैलक्षण्यात्, तथाहिचैतन्यं बोधस्वरूपमूर्तं च भूतानि च तद्विलक्षणानि, तत्कथमेतेषां परस्परं धर्म्मधम्मिभावः ? नापि चैतन्यमिदं भूतानां कार्यम्, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्याप्ययोगात्, उक्तं ca"kAThinyobodharUpANi भूतान्यध्यक्षसिद्धित: / - 6 चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् ? ॥ " अपि च-यदि भूतकार्यं चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति ?, परिणति - विशेषसद्भावाभावादिति चेत् ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ?, सोऽपि हि भूतमात्रानिमित्तक एव, ततः कथं तस्यापि क्वचित्कदाचिद्भावः ? अन्यच्च स किंरूपः परिणतिवशेष इति वाच्यम्, कठिनत्वादिरूप इति चेत्, तथाहि - काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानाततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेष इति, तदप्यसत्, व्यभिचारदर्शनात्, तथाहि - अविशिष्टेऽपि कठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचिन्न क्वचिच्च कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते, किञ्च समानयोनिका अपि विचित्रवर्णसंस्थाना दृश्यन्ते प्राणिनः, तथाहि - गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नमेव, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुः, न व भवन्ति, तस्मादात्मान एव तत्तत्कर्म्मवशात्तथोत्पद्यन्ते इति प्रतिपत्तव्यं । स्यादेतत्-तदागच्छन् गच्छन् वा नात्मोपलभ्यते, केवलं देहे सति संवेदनमुपलभ्यते, देहाभावे च भस्मावस्थायां न, तस्मान्नास्त्यात्मा, किन्तु संवेदनमात्रमेवैकमस्ति तच्च देहकार्यं, देहे एव च समाश्रितं, कुड्य चित्रवत्, न चित्रं कुड्यविरहितमवतिष्ठति, नापि कुड्यन्तरं संक्रामति, नागतं वा कुड्यन्तरात्, किन्तु कुड्य एव उत्पन्नं कुड्य एव च विलीयते, एवं संवेदनमपि, तदप्यसत्, आत्मा हि स्वरूपेणामूर्त्तः आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषय:, taduktam"antarA भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन्नात्मा, नाभावोऽनीक्षणादपि ॥ " तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते एव, तथाहि--कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः, उपघातकमुपलभ्य पलायनदर्शनात्, यश्च यद्विषय: प्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकः, तथादर्शनात्, नखल्वन्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रहः शरीर Page #10 -------------------------------------------------------------------------- ________________ मूलं-1 परिशीलनाभ्यासजनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमनम् उक्तं च - ___ "शरीराग्रहरूपस्य, चेतसः सम्भवो य्दा। जन्मादौ दुहिनां दृष्टः, किं न जन्मान्तरागतिः? / / " अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते?, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमिष्यते ततः कथं स एव दोषः?, आह च - "anumeya'sti नाध्यक्षमिति कैवात्र दुष्टता? अध्यक्षस्यानुमानस्य, विषयो विषयो न हि॥" अथतज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते?, नखलु यस्याग्निविपया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्यान्यत्र क्षितिधरादौ धूमालूमध्वजानुमानं, तदप्ययुक्तम्, अत्रापि तज्जातीये प्रत्यक्षवृत्तिमावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासाप्रवृत्तः प्रत्यक्षत एवोपलब्धः, तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते, उक्तं च - "आग्रहस्तावदभ्यासात्, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम्?॥" योऽपि चित्रदृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात्, तथाहि-चित्रमचेतनं गमनस्वभावरहितंच, आत्मा चचेतनः कर्मवशाद् गत्यागती चकुरुते, ततः कथं दृष्टान्तदाआन्तिकयोः साम्यम्?, ततो यथा कश्चिद्देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहीभूत्वा ग्रामान्तरेगृहान्तरमास्थायावतिष्ठते, तद्वआत्माऽपि विवक्षिते भवे देहं परिहाय भवान्तरेदेहान्तरमारचय्यावतिष्ठते, यच्चोक्तं- 'संवेदन dehakArya'miti, तत्र चाक्षुपादिकं संवेदनं देहाश्रितमपि कथञ्चिद् भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात्, यत्तु मानसंतत्कथम्?, न हितद्देहकार्यं घटते, युक्त्ययोगात्, तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपादा समुत्पद्ये अनिन्द्रियरूपाद्वा केशनस्वादिलक्षणात्?, तत्र न तावदाद्यः पक्षः, इन्द्रियरूपात्तदुत्पत्ताविन्द्रियबुद्धिवद्वर्त्तमानार्थग्रहणप्रसक्तेः, इन्द्रियं हि वार्त्तमानिक एवार्थे व्याप्रियते, ततस्तत्सार्थयादुपजायमानं मानसमपि ज्ञानमिन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव भवेत्, अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति नशेषकालं, ततः तद्रूपविज्ञानं वर्तमानार्थविषयं, वर्तमाने एवार्थे चक्षुषो व्यापारात्, रूपविषयव्यावृत्त्यभावे च मनोज्ञानं, ततो न तत्प्रतिनियतकालविषयं, एवं शेषेष्वपीन्द्रियेषु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः? तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते, इन्द्रियाणां च व्यापार: प्रतिनियत एव वार्त्तमानिकेस्वस्वविषये, ततो मनोज्ञानमपि यदिन्द्रियव्यापाराश्रितंतत ऐन्द्रियज्ञानमिव वार्त्तमानिकार्थग्राहकमेव भवेद्, अन्यथा इन्द्रियाश्रितमेव तद् न स्यात्, उक्तं च "अक्षव्यापारमाश्रित्य, भ्व्द्क्स्स्ज्मिस्स्य्ते। तद्वयापारो न तत्रेति, कथमक्षभवं भवेत् ? ॥ " अथानिन्द्रियरूपादिति पक्षः, तदप्ययुक्तं, तस्याचेतनत्वात्, नन्वचेतनत्वादिति कोऽर्थः?, Page #11 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 8 यदि इन्द्रियविज्ञानविरहादिति तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं तु कस्मात् न भवति ?, अथ मनोविज्ञानं नोत्पादयतीति अचेतनत्वं, तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थैकदेशासिद्धो हेतु:, तदप्यसत्, अचेतनत्वादिति किमुक्तं भवति ? - स्वनिमित्तविज्ञानैः स्फुरच्चिद्रूपतयाऽनुपलब्धेः, स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरच्चिद्रूपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तम्, केशनखादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रूपा उपलभ्यते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीम: ?, आह च "चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम् ॥ " अपि च-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततः तदुच्छेदे मूलत एव न स्यात्, तदुपघाते चोपहतं भवेत्, न च भवति, तस्मात् नायमपि पक्षः क्षोदक्षम:, किञ्च मनोज्ञानस्य सूक्ष्मार्थमे (वे)तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि - तदेव शास्त्रमूहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थाववोध उल्लसति स्मृतिपाटवं चापूर्वमुज्जृम्भते, एवं चैकत्र शास्त्रेऽभ्यासतः सूक्ष्मार्थमे (वे) त्तृत्वशक्तौ स्मृतिपाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेष्वनायासनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थमे (वे) त्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ कस्यचिदिहजन्माभ्यासव्यतिरेकेणापि दृश्यन्ते, ततोऽवश्यं ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यम्, कारणेन सहकार्यस्यान्थाऽनुपपन्नत्वप्रतिबन्धतोऽदृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चिते:, ततः सिद्धः परलोकवायी जीवः, सिद्धे च तस्मिन् परलोकवायिनि यदि कथञ्चिदुपकारी चाक्षुपादेर्विज्ञानस्य देहो भवेत् भवतु न कश्चिद् दोषः, क्षयोपशम हेतुतया देहस्यापि कथञ्चिदुपकारित्वाभ्युगमात्, न चैतावता तन्निवृत्तो सर्वथा तन्निर्वृत्तिः न हि वह्नेरासादितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्त्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णस्य द्रवता, एवमिहापि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्त्ततां न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेवविज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत् तर्हि देहस्य भस्मावस्थायां मा भूत्, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मात् न भवति ?, प्राणा-पानयोरपि हेतुत्वात् तदभावान्न भवतीति चेत्, न प्राणापानयोर्ज्ञानाहेतुत्वायोगात्, ज्ञानादेव तयोरपि प्रवृत्तेः, तथाहि मन्दौ प्राणापानौ निःस्त्रमिष्यते ततो मन्दौ भवतः दीर्घौ चेत्तर्हि दीर्घाविति, यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि त्थमिच्छावशात् प्राणापानप्रवर्तनं भवेत्, न हि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात् प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदि विज्ञानं ततः प्राणापाननिर्ह्रासातिशयसम्भवे विज्ञानस्यापि निहूसातिशयौ स्याताम्, अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयन्, अन्यथा कारणमेव तद् न स्याद्, न च भवतः प्राणापाननिहूसातिशयसम्भवे विज्ञानस्यापि निर्ह्यासातिशयौ, विपर्ययस्यापि भावात्, मरणावस्थायां प्राणापानातिशयसम्भवेऽपिविज्ञानस्य निर्यासदर्शनात्, स्यादेतत्- तदानीं वातपित्तादिभिर्दोषैर्देहस्य विगुणी Page #12 -------------------------------------------------------------------------- ________________ - - मूलं-1 कृतत्वात् न प्राणापानातिशयसम्भवेऽपि चैतन्यस्यातिशयसम्भवः, अत एव मृतावस्थायामपि नचैतन्यं, देहस्य विगुणीभूतत्वात्, तदसमीचीनतरम्, एवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तः, तथाहि-मृतस्य दोषाः समीभवन्ति, समीभवनंचदोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, 'तेषां समत्वमारोग्यं, क्षय, वृद्धी विपर्यये इतिवचनात्, आरोग्यलाभात्, स्वदेहस्य पुनरुज्जीवनं भवेत्, अन्यथा देह: कारणमेव न स्यात्, चेतसः तद्विकारभावाभावननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत्, स्यादेतदायुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि देहस्य वैगुण्यमाधाय निवृत्ताः तथापिन तत्कृतस्य वैगुण्यस्य निवृत्तिः, न हि दहनकृतो विकारः काष्ठे दहननिवृत्तौ निवर्तमानो दृष्टः, तदयुक्तम्, इह हि किञ्चित् क्वचिदनिवर्त्यविकारारम्भकं यथा वह्निः काष्ठे, न हि श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्तते, किञ्चित्पुनः कचित् निवर्त्यविकाररम्भकं यथा स एवाग्निः सुवर्णे, तथाहि-अग्निकृता सुवर्णे द्रवताऽग्निनिवृत्तो निरर्त्तते, तथा वाय्वादयो दोषा निवर्त्यविकाररम्भकाः, चिकित्सा-प्रयोगदर्शनाद्, यदि पुनरिवर्त्यविकारारम्भका भवेयुः तर्हिन तद्विकारनिवर्त्तनायचिकित्सा विधीयते, वैफल्यप्रसङ्गात्, नच वाच्यम्-मरणात् प्राग्दोषा निवर्त्यविकाररम्भका मरणकाले त्वनिवर्त्यविकारारम्भका इति, - एकस्यैकत्रैवनिवानिवर्त्यविकाररम्भाकत्वायोगात्, न हि एकमेव तत्रैव निवर्त्यविकारारम्भकमनिवर्त्यविकारारम्भकं च भवितुमर्हति, तथाऽदर्शनात्, ननु द्विविधो हि व्याधिःसाध्योऽसाध्यश्च, तत्र साध्यो निवर्त्यस्वभावः, तमेवाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्तनीयः, न च साध्यासाध्यभेदेन व्याधिद्वैविध्यमप्रतीतम्, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैषम्यकृतः, ततः कथं दोषाणां निवानिवर्त्यविकाराराम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यव्याधेरेवानुपपत्तेः, तथाहि-असाध्यता व्याधे: क्वचिदायुःक्षयात्, यतः तस्मिन्नेव व्याधौ समानौषधवैद्यसम्पर्केऽपि कश्चिन्मियते, कश्चित् न क्वचित्पुनः प्रतिकूलकम्र्मोदयात्, प्रतिकूलकर्मोदयजनितो हि श्चित्रादिव्याधिरौषधसहस्त्रैरपि कश्चिदसाध्यो भवति, एतच्च द्विविधमप्यसाध्यत्वंव्याधेः परमेश्वप्रवचनवेदिनामेव मते सङ्गच्छते, न भवतो भूतमात्रतत्त्ववादिनः, कचित्पुनरसाध्यो व्याधिर्दोषकृतविकारनिवर्तनार्थमिष्यते न पुनरत्यन्तासतश्चैतन्यस्योत्यादनार्थं, तथाऽनभ्युपगमात्, दोषकृताश्च विकारा मृतावस्थानां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्यौपधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः । अपि च-कश्चिद् दोषाणामुपशमेऽप्यकस्मादेव म्रियते, कश्चिच्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद् भवन्मते कथं व्यवतिष्ठते?, आह च "दोषस्योपशमेऽप्यस्ति, मरणं क्स्य्चित्पुन्ः। जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भ्व्न्म्ते॥" अस्माकं तुमतेन यावदायुःकर्म विजृम्भते तावद्दोरैरतिपीडितोऽपिजीवति, आयुःकर्मक्षये च दोषाणामविकृतावपि म्रियते, तन्न देहमात्रनिमित्तं स्ण्वेद्न्म्। अन्यच्च-देहः कारणं संवेदनस्य सहकारिभूतं भवेदुपादानभूतं वा?, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमहेतुतया कथञ्चिद् विज्ञानहेतुत्वाभ्युपगमात्, अथोपादानभूतं Page #13 -------------------------------------------------------------------------- ________________ 10 नन्दी-चूलिकासूत्रं तदयुक्तम्, उपादानंहि तत् तस्य यद्विकारेणैव यस्य विकारो, यथा मृद्घटस्य, नचदेहविकारेणैव विकार: संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, तन्न देहौपादानंसंवेदनस्य, उक्तं च "अविकृत्य हि यद्वस्तु, यः पदार्थो विकार्य्ते। उपादानं न तत्तस्य, युक्तं गोग्व्यादिव्त्|" एतेन यदुच्यते-'मातापितृचैतन्यं sutacaitanyasyopAdAna'miti, तदपि प्रतिक्षिप्तवगन्तव्यं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घट:, मातापितृचैतन्यं च चेत्सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत्, तस्माद् यत्किञ्चिदेतत्, तन्न भूतधर्मो भूतकार्यं वा चैतन्यम्, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धमतो यस्येदं स यथोक्तलक्षणो जीवः । / ___ 'योनय' इति 'युमिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्त औदारिकशरीरेणवैक्रियशरीरेण वाऽऽस्विति योनयो-जीवानामेवोत्पत्तिस्थानानि ताश्च सचित्तादिभेदभिन्ना अनेकप्रकाराः, उक्तंच-'सचित्तशीतसंवत्तत्तेतरमिश्रास्तद्योनयः' इति, जगच्च जीवाश्च योनयश्च जगज्जीवयोनयः तासां विविधम्-अनेकप्रकारमुत्पादाद्यनन्तधात्मकतया जानातीति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थ्स्म्प्द्माः। तथा जगद्गृणाति-यथावस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः, यथावस्थिसकलपदार्थप्रतिपादक इत्यर्थः, एतेन यत्कैश्चित् बहिरर्थं प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यं, तथाहि ते एवमाहुः-प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तया व्याप्तं, ततो यद्विषय वन्न भवति न तत्प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति चविपयवत् शाब्दज्ञानमिति, नचायमसिद्धो हेतुः, यतो द्विविधो विषयः-प्रत्यक्षः परोक्षश्च, तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हिज्ञानस्य प्रतिभासेनस्फुटाभीनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेक: सतस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकार: सम्भवदशामश्रुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायि स्फुटप्रतिभासंज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद्न प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो यः शाब्दप्रमाणस्यापि विषयो भवेत्, नापि परोक्षः, तस्यापि हि निश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाद्वह्नः, अन्यथाऽतिप्रङ्गात्, न च शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावात्, तादात्म्यतदुत्पत्त्यनुपपत्तेः, तथाहि-न बाह्योऽर्थो रूपं शब्दानां नापिशब्दो रूपमर्थानां, तथाप्रतीतेरभावात्, तत्कथमेषां तादाम्त्यं? येन व्यावृत्तिकृतव्यवस्थाभेदेऽपिनान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद्, ___ अपि च-यदि तादात्म्यमेषां भवेत् ततोऽनलाचलक्षुरिकादिशब्दोच्चारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति, तद् न तादात्म्यं, नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः, तथाहि-वस्तुनः किं शब्दस्योत्पत्तिरुत शब्दाद्वस्तुनः?, तत्र वस्तुनः शब्दोत्पत्तावकृतसङ्केतस्यापि पुंसः प्रथमपनसदर्शनेतच्छशब्दोच्चारणप्रसङ्गः,शब्दाद्वस्तूत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलाधुत्पतेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन सह नान्तरी Page #14 -------------------------------------------------------------------------- ________________ मूलं-1 यकतानिश्चयः, तदभावाच्च न शब्दा निश्चितस्यार्थस्य प्रतिपत्तिः, अपित्वनिवर्तितशङ्कतयाऽस्ति नवेति विकल्पितस्य, न च विकल्पितमुभयरूपंवस्त्वस्ति यत्प्राप्यं सद्विवषयः स्यात्, प्रवर्त्तमानस्य तु पुरुषस्य तस्य तस्यार्थस्य पृथिव्याममज्जनादवरश्यमन्द ज्ञानान्तरं प्राप्तिनिमित्तमुपजायते यतः किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वाभावः, तदसत्, विषयवत्त्वाभावासिद्धेः, परोक्षस्य तद्विषयत्वाभ्युपगमात्, यत्पुनरुक्तं-'न शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावादिति,' तदसमीचीनं, वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयात्, शब्दो हिबाह्यवस्तुवाचकस्वभावतया तन्नान्तरीयकः, ततस्तन्नान्तरीयकतायां निश्चितायां शब्दा निश्चितस्यैवार्थस्य प्रतिपनि विकल्पितरूपस्य, निश्चितं च प्रापयत् विषयवदेव शाब्दं ज्ञ्यान्मिति। स्यादेतद्-यदि वास्तवसंवन्धपरिकरितमूर्तयः शब्दा: तहि समाश्रयतु निरर्थकतामिदानी सङ्केतः, स खलु संबन्धो यतोऽर्थप्रतीतिः, स चेद् वास्तवो निरर्थकः सङ्केतः, तत एवार्थप्रतीतिसिद्धेः, तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं, यतो न विद्यमान इत्येव सम्बन्धोऽर्थप्रतीतिनिबन्धनं, किन्तु स्वात्मज्ञानसहकारी, यथा प्रदीपः, तथाहि-प्रदीपो रूपप्रकाशनस्वभावोऽपि यदि स्वात्मज्ञानसहकारिकृतसाहायकः ततो रूपं प्रकाशयति, नान्यथा, ज्ञापकत्वात्, नखलु धूमादिकमपिलिङ्गंवस्तुवृत्त्या वह्नयादिप्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकमुपजायते, यदुक्तमन्यरैपि .."ज्ञापकत्वाद्धि सम्बन्धः, स्वात्म्ज्ञ्यान्म्पेक्स्स्ते। तेनासौ विद्यमानोऽपि, नागृहीतः prkaashkH॥" सम्बन्धस्य च परिज्ञानं तदावरणकर्मक्षयक्षयोपशमानां शब्दादर्थाच्च केवलादप्यवैपरीत्येन वाच्यावाचकभावलक्षणः सम्बन्धोऽवगमपथमृच्छति, तथाहि-सर्वे एव सर्ववेदिनः सुमेरुजम्बूद्वीपादीनानगृहीतसङ्केता अपि तत्तच्छब्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथाप्ररूपणात्, कल्पान्तरवर्तिभिरन्यैरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत्, ननुतेषामपिकल्पान्तरवर्तिनां तथाप्ररूपणे को हेतुरिति वाच्यम्, तदन्यैरेवं प्ररूपणादिति चेत् अत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां तदभिधायकानां च वास्तवः सम्बन्धः, सर्वकल्पवर्त्तिभिरपि सर्ववेदिभिस्तेषां सुमेर्वादिशब्दवाच्यतथा प्ररूपणात्, अनादित्वात्संसारस्य कदाचित्कैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेत्, न, अत्र प्रमाणोपपत्तेः, तथाहि-शाक्यमुनिना सम्प्रतिसुमेर्वादिकोऽर्थः सुमेर्वादिशब्देन प्ररूपितः, सच सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः सङ्केतद्वारेणाप्यतत्स्वभावतायां तयोर्नोपपद्यते, तत्स्वभावत्वाभ्य्पगमे च सिद्धं नः समीहितम्, अनादावपि काले तयोः तत्स्वभावत्वात्, तत्समानपरिणामस्य प्रवाहतो नित्यत्वात् तत्र सम्बन्धाभ्य्पगमाद्, इत्थं चैतदङ्गीकर्त्तव्यमन्यथाऽनादित्वात्संसारस्य कदाचिदन्यतोऽपि धूमादेर्भावो भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिषु प्रसरन्ती दुर्निवारेत्यलं दुर्मतिविस्तपन्दितेषु प्रयासेन, ननु यदि पारमार्थिकसम्बन्धनिबद्धस्वरूपत्वादिमे शब्दाः तात्त्विकार्थाभिधानप्रभविष्णवः तर्हि दर्शनान्तरनिवेशिपुरुषपरिकल्पितेषु वाच्येष्वेतेषां प्रवृत्तिर्नोपपद्येत, परस्परविरुद्धत्वेन तेषामर्थानां स्वरूपतोऽभावात्, यदपि च विनष्टमनुत्पन्नं वा तदपि स्वरूपेण Page #15 -------------------------------------------------------------------------- ________________ 12 नन्दी - चूलिकासूत्रं न समस्तीति तत्रापि वाचो न प्रवर्त्तेरन्, अपि च-यदि वाचां सद्भूतार्थमन्तरेण न प्रवृत्तिः तर्हि न कस्याश्चिदपि वाचोऽलीकता भवेत्, न चैतत् दृश्यते, तसमात्सर्वमपि पूर्वोक्तं मिथ्या, तदप्युक्तम्, इह द्विधा शब्दाः - मृषाभाषावर्गणोपादानाः सत्यभाषावर्गणोपादानाश्च, तत्र ये मृषाभाषावर्गणोपादानास्ते तु तीर्थान्तरीयपरिकल्पिताः कुशास्त्रसम्पर्कवशसमुत्थवासनासम्पादितसत्ताकाः प्रधानरूपं जगत् ईश्वरकृतं विश्वम् इत्येवमाकाराः तेऽनर्थका एवाभ्युपगम्यन्ते, ते हिवन्ध्याऽबला इव तदर्थप्राप्तयादिप्रसवविकलाः, केवलं तथा विधसंवेदनभोगफला इति न तैर्व्यभिचारः, अथ तेऽपि सत्याभिमतशब्दा इव प्रतिभासन्ते तत्थकमयं सत्यासत्यविवेको निर्द्धारणीयः ?, ननु प्रत्यक्षाभासमपि प्रत्यक्षमिवाभासते ततः तत्रापि कथं सत्यासत्यप्रत्यक्षविवेकनिर्द्धारणम् ?, स्वरूपविषयपर्यालोचनयेति चेत्, तथाहि अभ्यासदशामापन्नाः स्वरूपदर्शनमात्रादेव प्रत्यक्षस्य सत्यासत्यत्वमवधारयन्ति, यथा मणिपरिक्षका मणेः, अनभ्यासदशामापन्नास्तु विषयपर्यालोचनया, यथा-किमयं विषयः सत्य उताहो नेति, तत्रार्थक्रियासंवाददर्शनतः तद्गतस्वभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छन्ति अन्यथा त्वसत्यत्वमिति, तदेतत्स्वरूपविषयपर्यालोचनया सत्यासत्यत्वविवेकनिर्द्धारणमिहापि समानं, तथाहि-दृश्यन्त एव केचित् प्रज्ञातिशयसमन्विता: शब्द श्रवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यगवधारयन्तः, विषयसत्यासत्यत्वपर्यालोचनायां तु किमेष वक्ता यथावदास उत नेति ?, तत्र यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमितरथा त्वसत्यत्वम्, आप्तेतरविवेकोऽपि परिशीलनेन लिङ्गतो वा कुतश्चिदवसेयो, निपुणेन हि प्रतिपन्त्रा भवितव्यं, यदप्युक्तं 'यदपि च विनष्टमनुत्पन्नं वा तदपि न स्वरूपेण समस्तीत्यादि' तत्रापि यदि विनष्टानुत्पन्नयोर्वार्त्तमानिकविद्यमानरूपाभिधायकः शब्दः प्रवर्त्तते तर्हि स निरर्थको ऽभ्युपगम्यत एव ततो न तेन व्यभिचार:, यदा तु ते अपि विष्टानुत्पन्ने विनष्टानुत्पन्नतयाऽभिधत्ते शब्दः तदा तद्विषयसार्वज्ञज्ञानमिव सद्भूतार्थविषयत्वात्स प्रमाणम्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथाऽतीतकल्पान्तरवर्त्तिपार्वादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवर्त्यादिदेशना च सर्वथा नोपपद्येत, तद्विषयज्ञाने शब्दप्रवृत्त्यभावात्, अथोच्येत - अनलेऽनलशब्दः तदभिधानस्वभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्त्तते सजले नास्ति, जलानलयोरभेदप्रसङ्गाद्, अथ च प्रवर्त्तते सङ्केतवशाज्जलेऽप्यनलशब्दः तत्कथं शब्दार्थयोर्वास्तव: सम्बन्धः ?, तदसत्, शब्दस्यानेकशक्तिसमन्वितत्वेनोक्तदोषानुपपत्तेः, तथाहि-नानलशब्दस्यानलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एवैकः स्वभाव:, अपि तु समयाधानतत्स्मरणपूर्वकतया विलम्बितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानस्वभावोऽपि, तथा तस्यापि प्रतीते:, अन्यथा निर्हेतुकत्वेन तत्प्रतीत्यभावप्रसङ्गात्, ननु कथमेते शब्दा वस्तुविषयाः प्रतिज्ञायन्ते ?, चक्षुरादीन्द्रियसमुत्थबुद्धाविव शाब्दे ज्ञाने वस्तुनोऽप्रतिभासनात्, यदेव चक्षुरादीन्द्रियबुद्धौ प्रतिभासते व्यक्त्यन्तराननुयायि प्रतिनियतदेशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्वात्, नेतरत्परपरिकल्पितं सामान्यं, विपर्यवात्, न च तदर्थक्रियासमर्थं वस्तु शाब्दे ज्ञाने प्रतिभासते, तस्मादवस्तुविषया एते शब्दाः, तथा चात्र प्रमाणं योऽर्थः शाब्दे ज्ञाने येन शब्देन सह संस्पृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्दस्याश्वः, नावभासते चेन्द्रियगम्योऽर्थः शाब्दे ज्ञाने शब्देन संस्पृष्ट इति, यो Page #16 -------------------------------------------------------------------------- ________________ मूलं - 1 13 हि यस्य शब्दस्वार्थः स तेन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिबन्धनत्वाद् वाच्यत्वस्येति, तदेतदसमीचीनम्, इन्द्रियगम्यार्थस्य शाब्दे ज्ञाने शब्देन सहानवभासासिद्धेः, तथाहि कृष्णं महान्तमखण्डंमसृणमपूर्वमपवरकात् घटमानयेत्युक्तः कश्चित् तज्ज्ञानावरणक्षयोपशमयुक्तः तमर्थं तथैव प्रत्यक्षमिव शाब्दे ज्ञाने वस्तुनः प्रतिभासोऽनुभूयते, स्फुटाभं च प्रत्यक्षं, तत्कथं प्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः ?, नैष दोषः, स्फुटास्फुटरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात्, तथाहि-एकस्मिन्नैव नीलवस्तुनि दूरासन्नवर्त्तिप्रतिपत्तृज्ञाने स्फुटास्फुटप्रतिभासे उपलभ्येते, न च तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात्, तथेहाप्येकस्मिन्नपि वस्तुनीन्द्रियजशाब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतो, न च तद्गोचरवस्तुभेदः, अथ वस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुविधानात्, यस्य हिज्ञानस्य प्रतिभासो यस्य भावभावावनुविधत्ते तत्तस्य परिच्छेदकं, न च शाब्दज्ञानप्रतिभासो वस्तुनो भावभावावनुविधत्ते, वस्त्वभावेऽपि तदविशेषात्, तन्न वस्तुनः परिच्छेदकं शाब्दज्ञानं रसज्ञानमिव गन्धस्य, प्रमाणं चात- यज्ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषयं यथा रूपज्ञानं रसविषयं, न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धेः प्रतिनियतवस्तुविषयक्त्वं हि ज्ञानस्य निमित्तवत्तया व्याप्तं, अन्वयव्यतिरेकानुविधानभावे च निमित्तवत्त्वाभावः स्यात्, निमित्तान्तरासम्भवात्, तेन तद्विषयवत्त्वं निमित्तवत्त्वाभावाद्विपक्षाव्यापकानुपलब्ध्या व्यावर्त्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेः, तदयुक्मत्, प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः, तथाहि-यथा जलवस्तुनि जलोल्लेखि प्रत्यक्षमुदयपदवीमासादयति तथा जलाभावेऽपि मरौ मध्याह्नमार्त्तण्डमरीचिकास्वक्षूणजलप्रतिभासमुदयमानमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्षं प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्वं समानमेव, अत्र देशकालस्वरूपपर्यालोचनया तत्प्राप्त्यभावादिना च मरुमरीचिकासु जलोल्लेखिन: प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तं चाप्रमाणं, ततो न तेन व्यभिचारः, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुविधायित्वाद् व्यभिचारएव, तदेतदन्यत्रापि समानं, तथाहियथार्थदर्शनादिगुणयुक्तः पुरुष आप्तः, तत्प्रणीतशब्दसमुत्थं च ज्ञानं प्रमाणं, न च तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वव्यभिचारसम्भवः, यत्पुनरनाप्तप्रणीतशब्दसमुत्थं ज्ञानं तदप्रमाणं, अप्रमाणत्वाच्च न तेन व्यभिचार:, यदपि च प्रमाणमुपन्यस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालं, असिद्धता च हेतोराप्तप्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात्, यत्पुनरिदमुच्यते शब्दः श्रूयमाणो वक्रभिप्रायविषयं विकल्पप्रतिबिम्बं तत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी, अभिप्रायाविशेषः साध्यः, शब्दः साधनमिति, तदाह - 'वक्तुरभिप्रेतं तु सूचयेयु' रिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति, तत्पापात्पापीय:, तथाप्रतीतेरभावाद्, न खलु कश्चिदिह धूमादिव वह्नितत्कालर्यतया शब्दादभिप्रायविषयं विकल्पप्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थं प्रत्येति, देशान्तरे कालान्तरे च तथाप्रवृत्त्यादिदर्शनात्, न च Page #17 -------------------------------------------------------------------------- ________________ 14 नन्दी-चूलिकासूत्रं देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्राप्तेः, नाग्निधूमं जनयति किन्त्वदृष्टः पिशाचादिरित्यस्या अपि कल्पनायाः प्रसङ्गात्, अपि ca___ अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वेषयति, नचाभिप्रायविपयं विकल्पप्रतिबिम्बं विवक्षितार्थक्रियासमर्थं, किन्तु बाह्यमेव वस्तु, न चवाच्यम्-अभिप्रायविषयं विकल्पप्रतिबिम्बं ज्ञात्वा बाह्ये वस्तुनि प्रवर्तिष्यते तेनायमदोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवृत्त्यनुपपत्तेः, न हि घटे परिच्छिन्ने पटे प्रवृतियुक्ता, एतेन विकल्पप्रतिबिम्बकं शब्दवाच्यमिति यत्प्रतिपन्नं तदपि प्रतिक्षिप्तमवसेयं, तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपन्ने वस्तुनि प्रवृत्त्यनुपपत्तेः दृश्यविकल्पावावेकीकृत्य वस्तुनि प्रवर्तते इति चेत्, तथाहि-तदेव विकल्पप्रतिबिम्बवं, बहीरूपतयाऽध्यवस्यति ततो बहिः प्रवर्तते तेनायमदोपैति, न, तयोरेकीकरणासिद्धेः, अत्यन्तवैलक्षण्येन साधायोगात्, साधर्म्यं चैकीकरणनिमित्तम्, अन्यथाऽतिप्रसङ्गात्, अपिच-कश्चैतावेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद् न, तत्र बाह्यस्वरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगाद, अनवभासितेनचेकीकरणासम्भवाद, अतिप्रसक्तः, अथविकल्पादन एव कश्चिद्विकल्प्यमेवार्थं दृश्यमित्यध्यवस्यति, हन्त तर्हिस्वदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि-निविकल्पकं न विकल्प्यमर्थं साक्षात्करोति, तदगोचरत्वात्, ततो न तत् दृश्यमर्थं विकल्पेन सहइकीकर्तुमलं, न च देशकालस्वभावव्यवहितार्थविषयेषु शाब्दविकल्पषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्पार्थेकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावावेकीकुर्वन्, बलादात्मैवोपपद्यते, न च सोऽभ्य्पगम्यते, तस्माच्छब्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम्, इतश्च प्रतिपत्तव्यम्, अन्यथा सङ्केतस्यापि कर्तुमशक्यत्वात्, तथाहि-येन शब्देन इदं तदित्यादिना सङ्केतो विधेयः तेन किं सङ्केतितेन उतासङ्केतितेन?, न तावत्सङ्केतितेन, अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन उतासङ्केतितेनेत्यादि तदेवावर्त्तते, अथासङ्केतितेन सिद्धः तर्हि शब्दार्थयोर्वास्तवः सम्बन्ध इति। तथा 'जगदानन्दः' इह जगच्छब्देन संज्ञिपञ्चेन्द्रियपरिग्रहः तेषामेव भगवद्दर्शनदेशनादित आनन्दसम्भवात्, ततश्च जगतां-संज्ञिपञ्चेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्मोपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वाज्जगदानन्दः, अनेन परार्थसम्पदमाह । तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः, नाथशब्देन च योगक्षेमकृदभिधीयते, योगक्षेमकृत नाथ' इति विद्वत्प्रवादात्, ततश्च जगतः-सकलचराचररूपस्य यथावस्थितस्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाच्च नाथ इव नाथो जगन्नाथः अनेनापि परार्थसम्पदमाह - ___ तथा 'जगबन्धुः' इह जगच्छब्देन सकलप्राणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम्, तथा चाचारसूत्रं-"सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्या न अज्जावेयव्वा न परिधेत्तव्वा न उवद्दवेयव्वा, एस धम्मे सुद्धे धुवे नीए सासए समेच्च लोयं खेयोहिं पवेइए" Page #18 -------------------------------------------------------------------------- ________________ मूलं - 1 इत्यादि, एतेन संसारमोचकानां व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशलमार्गप्रवृत्तत्वमावेदितं दृष्टव्यं यतेस्ते एवमाहुः 15 यत्परिणामसुन्दरं तदापातकटुकमपि परेपामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि -कृमिकीटपतङ्गमशकलावकचटककुष्टिमहादरिद्रान्धपंग्वादयो दुःखितजन्तवः पापकर्म्मोदयवशात्संसारसागरमभिप्फुवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकरणैकरसिकमानसेन व्यापादनीयाः, तेषां हि व्यापदने महादुःखमतीवोपजायते, तीव्रदुःखवेदनाभिभववशाच्च प्राग्बद्धं पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति, स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापाद्यमानाः तीव्रवेदनाऽनुभवतः प्राग्बद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरार्त्तरौद्रध्यानोपगमतः प्रभूततरं पापमावर्जयन्तीति ?, उच्यते, युष्मत्सिद्धान्तानुगतमेव नारकस्वरूपोपदर्शकं वचः, तथाहि - नारका निरन्तरं परमाधार्मिकसुरै: ताडनभेदनोत्कर्त्तनशूल्यारोपणाद्यनेकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभावे परस्परोदीरिततीव्रवेदना रौद्रध्यानोपगता अपि प्राग्बद्धमेव कर्म क्षपयन्ति, नापूर्वं पापमधिकतरमुपार्जयन्ति, नारकायुर्बन्धासम्भवात्, तदसम्भवश्चानन्तरं भूयः तत्रैवोत्पादाभावाद् । अपि च-यत एव रौद्रध्यानोपगता अत एव तेषा प्रभूततरप्राग्बद्धपापकर्मपरिक्षयः, तीव्र - सङ्केलशभावात्, न खलु तीवसङ्कलेशाभावे परमाधार्मिकसुरा अपि तेषां कर्म्म क्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापदका व्यापाद्यानामुपकारका एवं, इत्थं च व्यापादनतः तेषामुपकारसम्भवे ये तद्यापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः सुखासिकामनुभवन्तो ऽवतिष्ठन्ते न ते व्यापादनीयाः, तेषां व्यापादने सुखानुभववियोगभावतोऽपकारसम्भवात्, न च परहितनिरताः परापकृतये संरम्भमातन्वन्ते, तदेतदयुक्तम्, परोपकारो हि स सुधिया विधेयो य आत्मन उपकारको, न च परेषां व्यापादनेनोपकृतिकरणे भवत: कमप्युपकारमीक्षामहे, तथाहि परेषां व्यापादने को भवतः उपकारः ?, किं पुण्यबन्धः उत कर्मक्षयः ?, तत्र न तावत्पुण्यबन्धः, परेषामन्तरायकरणात्, ते हि परे यदि भवता न व्यापाद्येरंस्ततः ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जनान्तरायकरणं, न च पुण्योपार्जनान्तरायकृत् पुण्यमुपार्जयति, विरोधात्, सर्वस्य पुण्यबन्धप्रसक्तेश्च, एतेन यदुक्तं 'परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादन' मिति तदसिद्धं द्रष्टव्यम्, पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्वायोगात्, अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकं ?, सहेतुकमपि किमज्ञानहेतुकमुताहिंसाजन्यमुताहो वधजन्यं ?, तत्र न तावदज्ञानहेतुकम्, अज्ञानहेतुकतायां हिंसातो निवृत्त्यसम्भवात्, यो हि यन्निमित्तो दोष: स तत्प्रतिपक्षस्यैवासेवायां निवर्त्तते, यथा हिमजनितं शीतमनलासेवनेन, न चाज्ञानस्य हिंसा प्रतिपक्षभूता, किन्तु सम्यग्ज्ञानं, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्त्तते ?, अथाहिंसाजन्यमिति वदेत्, तदपि न युक्तम्, एवं सति मुक्तानामपि कर्मबन्धप्रसक्ते:, तेषामहिंसकत्वात्, अथ हिंसाजन्यं, यद्येवं तर्हि कथं हिंसात एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्तिर्भवितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात् निवर्त्तते, ततः प्राणिहिंसोत्पा Page #19 -------------------------------------------------------------------------- ________________ 16 नन्दी-चूलिकासूत्रं दितकर्मनिवृत्त्यमर्थमवश्यमहिंसाऽऽसेवनीया, उक्तंच "तम्हा पाणिवहोवज्जियस्स क्म्म्स्स्ख्व्न्न्हेऊओ। वहविरई कायवा संवररूवत्ति niymennN॥" अथाहेतुकं न तर्हि तदस्ति, स्वरविषाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः?, अथाहेतुकमप्यस्ति यथाऽऽकाशं, ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्यफलत्वात् न कार्यः प्राणिवधः, यदुप्युक्तं- 'ये तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽतिष्ठन्तेन ते व्यापदनीया' इत्यादि, तदप्ययुक्तं, यतः पुण्यपापक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यपणायापि भवति, अथपापंदुःखानुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुंशक्यं, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन क्षपियतुं शक्यम्?, सातानुभवफलं हि कर्म सातानुभवोत्पादनेनैव क्षपयितुं शक्यम्, नान्यथा, तदपिन समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासन्नीकृतं च प्राय: स्वल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः?, अथव्यापादनानन्तरं विशिष्टदेवभववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापिसम्भवात्, ततो नव्यापादनं पुण्यमनुभवत: कर्तुमुचितम्, यद्येवमितरत्र कथं निश्चयः?, ___ इतरत्रापि हि संदेह एव, तथाविदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभवभागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेन पुण्यमुपाय' विशिष्टदेवादिभवभागीभवेत्, ततो दुःखितानामपि व्यापादानं न भवतो युक्तम्, एवं च सति सन्दिग्धानैकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात्, यदप्युक्तं- 'युष्मत्सिद्धान्तानुगतं नारकस्वरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यगस्मत्सिद्धान्तापरिज्ञानाद्, अस्मत्सिद्धान्ते ह्येवं नारकस्वरूपव्यावर्णना-नारकाणां परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैवकेषाञ्चिन्मानवानांसम्मूढानां, यथा हि मानवा लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीव परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव दृष्टव्याः, ततः तथाविधतीव्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवंतर्हिसम्मोहो महोपकारी, तथाहिसम्मोहवशान्न परत्रातीव संक्लेशः, तीव्रवेदनाभावतश्च प्रारबद्धपापकर्मपरिक्षयः, सम्मोहश्च हिस्त्रव्यापारादुपजायते, ततो हिंसकामहोपकारिण इति सिद्धमस्मत्समीहितं, तदयुक्तम्, हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तः,नखलु पापस्यपरपीडामतिरिच्यान्यन्निबन्धनमीक्षामहे, यदि स्यात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामहिंसत्वात्, ततः कथमिवसचेतनो मनसाऽपि परंव्यापादयितुमुत्सहते? इत्यलं पापचेतोभिः सह प्र्स्न्ग्गेन्। तथा 'जयति जगत्पितामहः' इति इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतांसकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः, सहिदुर्गतौ प्रपततो जन्तून् रक्षति शुभेचनिःश्रेयसदौ स्थाने स्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः Page #20 -------------------------------------------------------------------------- ________________ 17 मुलं-1 "दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते त्त्ः। धने चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृत्ः॥" ततः सकलस्यापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान्, अर्थात्: तेन प्रणीतत्वात्, ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं स्तवाधिकारददुष्टम्, उक्तं च-- "सज्झायझाणतव ओसहेसु उवेस्थुइप्यान्नेसुण्। संतगुणकित्तणेसु य न होंति पुनरुत्तदोसा u॥" अनेनापि परार्थसम्पदमाह, भगवानिति' भगः-समग्रैश्चर्यादिलक्षणः, आह च "ऐश्चर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीन्ग्ग्ना॥" * भगोऽस्यास्तीति भगवान्, अनेन स्वपरार्थसम्पदमाह, स्वपरोपकारित्वादैश्वर्यादेः । तदेवमनादिमन्तोऽनन्तास्तीर्थकृत इति ज्ञापनार्थं सामान्यतस्तीर्थकृनमस्कारमभिधाय साम्प्रतं सकलसांसारिकदु:खातंकसमुच्छेदाप्रतिहतशक्तिपरमोषधकल्पप्रवचनप्रतिपादकतयाऽऽसनोकारित्वाद्वर्तमानतीर्थाधिपतेर्भगवद्धर्द्धमानस्वामिनो नमस्कारमभिधित्सुराहमू.(2) जयै सुआणं पभवो तित्थराणं अपच्छिमो ज्यि। जयै गुरू लोगाणं जयै महप्पा म्हावीरो॥ वृ.जयतीति पूर्ववत्, श्रुतानां-स्वदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणिशास्त्राण्यस्मादिति प्रभवः-प्रथममुत्पत्तिकारणं, तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्तनात्, परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारसारतास्वर्गापवर्गादिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धतो वेदितव्यो, न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणा-. तीन्द्रियः प्रमाणाबाधितोऽर्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविपयत्वात्, न चातीन्द्रियार्थपरिज्ञानं परतीथिकानामस्तीत्येतदग्रे वक्ष्यामः, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वस्वमत्युनसारेण तास्ताः स्वस्वप्रक्रियाः प्रपञ्चितवन्तः, उक्तं च स्तुतिकारेण __ "सुनिश्चितं नः परन्त्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तिस्म्प्द्ः। तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन्वाक्य्विप्र्प्ः॥1॥" शाकटायनोऽपि यापनीययतिग्रामाग्रणी: स्वोपज्ञशब्दानुशासनवृत्तावादौ भगतवः स्तुतिमेवमाह-'श्रीवीरममृतं ज्योतिर्नत्वाऽऽदिसर्ववेदसाम्' अत्रचन्यासकृता व्याख्या-'सर्ववेदसां' सर्वज्ञानानां स्वपरदर्शनसम्बन्धिसकलशास्त्रानुगतपरिज्ञाननाम् 'आदि' प्रभवं प्र्थ्म्मुत्प्त्तिकार्न्न्मिति। अत एव चेह श्रुतानामित्यत्र बहुवचनम्, अन्यथैकवचनमेव प्रयुज्यते, प्राय: श्रुतशब्दस्य केवलद्वादशाङ्गमात्रवाचिनः सर्वत्रापि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात्, सर्वश्रुतकारणत्वेन च भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्यम्-सर्वाण्यपि श्रुतानि पौरुषपाण्येव, न किमप्यपौरुषयमस्ति, असम्भवात्, तथाहि-शास्त्र वचनात्मकं, वचनं ताल्वोष्टपुटपरिस्पन्दादिरूपपुरुषव्यापारान्वयव्यतिरेकानुविधायि, ततस्तदभावे कथं भवति?, न खलु । 30/27 Page #21 -------------------------------------------------------------------------- ________________ - नन्दी - चूलिकासूत्र पुरुषव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते, अपि च तदपौरुषेयं वचनमकारणत्वान्नित्यमंभ्युपगम्यते, 'सदकारणवन्नित्य' मिति वचनप्रामाण्यात्, ततश्च अत्र विकल्पयुगलमवतेतीर्यते, तदपौरुषेयं वचः किमुपलभ्यस्वभावभुतानुपलभ्यस्वभावं ?, तत्र यद्यनुपलभ्यस्वभावं तर्हि तस्य नित्य-त्वेनाभ्युपगमात् कदाचिदपि स्वभावाप्रच्युतेः सर्वदैवोपलम्भाभावप्रसङ्गः, अथोपलम्भस्वभावं तर्हि सर्वदानुपरमेनोपलभ्येत, अन्यथा तत्स्वभावताहानिप्रसङ्गाद्, अथोपलभ्यस्वभावमपि सहकारिप्रत्ययमपेक्षयोपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम्, एकान्तनित्य-स्य सहकार्यपेक्षाया अयोगात्, ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्त्तिः - 'अपेक्षाया vizeSapratilambhalakSaNatvAdi'ti, न च नित्यस्य विशेषप्रतिलम्भोऽसि, अनित्यत्वापत्तेः, . तथाहि स विशेषप्रतिलम्भः तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थ: तेन रूपेण जातो भवति, प्राक्तनं विशिष्टावस्थालक्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अथोच्येत - सविशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्यत्वापत्तिः ?, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात्, अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो ?, न तावत्तादात्म्यं, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिक्रमात्, तथाहि किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् ?, तत्र न तावदाद्य: पक्षो, विशेषस्य सहकारिणोऽभावात् नापि द्वितीयो, वचनस्य नित्यतया कर्त्तुमशक्यावाद्, अथ मा भूद् वचनविशेषयोर्जन्यजनकभावः, आधारधेयभावो भविष्यति, तदप्यसमीचीनम्, आधाराधेयभावस्यापि परस्परोपकार्योपकारकभावोपेक्षत्वात् तथा-वदरं पतनधर्मकं सत् कुंडेन स्वानंतरदेशस्थायितया परिणामि जन्यते, तस्यान्यतोऽभावात्, ततः कथमनयोराधाराधेयभावः ?, अथ तेन विशेषेण वचनस्योपकारः कश्चित्कियते ततः स तस्य सम्बन्धी, ननु स उपकारः ततो भिन्नोऽभिन्नो वेत्यादि तदेवावर्त्तते इत्यनवस्था । अपि च-कुतः प्रमाणाद्वचनस्यापौरुषेयत्वाभ्युपगमः ?, कर्तुरस्मरणादिति चेत्, न, तस्याप्यसिद्धत्वात्, तथाहि-स्मरन्ति जिनप्रणीतागमतत्त्ववेदिनो वेदस्य कर्तृन पिप्पलादप्रभृतीन्, स कर्तृस्मरणवादः तेषां मिथ्यारूप इति चेत्, क इदानीमेवं सति पौरुषयः सर्व्वस्याप्यपौरुषेयत्वप्रसक्ते:, तथाहि - कालिदासादयोऽपि कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेप्तुं शक्यन्ते, मिथ्या त्वमान्तमानमन्यं वा कुमारसम्भवादिषु प्रणेतारमुपदिशसीति, ततः कुमारसम्भवादयोऽपि ग्रन्थाः सर्वेऽप्यपौरुषेयाः भवेयुः तथा च कः प्रतिविशेषो वेदे ? येन स एव प्रमाण तयाऽभ्युपगम्यते न शेषागामाः, अपि च-यौष्माकीणैरपि पूर्वमहर्षिभिः सकृर्तृत्वं वेदस्याभ्युपगतमेव, तथा च तद्ग्रन्थः - 'ऋगिरावृचश्चक्रुः सामानि सामगिरा' विति, अथ तंत्र करोतिः स्मरणे वर्त्तते न निष्पादने, दृष्टश्च करोतिर्थान्तरेऽपि वर्त्तमानो, यथा संस्कारे, तथा च लोके वक्तारः-पृष्ठ मे कुरु पादौ मे कुव्विति, अत्र हि संस्कारे एव करोतिर्वर्त्तते, नापूर्वनिर्वर्त्तने सम्भवति, अशक्यक्रियत्वात्, ततोऽन्यथानुपपत्त्या संस्कारे एव करोतिर्वर्त्तते, वेदविषये तु नान्यथाऽनुपपन्नं किमपि निबन्धनमस्ति ततः कथं तत्र स्मरणे वर्त्तयितुं शक्तये ? 18 Page #22 -------------------------------------------------------------------------- ________________ मूलं - 2 19 स्यादेतद्-यदि वेदविषये करोति: स्मरणेन वर्त्येत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते तच्चापौरुषपेयत्वादेव, अन्यथा सर्वागमानामपि प्रामाण्यप्रसक्ते:, ततोऽत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्यां स्मरणे वर्त्य इति, तदेतदसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोते, स्मरणे वर्त्तनं, करोतेः स्मरणे वृत्तौ चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनैकान्तिकं च कर्त्तुरस्मरणं, 'वटे वटे वैश्रणव' इत्यादिशब्दानां पौरुषेयाणामपि कर्त्तुरस्मृतेः, यत्वान् तत्कतीरमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात् किंच अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्त्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कृतश्चिद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, ततः कर्त्तुभावसन्देह इति सन्दिग्धासिद्धोऽप्यं हेतुः, एतेन यदन्यदपि साधनमवादीद्, वेदवादी- 'वेदाध्ययनं सर्व्वं गुर्व्वध्ययनपूर्वक, वेदाध्ययनत्वाद्, अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्ते:, तथाहि - कुमारसम्भवाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुषयत्वं, स्वयंकरणपूर्वकत्वेनापि तदध्यययनस्य भावाद्, एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतत्-वेदाध्ययनं स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्त्तुमशक्तेः, तथा चात्र प्रयोगः --पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, इदानीन्तपुरुषवदिती, तदप्युक्तम्, अत्रापि हेतोर्व्यभिचारात्, तथाहि भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्त्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिर्भविष्यतीति । अपि च यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोधः अग्निश्च स्यात् कदाचिदरणिनिर्म्मथनपूर्वक: पथिकाग्नित्याद्, आद्यानन्तराग्निवदित्ययं हेतर्व्यभिचारी, विपक्षे वृत्तिसम्भवात्, तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि वेदाध्ययने स्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यते-यस्तु तथाविधः स्वयंकृत्वाऽध्येतुमसमर्थः तस्य वेदध्ध्ययनमध्ययनान्तरपूर्वकमिति, तदा न कश्चिद्दोषः, यथा यादृशोऽग्निर्वालाप्रभवो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमानदिता सिद्धेद् वेदस्य, नापौरुषेत्वं, अथात एवानादितामात्रादपौरुषेयत्वसिद्धिरिप्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्यात्, अपिच स्युरपौरुपेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्धयति, अध्यापतुरभावात्, न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभावात् स्वयं शब्दा ध्यनन्ति, ततो वेदस्य प्रथमोऽवात् स्वयं शब्दा ध्वनन्ति, ततो वेदस्य प्रथमोऽध्येता कर्त्तव वेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां प्रसिद्धं तज्जाती Page #23 -------------------------------------------------------------------------- ________________ 20 नन्दी-चूलिकासूत्रं यमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति सम्प्रीतये, यथेन्बधनादेको वह्निर्दष्टः ततः तत्समानस्वभावोऽपरोऽप्यदृष्टहेतक: तत्समानहेतुक: सम्प्रीतये,लौकिकेनच शब्देन समानधर्मासर्वोऽपि वैदिक: शब्दराशिः, ततो लौकिकवद्वैदिकोऽपिशब्दाराशि: पौरुषेयः सम्प्रतीयतां, स्यादेतद्वैदिकेषु शब्देपु यद्यपि न पुरुपो हेतुः, तथापि पौरुषेयाभिमतशब्दसमानावशिष्टपदवाक्यारचना भविष्यति ततः कथं तत्समानधर्मातामवलोक्य पुरुपहेतुकथा तषामनुमीयते, तदेतद्वालिशजल्पितं, पदवाक्यरचना हियदिहेतुमन्तरेणापीप्यते तत आकस्मिकीसा भवेत्, ततश्चाकाशादावपिसा सर्वत्र सम्भवेत, अहेतुकस्य देशादिनियमायोगात्, नचसासर्वत्रापि सम्भवति, तस्मात्पुरुप एव तस्या हेतुरित्यवश्यं प्र्तिप्त्त्व्य्म्। अन्यच्च-पुरुषस्य रागादिपरीतत्वेन यथावद्वस्तुपरिज्ञानाभावात्, तत्प्रणीतं वाक्यमयथार्थमपि सम्भाव्यते इति संशयहेतुः पुरुषोपकीर्णः, स च संशयोऽपौरुषेयत्वाभ्युगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि-स्वयं तावत्पुरुषो वेदस्यार्थं नावबुध्यते, रागादिपरीतत्वात्, नाप्यन्यतः पुरुषान्तरात्, तस्यापि रागादिपरीतत्वेन यथातत्त्वमपरिज्ञानाद्, अथ जैमनिश्चिरतरपूर्वकालभावी पटुयज्ञः सम्यग्वेदार्थस्य परिज्ञाताऽऽसीत् ततः परिज्ञानमभूदिति, न हि सर्वेऽपि पुरुषाः समानप्रज्ञामेधादिगुणा इति वक्तुं शक्यम्, सम्प्रयपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात्, ननु स जैमनि: पुरुपो वेदस्यार्थं यथावस्थितमवगच्छति स्मेति कुतो निश्चयः?, प्रमाणेन संवादादिति चेत् नन्वतीन्द्रियेप्वर्थेषु न प्रमाणस्यावतारो, यथा अग्निहोत्रहवनस्य स्वर्गसाधनत्वे, बहवश्चातीन्द्रिया अर्था वेदेव्यावर्ण्यन्ते, तत्कथं तत्र संवादः?, अथयेष्वर्थेष्वस्मादृशंप्रमाणसम्भवः तद्विषये प्रमाणसंवाददर्शनादतीन्द्रियाणामप्यर्थानां ससम्यक् परिज्ञाताऽभ्युपगम्यते, तदप्ययुक्तम्, रागादिकलुषिततया तस्यातीन्द्रियार्थपरिज्ञानासम्भवाद्, अन्यथा सर्वेषामप्यतीन्द्रियार्थप्रदर्शित्वप्रसक्तिस्तत: तत्कृतातीन्द्रियार्थव्याख्या मिथ्यैव, अपिच-आगमोऽर्थतः परिज्ञातः सन् प्रेक्षावतामुपयोगविषयो भवति, नापरिज्ञातार्थं शब्दगडुमात्रं, ततोऽर्थः प्रधानः, स चेत्पुरुषप्रणीत: किंशब्दमात्रस्यापौरुषेयत्वपरिकल्पनेन?, निरर्थकत्वात्, तन्नान्यतोऽपिवेदार्थस्य सम्यगवगमः, नापिवेदः स्वकीयमर्थमुपदेशमन्तरेण स्वयमेवसाक्षादुपदर्शयति, ततो वेदस्येष्टार्थप्रतिपत्त्युपायाभावाद् 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति श्रुतौ यथा वेदप्रामाणिकैरयमर्थः परिकल्प्यते-धृताद्याहुति परिक्षिपेत् स्वर्गकाम इति, तथाऽयमप्यर्थः तैः किं न कल्पते ?खादेत्स्वमांसं स्वर्गकाम इति, नियामकाभावाद्, उक्तंच __ "स्वयं रागादिमानार्थं, vetti vedasya naanytH| na vedayati vedo'pi, वेदार्थस्य कुतो गतिः ? ॥ 1 ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति shrutau। खादेत्स्वमांसमित्येष, नार्थ इत्यत्र का प्रभा? ॥ 2 ॥ " . अथ य एव शाब्दो व्यवहारलोके प्रसिद्धः स एववेदवाक्यार्थनिश्चयनिबन्धनं, नचलोकेऽग्निहोत्रशब्दस्य स्वमांसंवाच्यम्, नापि जुहुयादित्यस्य भक्षणं, तत्कथमयमर्थः परिकल्प्यते?, तदयुक्तम्, नानार्था हि लोके शब्दा रूढाः, यथा गोशब्दः, अपि च सर्वे शब्दा: प्रायः सर्वार्थानां वाचकाः, देशादिभेदतो द्रुतविलम्बितादिभेदेन तथाप्रतीतिदर्शनात्, तथाहि Page #24 -------------------------------------------------------------------------- ________________ मूलं-2 ___ द्रविडस्यार्यदेशमुपागतस्य मारिशब्दात्, झटिति वर्षविपया प्रतीतिरुपजायते, विलम्बिता चोपसर्गविषया, यद्वा आर्यदेशोत्पन्नस्य द्रविडदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीतिः विलम्बिता च वर्पविषया, एवमनया दिशा सर्वेषामपि शब्दानां सर्वार्थवाचकत्वं परिभावनीयं, न च वाच्यम्-एवं सति घटशब्दमात्र श्रवणादखिलार्थप्रतीतिप्रसङ्गो, यथा क्षयोपशममवबोधप्रवृत्तेः, क्षयोपशमश्च सङ्केताद्यपेक्ष इति तदभावे न भवति, ततोऽग्निहोत्रादिशब्दस्य स्वमांसादिवाचकत्वेऽप्यविरोध इति लोकिकशाब्दव्यवहारानुसरणेऽपिन वैदिकवाक्यानामभिलषितनियतार्थप्रतिपत्तिः । किंच___ लोकप्रसिद्ध नैव शाब्देन व्यवहारेण वयं वेदवाक्यानां प्रतिनियतमर्थं निश्चेतुमुधुक्ता , लौकिकश्च शाब्दो व्यवहारोऽनेकधा परिप्लवमानो दृष्टः, सङ्केतवशतः प्रायः सर्वेषामपि शब्दानां सर्वार्थप्रतिपादनशक्तिसम्भवात्, ततो लौकिकेनैव शाब्देन व्यवहारेणास्माकमाशङ्कोदपादिकोऽत्रार्थ: स्यात् ?, किं ghRtAhu~ti प्रक्षिपेत् स्वर्गकाम इति उताहो स्वमांसं स्वादेदिति ?, तत्कथं तत एव निश्चयः कर्तुं बुध्यते ?, न हि यो यत्र संशयहेतुः स तत्र निश्चयमुत्पादयितुं शक्त इति, अपि च-नैकान्तेन वेदे लौकिकशाब्दव्यवहारानुसरणं, स्वगर्गोर्वश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात्, यथा स्वर्ग:-सुखविशेषः उर्वशी तु-अरणिरिति, तथा शब्दान्तरेष्वप्यरूढार्थकल्पना किं न सम्भविनि?, उक्तं च "स्वर्गोर्वश्यादिशब्दस्य, दृस्स्त्तोऽरूद्धार्थ्वाच्क्ः। शब्दान्तरेषु तादृक्षु, तादृश्येवास्तु कल्पना । / 1 ॥ " स्यादेतद्-अग्निहोत्रादेर्वाक्यस्य स्वमांसभक्षणप्रसङ्गो न युक्तो, वेदेनैवान्यत्र तस्यान्यथा व्याख्यानात्, तदयुक्तम्, तत्रापि वाक्यार्थस्य निर्णयाभावात्, यथोक्तं प्राक्-न हि अप्रसिद्धार्थस्य वाक्यस्य अप्रसिद्धार्थमेव वाक्यान्तरंनियतार्थप्रसाधनायालं, तुल्यदोषत्वात्, अथेत्थमाचक्षीथाः-- यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्निहोत्रादिवाक्यस्य धृताहुतिप्रक्षेपरूपेऽर्थे प्रमाणबाधामुत्पश्यामः, तत्कथं तमर्थं न गृह्णीमः?, तदेतत् स्वमांसभक्षणलक्षणेऽप्यर्थे समानं, न हि तत्रापि कांचित्प्रमाणबाधामीक्षामहे, अपि च-यदि प्रमाणबलात्प्रवृत्तिमीहसे तहि पारुषेयमेव वचस्त्वयोपादेयं, तस्य लोकप्रतीत्यनुसारितया सम्प्रदायतोऽधिगतार्थतया च प्रायो युक्तिविषयत्वात्, नापौरुषेयं, विपरीततया तत्र युक्तेरसम्भवात्, तथाहि___ काऽत्र युक्तिः ? यया स्वमांसभक्षणात् स्वर्गप्राप्तिर्बाध्यते, न धृताहुतिप्रक्षेपादिति ?, धृताद्याहुतिप्रक्षेपादीनां स्वर्गप्रापणादिशक्तेरतीन्द्रियत्वेन प्रत्यक्षाद्यगोचरत्वात्, सम्प्रदायस्य चार्थनयत्यकारिणोऽसम्भवाद्, एतच्चानन्तरमेव वक्ष्यामः, अथागमार्थाश्रया युक्तिः स्वमांस-- भक्षणतः स्वर्गप्राप्तेर्बाधिका भविष्यति, तदयुक्तम्, आगमार्थस्याद्याप्यनिश्चयात् अनिश्चितार्थस्य च बाधकत्वायोगात्, अथ सम्प्रदायादर्थनिश्चयो भविष्यति, तथाहि-प्रथमतो वेदेन जैमनये स्वार्थ उपदर्शितः पश्चात्तेनास्मभ्यमुपदिष्ट इति, तदप्यसत्, वेदस्य हि यदि स्वार्थोपदर्शने शक्तिः ततोऽस्मभ्यमपि स्वार्थं कि नोपदर्शयति?, तस्माज्जैमनयेऽपि न तेन स्वार्थोदर्शितः, किन्तु स वेदमुखेनात्मानमेवार्थनियमस्रष्टारमुपदर्शितवान्, यथा कश्चित्केनचित्ष्टः-को मार्गः पाटलिपुत्रस्य?, स प्राह--एष स्थाणुर्दृश्यमाणो वक्ति-अयं मार्गः पाटलिपुत्रस्य, तत्र न स्थाणोर्वचन - Page #25 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं शक्तिः, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं कथयति, एवं वेदस्यापि न स्वार्थोपदर्शनशक्तिः, ततस्तन्मुखेन जैमनिरात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, तन्त्र लौकिकशब्दव्यवहारानुसरणात्रापि युक्तेनापि च सम्प्रदायाद् वेदस्यार्थनिश्चयो, नापि तस्यापौरुषेयत्वसाधकं किनपि प्रमाणमित्यसम्भव्यपौरुषेयम्, उक्तं च "bAndhyeyakharaviSANatulyamapauruSeya"miti, ननु यदि बान्ध्येयखरविषाणतुल्यमपौरुषेयं भवेत् तर्हि न वेदवचोऽपौरुषेयतया शिष्टाः प्रतिगृह्णीयुः, अथ च सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो दृश्यन्ते, तस्मानासम्भव्यपौरुषेयम्, तदत्र पृच्छामः-के शिष्याः?, ननु किमत्र प्रष्टव्यम्?, ये ब्राह्मणीयोनिसम्भविनो वेदोक्तविधिसंस्कृता वेदप्रणीताचारपारिपालनैकनिषण्णचेतसः ते शिष्टाः, तदेतयुक्तं, विचाराक्षमत्वात्, तथाहि-किमिदं नाम ब्राह्मणत्वं यद्योनिसम्भवाच्छिष्टत्वं भवेत्?, ब्रह्मणोऽपत्यत्वमिति चेत् तथाहि-ब्रह्मणोऽपत्यं ब्राह्मण इति व्यपदिशन्ति पूर्वर्षयः, न, एवं सति चाण्डालस्यापि ब्राह्मणत्वप्रसक्तिः तस्यापि ब्रह्मतनोरुत्पन्नत्वात्, उक्तं च "ब्रह्मणोऽपत्यतामात्राद, ब्राह्म्न्नोऽतिप्र्स्ज्य्ते। __na कश्चिदब्रह्मतनोरुत्पन्नः kshcidissyte॥" यदप्युक्तम्-'वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनैकनिषण्णचेतसः' इति तदप्ययुक्तम्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-वेदस्य प्रामाण्ये सिद्धे सति तदुक्तविधिसंस्कृताः तदर्थसमाचारणाच्छिष्टा भवेयुः, शिष्टत्वे च तेषां सिद्धे सति तत्परिग्रहाद्वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याप्यभावः, आह च ___"शिष्टैः prigRhiittvaaccednyo'nysmaashryH| .. वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रभा । / " स्यादेतत्त-भवतोऽपि तत्त्वतोऽपौरुषेयं वचनमिष्टमेव, तथाहि-सर्वोऽपि सर्वज्ञो वचनपूर्वक एवेच्यते, "तप्पुब्विया अरिहया" इति वचनप्रामाण्यात्, ततोऽनादित्वात् सिद्धं वचनस्यापौरु:षेयत्वमिति, तदयुक्तमा, अनादितायामप्यपौरुषेयत्वायोगात्, तथाहि-सर्वज्ञपरम्पराऽप्येषाऽनादिरिष्यते, ततः पूर्वः पूर्वः सर्वज्ञः प्राक्तनसर्वज्ञप्रणीतवचनपूर्वको भवन विरुध्यते, किं च-वचनं द्विधा-शब्दरूपमर्थरूपं च, तत्र शब्दरूपवचनापेक्षया नायमस्माकं सङ्गरो, यदुतसर्वोऽपि सर्वज्ञो वचनपूर्वक इति, मरुदेव्यादीनां तदन्तरेणापि सर्वज्ञत्वश्रुतेः, किन्त्वर्थरूपापेक्षया, ततः कथं शब्दापौरुषेयत्वाभ्युपगमप्रसङ्गः?, नन्वर्थपरिज्ञानमपिशब्दमन्तरेण नोपपद्यते, तत्कथं न शब्दरूपापेक्षयाऽपि सङ्गरः, तदसत्, शब्दमन्तरेणापि विशिष्टक्षयोपशमादिभावतोऽर्थपरिज्ञानसम्भवात्, तथाहि-दृश्यन्ते तथाविधक्षयोपशमभावतो मार्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतं प्र्स्तुम्ः। तत्र सर्वज्ञ श्रुतप्रभवा ऋषभादयोऽप्यासीरन् न च ते सम्प्रति स्तोतुं प्रस्तुता इति तद्यवच्छेदार्थं विशेषणान्तरमाह-तीर्थकराणामपश्चिमो जयति, तत्र जन्मजरामरणसलिलसम्भृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुरवगाहमहामोहाव-भीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टसंयोगवियोगवीचीनिचयसंकुलं उच्चस्तरमनोरथसहस्रवेलाकलितंसंसारसागरंतरन्ति येन तत्तीर्थं, तच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यान्तानवद्यं शेषतीर्थान्तरी Page #26 -------------------------------------------------------------------------- ________________ 23 मूलं-2 याविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तगर्तविशुद्धधर्मसम्पत्समन्वितमहापुरुषाश्रयमविसंवादिप्रवचनं तत्करणशीला: तीर्थकराः तेषां-तीर्थकराणाम् अस्मिन भारत वर्षेऽधिकृतायामवसर्पिण्यां न विद्यते पश्चिमोऽस्मादित्यपश्चिमः-सर्वान्तिमः, पश्चिम इति नोक्तम्, अधिक्षेपसूचकत्वात्पश्चिमशब्दस्य, ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्त्तते, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात्, ततोऽसौ तीर्थं कुर्वत्रवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मादृश इव व्यक्तमवीतरागः, तदयुक्तम्, यतः तीर्थकरनामकर्मोदयसमन्विताः सर्वेऽपि भगवन्तो वीतरागाः तीर्थप्रवर्तनाय प्रवर्त्तन्ते, तीर्थकरनामकर्म च तीर्थप्रवर्तनफलं, ततो भगवान् वीतरालोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्त्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थं प्रवर्तयतीति न कश्चिद्दोषः, उक्तं च "तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थ्क्र्नाम्। तस्योदयात् kRtArtho'pyaha~stIrthaM प्रवर्त्तयति ॥ 1 ॥ " तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोक्म्। तीर्थप्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥ 2 ॥ " ननु तीर्थप्रवर्तनं नाम प्रवचार्थप्रतिपादनं, प्रवचनार्थं चेद्भगवान् प्रतिपादयति तर्हि नियमादसर्वज्ञः, सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भाते, तथा चात्र प्रयोगः-विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वाद्, रथ्यापुरुषवदिति, तदसत्, सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्, तथाहि-नवचनं सर्ववेदनेन सह विरुध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्, द्विविधो हि विरोध:परस्परपरिहारलक्षणः सहानवस्थालक्षणश्च, तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयोः, न खलु घट: पटात्मको भवति नापि पटो घटात्मकः, 'न सत्ता sadantaramupetI'ti वचनात्, ततोऽनयोः परस्परपरिहारलक्षणो विरोधः, एवं सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसाङ्कर्यप्रसक्तेः, यस्तु सहानवस्थानलक्षणो विरोधः स परस्परं बाध्यबाधकभावसिद्धौ सिद्ध्यति, नान्यथा, यथा वह्निशीतयोः, तथाहि-विवक्षिते प्रदेशे मन्दं मन्दमभिज्वलितवति वह्नौ शीतस्यापि मन्दं मन्दं भावः, यदा पुनरत्यर्थमभिज्वाला विमुञ्चति वह्निः तदा सर्वथा शीतस्याभाव इती भवत्यनयोविरोधः, उक्तं च "अविकलकारणमेकं तदपरभावे यदा भवन्न भ्वेत्। भवति विरोधः स तयोः शीतहताशात्मनोदृष्टः । / " न चैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो, न हि संवेदने तारतम्येनोत्कर्षमासादयति वचस्वितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थालक्षणो विरोधः?, अथ सर्ववेदीवक्ता नोपलब्ध इति विरोध उद्धृष्यते, तदयुक्तम्, अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः?, अदृश्यविषयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्तः "बाध्यबाधकभावः कः, स्यातां य्द्युक्तिस्ण्विदौ। तादृशोऽनुपलब्धिश्चेदुच्यतां सैव साध्न्म्॥1॥" अनिश्चयकरं प्रोक्त्मीक्स्सानुप्ल्म्भ्न्म्। Page #27 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयौ ॥ 2 ॥ " अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च सर्वज्ञत्वभावो, वीतरागस्य सर्वज्ञत्वाभ्युपगमात्, ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति ?, तदसद्, वक्तुकामताया रागत्वायोगाद्, अभिष्वङ्गलक्षणो हि रागो, न च भगवतः कापि अभिष्वङ्गः, किमर्थं तर्हि देशनेति चेत् ननूक्तं तीर्थकरनामकर्मोदयात्, अमूढलक्षो हि भगवान् ततो यत्कर्म यथा वेद्यं तत्तथैवाभिष्वङ्गाद्यभावेऽपि वेदयते, तथा चाद्यापि दृश्यन्ते परमौचित्यवेदिनः, क्वचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्वङ्गाद्यभावेऽपि प्रवर्त्तमानः, तीर्थकरनामकर्म च देशनाविधानेन वेद्यम्, "तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणाईहि" इति वचनात्, ततो न कश्चिद्दोष:, स्यादेतत् मा भूद्रागादिकार्यतया वचनादसर्वज्ञतासिद्धिः, रागादिसहचरिततया तु भविष्यति, तथाहि 24 -- रागादिसहचरितं सदैव वचनमुपलभ्यते, ततो वचनाद्रागादिप्रतीतावसर्वज्ञत्वसिद्धि:, तदयुक्तम्, सहदर्शनमात्रस्यागमकत्वाद्, अन्यथा क्वचिद्वक्तरि गौरत्वेन सह वचनमुपलब्धमिति गौरत्वाभावे कृष्ण वक्तरि न स्यात्, अथ च तत्राप्युपलभ्यते, तन्न सहदर्शनमात्रं गमकं, ततो विपक्षेव्यावृत्तिसन्देहाद्वक्तृत्वादिति सन्दिग्धानैकान्तिको हेतूफ अथवा विरुद्धोऽपि, विपक्षेण सह प्रतिबन्धनिश्चयात्, तथाहि - वचनं संवेदनादेवोपजायते, अन्वयव्यतिरेकाभ्यां तथानिश्चयात्, कथमन्वयव्यतिरेकौ प्रतीताविति चेत् ?, उच्यते, इह यथा यथा संवेदनमुत्कर्षमासादयति तथा तथा वचस्विताया अप्युत्कर्ष उपलभ्यते, संवेदनोत्कर्षाभावे च वचस्विताया अपकर्षो, मूर्खाणां स्थलभाषितयोपलम्भात्, ततो यथा वृष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वोत्कृष्टवृष्टयनुमानं तथेहापि भगवतः सर्वोत्कृष्टवक्तृत्वदर्शनात् सर्वोत्कृष्टं संवेदनमनुमीयते, अपरस्त्वाह-वचनं वितर्कविचारपुरस्परं तथोपलम्भात्, वितर्कविचारौ च विकल्पात्मकौ, विकल्पस्त्वस्पष्टप्रतिभास:, ततो भगवतोऽपि देशनां कुर्वतोऽस्पष्टप्रतिभासं वैकल्पिकं ज्ञानं प्रसक्तं, तच्च भ्रान्तमिति कथमभ्रान्तः सर्ववेदी ?, तदसद्, यतो वितर्कविचारावन्तरेणापि केवलज्ञानेन यथावस्थितं वस्तूपलभ्य भगवान् वचनं परावबोधाय प्रयुङ्क्ते, यथा शब्दव्यवहारनिष्णातः प्रत्यक्षतः स्तम्भमुपलभ्य स्तम्भशब्दं, न च तस्य तथा स्तम्भशब्दं प्रयुञ्जानस्य वितर्कविचारौ, नापि ज्ञानस्यास्पष्टप्रतिभासता, तथाऽननुभवाद्, एवं भगवतोऽपि द्रष्टव्यम्, उक्तं cAnyairapi'cAspaSTAvabhAsitvAdeva शब्दः प्रवर्त्तते । प्रत्यक्षदृष्टे स्तम्भादावपि शब्दप्रवर्त्तनात् ॥ 1 ॥ " अयं स्तम्भ इति प्राप्तमन्यथाऽस्याप्रवर्त्तनम् । न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते ॥ 2 ॥ 44 - तथाऽन्यत्रापि शब्दानां प्रवृत्तिर्न विरुध्यते । / " इति तदेवं यतो भगवान् सर्वश्रुतानां प्रभवः सर्वतीर्थकृतां चापश्चिमस्तीर्थकरः ततः सकलसत्त्वानां गुरुः, तथा चाह-- 'जयति गुरुर्लोकानाऽमिति लोकानां - सत्त्वानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः । तथा 'जयति महात्मा महावीर: ' महान्- अविचिन्त्यशक्त्युपेत आत्मास्वभावो यस्य स महात्मा, 'शूर वीर विक्रान्तौ ' वीरयति स्मेति वीरो-विक्रान्तः, महान् कषायोपसर्गपरिषहेन्द्रियादिशत्रुगण Page #28 -------------------------------------------------------------------------- ________________ मूलं - 2 25 -काबा - जयादतिशायी विक्रान्तो महावीरः अथवा 'ईरगतिप्रेरणयो:' विशेषेण ईरयति--गमयति स्फेटयति कर्म्म प्रापयति वा शिवमिति वीरः, अथवा 'ईरिगतौ' विशेषेण-अपुनर्भावेन इयर्ति स्म याति स्म शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः यजतीति पूर्ववद्, भूयोऽस्याभिधानं च स्तवाधि-काराददुष्टम् ॥ पुनरप्यस्यैव भगवतो महावीरस्यातिशयद्वारेण स्तुतिमभिधित्सुराहभद्दं सव्वं जगुज्जोयगस्स भद्द जिनस्स वीरस्स । मू. ( 3 ) भदं सुरासुरनमंसियस्स भद्दं धुयरयस्स । / वृ. 'भद्रं' कल्याणं भवतु, कस्य ?, 'सर्वजगदुद्योतकस्य' सर्वं समस्तं जगत् - लोकालोकात्म्कमुद्योतयति-प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः, तस्य 'bhadrAyuSyakSemasukhahitArthahitairAzipI'ti विकल्पेन चतुर्थीविधानात् षष्ट्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन ज्ञानातिशयमाह । ननु विशेषणं तदुपादीयते यत्सम्भवति, 'सम्भवं व्यभिचारे च विशेषण' मिति वचनात्, नच सर्वजगतदुद्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात् तथाहि सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते ? उतानुमानेन आहोश्विदागमेन उताहो उपमानेन अथवा अर्थापत्त्या ?, तत्र न तावत्प्रत्यक्षेण, भगवतश्चिरातीतत्वात्, अपिच-परविज्ञानं सदैव प्रत्यक्षाविषयः, अतीन्द्रियत्वात्, ततस्तदात्वेऽपि न प्रत्यक्षेण उतानुमानेन ?, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपुरस्सरमेव प्रवर्त्तते, लिङ्गलिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेणानुमानेन वा ?, तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीत्ते तेन सह लिङ्गस्याविनाभावनिश्चयायोगात्, न चानिश्चिताविनाभावं लिङ्ग लिङ्गिनो गमकम्, अतिप्रसङ्गात्, यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्तेः, नाप्यनुमानेन लिङ्गलिङ्गसम्बन्धग्रहणम्, अनवस्थाप्रसङ्गात्, तथाहि तदप्यनुमानं लिङ्गलिङ्गिसम्बन्धग्रहणतो भवेत्, ततस्तत्रापि लिङ्गलिङ्गिसम्बन्धग्रहणमनुमानान्तरात्कर्त्तव्यम्, तत्रापि चेयमेव वार्त्तेत्यनवस्था, नाप्यागमतः सर्ववेदनविनिश्चयः, स हि पौरुषेयो वा स्यादपौरुषेयो वा ?, पौरुषेयोऽपि सर्वज्ञकृतो रथ्यापुरुषकृतो वा ?, तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धौ सर्वज्ञकृतत्वस्यैवाविनिश्चयात्, अपि च- एवमभ्युपगमे सतीतरेतराश्रयदोषप्रसङ्गः, तथाहि-सर्वज्ञसिद्धौ तत्कृतागमसिद्धिः, तत्कृतागमसिद्धौ च सर्वज्ञसिद्धिः, अथ रथ्यापुरुषप्रणीत इति पक्षस्तर्हि न स प्रमाणमुन्मत्तकप्रणीतशास्त्रवत्, अप्रमाणाच्च तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अप्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्येषणं विशीर्येत, अथापौरुषेय इति पक्षस्तर्हि ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोति, ऋषभाद्यभावेऽपि भावात्, तथाहि-सर्व्वकल्पस्थायी आगमः, ऋषभादयस्त्वधुनातनकल्पवर्त्तिनः, तत ऋषभाद्यभावेऽपि पूर्व्वमप्यस्यागमस्यैवमेव भावात्मकथमेतेषामृषभादीनामभिधानं तत्र परमार्थसत् ?, तस्मादर्थवाद एषः, न सर्व्वज्ञप्रतिपादनमिति । अपि च-यद्यपौरुषेयागमाभ्युपगमस्तर्हि किमिदानीं सर्वज्ञेन ?, आगमादेव धर्म्माधर्म्मादिव्यस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात्, तथाहिप्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शना. नन्तरं तन्नामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यते, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्या -- Page #29 -------------------------------------------------------------------------- ________________ 26 ____ नन्दी-चूलिकासूत्रं वष्टम्भेनान्यस्य विवक्षितपुरुषस्योपमानप्रमाणतः सर्वज्ञ इति प्रतीतिर्भवेत्, नाप्यर्थापत्तिगम्यः, सा हि प्रत्यक्षादिप्रमाणगोचरीकृतार्थान्यथानुपपत्त्या प्रवर्तते, न च कोऽप्यर्थः सर्वज्ञमन्तरेण नोपपद्यते, तत्कथमर्थापत्तिगम्य:?, तदेवं प्रमाणपञ्चकावृत्तेरभावप्रमाणमेव सर्वज्ञंक्रोडीकरोति, ___ "प्रमाणपञ्चकं यत्र, वस्तरूपे न जाय्ते। वस्त्वसत्तावबोधार्थं, त्त्राभाव्प्र्मान्न्ता॥" अपि च-सर्वं वस्तु जानाति भगवान् केन प्रमाणेन?, किं प्रत्यक्षेण उत यथासम्भवं सर्वैरेव प्रमाणैः, तत्र न तावत्प्रत्यक्षेण, देशकालविप्रकृष्टेषु सूक्ष्मेष्वमूर्तेषु च तस्याप्रवृत्तेः, इन्द्रियाणामगोचरत्वात्, यदि पुनस्तत्रापिन्द्रियं व्याप्रियेत तर्हि सर्वः सर्वज्ञो भवेत्, अथेन्दियप्रत्यक्षादन्यदतीन्द्रियं प्रत्यक्षतस्यास्ति तेन सर्वं जानातीति मन्येथाः, तदप्ययुक्तम्, तस्यास्तित्वे प्रमाणाभावात, न च प्रमाणमन्तरेण प्रमेयसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः, अथवा अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्तु इति न निश्चयः, न खल्वतीन्द्रियमप्यवधिज्ञानं सर्ववस्तुविषयं सिद्धं, तदपरिच्छिन्नानामपि धर्माधर्मास्तिकायादीनां सम्भवाद, एवं केवलज्ञानापरिच्छिन्नमपि किमपि वस्तु भविष्यतीत्याशङ्काऽनतिवृर्तेर्न सर्वविषयं केवलज्ञानं वक्तुं शक्यं, तथा च कुतः सर्वज्ञस्यापिस्वयमात्मनः सर्वज्ञत्वविनिश्चयः?,अथ यथायथंसवेरेव प्रमाणैः सर्वं वस्तु जानातीति पक्षः, नन्वेवं सति य एवागमे कृतपरिश्रमः स एव सर्वज्ञत्वं प्राप्नोति, आगमस्य प्रायः सर्वार्थविषयत्वात्, तथा च कः प्रतिविशेपो वर्द्धमानस्वाम्यादौ? येन स एव प्रमाणभिष्यते न जैमिनिरिति । अन्यच्च-यथाऽवस्थितसकलवस्तुवेदी सर्वज्ञ इष्यते, ततोऽशुच्यादिरसानामपि यथावस्थिततया संवेदनादशुच्यादिरसास्वादप्रसङ्गः, आह ca___ "अशुच्यादिरसास्वादप्रसङ्गश्चानिवारितः" किंच-कालतोऽनाद्यनन्तः संसारो, जगति च सर्वदा विद्यमानान्यपि वस्तून्यनन्तानि, ततः संसारं वस्तूनि च क्रमेण विदन् कथमनन्तेनापी कालेन, सर्ववेदी भविष्यति ?, उक्तं च-'क्रमेण वेदनं katha'miti, अत्र प्रतिविधीयते-तत्र यत्तावदुक्तं सर्वजगदुद्योतकत्वं भगवतः केन प्रमाणेन प्रतीयते? इत्यादि' तत्रागमप्रमाणादिति ब्रूमः स चागमः कथञ्चिनित्यः प्रवाहतोऽनादित्वात्, तथाहि यामेव द्वादशाङ्गी कल्पलताकल्पां भगवान् ऋषभस्वामी पूर्वभवेऽधीतवान्, अधीत्य च पूर्वभवे इहभवे च यथावत्पर्युपास्य फलभूतं केवलज्ञानमवाप्तवान् तामेवोत्पन्नकेवलज्ञान: सन् शिष्येभ्य उपदिशति, एवं सर्वतीर्थकरेष्वपि द्रष्टव्यम्, ततोऽसावागमोऽर्थरूपापेक्षया नित्यः, तथा च वक्ष्यति-"एसा दुवालसङ्गी न कयाविनासीन कयाविन भवैन कयाविन भविस्सइ, धुवा नीया सासया अक्खया अव्वया अव्वाबाहा अवट्ठिया निच्चा" इति, अस्मिश्चागमे यथा संसारी संसारं पर्यटति यथा कर्मणामभिसमागमो यथा च तप:संयमादिना कर्मणामपगमे केवलाभिव्यक्तिः तथा सर्वं प्रतिपाद्यते, इति सिद्ध आग्मात्स्र्व्ज्ञ्य्ः। यदप्युक्तम -'स पौरुषेयो वा' इत्यादि, तत्रार्थतोऽपौरुषेयः, स च न सर्वज्ञप्रकाशितत्वादेव प्रमाणं, किन्तु कथञ्चित् स्वतोऽपि, निश्चिताविपरीतप्रत्ययोत्पादकत्वात्, ततो नेतरेतराश्रयदोषप्रसङ्गः, सर्वज्ञप्रणीतत्वावगमाभावोऽपि निश्चिताविपरीतप्रत्ययोत्पादकतया तस्य प्रामाण्यनिश्चयात्, ततः सर्वज्ञसिद्धिः, अथैवमागमात् सर्वज्ञः सामान्यतः सिद्धति न विशेषनिर्देशेन Page #30 -------------------------------------------------------------------------- ________________ मूलं-3 27 यथाऽयं सर्वज्ञ इति, ततः कथं सर्वज्ञकालेऽपि सर्वज्ञोऽयमिति व्यवहारः?, उच्यते, पृष्टचिन्तित-. सकलपदार्थप्रकाशनात्. तथाहि-यद् यद् भगवान् पृच्छ्यते यच्च यच्च स्वचेतसि प्रष्टा चिन्तयति तत्तत्सर्वं प्रत्ययपूर्वमुपदिशति, ततोऽसौ ज्ञायते यथा सर्वज्ञ इति, तेन यदुच्यते भट्टेन 'सर्वज्ञोऽसाविति ह्येतत्, तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते क्थ्म्॥1॥ इति, तदपास्तं द्रष्टव्यम्, पृष्टचिन्तितसकलपदार्थप्रकाशनेन तस्य सर्वज्ञत्वनिश्चयात, नन्वेवं व्यवहारतो निश्चयो न निश्चयतो, निश्चयतो हि तदा सर्व्ववेदी विदितो भवति यदा तद्ज्ञेयं सर्वं विदित्वा सर्वत्र संवादो गृह्यते, न चैतत्कर्तुं शक्यम्, अथैकत्र संवाददर्शनादन्यत्रापि संवादी द्रष्टव्यः, एवं तर्हि मायावी बहुजल्पाक: सर्वोऽपि सर्वज्ञः प्राप्नोति, तस्याप्येकदेशसंवाददर्शनाद्, आह ___ "एकदेशपरिज्ञानं, कस्य नाम न विद्य्ते?| - न ह्येकं नास्ति सत्यार्थं, पुरुषे भुज्ल्पिनि॥" तदयुक्तम्, व्यवहारतोऽपि निश्चयस्य सम्यग्निश्चयत्वात्, वैयाकरणादिनिश्चयवत्, तथाहि- . वैयाकरणः कतिपयपृष्टशब्दव्याकरणादयं सम्यग्वैयाकरण इति निश्चीयते, एवं पृष्टचिन्तितार्थप्रकाशनात् सर्वज्ञोऽपि, न चैवं मायाविनोऽपि सर्वज्ञत्वप्रसङ्गः, मायाविनि सर्वेषु पृष्टेषु चिन्तितेषु चार्थेषु संवादायोगात्, निपुणेन च प्रतिपत्रा भवितव्यम्, अथ वैयाकरणोऽन्येन वैयाकरणेन सकलव्याकरणशास्त्रार्थसंवादनिश्चयतोऽपिज्ञातुं शक्यते, ननु सर्बज्ञोऽप्यन्येन सर्वज्ञेन यथावत् ज्ञातुं शक्यत एवेति समानम्, अथ तदानीमन्येन सर्वज्ञेन निश्चयतो विज्ञायताम् इदानीं तु स कथं ज्ञायते?, उच्यते, इदानीं तु सम्प्रदायादव्याहतप्रवचनार्थप्रकाशनाच्च, यदप्ववादीत्-'ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि' तदप्यसारम्, आगमे ह्यं कल्पो यो यः सर्वज्ञ उत्पद्यते तेन तेन तत्तकल्पवर्तिनां तीर्थकृतां सर्वेपामप्यवश्यं चरितानि वक्तव्यानि, ततो न ऋषभाद्यभिधानमर्थवादः, यदप्यभिहितं-'नाप्युपमानप्रमाणगम्य इत्यादि,' तदप्ययुक्तम्, एकं सर्वशं यदा व्यवहारतो यथावद्विनिश्चित्यान्यमपि सर्वज्ञं व्यवहारतः परिज्ञाय एषोऽपि सर्वज्ञ इति व्यवहरति तदा कथं नोपमानप्रमाणविषयः?, अर्थापत्तिगम्योऽपि भगवान्, अन्यथाऽऽगमार्थस्य परिज्ञानासम्भवात्, न खल्वतीन्द्रियार्थदर्शनमन्तरेणागमस्यार्थोऽतीन्द्रियः, पुरुषमात्रेण यथावदवगन्तुं शक्यते, तत आगमार्थपरिज्ञानान्यथानुपपत्त्या सर्वज्ञोऽवश्यमभ्युपगन्तव्यः एतेन यदुक्तं प्राक्-'किमदानी सर्वज्ञेन?,आगमादेव धर्माधर्मव्यवस्थासिद्धेऽरिति, तत्प्रतिक्षिप्तमवसेयं, सर्वज्ञमन्तरेणागमार्थस्यैव सम्यक् परिज्ञानासम्भवात्, यच्चोक्तम्-'सर्वं वस्तु जानाति भगवान् केन प्रमाणेने त्वादि, तत्र प्रत्यक्षेणेति पक्षः, तदपि चप्रत्यक्षमतीन्द्रियमवसेयम्, ननुतत्राप्युक्तम्-'tasyAstitvepramANAbhAvAdi'ti, उक्तमिदमयुक्तं तूक्तम्, तदस्तित्वेऽनुमानप्रमाणसद्भावाद्, तच्चानुमानमिदं-यत्तारतम्यवत् तत्सर्वान्तिमप्रकर्ष-- भाक्, यथा परिमाणं, तारतम्यवच्चेदं ज्ञानमिति, न चायमसिद्धो हेतुः, तथाहि-दृश्यते प्रतिप्राणि प्रज्ञामेधादिगुणपाटवतारतम्यं ज्ञानस्य, ततोऽवश्यमस्य सर्वान्तिमप्रकर्षेण भवितव्यम्, यथा परिमाणस्याकाशे, सर्वान्तिमप्रकर्षश्च ज्ञानस्य सकलवस्तुस्तोमप्रकाशत्वं, अथ यद्विषयः तरमभाव: सर्वान्तिमप्रकर्षोऽपि तद्विषय एव युक्तः, तरतमभावश्चेन्द्रियाश्रितस्य ज्ञानस्योपलब्धः, ततः Page #31 -------------------------------------------------------------------------- ________________ 28 नन्दी-चूलिकासूत्रं सर्वान्तिमप्रकर्पोऽपि तस्यैवेति कथमतीन्द्रियज्ञानसम्भव:?, इन्द्रियाश्रितस्य च ज्ञानस्य प्रकर्षभावेऽपि न सर्वविषयता, तस्य सूक्ष्मादावप्रवृत्तेः, अथोच्यते-मनोज्ञानमप्यतीन्द्रियज्ञानमुच्यते, तस्य च तरतमभावः शास्त्रादौ दृष्ट एव, तथाहि-तदेव शास्त्र कश्चित् झटित्येव पठति अवधारयति च, अपरस्तु मन्दं, बोधतोऽपि कश्चिन्मुकुलितार्थावबोधमपरो विशिष्टावबोधः, एवमन्यास्वपि कलासु यथायोगं मनोविज्ञानस्य तारतम्यं परिभाव्ये, ततः तस्य सर्वान्तिमः, प्रकर्षः सर्वविषयो भविष्यति, तदसद्, यतो मनोविज्ञानस्यापितरतमभावः शास्त्राद्यालम्बन एवोपलब्धः, ततः प्रकर्षभावोऽपि तस्य शास्त्राद्यालम्बन एव युक्त्योपपद्यते, न सर्वविषयः, न खल्वन्यविषयोऽभ्यासोऽन्यविषयं प्रकर्षभावमुपजनयति, तथाऽनुपलब्धेः उक्तं च-- "शास्त्राद्यभयासत: शास्त्रप्रभृत्येवावगच्छतः । साकल्यवेदनं तस्य, कुत एवागमिष्यति? ॥ " अत्रोच्यते, इह तावदिन्द्रियज्ञानाश्रितः तरतमभावो न ग्राह्यः, अतीन्द्रियप्रत्यक्षसाधनाय हेतोरुपन्यासात्, तथाहि-सकलवस्तुविषयमतीन्द्रियप्रत्यक्षमिदानीं साधयितुमिष्टं, ततः तरतमभावोऽपि हेतुन्वेनोपन्यस्तोऽतीन्द्रियज्ञानस्यैव वेदितव्यः, अन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मत्वायोगात्, साक्षाच्चातीन्द्रियग्रहणं न कृतं, प्रस्तावादेव लब्धत्वात्, अतीन्द्रियं च ज्ञानमिन्द्रियानाश्रितं सामान्येन द्रष्टव्यम्, तेन मनोज्ञानमपि गृह्यते, यदप्युक्तम्-'मनोज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवेति प्रकर्षभावोऽपि तद्विषय एव युक्त' इति, तदप्यसमीचीनं, शास्त्राद्यतिक्रान्तस्यापि तरतमभावस्य सम्भवात्, तथाहि योगिनः परमयोगमिच्छन्तः प्रथमत: शस्त्रमभ्यसितुमुद्यतन्ते, यथाशक्ति च शास्त्रानुसारेण सकलमप्यनुष्ठानमनुतिष्ठन्ति, मा भूत्किमपि क्रियावैगुण्यं प्रमादाद्योगाभ्यासयोग्यताहानिर्वेतिकृत्वा, ततो निरन्तरमेव यथोक्तानुष्ठानपुरस्सरंशास्त्रमभ्यस्यतांशुद्धचेतसां प्रतिदिवसमभिवर्द्धन्ते प्रज्ञामेधादिगुणाः, ते चाभ्यासादभिवर्द्धमाना अद्यापि स्वसंवेदनप्रमाणेनानुभूयन्ते ततो नासिद्धाः, ततः शनैः शनैरभ्यासप्रकर्षे जायामाने शास्त्रसन्दर्शितोपाया: वचनगोचरातीताः शेषप्राणिगणसंवेदनागम्याः सिद्धिपदसम्पद्धेतवः सूक्ष्मसूक्ष्मतरार्थविषया मनाक् समुल्लसत्स्फुटप्रतिभासा ज्ञानविशेषा उत्पद्यन्ते, ततः किञ्चिदूनात्यन्तप्रकर्षसम्भवे मनसोऽपि निरपेक्षमत्यादिज्ञानाप्रकर्षपर्यन्तोत्तरकालभावि केवलज्ञानादाक्तनं सवितुरुदयात् प्राक् तदालोककल्पमशेषरूपादिवस्तुविषयं प्रातिभं ज्ञानमुदयते, तच्च स्पष्टाभतयेन्द्रियप्रत्यक्षादधिकतरं, न चेदमसिद्धं, सर्वदर्शनेप्वप्यध्यात्मशास्त्रप्तस्याभिधानात्, अथ प्रथमतोमनः-सापेक्षमभ्यासमारब्धवान्, अभ्यासप्रकर्षे तूपजायमाने कथं मनोऽपि नालम्बते?; उच्यते, अत्यन्ताभ्यासप्रकर्षवशतो मनोनिरपेक्षमपि शक्तत्वात्, तथाहि तरणं शिक्षितुकामः प्रथमं तरण्डमपेक्षते, ततोऽभ्यासप्रकर्षयोगतः तरणनिष्णातस्तरण्डमपि परित्यजति, एवं योग्यपि वेदितव्यः, ततः सर्वोत्कृष्टप्रकर्षसम्भवेऽतीव स्फुटप्रतिभासं सकल-- लोकालोकविषयमनुपममबाध्यं केवलज्ञानमुदयते, ततो यदुक्तं 'शास्त्रद्यभ्यासतः शास्त्रप्रभृत्येवा-- वगच्छत' इत्यादि, तदत्यन्तमध्यात्मशास्त्रयाथात्म्यवेदिगुरुसम्पर्कबहिर्भूतत्वसूचकमवसेयं, स्यादेतत्, तारतम्यदर्शनादस्तु ज्ञानस्य प्रकर्षसम्भवानुमानं, स तु प्रकर्षः सकलवस्तुविषय इति Page #32 -------------------------------------------------------------------------- ________________ मूलं - 3 कथं श्रद्धेयम्?, न खलु लङ्घनमभ्यासतः तारतम्यवदप्युपलभ्यमानं सकललोकविपयमुपलभ्यते, तदसद्, दृष्टान्तदार्ष्टान्तिकयोर्वैपम्यात्, तथाहि-न लङ्घनमभ्यासादुपजायते, किन्तु बलविशेषतः, तथाहि-समानेऽपि गरुत्मच्छाखामृगशावक्यां भ्यासे न समानं लङ्घनम्, उक्तं ca"garutmacchAkhAmRgayorlaGghanAbhyAsasambhave / समानेऽपि समानत्वं, लङ्घनस्य न विद्यते ॥ " अपि च-पुरुषयोरपि द्वयोः समानप्रथमयौवनयोरपि समानेऽप्यभासे एकः प्रभूतं लङ्घयितुं शक्नोति अपरस्तु स्तोकं, तस्माद्वलसापेक्षं लङ्घनं नाभ्यासमात्रहेतुकम्, अभ्यासस्तु केवलं देहवैगुण्यमात्रमपनयति, तच्च बलं वीर्यान्तरायकर्मक्षयोपशमात्, क्षयोपशमश्च जातिभेदापेक्षी द्रव्यक्षेत्राद्यपेक्षी च, ततो यस्य यावद्वलं तस्य तावदेव लङ्घनमिति तन्न सकललोकविपयं, जीवस्तु शशाङ्कैव स्वरूपेण सकलजगत्प्रकाशनस्वभावः, केवलमावरणघनपटलतिरस्कृतप्रभावत्वात् न तथा प्रकाशते, उक्तं च "स्थितः शीतांजुवज्जीवः, प्रकृत्या भावशुद्धेया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ " ततो यथा प्रचण्डनैरृतपवनप्रहता धनपटलपरमाणवः शनै: शनैर्नि: स्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते तथा जीवस्यापि रागादिभ्यः चित्तं विनिवर्त्य कायावाकंचेष्टासु संयतस्य सम्यक्शास्त्रानुसारेण च यथावस्थितं वस्तु परिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकर्म्मपरमाणवः शनै: शनैर्नि: स्नेहीभूयात्मनः प्रच्यवन्ते, कथमेतत्प्रत्येयमिति चेत् ?, उच्यते, इहाज्ञानादिनिमित्तकं ज्ञानावरणीयादि कर्म्म, ततः तत्प्रतिपक्षज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते, उक्तं च 29 "बंधै जहेव कम्मं अन्नाणाईहिं कलुसियमणो u। तह चेव तव्विवक्खे सहावओमुच्चै जेणं ॥ " ज्ञानावरणीयकर्म्मपरमाणुप्रच्यवनानुसारेण चात्मनः शनै: शनैज्ञानमधिकमधिकतरमुल्लसति, यदा तु ज्ञानादिभावनाप्रकर्षवशेनाशेषज्ञानावरणीयादिकर्मपरमाण्वपगमः तदा सकलाभ्रपटलविनिर्मुक्तशशाङ्कैव आत्मा लब्धयथावस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः, अथवा सर्वं वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पञ्चास्तिकायात्मको लोकः आकाशास्तिकायात्मकश्चालोकः, किञ्चिद्विशेषतश्च ऊर्ध्वाधिस्तिर्यग्लोकाकाशानां सविस्तरं तत्राभिधानात्, शास्त्रानुसारेण च ज्ञानाभ्यासः तत: तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्ष भावः तद्विषयो न विरुध्यते, लङ्घनं तु सामान्यतोऽपि न सकललोकविषयमिति कथमभ्यासत:, तत्प्रकर्षः सकललोकविषयो भवेत् ?, स्यादेतद्यद्यपि सामान्यतः शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासातः तत्प्रकर्षः सकलवस्तुगताशेषविशेषविषय इति कथं ज्ञायते ?, न ह्यत्र किञ्चित् प्रमाणमस्ति, न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते विपश्चित्ताक्षितिप्रसङ्गात्, तदसत्, अनुमानप्रमाणसद्भावात्, तच्चानुमानमिदं - जलधिजलपलप्रमाणादयो विशेषाः कस्यचित्प्रत्यक्षाः, ज्ञेयत्वात्, घटादिगतरूपादिविशेषवत्, ज्ञेयत्वं हि ज्ञानविषयतया व्याप्तं, न च जलधिजलपलप्रमाणादिरूपेषु विशेषेषु - Page #33 -------------------------------------------------------------------------- ________________ 30 नन्दी-चूलिकासूत्रं प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि-नते विशेषा अनुमानप्रमाणगम्याः, लिङ्गाभावात्, नाप्यागमगम्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात्, नाप्युपमानगम्याः, तस्य प्रत्यक्षपुरस्सरत्वाद्, "न चागमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भवः । / " नाप्यर्थापत्तिविषयाः, सा हि दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारोऽग्नेर्दाहकशक्तिमन्तरेण तद्विषया वर्ण्यते, न च दृष्टाः श्रुतो वा कोऽप्यर्थः तान् विशेषानन्तरेण नोपपद्यते, ततो नार्थापात्तिगम्याः, न चैते विशेषाः, स्वरूपेण न सन्ति, विशेषान् विना सामान्यस्यैवास भवात्, न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिगम्याः, नियतरूप-- तयाऽनवगमात्, प्रातिनैयत्यमेव च विशेषाणां स्वस्वरूपं, अन्यथा विशेषहाने: सामान्यरूपताप्रसङ्गात्, न च तेषां ज्ञेयत्वमेवासिद्धमिति वाच्यम्, अभावप्रमाणव्यभिचारप्रसङ्गात्, तथाहियदि केनापि प्रमाणेन न ज्ञायन्ते तहि "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जाय्ते। वस्त्वसत्तावबोधार्थं, त्त्राभाव्प्र्मान्न्ता॥" इति वचनादभावप्रमाणविषयाः स्युः, अभावाख्यं च प्रमाणमभावसाधनमिष्यते, अथ च ते विशेषाः स्वरूपेणैवावतिष्ठन्ते, ततोऽभावप्रमाणव्यभिचारप्रसङ्गः, तस्माद्विपक्षव्यापकानुपलब्ध्या विशेषाणां ज्ञेयत्वं प्रत्यक्षविषयतया व्याप्यत इति प्रतिबन्धसिद्धिः, स्यादेतत्-ज्ञेयत्वादिति हेतुर्विशेषविरुद्धः, तथाहि-धटादिगता रूपादिविशेषा इन्द्रियप्रत्यक्षेण प्रत्यक्षा उपलब्धाः, ततः तज्ज्ञेयत्वमिन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्तं निश्चितं सत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्षत्वमिन्द्रियप्रत्यक्षविषयतां साधयति, तच्चानिष्टमित्ति, तदयुक्तम्, विरुद्धलक्षणासम्भवात्, तथाहि विरुद्धो हेतुः सदा भवति यदा बाधकं नोपजायते ऽविरुद्धोऽसति बाधके' इति वचनाद्, अत्र चबाधकं विद्यते, यदि हि इन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वं भवेत् ततोऽस्मादृशामपि ते प्रत्यक्षा भवेयुः, न च भवन्ति, तस्मादस्मादृशैः प्रत्यक्षत्वेनासंवेदनमेव तेषामिन्द्रियप्रत्यक्षविषयत्वसाधने बाधकमिति न विशेषविरुद्धः, अन्यः प्राह-न विशेषविरुद्धता हेतोर्दूषणम्, अन्यथा सकलानु-- मानोच्छेदप्रसङ्गात्, तथाहि-यथा धूमोऽग्निं साधयति, अग्निप्रतिबद्धतया महानसे निश्चितत्वात्, तथा तस्मिन् साध्यधर्मिण्यग्न्यभावमपि साधयति, तेनापि सह महानसे प्रतिबन्धनिश्चयात्, तद्यथानात्रत्येनाग्निआ अग्निमान् पर्वतो, धूमवत्त्वात्, महानसवत्, ततश्चैवं न कश्चिदपि हेतुः स्यात्, तस्मात् न विशेषविरुद्धता हेतोर्दोषः, आह च प्रज्ञाकरगुप्तोऽपि - __ "यदि विशेषविरुद्धतया क्षितिर्ननु न हेतुरिहास्ति न दूषितः । - निखिलहेतुपराक्रमरोधिनी, न हि न सा सकलेन विरुद्ध्ता॥" यच्चोक्तम्-'अथवा अस्तु तदपि तथापि, सर्वमेतावदेव जगति वस्त्विति न निश्चय इत्यादि' तदप्यसारं, यतोऽवधिज्ञानं तदावरणकर्मदेशक्षयोत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषयं, केवलज्ञानं तु निर्मूलसकलज्ञानावरणकर्मपरमाण्वपगमसमुत्थं ततः कथमिव तन्त्र सकलवस्तुविषयं भवेत्?, न ह्यतीन्द्रियस्य देशादिविप्रकर्षाः प्रतिबन्धकाः, न च केवलप्रादुर्भावे आवरण Page #34 -------------------------------------------------------------------------- ________________ मूलं-3 देशस्यापि सम्भवः, ततो यद्वस्तु तत्सर्वं भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्यैवमात्मनो निश्चयःएतावदेव जगति वस्त्विति, यदप्युक्तम्-'अशुच्यादिरसास्वादप्रसङ्ग' इति, तदापि दुरन्तदीर्घपापोदयविजृम्भितम्, अज्ञानतो भगवत्यधिक्षेपकरणात्, यो हि यादृगभूतोऽशुच्यादिरसो येषां च प्राणिनां यादृग्भूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सर्वं तदवस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसास्वादप्रसङ्गः?, अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक, सम्यक्, चेत् यथास्वरूपं वेत्ता तर्हि नियमात् तदास्वादप्रसक्तिः, उक्तं च "तटस्थत्वेन वेद्यत्वे, तत्त्वेनाऽवेदनं भ्वेत्। तदात्मना तुवेद्यत्वेऽशुच्यास्वादः प्र्स्ज्य्ते|" तदसत्, भवान् हि सका करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापारपुरस्सरमास्वादत एव जानाति, भगवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वेन्द्रियव्यापारसम्पाद्यास्वादमन्तरेणैव रसं यथावस्थितं तटस्थतया सम्यग्वेत्तीति न kshcidossH। एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात्, यदप्युक्तं-'कालतोऽनादिरनन्तः संसार इत्यादि' तदप्यसम्यग्, युगपत्सर्व्ववेदनाद्, न च युगपद्सर्ववेदनमसम्भवि, दृष्टत्वात्, तथाहि-सम्यग्जिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्तिकायादिस्वरूपस्य्सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो "यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्र्तिभास्ते। - मनस्येकक्षणेनैव, त्थाऽन्न्तादिवेद्न्म्॥" यदप्युच्यते-'कथमतीतंभावि वा वेत्ति ?, विनष्टानुत्पन्नत्वेन तयोरभावादि, ति, तदपि न सम्यक्, यतो यद्यपीदानिन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवर्तिष्ट यथा च भावी (vaya'ti) वर्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोषः, स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भवोऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिता: पदार्थराशयः सत्यतामश्नुवते तथा तीर्थान्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामश्नुवीरन्, विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि असत्यतामश्नुवीरन्, अथ तीर्थान्तरीयसम्मतीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन बाध्यन्ते ततो न ते सत्याः, तदयुक्तम्, अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्, "अतीन्द्रियानंसेवद्यान्, पश्यन्त्यार्षेण च्क्स्सुस्सा। ये भावान् वचनं तेषां, नानुमानेन बाध्य्ते॥" अथ सम्भवति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचाला: तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिविभूतयः कीर्तिपूजादिलब्धुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत्, यदि पुनर्यथोक्तस्वरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत, अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम्, Page #35 -------------------------------------------------------------------------- ________________ - नन्दी-चूलिकासूत्रं तदेतदर्हत्यपि समानं, न समानम्, अर्हद्वचसि प्रमासंवाददर्शनात्, उक्तं च "जैनेश्वरे हि वचसि, प्रमासंवाद इस्स्य्ते। प्रमाणवाधा त्वन्येषामतो द्रष्टा jineshvrH|" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात्, समानकक्षतायां हि बाध्यवाधकभावः, तथा चोक्तम् - "समानविपया य्स्माद्बाध्य्बाध्क्स्ण्स्थितिः। अतीन्द्रिये च संसारिप्रमाणं न प्र्व्र्त्ते॥" ततः कथमुच्यते-अर्हतो वचसि प्रमासंवाददर्शन प्रमाणबाध्यत्वमन्येषामिति?, तदपि न सम्यक्, यतो न भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवतेत, अतीन्द्रियार्थं वचः सर्वेषामेव विद्यते परस्परविरुद्धं च, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः ?, ततोऽवश्यं परान् प्रतिपादयता भगवता परैः शक्यपरिच्छेदमप्युपदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विपयं साधकं प्रमाणमुच्यते, विपरीतं त बाधकं, अस्तित भगवदुक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः, तथाहि-घटादयः पदार्था अनेकान्तात्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते, मोक्षोऽपिच परमानन्दरूपशाश्वतिकसौख्यात्मक उक्तः, ततः सोऽपि युक्त्वा सङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्षः संसारेजन्मजरामरणादिदुःखहेतवोरागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे दुःखलेशस्यापि सम्भवः, न च निर्मूलमपगता रागादयो भूयोऽपि जायन्ते, ततः तत्सौख्यं शाश्वतिकमुपवर्ण्यते, ननु यदि न तत्र रागादयस्तर्हिन तत्र मत्तकामिनीगाढालिङ्गनपीनस्तनापीडनवदनचुम्बनकराघातादिप्रभवं रागनिबन्धनं सुखं नापि द्वैपनिबन्धनं प्रबलवैरितिरस्कारापादनप्रभवं नापि मोहनिबन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्रभ्रातृप्रभृतिबन्धुवर्गसहवाससम्भवं च, ततः कथमिव स मोक्षो जन्मिनामुपादेयो भवति?, "वीतरागस्य न सुखं, योस्सिदालिन्ग्ग्नादिज्म्। वीतद्वेषम् च कुतः, शत्रुसेनाविमर्पजम्? ॥ " वीतमोहस्य न sukhmaatmiiyaabhiniveshjm| - ततः किं तादृशा तेन, कृत्यं मोक्षेण ज्ञ्मिनाम्?॥ अपिच-क्षुदादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यविशिष्टाहारभोजनेन यद्वा ग्रीष्मादौ पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति न कार्यं तेन, तदेतदतीवासमीचीनं, यतो यद्यपि रागादयः, प्रथमतः क्षणमात्रसुखदायितया रमणीयाः प्रतिभासन्ते तथापि ते परिणामपरम्परयाऽनन्तदुःखसहनरकादिदुःखसम्पातहेतवः, तत: पर्यन्तदारुणतया विषानभोजनससमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां भवति, प्रेक्षावन्तो हि बहुदुःखमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते, यस्तु स्तोकसुखनिमित्तं बहुदुःखमाद्रियते सप्रेक्षावानेव न भवति, किन्तु कुबुद्धिः, रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अपवर्गसुखं चैकान्तिकात्यन्तिकपरमानन्दरूपं, ततः तदेव तत्त्ववेदिनामुपादेय, न रागादिप्रभवमिति, यदि पुनर्यदपि Page #36 -------------------------------------------------------------------------- ________________ मूलं-3 33 तदपि सुखमभिलषणीयं भवतः तर्हि पानशौण्डानां यत् मद्यपानप्रभवं यच्च गर्त्ताशूकराणां पुरीषभक्षणसमुत्थं यच्च रक्षसां मानुषमांसाभ्यवहारसम्भवंन्यच्च दासस्य सतः स्वाभिप्रसादादिहेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रोणीसङ्गमनिबन्धनं तत्सर्वं भवतो द्विजातिभवे सति न सम्पद्यते इति पानशौण्डाद्यप्यभिलषणीयम् अपि च- नरकदुःखमप्राप्तस्य न तद्वियोगसम्भवं सुखमुपजायते ततो नरकदुःखमप्यभिलपणीयं, अथ विशिष्टमेव सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमेकान्तेन सुखं मोक्ष एव विद्यते न रागादौ क्षुदादौ वा तस्मात्तदेवाभिलषणीयं न शेषमिति । योऽपि च सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः प्रेक्षावतामुपादेयताम श्रनुते, तथाहि सकलमपि कर्मजालं मिथ्यात्वाज्ञानप्राणिहिंसादिहेतुकं ततः सकलकर्म्मनिर्मूलनाय सम्यग्दर्शनाद्यभ्यास एवं घटते, नान्यत्, तदेवं भगवदुपदिष्टेषु शक्यपरिच्छेदेष्वनुमेयेषु च यथाक्रमं प्रत्यक्षानुमान संवाददर्शनात् मोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञो न सुगतादिरिति स्थितम् । तथा 'भद्रं जिनस्य वीरस्य' जयति रागादिशत्रुगणमिति जिन:, औणादिको नक्प्रत्ययः, तस्य भद्रं भवतु, अनेनापायातिशयमाह, अपायो - विश्लेषः तस्यातिशयः - प्रकर्षभावोऽपायातिशयो, रागादिभिः सहात्यन्तिको वियोग इत्यर्थः, ननु रागादिभिः सहात्यन्तिको वियोगोऽसम्भवी, प्रमाणबाधनात्, तच्च प्रमाणमिदं यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाशं अनादिमन्तश्च रागादय इति, किञ्च - रागादयो धर्माः, ते च धर्मिणो भिन्ना अभिन्ना वा ?, यदि भिन्नाः तर्हि सर्वेषामविशेषेण वीतरागत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वाद्, विवक्षितपुरुषवत्, अथाभिन्नाः तर्हि तत्क्षये धर्मिणोऽप्यात्मनः क्षयः, तदभिन्नत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वीतरागत्वं ?, तस्यैवाभावादिति, अत्रोच्यते, इह यद्यपि रागादयो दोषा जन्तोरनादिमन्तः तथापि कस्यचित् स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां रागादीना प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालदिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यद्यपि प्रतिपक्षभावनातः दृष्टस्तथापि तेषामात्यन्तिकोऽपि क्षय: सम्भवतीति कथमवसेयम् ?, उच्यते, अन्यत्र तथाविधप्रतिबन्धग्रहणात्, तथाहि - शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्नेर्मन्दतायां मन्दा उपलब्धा: उत्कर्षे च निरन्वयविनाशधर्माण:, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मनदतादर्शनाद् बाधकोत्कर्षेऽवश्यं बाध्यस्य निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दताऽपि न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म बाधकं, ज्ञानावरणीयकर्ममन्दातायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्ष भावनोत्कर्षेऽपि न रागादीनामत्यन्ततयोच्छेदो भविष्यतीति, तदयुक्तम्, द्विविधं हि बाध्यं - सहभूस्वभावभूतं सहकारिसम्पाद्यस्वभावभूतं च, तत्र यत्सहभूस्वभावभूतं तन्न कदाचिदपि निरन्वयं विनाशमाविशति, ज्ञानं चात्मनः सहभूख भावभूतम्, आत्मा च परिणामिनित्यः ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्म्मोदये न निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिककर्म 30/3 Page #37 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं विपाकोदयसम्पादितासत्ताकाः, ततः कर्मणो निर्मूलापगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादय: तथापि कर्मनिवृत्तौ ते निवर्तन्ते इति नावश्यं नियमो, न हि दहननिवृत्तौ तत्कृता काष्ठेऽङ्गारता निवर्त्तते, तदसत्, यत इह किञ्चित् कचिनिवर्त्य विकारामापादयति, यथाऽग्निः सुवर्णे द्रवतां, तथाहिअग्निनिवृत्तौ तत्कृता सुवर्णे द्रवता निवर्तते, किञ्चित्पुनः कचिदनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काष्ठे, न खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्त्तते, कर्मचात्मनि निवर्त्यविकारारम्भकं, यदि पुनरनिवर्त्यविकारारम्भकं भवेत्तर्हि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निआ श्यामतामात्रमपि काठकृतमग्निनिवृत्तौ, ततश्च यदेकदा कर्मणाऽऽपादितंमनुष्यत्वममरत्वं कृमिकीटत्वं अज्ञत्वं शिरोवेदनादितत्सर्वकालंतथैवावतिष्ठेत, न चैतदृश्यते, तस्मानिवर्त्यविकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः। अत्राहु-बार्हस्पत्या-नैते रागादयो लोभादिकर्मविपाकोदयनिबन्धनाः, किन्तु कफादिप्रकृतिहेतुकाः तथाहि-कफहेतुको राग: पित्तहेतुको द्वेषो वातहेतुकश्च मोहः, कफादयश्च सदैव संनिहिताः, शरीरस्य तदात्मकत्वात्, ततो न वीतरागत्वसम्भवः, तदयुक्तम्, रागादीनां कफादिहेतुकत्वायोगात्, तथाहि-स तद्धेतुको यो यं न व्यभिचरति, यथा धूमोऽग्निम्, अन्यथा प्रतिनियतकार्यकारणभावव्यवस्थानुपपत्तेः,नचरागादयः कफादीन्न व्यभिचरन्ति, व्यभिचारदर्शनात्, तथाहि-वातप्रकृतेरपि दृश्यते रागद्वेषौ कफप्रकृतेरपि द्वेषमोहौ पित्तप्रकृतेरपि मोहरागौ, ततः कथं रागादय: कफादिहेतुका:?, अथ मन्येथाः-एकैकापि प्रकृतिः सर्वेषामपि दोषाणां पृथक् पृथग्जनिका तेनायमदोष इति, तदयुक्तम्, एवं सति सर्वेषामपि जन्तूनां समरागादिदोषप्रसक्तेः, अवश्यं हि प्राणिनामेकतमया कयाचित्प्रकृत्या भवितव्यम्, सा चाविशेषेण रागदिदोषाणामुत्पादिकेति सर्वेपामपि समानारागदिताप्रसक्तिः, अथास्ति प्रतिप्राणी पृथक् पृथगवान्तर: कफादीनां परिणतिविशेषः तेन न सर्वेषां समरागादिताप्रसङ्गः, तदपि न साधीयो, विकल्पयुगलानतिक्रमात्, तथाहि सोऽप्यवान्तरः कफादीनां परिणतिविशेषः सर्वेषामपि रागादीनामुत्पादक आहोस्विदेकतमस्यैव कस्यचित्त?, तत्र यद्याद्यः पक्षस्तर्हि यावत् स परिणतिविशेषस्तावदेककालं सर्वेषामपि रागादीनामुत्पादप्रसङ्गः, न चैककालमुत्पद्यमाना रागादयः संवेद्यन्ते, क्रमेण तेषां संवेदनात्, न खलु रागाध्यवसायकाले द्वेषाध्यवसायो मोहाध्यवसायो वा संवेद्यते, अथ द्वितीयपक्षः तत्रापि यावत् स कफादि परिणतिविशेषः तावदेक एव कश्चिद्दोषः प्राप्नोति, अथ च तदवस्थ एव कफादिपरिणतिविशेषे सर्वेऽपि दोषाः क्रमेण परावृत्त्य परावृत्त्योपजायमाना उपलभ्यन्ते, अथादृश्यमान एव केवलकार्यविशेषदर्शनोन्नीयमानसत्ताकः तदा तदा तत्तद्रागादिदोषहेतुः कफादिपरिणतिविशेषो जायते तेन न पूर्वोक्तदोषावकाशः, ननु यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपिपरिकल्प्यते तर्हिकर्मैव किं नाभ्युपगम्यते?, एवं हिलोकशास्त्रमार्गोऽप्याराधितो भवति, अपि च-स कफादिपरिणतिविशेषः कुतः तदा तदाऽन्योऽन्यरूपेणोपजायते इति वक्तव्यम्?, देहादिति चेत् ननु तदवस्थेऽपि देहे भवद्भिः , कार्यविशेषदर्शनतः तस्यान्यथाऽन्यथा भवनमिष्यते, तत्कथं तदं देहनिमित्तं, न हि यदविशेषेऽपि यद्विक्रियते स टि . Page #38 -------------------------------------------------------------------------- ________________ मूलं - 3 35 विकारः तद्धेतुक इति वक्तुं शक्यम्, नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यन्थान्यथाभवनं कर्म्महेतुकमेष्टव्यम्, तथा च सति कम्मैवैकमभ्युपगम्यतां किमन्तर्गडुना तद्धेतुतया कफादिपरिणतिविशेषाभ्युपगमेन ? | किञ्च-अभ्यासजनितप्रसराः प्रायो रागादयः, तथाहि यथा यथा रागादयः सेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषामुपजायते, न प्रहाणिः, तेन समानेऽपि कफादिपरिणतिविशेषे तदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन् दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्त्तते, शेषस्तु मन्दतया, ततोऽभ्याससम्पाद्यकर्मोपचयहेतुका एव रागादयो न कफादिहेतुका इति प्रतिपत्तव्यम् । अन्यच्चयदि कफहेतुको रागः स्यात् ततः कफवृद्धौ रागवृद्धिर्भवेत्, पित्तप्रकर्षे तापप्रकर्षवत्, न च भवति तदुत्कर्षोत्थपीडाबाधिततया द्वेषस्यैव दर्शनात्, अथ पक्षान्तरकगृह्णीथा यदुत न कफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः, तथाहि कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीनं, व्यभिचारदर्शनात्, न हि यावत् कफादिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वेषाद्युद्भवस्याप्यनुभवात्, न च यद्भावेऽपि यन्न भवति तत्तद्धेतुकं सचेतसा वक्तु शक्यम् । अपि च- एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते । स्यादेतद्-अलं चसूर्या, तत्त्वं निर्वच्मि शुक्रोपचयहेतुको रागा नान्यहेतुक इति तदपि न युक्तम्, एवं ह्यत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत् क्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्यामप्यवस्थायां निकामं रागिणो दृश्यन्ते, किञ्च यदि शुक्रस्य रागहेतुता तर्हि तस्य सर्वस्त्रीषु साधारणत्वान्नैकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो रागः, अथोच्येत-रूपस्यापि कारणत्वाद्रूपातिशयलुब्धः तस्यामेव रूपवत्यामभिरज्यते, न योषिदन्तरे,"रूपातिशयपाशेन, विवशीकृतमानसाः । स्वां योषितं परित्यज्य, रमन्ते योषिदन्तरे ॥ " तदपि न मनोरमं रूपरहितायामपि क्वापि रागदर्शनात्, अथ तत्रोपचारविशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचाराऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि व्यभिचारे, द्वयेनापि विमुक्तायां कचिद्रागदर्शनात्, तस्मादभ्यासजनितोषचयपरिपाकं कम्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति कर्महेतुका रागादयः । एतेन यदपि कश्चिदाह - पृथिव्यादिभूतानां धर्म्मा एते रागादय:, तथाहि पृथिव्यम्बुभूयस्त्वे रागः तेजोवायुभूयस्त्वे द्वेषो जलवायुभूयस्त्वे मोह इति, तदपि निराकृतमवसेयं, व्यभिचारात्, तथाहि यस्यामेवावस्थायां रागः सम्मतः तस्यामेवावस्थायां द्वेषो मोहोऽपि च दृश्यते, तत एतदपि यत्किञ्चित्, तस्मात् कर्म्महेतुका रागादयस्तत्कर्मनिवृत्तौ निवर्त्तन्ते, प्रयोगश्चात्र- ये सहकारिसम्पाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणो, यथा रोमहर्षादयो वह्निवृद्धौ, भावनोपधानादपकर्षिणश्च सहकारिसम्पाद्या रागादय इति, अत्र सहकारिसम्पाद्या इति विशेषणं सहभूस्वभावबोधादिव्यवच्छेदार्थं, यदपि च प्रागुपन्यस्तं प्रमाणं यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाशमिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात्, प्रागभावेन व्यभिचारात्, तथाहि - प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भावनाधिकारी च सम्यग्दर्शनादि Page #39 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं रत्नत्रयसम्पत्समन्वितो वेदतिव्यः, इतरस्य तदनुष्ठानप्रवृत्त्यभावेन तस्य मिथ्यारूपत्वात्, आह च- "नाणी तवंमि निरओ चारित्ती भावणाए जोगोत्ति" सा च रागादिदोषनिदानस्वरूपविषयफलगोचरा यथाऽऽगममेवमवसेया "जंकुच्छियानुयोगो पयैविसुद्धस्स होइ जीव्स्स्। - एएसि मो नियाण बुहाण न य सुंदरं एय्॥1॥ रूवंपि संकिलेसोऽभिस्संगो पीइमाइलिङ्गो u। परमसुहपच्चणीओ एयंपि असोहणं चेव ॥ 2 ॥ " विसओ य भंगुरो खलु गुणरहिओ तह य थ्थारूवो। संपत्ति निप्फलो केवलं तु मूलं अनत्थाणं । / 3 / / जम्मजरामरणाईविचित्तरूवो फलं तु स्ण्सारो। बुहजननिव्वेयकरो एसोऽसि तहाविहो चेव्॥4॥ अपि च सूत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यास: तद्रूपाऽपि भावना वेदितव्या, तस्यापि रागादिप्रतिपक्षभूतत्वात्, न हि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासे व्यापृतमनस्कस्य स्त्रीशरीररामणीयकादिविषय चेतः प्रवृत्तिमातनोति, त्थाऽनुप्ल्म्भात्। शौद्धौदनीयाः पुनरेवमाहुः-नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, नैरात्म्यादिभावनायाः सकलरागादिविपक्षभूतत्वात्, तथाहि-नैरात्म्यावगतौ नात्माभिनिवेशः, आत्मनोऽवगमाभावाद्, आत्माभिनिवेशाभावाच्च न पुत्रभ्रातृकलत्रादिष्वात्मीयाभिनिवेशः, आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिधातकः स द्वेष्यः, यदा त्वात्मैव न विद्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वपूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यते तदा कः कस्वोपकर्ता उपघातको वा?, ज्ञानक्षणाना च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपकत्तुंवा अशक्यत्वात्, तन्न तत्त्ववेदिनः पुत्रादिप्वात्मीयाभिनिवेशो नापि वैरिषु द्वेषो, यस्तु लोकानामात्मात्मीयाद्यभिनिवेशः सोऽनादिवासनापरिपाकोपनीतो वेदितव्यः, अतत्त्वमूलत्वात्, ननु यदि न परमार्थतः कश्चिदुपकार्योप-- कारकभावः तर्हि कथमुच्यते-भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि च यद्येकान्तेन तर्हितत्त्ववेदी क्षणानन्तरंविनष्टः सन् न कदाचनाप्येवं भूयो भविष्यामीति जानानः किमर्थं मोक्षाय यत्नमारभते ?, तदयुक्तम्, अभिप्रायापरिज्ञानात्, भगवान् हि प्राचीनायामवस्थायामवस्थितः सकलमपि जगद् रागद्वेषादिदुःखसंकुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमिति समुत्पन्नकृपाविशेषो नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां नि:क्लेशक्षणोत्पादनाय प्रजाहितो राजेवस्वसन्ततिशुद्धैसकलजगत्साक्षात्करणसमर्थः स्वसन्ततिगतविशिष्यक्षणोत्पत्तये यत्नमारभते, सकलजगत्साक्षात्कार-- मन्तरेण सर्वेषामक्षूणविधानमुपकर्तुमशक्यत्वात्, ततः समुत्पत्रकेवलज्ञान: पूर्वाहितकृपाविशेष-- संस्कारवशात् कृतार्थोऽपिदेशनायां प्रवर्तते इति, तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोषं नैरात्म्यादि वस्तुतत्त्वं परिभाव्य भावतः तथैव भावयतो जन्तोर्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभ: यस्त्वात्मानमभिमन्यते न तस्य मुक्तिमम्भवो, यत आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रवर्त्तते, तत्स्नेहवशाच्च तत्सुखेषु Page #40 -------------------------------------------------------------------------- ________________ मूलं - 3 37 " परिवर्पवान् भवति, तृष्णावशाच्च सुखसाधनेषु दोषान् सतोऽपि तिरस्कृरुते, गुणंस्त्वभूतानपि पश्यति, ततो गुणदर्शी सन् तानि ममत्वविषयीकरोति, तस्माद्यवदात्माभिनिवेशः तावत् संसारः, "यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषास्तिरस्कुरुते ॥ 1 ॥ " गुणदर्शी परितृप्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत्स संसारे ॥2॥" तदेतत् सर्वमन्त:करणकृतावासमहामोहमहीयस्ताविलसितम्, आत्माभावे बन्धमोक्षाद्येकाधिकरणत्वायोगात्, तथाहि--यदि नात्माभ्युपगम्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव, तथा सत्यन्यस्य बन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुद् अन्यस्य तृप्तिरन्योऽनुभविता अन्यः स्मर्त्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधिरहितो जायते अन्यस्तपः परिक्लेशमधिसहते अपरः स्वर्गसुखमनुभवति अपरः शास्त्रमभ्यसितुमारभते अन्योऽधिगतशास्त्रार्थो भवति, न चैतद्युक्तम्, अतिप्रसङ्गात्, सन्तानापेक्षया बन्धमोक्षादेरेकाधिकरण्यमिति चेत्, न, सन्तानस्यापि भवन्मतेनानुपपद्यमानत्वात्, सन्तानो हि सन्तानिभ्यो भिन्नो वा स्यादभिन्नो वा ?, यदि भिन्नः तर्हि पुनरपि विकल्पयुगलमुपढौकते, स किं नित्यः क्षणिको वा ?, यदि नित्यस्ततो न तस्य बन्धमोक्षादिसम्भवः, आकालमेकस्वभावतया तस्यावस्थावैचित्र्यानुपपत्तेः, न च नित्यं किमप्यभ्युपगम्यते, 'सर्वं क्षणिक 'मिति वचनात्, अथ क्षणिकः तर्हि तदेव प्राचीनं बन्धमोक्षादिवैयधिकरण्यं प्रसक्तम्, अथाभिन्न इति पक्षस्तर्हि सन्तानिन एव न सन्तानाः, तदभिन्नत्वात्, तत्स्वरूपवत्, तथा च सति तदवस्थमेव प्राक्तनं दूपणमिति । स्यादेतत्-न कश्चिदन्यः क्षणेभ्यः सन्तानः, किन्तु य एव कार्यकारणभावप्रबन्धेन क्षणानां भाव: स एव सन्तानः, ततो न कश्चिद्दोप:, तदप्ययुक्तम्, भवन्मते कार्यकारणभावस्याप्यघटमानत्वात्, तथाहि - प्रतीत्यसमुत्पादमात्रं कार्यकारणभाव:, ततो यथा विवक्षितघटक्षणानन्तरं घटक्षणः तथा पटादिक्षणोऽपि यथा च घटक्षणात् प्रागनन्तरो विवक्षितो घटक्षणः तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्यकारणभावावगमः ?, किञ्च कारणादुपजायमानं कार्यं सतो वा जायेत असतो वा ?, यदि सतः तर्हि कार्योत्पत्तिकालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रसङ्गः, न च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्यविशेषाद्, घटपटादीनामपि परस्परं कार्यकारणभावप्रसङ्गः, अथासत इति पक्षः, तदप्ययुक्तम्, असत: कार्योत्पादायोगाद्, अन्यथा खरविषाणादपि तदुत्पत्तिप्रसक्तेः, न चात्यन्त-भावप्रध्वंसाभावयोः कोऽपि विशेषः, उभयत्रापि वस्तुसत्त्वाभावात्, प्रध्वंसाभावे वस्त्वासीत् तेन हेतुरिति चेत् यदाऽऽसीत् तदा न हेतुः अन्यदा च हेतुरिति साध्वी तत्त्वव्यवस्थितिः, अन्यच्चतद्भावे भाव इत्यवगमे कार्यकारणभावावगमः, स च तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन ?, न तावत्प्रत्यक्षेण, पूर्ववस्तुगतेन हि प्रत्यक्षेण पूर्वं वस्तु परिच्छित्रमुत्तरवस्तुगतेन तूत्तरं, न चैते परस्परस्वरूपमवगच्छतो, नाप्यन्योऽनुसन्धाता कश्चिदेकोऽभ्युपगम्यते, तत एतदनन्तरमेतस्य भाव इति कथमवगमः ?, नाप्यनुमानेन, तस्य प्रत्यक्षपूर्वकत्वात्, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्त्तते, लिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन, अनुमानेन Page #41 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं ग्रहणेऽनवस्थाप्रसक्तेः, न च कार्यकारणभावविषये प्रत्यक्षं प्रावर्त्तिष्ट, ततः कथं तत्रानुमानप्रवृत्ति: ?, एवं ज्ञानक्षणयोरपि परस्परं कायकारणभावावगमः प्रत्यस्तो वेदितव्यः, तत्रापि स्वेन स्वेन संवेदनेन स्वस्य स्वस्य रूपस्य ग्रहणे परस्परस्वरूपानवधारणादेतदनन्तरमहमुत्पन्नतस्य चाहं जनकमित्यनवगतेः, तन्न भवन्मतेन कार्यकारणभावो, नापि तदवगमः, ततो याचितकमण्डनमेतद्-एकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । एतेन यदुच्यते-उपादेयोपादानक्षणानां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम्, उपादानोपादेयभावस्यैवोक्तनीत्याऽनुपपद्यमानत्वात्, योऽपि च वास्यवासक व उक्तः सोऽपि युगपद्भाविनामेवोपलभ्यते, यथा तिलकुसुमानां, उक्तं चान्यैरपि - "अवस्थिता हि वास्यन्ते, भावा भावैरवस्थितैः " तत् कथमुपादेयोपादानक्षणयोर्वास्यवासक भावः ?, परस्परमसाहित्यात्, उक्तं च 38 "वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्व क्षणैरनुत्पन्नो, वास्यते नोत्तरः क्षणः ॥ " उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना । / " अपि च-वासना वासकाद्भिन्ना वा स्यादभिन्ना वा?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति, वस्त्वन्तरवद्, अथाभिन्ना तर्हि न वास्ये वासनायाः सङ्कान्तिः, तदभिन्नत्वात्, तत्स्वरूपवत्, संक्रान्तिश्चेत्तर्हि अन्वयप्रसङ्ग इति यत्किञ्चिदेतत् । यदप्युक्तं सकलमपि जगद्रागद्वेषादिदुःखसंकुलमभिजानानाः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदपि पूर्वापरासम्बद्धबन्धकीभाषितमिव केवलधाष्टर्यसूचकं, यतो भवन्मतेन क्षणा एव पूर्वापरक्षणत्रुटितानुगमाः परमार्थसन्तः, क्षणानां चावस्थानकालमानमेकपरमाणुव्यतिक्रममात्रम्, अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गतिमुपपद्यते, 'भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते' इतिवचनात्, ततो ज्ञानक्षणानुमुत्पत्त्यनन्तरंन मनागप्यवस्थानं, नापि पूर्वापरक्षणाभ्यामनुगमः, तस्मान्न तेषां परस्परस्वरूपावधारणं, नाप्युत्पत्त्यनन्तरं कोऽपि व्यापारः, ततः कथमर्थोऽयं मे पुरः साक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनेकक्षणसम्भवि अनुस्यूतमुपपद्यते ?, तदभावाच्च कुतः सकलजगतो रागद्वेषादिदुःखसंकुलतया परिभावनं ?, कुतो वा दीर्घतरकालानुसन्धानेन शास्त्रार्थचिन्तनं ?, यत्प्रभावतः सम्यगुपायमभिज्ञाय कृपाविशेषात् मोक्षाय घटनं भवेदिति । ननु सर्वोऽयं व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणमधिकृत्य, तत्केयमनुपपत्तिरुद्भाव्यते ?, उच्यते, सुकुमारप्रज्ञो देवानांप्रिय, सदैव सप्तघटिकामध्यमिष्टान्न भोजनमनो-ज्ञशयनी - यशयनाभ्यासेन सुखैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेशमधिसहते, तेनास्माभिरुक्तमपि न स्म्यगवधारयसि, ननु ज्ञानक्षणसन्ततावपि तदवस्थैवानुपपत्तिः, तथाहि--वैकल्पिका अवैकल्पिका वा ज्ञानक्षणाः परस्परमनुगमाभावादविदितपरस्परस्वरूपाः, न च क्षणार्द्धमवतिष्ठन्ते, ततः कथमेष पूर्वापरानुसन्धानरूपो दीर्घकालिकः सकलजगद्दुःखितापरिभावनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते ?, अक्षिणी निमील्य परिभाव्यतामेतत्, यदप्युच्यते स्वग्रन्थेषुनिर्विकल्पकमर्थाकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्पं जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहारः प्रवर्त्तते, तदप्येतेनापाकृतमवसेयं, यतो विकल्पोऽप्यने Page #42 -------------------------------------------------------------------------- ________________ मूलं-3 कक्षणात्मकः, ततो विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो न वेत्ति, यच्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीर्घकालिकोऽनुस्यूतैकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवहारो घटते?, अपि च-भवन्मतेन ज्ञानस्यार्थपरिच्छेदव्यवस्थाऽपि नोपपद्यते, अर्थाभावे ज्ञानस्योत्पादाद् अर्थकार्यतया तस्याभ्युपगमात्, 'नाकारणं विषय' इति वचनात्, न च वाच्यं तत उत्पन्नमिति तस्य परिच्छेदकम्, इन्द्रियस्याप्यर्थवत्परिच्छेदप्रसक्तेः, ततोऽप्युत्पादात्, तदभावेऽभावात्, नापि सारूप्यात्, तस्यापि सर्वदेशविकल्पाभ्यामयोगात्, तथाहि-न सर्वात्मनाऽर्थेन सह सारूप्यं, सर्वात्मनाऽर्थेन सह सारूप्ये ज्ञानस्य जडरूपताप्रसक्तेः, अन्यथा सर्वात्मना सारूप्यायोगात्, नाप्येकदेशेन, सर्वस्य सर्वार्थपरिच्छेदकत्वप्रसङ्गात्, सर्वस्यापि ज्ञानस्य सर्वैरपि वस्तुभिः सह केनचिदंशेनान्ततः प्रमेयत्वादिना सारूप्यसम्भवात्, आह च भवदाचार्योऽपि धर्मकीर्तिआननयप्रस्थाने "सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्र्जेत्। साम्ये केनचिदंशेन, सर्वं सर्वस्य वेद्न्म्॥" न च सारूप्यादर्थपरिच्छेदव्यवस्थितावर्थसाक्षात्कारो भवति, परमार्थतोऽर्थस्य परोक्षत्वात्, ततो योऽयं प्रतिप्राणि प्रसिद्धः सकलैरपीन्द्रियैर्यथायोगमर्थसाक्षात्कारो यच्च गुरूपदेशश्रवणं शास्त्रनिरीक्षणं वा यद्वशात्तत्त्वं ज्ञात्वा मोक्षाय प्रवृत्तिः तत्सर्वमेकान्तिकक्षणिकपक्षाभ्युपगमे विरुध्यते, स्यादेतत्-परमार्थत एतदेव, तथाहि- न ज्ञानं कस्यचित् परिच्छेदकम्, उक्तनीत्या ग्राहकत्वायोगात्, नापि तत् कस्यचित्परिच्छेद्यं, तत्रापि ग्राह्यग्राहकत्वायोगात्, ततो ग्राह्यग्राहकाकारातिरिक्तं ज्ञानमेव केवलं स्वसंविदितरूपत्वात् स्वयंप्रकाशते, तेनाद्वैतमेव तत्त्वं, यस्तु तथार्थनिश्चयादिको व्यवहार: सोऽनादिकालसंलीनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययक्तम्, वासनाया अपि विचार्यामाणाया अघटमानत्वात्, तथाहि सा वासना असती सती वा?, न तावदसती, असतः खरविषाणास्येवसकलोपाख्याविकलतया तथा तथाऽर्थप्रतिभासहेतुत्वायोगाद्, अथ सती तर्हि सा ज्ञानाव्यत्यरेक्षीत् न वा?, व्यत्यरैक्षीच्चेदद्वैतहानिः, द्वयस्याभ्युपगमाद्, अपिच-सा ज्ञानाव्यतिरिक्ता सती एकरूपा वा स्यादनेकरूपावा?, न तावदेकरूपाएकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात्, स्वभावभेदेन विना भिन्नभिन्नार्थक्रियाकरणविरोधात्, अथानेका तहि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहिसा वासना ज्ञानाद् व्यतिरिक्ता अनेकरूपाच, अर्थोऽप्येवंरूप एवेति, अथाव्यतिरिक्ता साऽपि च पूर्वविज्ञानजनिता विशिष्टज्ञानान्तरोत्पादनसमर्था शक्तिः, आह च प्रज्ञाकरगुप्तः-"वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः" एवं तहि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमाना: तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽनेका वासनाः सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात्, तासां च ज्ञानक्षणादव्यतिरेकादेकस्याः प्रबोधे सर्वासामपि प्रबोधः प्राप्नोति, अन्यथाऽव्यतिरेकायोगात्, ततो युगपदनन्तविज्ञानानामुदयप्रसङ्गः, स चायुक्तः, प्र्त्य्क्स्स्बाधित्त्वात्॥ अन्यच्च-ज्ञाने विनश्यति तदव्यतिरेकात्ता अपि निरन्वयमेव विनष्टाः, तत: कथं तत्सामर्थ्या Page #43 -------------------------------------------------------------------------- ________________ च . नन्दी-चूलिकासूत्रं त्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूतिः?, स्यादेतत्-पूर्वमेव विज्ञानं पाटवाधिष्ठितं, वासना तज्जनिता शक्तिः, उक्तदोषप्रसङ्गात्, तच्च पूर्वं विज्ञानं किञ्चिदनन्तरं तथा तथा विशिष्टं ज्ञानं जनयति, किञ्चित् कालान्तरे, यथा जाग्रद्दशाभाविज्ञानं स्वप्नज्ञानं, न च व्यवहितादुत्पत्तिरसम्भाव्या, दृष्टत्वात्, तथाहि-अनुभवाच्चिरकालातीतादपि स्मतिरुदयमासादयन्ती दृश्यते, तदप्ययुक्तम्, तत्राप्युक्तदोषानतिक्रमात्, यद्धि पूर्वविज्ञानं निरन्वयमेव विनष्टं न तस्य कोऽपि धर्मः क्षणान्तरेऽनुगच्छति, ततः कथं ततोऽनन्तरं कालान्तरे वा विशिष्टं ज्ञानमुदयते? एवं हि तन्निर्हेतुकमेव परमार्थतो भवेत्, अथ पूर्वं विज्ञानं प्रतीत्य तदुत्पद्यते तत्कथं तन्निर्हेतुकं?, क्रीडनशीलो देवानांप्रियो यदेवभेवास्मान् पुनः पुनरायासयति, ननु यदा यत्पूर्वं विज्ञानं न तदा तद्विशिष्टं ज्ञानमुपजायते यदा च तदुपजायते न तदा पूर्वविज्ञानस्य लेशोऽपि तत्कथं तत्र निर्हेतुकम् ?, यदप्युक्तम्-'किञ्चित्कालान्तरे' इति, तदपि न्यायबाह्यं, चिरविनष्टस्य कार्यकरणायोगाद्, अन्यथा चिरविनष्टेऽपि शिखिनि केकायितं भवेत्, ननु चिरविनष्टादप्यनुभवात् स्मृतिरुदयमासादयन्ती दृश्यते, न च दृष्टेऽनुपपन्नता, तद्वत् ज्ञानान्तरमपि भविष्यति को दोषः?, उच्यते, दृश्यते चिरविनष्टादप्यनुभवात् स्मृतिः, केवलं साऽपि भवन्मतेन नोपपद्यते, तत्राप्युक्तदोषप्रसङ्गात्, ततोऽयमपरो भवतो दोषः, न च दृष्टमित्येव यथाकथञ्चित्परिकल्पनामधिसहते, किन्तु प्रमाणोपपत्रं, तत्र यथा भवत्परिकल्पना तथा न किमप्युपपद्यते, ततोऽवश्यमन्वयि ज्ञानमभ्युपगन्तव्यम्, तथा च सति न कश्चिद्दोषः, सर्वस्यापि स्मृत्यादेरुपपद्यमानत्वात्, तथाहि- अनुभवेन पटीयसाऽविच्युतिरूपधारणासहितेनात्मनि वासनाऽपरपर्याय: संस्कार आधीयते, सच यावदवतिष्ठते तावत्तादृशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुबन्धातुरेकस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजगदुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते, तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, तस्या मिथ्यारूप्त्वात्। ___ यदपिच उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रवर्तत इति' तत्रार्वाचीनावस्थायामेतदिष्यत एव, अन्यथा मोक्षायापि प्रवृत्त्यनुपपत्तेः, तथाहि-यत एवात्मनि स्नेहः तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्नः, तत्र संसारे सर्वत्रापि दुःखमेव केवलं, तथाहिनरकगतौ कुन्ताग्रभेदकरपत्रशिर:पाटनशूलारोपकुम्भिपाकसिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारंदुःखमेवनिरन्तरं, नाक्षिनिमीलनमात्रमपि तत्र सुखं, तिर्यग्गतावपि अंकुशकशाभिधातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभवमनेकं दुःखं, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनबन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमेनकं दुःखं, देवगतावपि च परगतविशिष्टद्युतिविभवदर्शनात्, मात्सर्यमात्मनि तद्धिहीने विषादः च्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाङ्गनावियोगजमनिष्टजन्मसन्तापं वाऽवेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरंदुःखं, यदपि ca___ मनुष्यगतौ देवगतौ वा किमप्यापातरमणीयं कियत्कालभावि विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिव पर्यन्तदारुणत्वादतीवविदुषामनुपादेयम्, तन्न संसृतौ कायि विदुषामास्थोपनिबन्धो युक्तः यत्तु निःश्रेयसपदमधिरूढस्य सुखं तत्परमानन्दरूपमपर्यवसानंच, तच्च Page #44 -------------------------------------------------------------------------- ________________ मूलं-3 प्रायो युक्तिलेशेन प्रागेवोपदर्शितम्, आगमतो वाऽनुसतव्यम्, आगमप्रमाणबलाद्धि सकलमपि परलोकदिस्वरूपं यथावदवगम्यते, नान्यतः, तेन यदुच्यते प्रज्ञाकरगुप्तेन-- 'दीर्घकालसुखादृष्टा-- विच्छा तत्र कथं भवेदिति, तदपास्तमवसेयम्, आगमतो दीर्घकालसुखमय दर्शनात्, न चागमस्य न प्रामाण्यं, तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्तेः, उपायान्तराभावात्, तत आगमबलादुक्तस्वरूपमोक्षसुखमवेत्य तत्रागमे सर्वात्मना निषण्णामानसः संसाराद्विरक्तो यद्यत्संसारहेतुः तत्तत्परिजिहीर्घररक्तद्विष्टः सर्वकर्मनिर्मूलनाय प्रकर्षेण यतते, तस्य चैवं प्रयतमानस्य कालक्रमेण विशिष्टकालादिसामग्रीसम्प्राप्तौ प्रतनुभूतकर्मणः सकलमोहविकारप्रादुर्भावविनिवृत्तेरणिमाद्यैश्वर्यलब्धावपि नौत्सुक्यमुपजायते, ___ अत एव च तस्य मोक्षेऽपि न स्पृहाऽभिप्वङ्गापरपयांया, तस्या अपि मोहविकारत्वात्, केवलं सा संसाराद्विरक्तिहेतुः स्वयमपि च परम्परनिरनुबन्धिनीत्यर्वाचीनावस्थायां प्रशस्यते, ननु यदि मोक्षेऽपि न स्पृहा कथं तहिं तदर्थं प्रवृत्त्युपपत्तिः?, न, लोकेऽपि स्पृहाव्यतिरेकेणापि तत्तत्कार्यकरणाय प्रवृत्तिदर्शनात, तथाहि-दृश्यन्ते केचित् गम्भीराशया अभिष्वङ्गात्मिकां स्पृहामन्तरेणापि यथाकालं भोजनाद्यनुतिष्ठन्तः, तथाविधौत्सुक्यलाम्पट्यद्यदर्शनाद्, अपि चयथा न मोक्षे स्पृहा तथा न संसारेऽपि, संसारादत्यन्तं विरक्तत्वात्, ततः सकलमपि संसारहेतुं परित्यजन्तः कथमिव संसारपरिक्षये मोक्षस्पृहाव्यतिरेकेणापि न मुक्तिभाजः?, तदेवं सर्वत्र स्पृहारहितस्य सूत्रोक्तनीत्वा ज्ञानादिषु यतमानस्य भावनाप्रकर्षे सत्यशेषारागादिकर्मपरिक्षयतो भवति मुक्तिः, एतेन यदुक्तम्-तत्स्नेहवशाच्च तत्सुखेषु परितर्षवान् bhavatI'tyAdi तदपि निर्विषयमवगन्तव्यम्, उक्तनीत्या तत्त्ववेदिनः परितर्षाद्यभावादिति स्थितं । साङ्घयाः पुनराहुः- . प्रकृतिपुरुषान्तरपरिज्ञानान्मुक्तिः, तथाहि "शुद्धचैतन्यरूपोऽयं, पुरुषः प्र्मार्थ्त्ः। प्रकृत्यन्तरमज्ञात्वा, mohaatsNsaarmaashritH||" ततः प्रकृते सुखादिस्वभावाया यावत् न विवेकेन ग्रहणं तावन्न मुक्तिः , केवलज्ञानोदये तु मुक्तिः, तदप्यसद्, आत्मा ह्येकान्तनित्यः, सुखादयस्तूत्पादव्ययधर्माणः, ततो विरुद्धधर्मसंसर्गादात्मनः प्रकृतेर्भेदः प्रतीत एव, किं न मुक्तिः ?, अथैतदेव संसारी न पर्यालोचयति ततो न मुक्तिः, यद्येवं तर्हि सर्वदाऽप्यमुक्तिरेव, प्राप्तविवेकाध्यवसायस्यासम्भवात्, तथाहियावत्संसारी तावन्न विवेकपरिभावनं, अथ च विवेकपरिभावने संसारित्वव्यपगमः, ततो विवेकाध्यवसायासम्भवात् न कदाचिदपि संसाराद्विप्रमुक्तिः, अपि च-सृष्टेरपि प्रागात्मा केवल इष्यते, 'ततस्तस्य कथं संसारः?, कथं वा मुक्तस्य सतो न भूयोऽपि?, अथ सृष्टेः, प्रागात्मनो दिदृक्षा ततो दिदृक्षावशात्प्रधानेन सहैकतामात्मनि पश्यत: संसार:, मुक्तिस्तु प्रकृतेर्दुष्टतामवधार्य प्रकृतेविरागतो भवति, ततो न पुन: प्रकृतिविषया दिदृक्षेति न भूयः संसारः, तदप्ययुक्तम्, स्वकृतान्तविरोधात्, तथाहि-दिहक्षा नाम द्रष्टुमभिलाषः, स च पूर्वदृष्टेष्वर्थेषु तथास्मरणतो भवति, न च प्रकृतिः पूर्वं कदाचनापि दृष्टा, तत्कथं तद्विषयौ स्मरणाभिलाषौ ?, अपि च- स्मरणाभिलाषौ प्रकृतिविकारत्वात् प्रकृते विनौ, स्मरणाभिलाषाभ्यां च प्रकृत्यनुगम इत्यन्योऽन्याश्रयः, "अभिलाषस्मरणयोः, प्रकृतेरेव वृत्तित्ः। Page #45 -------------------------------------------------------------------------- ________________ 42 - नन्दी-चूलिकासूत्रं अभिलाषाच्च तवृत्तिरित्यन्योऽन्यसमाश्रयः ॥ " अथानादिवासनावशात्प्रकृतिविषयौ स्मरणाभिलाषौ, तदप्यसत्, वासनाया अपि प्रकृतिविकारतया प्रकृतेः पूर्वमभावात्, अथात्मस्वभावरूपा सा वासना तहि तस्याः कदाचनाप्यात्मन इवोपरमासम्भवात्सर्वदाऽप्यमुक्तिरेवेति य्त्किन्य्चिदेत्त्। यदप्युक्तम्_ 'रागादयो धर्माः, ते च किं धम्मिणो भिन्ना अभिन्ना वा इत्यादि,' तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलभेदाभेदपक्षे धर्मधर्मभावस्यानुपपद्यामानत्वात्, तथाहिधर्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो नि:स्वभावतापत्तिः, स्वभावस्य धर्मात्यात्तस्य च ततो न्यत्वात्, स्वो भावः स्वभावः-तस्यैवात्मीया सत्ता, न तु तदर्थान्तरं धर्मरूपं, ततो न निःस्वभावतापत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थ्यप्रसङ्गात्, अपिच-यद्येकान्तेन धर्मधर्मिणोर्भेदः ततो धम्मिणो ज्ञेयत्वादिभिः धम्मैरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, न ह्यज्ञेयस्वभावं ज्ञातुं शक्यत इति, तथा च सति तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् कदाचिदप्यनवगतस्य षष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, न हि धाधाररहिताः क्वापि धाः सम्भवन्ति, तथाऽनुपलब्धेः, __ अन्यच्च-परस्परमपितेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यननुवेधात् कथं भावाभ्युपगम: ?, तदन्यसत्त्वादिधर्माभ्युपगमे च धम्मित्वप्रसक्तिरनवस्था च, तन्नैकान्तभेदपक्षे धर्मिधर्मभावः, नाप्येकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्याम्मिमात्रं वा, अन्यथैकान्ताभेदानुपपत्तेः, अन्यतराभावे चान्यतरस्याप्यभावः, परस्परनान्तरीयकत्वाद्, धर्मनान्तरीयको हि धर्मी, धम्मिनान्तरीयकाश्च धाः, ततः कथमेकाभावेऽपरस्यावस्थानमिति?, कल्पितो धर्मम्मिभावः ततो न दूषणमिति चेत् तर्हि वस्त्वभावप्रसङ्गः, न हि धर्मधम्मिस्वभावरहितं किञ्चिद्वस्त्वस्ति, धर्मम्मिभावश्च कल्पित इति तदभावप्रसङ्गः, धर्मा एव कल्पिता न धर्मी तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात्, तदभावे च धमिणोऽप्यभावापत्तेः, अथ तदेवैकं स्वलक्षणं सकलसजातीयविजातीयव्यावृत्त्येकस्वभावं, धम्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धाः, ततो न कश्चिन्नो दोषः, तदप्ययुक्तम्, एवं कल्पनायां वस्तुतोऽनैकान्तात्मकताप्रसक्तः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, न हियेनैवस्वभावेन घटाद् व्यावर्त्तते पटः तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः, तथाहि-घटाद् व्यावर्तते पटो घटव्यावृत्तिस्वभावतया स्तम्भादपि घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः, अन्यथा तत्स्वभावतया व्यावृत्त्ययोगात्, तस्माद्यतो यतो व्यावर्त्तते तत्तव्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, तेच नैकान्तेन dhammiNI'bhinnAH, तदभावप्रसङ्गात्, तथा च तदवस्थ एव पूर्वोक्तो दोषः तस्माद्भिन्नाभिन्नाः, भेदाभेदोऽपि धर्मधम्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्यतो धम्मिणां धाः सर्वेऽपिलोलीभावेन व्याप्ताः तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वादभेदोऽप्य Page #46 -------------------------------------------------------------------------- ________________ मूलं - 3 स्ति, अन्यथा तस्य धर्म्मा इति सङ्गानुपपत्तेः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमात्, नापि दोपक्षयवदात्मनोऽपि क्षयः, केवलाभेदस्यानभ्युपगमादिति सर्वं सुस्थम् । ननु येनैवक्रमेण भगवतोऽतिशयलाभः तेनैव क्रमेण तदभिधानं युक्तिमत् नान्यथा भगवतश्च प्रथमतोऽपायागमातिशयस्य लाभ: पश्चात् ज्ञानातिशयस्य तत्किमर्थं व्युत्क्रमनिर्देश: ?, उच्यते, फलप्रधानाः समारम्भा इति ज्ञापनार्थं । तथा 'भद्रं' कल्याणं भवतु, सुरैः शुक्रादिभिः असुरै:चमरादिभिर्नमस्कृतस्य, अनेन पूजातिशयमाह, न हि विभवानुरूपां भगवतः पूजामकृत्वा सुरासुरा नमस्कृतिक्रियायां प्रवृत्तिमातेनुः, तथाकल्पत्वात्, पूजां च ते कृतवन्तोऽष्टमहाप्रातिहार्यलक्षणां, तानि च महाप्रातिहार्याण्यमूनि 43 " 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपात्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ " पूजातिशयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति, न हि वागतिशयमन्तरेण तथा पूजातिशयो भवति, सामान्यकेवलिनामदर्शनात्, तदेवं ज्ञानातिशयादयश्चत्वारो मूलातिशया उक्ताः, एते च देहसौगन्धयादीनामतिशयानामुपलक्षणम्, एतेषु सत्सु तेषामवश्यं भावात् । तथा 'भद्रं कल्याणं भवतु 'धूतरजसः' धूतं - कम्पितं स्फोटितं रजो-बध्यमानं कर्म्म येन सधूतरजाः तस्य, अनेन सकलसांसारिकक्लेशविनिर्मुक्तावस्थामाह, यतो बध्यमानकं कर्म जो भण्यते, बध्यमानकर्माभावश्चायोगिसिद्धावस्थां गतस्य, नार्वाचीनावस्थायां, यत उक्तं सूत्रे - "जाव नं एस जीवे एयै वेयै चलै फंदै घट्टै खुब्भइ उदीरै तं तं (भावं) परिमणइ ताव नं अट्ठविहबंध वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो चेव नं अबंधए सिआ" तत्र मिथ्यादृष्टयादयो मिश्रवज्जिता अप्रमत्तान्ता आयुर्बन्धकालेऽष्टानामपि कर्म्मणां बन्धकाः, शेषकाले त्वायुर्वर्जानां सप्तानां एतेषामेव सप्तकर्मणां मिश्रापूर्वकरणानिवृत्तिबादरा अपि बन्धकाः, सूक्ष्मसम्पराया मोहायुर्वर्जानां षण्णां कर्मणाम्, उपशान्तमोहक्षीणमोहसयोगिकेवलिनः सातवेदनीयस्यैवैकस्य, तच्च सातवेदनीयं तेषां द्विसामयिकं, तृतीयसमयेऽवस्थानाभावात्, शैलेशीप्रतिपत्तेरारभ्य पुनर्योगाभावादबन्धकाः उक्तं च "सत्तविहबंधगा होंति पानिनो आउवज्जगाणं तु । तह सुहुमसंपराया छविहबंधा विणिदिट्ठा ॥ 1 ॥ " मोहाउयवज्जाणं पयडीणं ते उबंधगा भणिया । उवसंतखीणमोहा केवलिनो एगविहबंधा ॥ 2 ॥ तं पुन दुसमयठीयस्स बंधगा न उन संपरायस्स । सेलेसीपडिवन्ना अबंधगा होंति विन्नेया ॥ 3 ॥ अथ भगवान् संसारातीतत्वात् सदैव परमकल्याणरूपः तत्किमेवमुच्यते तस्य भद्रं भवतु ?, न च स्तोत्रा भणितं सर्वमेव तथा भवति, अन्यत्र तथाऽदर्शनात्, अत्रोच्यते, सत्यमेतत्, तथाप्येवमभिधानं कर्तृश्रोतॄणांकुशलमनोवाकायप्रवृत्तिकारणमतो न दोषः । तदेव वर्त्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वाद्वर्द्धमानस्वामिनो नमस्कारमभिधाय सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन् सङ्घस्य नगररूपकेण स्तवमाह - Page #47 -------------------------------------------------------------------------- ________________ 44 मू. ( 4 ) गुणभवणगहण सुयरयणभरिय दंसणविसुद्धरत्थागा । संघनगर ! भद्दं ते अखंडचारित्तपागारा ॥ वृ. गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात्, ते चोत्तरगुणाः पिण्डविशुद्धादयो, यत उक्तम् " पिंडस्स जा विसोही समिईओ भावना तवो दुविहो । पडिमा अभिग्गाहावि य उत्तरगुण मो वियाणाहि ॥ " त एव भवनानि तैर्गहनं-गुपिलं प्रचुरत्वादुत्तरगुणानां निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तैर्भृतं - पूरितं तस्यामन्त्रणं हे श्रुतरत्त्रभृत! तथा 'दर्शनविशुद्धरथ्याक' ! इह दर्शनं-- प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच्च क्षायिकादिभेदात् त्रिधा, तद्यथा-- क्षायिकं क्षायोपशमिकमौपशमिकं च, उक्तं च नन्दी - चूलिकासूत्र " -- "सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं चे "ति, तत्र त्रिविधस्यापि दर्शनमोहनीयस्यक्षयेण निर्मूलमपगमेन निर्वृत्तं क्षायिकं, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्तं क्षायोपशमिकं उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नाग्नेरिवानुद्रेकावस्था उपशमः तेन निर्वृत्तमौपशमिकम्, आह औपशमिकक्षायोपशमिकयोः कः प्रतिविशेष: ?, उच्यते, क्षायोपशमिके तदावारकस्य कर्म्मणः प्रदेशतोऽनुभवोऽस्थि न त्वौपशमिके इति । दर्शनमेवासारमिथ्यात्वादिकचवररहिता विशुद्धरथ्या यस्य तत्तथा, तस्यामन्त्रणं हे दर्शनविशुद्धरथ्याक! 'सेल्र्लोपः सम्बोधने ह्रस्वो वे ऽति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना(र्थत्वा) तू दीर्घनिर्देशो, यथा गोयमा इत्यत्र, सङ्घः- चातुर्वर्णः श्रमणादिसङ्घातः स नगरमिव सङ्घनगरं 'व्याघ्रादिभिर्गौणैस्तदनुक्ता' विति समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामन्त्रणं हे सङ्घनगर! 'भद्रं' कल्याणं 'ते' तव भवतु अखण्डचारित्रप्रकार ! चारित्रं- मूलगुणाः अखण्डम्-अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृतलक्षणात् चारित्रशब्दस्यादौ हस्वः तस्यामन्त्रणं हे अखण्डचारित्रप्राकार! दीर्घत्वं प्रागिव ॥ भूयोऽपि सङ्घस्यैव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाहमू. (5) संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लस्स । अप्पडिचक्कस्स जओ हौ सया संघचक्कस्स ॥ वृ. संयमः - सप्तदश प्रकार: यदुक्तम् 11 "पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥ 1 ॥ " तपो द्विधा बाह्यमाभ्यन्तरं च, तत्र बाह्यं षड्विधं, yaduktam"anazanamUnodaratA वृत्तेः संक्षेपणं रसत्यागः । कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥ 1 ॥ " आभ्यन्तरमपि षोढा, यत उक्तम् "प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥ 23 ॥ Page #48 -------------------------------------------------------------------------- ________________ मूलं-5 संयमश्च तपांसि च संयमतपांसि तुम्बं च अराश्च-अरक: तुम्बाराः संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत्तथा तस्मै संयमतपस्तुम्वाराय नमः, सूत्रे षष्ठी प्राकृतलक्षणाच्चतुर्थ्यर्थे वेदितव्या, उक्तं च-'छट्टिविहत्तीए भनाइ चउत्थी,' तथा 'सम्मत्तपारियल्लस्स' सम्यक्त्वमेव पारियल्लंबाह्यपृष्ठस्य बाह्या भ्रमिर्यस्य तत्तथा तस्मै नमः, गाथार्द्ध व्याख्यातं, तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्रं, चरकादिचक्रैरसमानमित्यर्थः, तस्य जयो भवतु सदा' सर्वकालं, सङ्घश्चक्रमिव सङ्घचक्रं त्स्य्|. . सम्प्रति सङ्घस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराहमू. (6) भई सीलपडागूसियस्स त्व्निय्म्तुर्य्जुत्त्स्स्। संघरहस्स bhagavao sjjhaaysunNdighosss|| 7.'भद्रं' कल्याणं सङ्घरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह-'शीलोच्छ्रितपताकस्य' शीलमेव-अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य सतथा, भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वपिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, 'तपोनियमतुरङ्गयुक्तस्य' तपःसंयमाश्वयुक्तस्य, तथा स्वाध्यायः-पञ्चविधः, तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, स्वाध्याय एवसन्-शोभनो नन्दिघोषो-द्वादशविधतूर्यनिनादो यस्य सतथा तस्य, सज्झायसुनेमिधोसस्सेऽति क्वचित्पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्येति दृष्टव्यम्, इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्ररूपणं तयोः प्रधानपरलोकाङ्गत्वख्यापनार्थं, अस्ति चायं न्यायो यदुत-सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानं क्रियते, यथा ब्राह्मण आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि यथायोगं प्रिभाव्नीय्म्। सङ्घस्यैव लोकमध्यवर्तिनोऽपि लोकधर्मासंश्लेषतः पद्मरूपकेण स्तवं प्रतिपादयितुमाहमू.(7) क्म्म्र्य्ज्लोह्विनिग्ग्य्स्स्सुय्र्य्न्न्दीह्नाल्स्स्। पंचमहव्वयथिरकन्नियस्स गुन्न्केस्राल्स्स्॥ . वृ.कर्म-ज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते कर्म रज एव जन्मकारणत्वाज्जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौधविनिर्गतः तस्य, इह पद्मं जलौधाद्विनिर्गतं सुप्रतीतं, जलौधस्योपरि तस्य व्यवस्थित्वात्, सङ्घस्तु कर्मरजोजलौधाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च अविरतसम्यग्दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिग्गर्तः, अद्यापि संसारित्वात्, तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्मरजो जलौधतः तद्बलाद्विनिर्गतेः, तथा पञ्च महाव्रतान्येव-प्राणातिपातादिविरमणलक्षणानि स्थिरादृढा कर्णिका-मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणाः-उत्तरगुणाः त एव पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव गुणकेसरा: ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थंमि मुणिज्जह आलं इल्लं मणं तह य' इति प्राकृतलक्षणात् मत्वर्थे आल्प्र्त्य्य्ः। . तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनामगारिणां Page #49 -------------------------------------------------------------------------- ________________ 46 नन्दी - चूलिकासूत्र चोत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतो: सामाचारीं शृण्वन्ति ते श्रावकाः, उक्तं ca"saMpattadaMsaNAI पर्यादियहं जैजना सुणेई य । सामायारिं परमं जो खलु तं सावगं बिंति । / " सावगजनमहुअरिपरिवुडस्स जिनसूरतेयबुद्धस्स । संघपउमस्स भद्द समणगणसहस्सपत्तस्स ॥ मू. ( 8 ) वृ. श्रावकाश्च ते जनाश्च श्रावकजना: त एव मधुकर्य: ताभिपरिवृत्तस्य तस्य, तथा 'जिनसूर्यतेजोबुद्धस्य' जिन एव सकलजगत्प्रकाशकतया सूर्य इव भास्कर इव जिनसूर्यस्तस्यतेजोविशिष्टसंवेदनप्रभवा धर्मदेशना तेन बुद्धस्य, तथा श्राम्यन्तीति श्रमणा 'नन्द्यादिभ्योऽन' इति कर्त्तर्यनप्रत्ययः श्राम्यन्ति-तपस्यन्ति, किमुक्तं भवति ? - प्रव्रज्याऽऽरम्भदिवसादाराभ्य सकलसावद्ययोगविरता गुरूपदेशादाप्राणोपरमाद्यथशक्त्यनशनादि तपश्चरन्ति, उक्तं ca"yaH समः सर्वभूतेषु, त्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्त्तितः ॥ " श्रमणानां गणः श्रमणगणः स एव सहस्त्र पत्राणां यस्य तत् श्रमणगणसहस्त्रपत्रं तस्य (श्रीसङ्घपद्मस्य भद्रं भवतु ॥ भूयोऽपि सङ्घस्यैव सोमतया चन्द्ररूपकेण स्तवमभिधित्सुराहमू. ( 9 ) तवसंजममयलंछन अकिरियराहुमुहदुद्धरिस निच्च । जय संघचंद ! निम्मलसम्मत्तविसुद्धजोण्हागा ! ॥ वृ. तपश्च संयमश्च तप:संयमं समाहारो द्वन्द्वः, तपः संयममेव मृगलाञ्छनं- मृगरूपं चिह्न यस्य तस्यामन्त्राणं हे तपः संयममृगलाञ्छन !, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रिया-नास्तिकाः त एव जिनप्रवचनशशाङ्कग्रसनपरायणत्वाद्राहुमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः - अनभिभवनीयः तस्यामन्त्रणं हे अक्रियराहुमुखदुष्प्रधृष्य !, सङ्घश्चन्द्र इव सङ्घचन्द्रः तस्यामन्त्राणं हे सङ्घचन्द्र !, तथा निर्मलं-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा जयोत्स्ना यस्य स तथा, 'शेषाद्वे ऽति कः प्रत्ययः, तस्यामन्त्रणं हे निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक!, दीर्घत्वं प्रागिव प्राकृतलक्षणादवसेयम्, 'नित्यं' सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान्, सङ्घचन्द्रः, सदैव जयन् वर्त्तते तथाऽपीत्थं स्तोतुरभिधानं कुशलम नोवाकायप्रवृत्तिकारणमित्यदुष्टम् । पुनरपि सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाहमू. (10) परतित्थियगह पहनासगस्स तवतेयदित्तलेसस्स । नाणुज्जोयस्स जए भद्दं दमसंघसूरस्स ॥ वृ. परतीर्थिकाः-कपिलकणभक्षाक्षपादसुगतादिभतावलम्बिनः, त एव ग्रहाः तेषां या प्रभाएकै कदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयसंकुलप्रवचनसमुत्थविशिष्टज्ञानभास्करप्रभावितानेन नाशयति-अपनयतीति परतीर्थिकग्रहप्रभानाशकः तस्य, तथा तपस्येज एव दीप्ता - उज्ज्वला लेश्या - भास्वरता यस्य स तथा तस्य तपस्तेजोदीप्लेशस्य, तथा ज्ञानमेवोद्योतोवस्तुविषय: प्रकाशो यस्य स तथा तस्य ज्ञानोद्योतस्य, 'जगति' लोके 'भद्रं कल्याणं' भवत्विति शेष:, दम: - उपशमः तत्प्रधानः सङ्घः सूर्य इव सङ्घसूर्यः तस्य दमसङ्घसूर्यस्य ॥ Page #50 -------------------------------------------------------------------------- ________________ मूलं - 10 सम्प्रति सङ्घस्यैवाक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीर्षुराहमू. ( 11 ) 47 भद्दं धीवेलापरिगयस्स सज्झायजोगमगरस्स । अक्खोहस्स भगवओ संघसमुद्दस्स रंदस्स ॥ वृ. (संघ एव समुद्रः) सङ्घसमुद्रः तस्य भद्रं भवत्विति क्रिया शेषः, किंविशिष्टस्य सत इत्याह-'धृतिवेलापरिगतस्य' धृतिः - मूलोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेषः सैव वेला - जलवृद्धिलक्षणा तया परिगतस्य, तथा स्याध्याययोग एव कर्म्मविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य' परीषहोपसर्गसम्भवेऽपि निष्प्रकम्पस्य 'भगवतः ' समग्रैश्वर्यरूपयशोधर्मप्रयत्न श्रीसम्भारसमन्वितस्य 'रुन्दस्य' विस्तीर्न्न्स्य्। भूयोऽपि सङ्घस्यैव सदास्थायितया मेरुरूपकेण स्तवमाह-गाथाषट्केन सम्बन्धःमू. ( 12 ) सम्मदंसणवरवैरदढरूढगाढावगाढपेढस्स । धम्मवररयणमंडिअचामीयरमेहलागस्स । वृ. सम्यक्-अविपरीतं दर्शनं-तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वाद्वरवज्रमिव सम्यग्दर्शनवरवज्रं तदेव दृढं निष्प्रकम्पं रूढं-चिरप्ररूढं गाढंनिबिडमवगाढं निमग्नं पीठं प्रथम भूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज्रमयं पीठं दृढादिविशेषणं सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं दृढं शङ्कादिशुषिररहिततया परतीर्थकवासनाजलेनान्त: प्रवेशाभावतश्चालयितुमशक्यम्, रूढंप्रतिसमयं विशुद्धयमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्त्तमान्, गाढं तीव्रतत्त्वविषयरुच्यात्मकत्वाद्, अवगाढं जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रविष्टं, तं वन्दे, सूत्रे प्राकृतत्वात् द्वितीयार्थे षष्ठी, यदाह पाणिनिः स्वप्राकृतलक्षणेऽद्वितीयार्थे षष्ठी', अथवा सम्बन्धविवक्षया षष्ठी, यथा माषाणामश्रनीयादित्यत्र यद्वा इत्थंभूतस्य सङ्घमन्दरगिरेर्यत् माहात्म्यं तद् वन्दे इति माहात्म्यशब्दाध्याहारापेक्षया षष्ठी, तथा दुर्गतौ प्रपतन्मात्मानं धार यतीति धर्म्मः स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्म्मवररत्नमण्डितचामीकरमेखलाकः 'शेषाद्वेऽति कप्रत्ययः तस्य, इह धम्र्म्मो द्विधा मूलगुणरूप उत्तरगुणरूपश्च तत्रोत्तरगुणरूप रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधर्म्मात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते । मू. (13) नियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स । नंदनवनमनहरसुरभिसीलगंधुद्धमायस्स ॥ वृ . इहोच्छ्रितशब्दस्यव्यवहितः प्रयोगः, ततश्चायमर्थः - नियमा एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि - उज्ज्वलानि ज्वलन्ति चित्तान्येव कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरौ कूटानामुच्छ्रितत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागादुज्ज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलन्ति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात्, तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तन्नन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनं लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनो हरतीति मनोहरं, 'लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं च यस्य सुरभिस्वभावो यो गन्धस्तेन 'उद्धमाय: ' आपूर्णः, उद्धमायशब्द आपूर्णपर्याय:, यत Page #51 -------------------------------------------------------------------------- ________________ 48 नन्दी-चूलिकासूत्रं उक्तमभिमानचिह्नन-"पडिहत्थमुद्धमायं अहिरे(य)इयं च जाण आउण्णो" तस्य, सङ्घमन्दगिरिपक्षे तु नन्दनं-सन्तोषः, तथाहि-तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविधिधामोषपध्यादिलब्धिसंकुलतया मनोहरं, तस्य सुरभिः शीलमेव गन्धः तेन व्याप्तस्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं drssttvym। mU.(14) jiivdyaasuNdrkNdruddriymunivrmiNdinnss| heusydhaauupglNtrynndittoshiguhss| वृ.जीवदया एव सुन्दराणि स्वपरनिर्वृतिहेतुतया कन्दराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि प्रतीतम् 'अहिंसाव्यवस्थितः tapasvI'ti जीवदयासुन्दरकन्दराणि, तेषु ये उत्प्राबल्येन कर्मशत्रुजयुं प्रति दपिता उद्दपिता मुनिवरा एव शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीर्णोव्याप्तस्तस्य, तथा मन्दरगिरेगुहासु निष्यन्दवन्ति चन्द्रकान्तादीनि रत्नानि भवन्ति कनकादिधातवो दीप्ताश्चौषधयः, सङ्घमन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिव्युदासेन तेषां स्वरूपेण भास्वरत्वात्, तथा प्रगलन्तिनिष्यन्दमानानि क्षायोपशमिकभावस्यन्दिवात्, श्रुतरत्नानि दीप्ताः-जाज्वल्यमाना ओषधयःआमर्गौषध्यादयो गुहासु-व्याख्यानशालारूपासु यस्य स तथा त्स्य्। मू.(15) . स्ण्व्र्व्र्ज्ल्प्ग्लियुज्झ्र्प्विराय्मान्नाहार्स्स्। saavgjnnpurvNtmornccNtkuhrss| vR.संवर:-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढः उज्झर-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा tsy। mU.(16) vinynypvrmunivrphurNtvijjujjlNtsihrss| vivihgunnkpprukkhgphlbhrkusumaaulvnss|| . vR. vinayena नता विनयेनता ये प्रवरमुनिवराः त एव स्फुरन्त्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिवलिन्ति-भासमानानि शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टवाः, विनयनतानां च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषां भासुरत्वात्, तथा त्रिविधा गुणा येषां ते विधिधगुणाः, विशेषान्यथानुपपत्त्या साधवो गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् परमान्दरूपसुखहेतुधर्मफलदानाच्च कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात्, स्वार्थे कप्रत्ययः, तेषां च यः फलभरो यानिच कुसुमानि तैराकुलानि वनानि यस्य सतथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा ऋद्धयः, वनानि तु ग्च्छाः। . mU.(17) naannvrrynndippNtkNtveruliyvimlcuulss| vaMdAmi vinayapaNao sNghmhaamNdrgiriss| vR.तथा-ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वररत्नं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी Page #52 -------------------------------------------------------------------------- ________________ मूलं - 17 49 चूडा यस्य स तथा तत्र मन्दरपक्षे वैडूर्यमयी चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे तु कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात्मकत्वात्, तस्य इत्थंभूतस्य सङ्गमहामन्दरगिरेर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे । तदेवं संघस्यानेकधा स्तवोऽभिहितः, सम्प्रत्यावलिकाः प्रतिपादनीयाः, ताश्च तिस्त्रः, तद्यथातीर्थकरावलिका गणधरावलिका स्थविरावलिका च, तत्र प्रथमतः तीर्थकरावलिकामाहमू. (18 ) उसमं अजियं संभवमभिनंदन सुमै सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिज्जंसं वासुपुज्जं च ॥ विमलमनंतय धम्म संतिं कुथुं अरं च मल्लिं च । मू. ( 19 ) मुनिसुव्वय नमि नेमिं पासं तह वद्धमाणं च ॥ वृ. गाथाद्वयं निगदसिद्धं । / गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगतो दृष्ट्वा, भगवद्वर्द्धमानस्वामिन आह मू. ( 20 ) पढमित्थ इदं भूई बीए पुन होइ अग्गिंभूईति । तईए य वाउभूई तओ वियत्ते सुहम्मे य ॥ मंडिअ मोरियपुत्ते अकंपिए चेव अलयभावा y। मेअज्जे य पहासे य गणहरा हुति वीरस्स ॥ मू. ( 21 ) वृ. गाथाद्वयमेतदपि निगदसिद्धं । एते च गणभृतः सर्वेऽपि तथाकल्पत्वाद्भवदुपदिष्टं उप्पन्ने इ वेत्यादि मातृकापदत्रयाधिगम्य सूत्रतः सकलमपि प्रवचनंं दृब्धवन्तः, तच्च प्रवचनं सकलसत्त्वानामुपकारकं, विशेषत इदानीन्तनजनानामतः तदेव सम्प्रत्यभिष्टुवन्नाहनिव्वुइपहसासणयं जयै सया सव्वभावदेसणयं । मू. (22) कुसमयमयनासणयं जिणिंदवरवीरसासनयं ॥ वृ.निर्वृत्तेः-मोक्षस्य पन्थाः- सम्यग्दर्शनज्ञानचारित्राणि, तथा चाह bhagavAnumAsvAtivAcakaH'samyagdarzanajJAnacAritrANi मोक्षमार्ग : ' इति, निर्वृतिपथ: 'ऋक्पूः पथ्यपोऽदि 'ति समासान्तोऽत्प्रत्ययः, यद्यपि निर्वृतिपथशब्देन ज्ञानादित्रयमभिधीयते, तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहो, ज्ञानस्योत्तरत्र विशेषेणाभिधानात् निर्वृतिपथस्य शासनं शिष्यतेऽनेनेति शासनंप्रतिपादकं निर्वृतिपथशासनं, ततः 'कश्चेऽति प्राकृतलक्षणात्, स्वार्थे कप्रत्ययः, निर्वृतिपथशासनकम्, एवमन्यत्रापि यथायोगं कप्रत्ययभावना कार्या, 'सदा' सर्वकालं 'जयति' सर्वाण्यपि प्रवचनानि प्रभावातिशयेनातिक्रम्यातिशायी वर्त्तते, कथंभूतं सदित्याह - 'सर्वभावदेशनकं' सर्वे च ते भावाश्च सर्वभावाः तेषां देशनं-प्ररूपकं सर्वभावदेशनं, ततः स्वार्थिकः कप्रत्ययः, , सर्वभावदेशनकम्, अत एव 'कुसमयमदनाशनकं' कुत्सिताः समया: परतीर्थिकप्रवचनानि तेषां मदःअवलेपस्तस्य नाशनं ततः स्वार्थिककप्रत्यये कुसमयमदनाशनकं, कुसमयमदनाशनं च कुसमयानां यथोक्तसर्वभावदेशकत्वायोगात्, इत्थंभूतं जिनेन्द्रवरवीरशासनकं जयति । सम्प्रति यैरिदमविच्छेदेन स्थविरैः क्रमेणैदंयुगीनजन्तूनामुपकारार्थमानीतं तेषामावलिकामभिधित्सुराह- 30/4 Page #53 -------------------------------------------------------------------------- ________________ 50 मू. ( 23 ) सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिज्ज भवं तहा ॥ वृ. इह स्थविरावलिका सुधर्म्मस्वामिनः प्रवृत्ताः शेषगणधराणां सन्तानप्रवृत्तेरभावात्, उक्तं च-'"तित्थं च सुहम्माहो निरवच्चा गणहरा सेसा " ततस्तमेवादौ कृत्वा तामभिधत्ते - "सधर्म्म सुधर्म्मस्वामिनं पञ्चमगणधरं' अग्गिवेसाणं' मिति अग्निवेशस्यापत्यं वृद्धं अग्निवेश्यो 'gargAderya'triti यञ, प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायनः तं आग्निवेश्यायनं, वन्दे इति क्रियाभिसम्बन्धः, तथा तस्य शिष्यं जम्बूनामानं, चः समुच्चये, कश्यपस्यापत्यं काश्यपः 'विदादेर्वृद्ध' इत्यञ्प्रत्ययः, तं काश्यपयोत्रं वन्दे, तस्यापि जम्बूस्वामिनः शिष्यं प्रभवनामानं कात्यायनं कतस्यापत्यं कात्यः 'गर्गोदेर्यञि 'ति यञ् प्रत्ययस्तं वन्दे तथेति समुच्चये ॥ मू. ( 24 ) जस भदं तुंगियं वंदे, संभूयं, चेव माढरं । भद्दबाहुं च पाइन्नं, थूलभद्दं च गोयमं ॥ नन्दी - चूलिकासूत्रं वृ. शय्यम्भवशिष्यं यशोभद्रं 'तुङ्गिकं' तुङ्गिकगणं व्याघ्रापत्योत्रं वन्दे, तस्य च द्वौ प्रधानशिष्यावभूताम्, तद्यथा-सम्भूतविजयो माढरगोत्रो भद्रबाहुश्च प्राचीनगोत्रः, तौ द्वावपि नमस्कृरुते, 'सम्भूतं चेव माढरं । भद्रबाहुं च पाईन्न' मिति, तत्र सम्भूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत्, तमाह-स्थूलभद्रं, चः समुच्चये, गौतमं गौतमस्यापत्यं गौतमः 'ऋषिवृष्ण्यन्धककुरुभ्य' इति अण् प्रत्ययः तं, वन्दे इति क्रियायोगः, स्थूलभद्रस्यापि द्वौ प्रधानशिष्यौ बभूवत:, तद्यथाएलापत्यगोत्रो महागिरिर्वशिष्टगोत्र: सुह्स्ती। तौ द्वावपि प्रणिणंसुराह मू. (25) एलावच्चसगोत्तं वंदामि महागिरिं सुहत्थि च । तत्तो कोसि अगोत्तं बहुलस्स सरिव्वयं वन्दे ॥ वृ. इह यः स्वापत्यसन्तानस्य स्वव्यपदेशकारणमाद्य: प्रकाशक: पुरुष: तदपत्यसन्तानो गोत्रं, इलापतेरपत्यं एलापत्यः, 'प्रत्युत्तरपदयमादित्यादित्यतेर्योऽणपवादे वा स्वे' इति यंञ् प्रत्ययः, एलापत्येन सह गोत्रेण वर्त्तते यः स एलापत्यसगोत्रः तं वन्दे महागिरिं, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थिसुप्रतिबुद्धादिक्रमेणावलिका विनिर्गता सा यथा दशाश्रुतस्कन्धे तथैव द्रष्ट्वा, न च तयेहाधिकारः, तस्याभावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्वाभावात्, तत इह महागिर्यावलिकयाऽधिकारः, तत्र महागिरेद्धौ प्रधानशिष्यावभूताम्, तद्यथा - बहुलो बलिस्सहश्च, तौ च द्वावपि यमलभ्रातरौ कौशिकगौत्रौ च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत्, ततस्तमेव निनंसुराह - 'ततो' महागिरेरनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं, द्वयोरपि यमलभ्रातृत्वात्, 'वन्दे' नमस्करोमीति । मू. (26) हारियगुत्तं साइं च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥ वृ. बलिस्सहस्यापि शिष्यं हारीतगोत्रं 'स्वातिं' स्वातिनामानं चः समुच्चये वन्दे, तथा स्वातिशिष्यं ' हारीतं' हारीतगोत्रं चः समुच्चये स च भिन्नक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामार्यं वन्दे, तथा श्यामार्यशिष्यं कौशिकगोत्रं 'शाण्डिल्यं' शाण्डिल्यनामानं वन्दे, किम्भूतमित्याह-'आर्यजीतधरं' आरात् सर्वहेयधर्मेभ्योऽर्वाक् यातं आर्यं 'जीत' मिति सूत्रमुच्यते, Page #54 -------------------------------------------------------------------------- ________________ - मूलं-26 जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यायाः, मर्यादाकारणं च सूत्रमुच्यते, तथा 'धृड् धारणे' ध्रियते धारयतीति धरः 'लिहादिभ्यः' इत्यच् प्रत्ययः आर्यजीतस्य धर आर्यजीतधरः तम्, अन्ये तु व्याचक्षते-शाण्डिलस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिरासीत् तं वन्दे इति॥ मू.(27) तिसमुद्दखायकित्तिं दीवसमुद्देसु घिय्पेयाल्ण्। वंदे अज्जसमुदं अक्खुभिय्स्मुद्द्ग्ण्भीर्ण्॥ वृ.शाण्डिलशिष्यमार्यसमुद्रनामानं वन्दे, कथंभूतमित्याह-'त्रिसमुद्रख्यातकीति' पूर्वदक्षिणापरदिग्विभागव्यवस्थितत्वात्, पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रम्, उत्तरतस्तु हिमवान्वैताढ्य वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्वासौ त्रिसमुद्रख्यातकीर्तिस्तं, तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तम्, अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, तथा अक्स्सुभित्स्मुद्र्व्द्ग्म्भीर्म्॥ मू.(28) भणगं करगं झरगं पभावगं नान्न्द्ण्स्न्न्गुन्नान्न्ण्। वंदामि अज्जमंगुं सुयसागरपारगं धीर्ण्। वृ.आर्यसमुद्रस्यापि शिष्यमार्यमंगुंवन्दे, किंभूतमित्याह-'भणकं' कालिकादिसूत्रार्थमनवरतं भणति-प्रतिपादयतीति भणः भण एव भणक: 'कश्चेति प्राकृतलक्षणसूत्रात् स्वार्थे कः प्रत्ययः तं, तथा कारकं' कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिरूपंक्रियाकलापं करोति करायतीति वा कारकस्तं, तथा धर्मध्यानं ध्यायतीति ध्याता तं ध्यातारं, इह यद्यपि सामान्यतः कारकमिति वचनाद् ध्यातारमिति विशेषणं गतार्थं तथापी तस्य विशेषतोऽभिधानं ध्यानस्य प्रधानपरलोकांगताख्यापनार्थं, तथा यत एव भणकं कारकं ध्यातारं वा अत एव प्रभावकं ज्ञानदर्शनगुणानाम्, 'एकग्रहणे तज्जातीयग्रहणमिति' न्यायाच्चरणगुणानामपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुत साग्र्पार्ग्ण्॥ मू. (29) वंदामि अज्ज धम्मं तत्तो वंदे च भद्दगुत्तं c। तत्तोय अज्जवैरंतवनियम गुणेहिं virsmN॥ ॥pr.॥ mU.(30) vaMdAmi ajjarakkhiyakhamaNe rakkhicarita svvseH| रयणकरंडगभूओ अनुओगो रक्खिवओ जेहिण्॥ ॥प्र्.॥ म.(31) नाणमिदंसणंमिअतवविणए न्निच्च्काल्म्ज्ज्त्ण्॥ ___अज्जं नंदिलखमणं सिरसावंदे प्स्न्न्म्न्न्ण्॥ वृ.आर्यमङ्गोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसम्-अरक्तद्विष्टान्त:करणं शिरसा वन्दे, कथम्भूतमित्याह-'ज्ञाने' श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाच्चारित्रेच, तथा तपसि-यथायोगमनशनादिरूपे विनये-ज्ञानविनयादिरूपे 'नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्रमादिनं । / मू.(32) . वड्डौ वायगवंसो जसवंसो अज्ज्ञाघ्त्थीन्न्ण्। वाग्र्न्न्क्र्न्न्भ्ण्गिय्क्म्म्प्य्द्दीफान्नान्न्ण्॥ वृ.पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंश:-क्रमभाविपुरुषपर्वप्रवाह: स 'वर्द्धतां' वृद्धिमुपयातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत्, वर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाचकवंश इत्याह-'यशोवंशो' मूर्तो यशसो वंश Page #55 -------------------------------------------------------------------------- ________________ 52 नन्दी-चूलिकासूत्रं इव-पर्वप्रवाह इव यशोवंशः, अनेनापयशःप्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि-अपयशः प्रधानानामपारसंसारसरित्पतिश्रोत: पतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृद्धेति, केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह-आर्यनागहस्तिनामार्यनन्दिलक्षपणशिष्याणां, कथम्भूतानामित्याह-'व्याकरणकरणभङ्गीकर्मप्रकृतिप्रधानानां तत्र व्याकरणंसंस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्नव्याकरणं वा करणं-पिण्डविशुद्धादि, उक्तं ___ "पिंडविसोही समिई भावन पडिमा य इण्दिय्निरोहो। , पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु॥" भङ्गी-भङ्गबहुलं श्रुतं कर्मप्रकृतिः-प्रतीता, एतषु प्ररूपणामधिकृत्य प्र्धानानाम्॥ . मू.(33) जच्चंजणधाउसमप्पहाण मुद्दिय्कुव्ल्य्निहान्न्ण्। वड्डउवायगवंसो रेविन्क्ख्त्त्नामान्न्ण्॥ वृ.आर्यनागहस्तिनामपि शिष्याणां रेवतीनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथम्भूतानामित्याह-'जात्याञ्जनधातुसमप्रभाणां' जात्याश्चासावञ्जनधातुश्च तेन समा-सदृशा प्रभा देहकान्तिर्येषां ते तथा तेषां, मा भूदत्यन्तकालिम्नि सम्प्रत्यय इति विशेषणान्तरमाह-'मुद्रिकाकुवलयनिभानां' परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरेपुनराहुः-कुवलयमिति मणिविशेषः त्त्राप्य्विरोध्ः। मू.(34) अयलपुरा निक्खंते कालियसुयआनुओगिए धीरे। बंभद्दीवगसीहे वायगपयमुत्तमं प्त्ते। वृ.रेवतीनक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपकसिंहान्' ब्रह्मद्वीपकशाखोपलक्षितान् सिंहनामकानाचायान् 'अचलपुरात् निष्क्रान्तान्' अचलपुरे गृहीतदीक्षान् 'कालिकरुतानुयोगिकान्' कालिकश्रुतानुयोगे-व्याख्याने नियुक्ताः कालिकश्रुतानुयोगिकास्तान् अथवा कालिक श्रुतानुयोग एषां विद्यते इति कालिक श्रुतानुयोगिनः ततः स्वार्थिककप्रत्ययविधानात् कालिकश्रुतानुयोगिकाः तान्, धिया राजन्ते इति धीराः तान्, तथा तत्कालपेक्षया उत्तम-प्रधानं वाचकपदं प्राप्तान् - मू. (35) जेसि इमो अनुओगो पयरै अज्जावि अद्द्द्द्भ्र्ह्म्मि। बहुनयरनिग्गयजसे ते वंदे ख्ण्दिलाय्रिए॥ . वृ. येषामयं-श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापिअर्द्धभरतवैताढ्यदर्वाक् 'प्रचरति' व्याप्रियते तान् स्कन्दिलाचार्यान् सिंहवाचकसुरिशिष्यान् बहुषु नगरेषु निर्गतं-प्रसृतं यशो येषां ते बहुनगरनिर्गतयशसस्तान् वन्दे । अथायमनुयोगोऽर्द्धभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनाम्नामाचार्याणां सम्बन्धी ?, उच्यते, इह स्कन्दिलाचार्यप्रतिपत्तौ दुष्षमसुषमाप्रतिपन्थिन्याः तद्गतसकलुशभभावग्रसनैकसमारम्भायाः दुष्षमायाः साहायकमाधातुं परमसुहृदिव द्वादशवार्षिकं दुर्भिक्षमुदपादि, तत्र चैवंरूपे महति दुर्भिक्षे भिक्षालाभस्यासम्भवादवसीदतां साधूनामपूर्वार्थग्रहणपूर्वार्थस्मरणश्रुतपरावर्तनानि मूलत एवापजग्मुः, श्रुतमपिचातिशायि प्रभूतमनेशत्, अङ्गोपाङ्गादिगतमपि भावतो विप्रनष्टम्, तत्परावर्तनादेरभावात्, ततोद्वादशवर्षानन्तरमुत्पन्ने सुभिक्षे मथुरापुरिस्कन्दिलाचार्यप्रमुखश्रमणेसङ्घनैकत्र मिलित्वा यो यत्स्मरति स तत्कथयतीत्येवं Page #56 -------------------------------------------------------------------------- ________________ मूलं - 35 53 कालिकश्रुतं पूर्वगतं च किञ्चिदनुसन्धाय घटितं यतश्चैतन्मथुरापुरि सङ्घटितमत इयं वाचना माथुरीत्यभिधीयते सा च तत्कालयुगप्रधानानां स्कन्दिलाचार्याणामभिमत्ता तैरेव चार्थतः शिष्यबुद्धि प्रापितेति तदनुयोगः तेषामाचार्याणां सम्बन्धीति व्यपदिश्यते । * अपरे पुनरेवमाहुः - न किमपि श्रुतं दुर्भिक्षकालकवलीकृताः, एक एव स्कन्दिलसूरयो विद्यन्ते स्म, ततस्तैर्दुभिक्षापगमे मथुरापुरी पुनरनुयोगः प्रवर्त्तित इति वाचना माथुरीति व्यपदिश्यते, अनुयोगश्च तेषामाचार्याणामिति ॥ मू. ( 36 ) तत्तो हिमवंतमहंतविक्कसे धीपरक्कममनंते । सज्झायमनंतधरे हिमवंते वंदिमो सिरसा ॥ वृ. 'ततः ' स्कन्दिलाचार्यानन्तरं तच्छियान् हिमवतो-हिमवन्नामकान् 'हिमवन्महाविक्रमान्' हिमवत इव महान् विक्रमो - विहारक्रमेण प्रभूतक्षेत्र व्याप्तिरूपो येषां ते तथा तान्, 'धीपरक्कममणंते' इति अनन्तधृतिपराक्रमान्, प्राकृतशैल्याऽनन्तशब्दस्यान्यथोपन्यासः सूत्रे, अनन्त:-- अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान्, तथा - 'सज्झायमणंतधरे ऽत्ति अत्रापि प्राकृतशैल्याऽनन्तशब्दस्य परनिपातो मकारस्त्वलाक्षणिकः, तत एवं तात्त्विको निर्देश: 'अनन्तस्वाध्यायधरान्' तत्रानन्तगमपर्यायात्मकत्वादनन्तं सूत्रं तस्य स्वाध्यायं धरन्तीति धराः अनन्तस्वाध्यायस्य धरा अन्न्त्स्वाध्याय्ध्रास्तान्॥ भूयोऽपि हिमवदाचार्याणां स्तुतिमाहमू. ( 37 ) कालियसुयानुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे नागज्जुनायरिए । / वृ. कालिक श्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणाम्' उत्पादादीनां धारकान् हिमवतः क्षमाश्रमणान् वन्दे । ततः तच्छिष्यान् वन्दे नागार्जुनाचार्यान्, कथम्भूतानित्याहमिउमद्दवसंपन्ने आनुपुव्वि वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुनवायए वंदे । मू. ( 38 ) वृ.'मृदुमार्दवसम्पान्नात्' मृदु-कोमलं मनोज्ञं सकलभव्यजनमनः सन्तोषहेतुत्वात् यत् मार्दवं तेन सम्पन्नान्, मार्द्दवं चोपलक्षणं तेन क्षान्तिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम्, तथा 'आनुपूर्व्वा' वयःपर्यायपरिपाट्य वाचकत्वं प्राप्तान्, इदं च विशेषणैमंदयुगीनसूरीणां सामाचारीप्रदर्शन परमवसेयम्, तथाहि अपवादपदमपृष्टमवलम्ब्य नैवेदंयुगीनसाधूनामपि युज्यते कालोचित्तानुपूर्वीमपहाय गणधरपदाद्यारोपणम्, मा प्रापत् महापुरुषगौतमादीनामाशातनाप्रसङ्गः, तेषां चाशातना स्वल्पीयस्यपि प्रकृष्टदुस्तरंससारोपनिपातकारणम्, यदुक्तम् "वूढो गणहरसद्दो गोयममाईहिं धीरपुरिसेहिं । जो तं ठवै अपत्ते जाणंतो सो महापावो । " तत एतत् परिभाव्य संसारभीरुणा कथञ्चिद् विनयादिना समावर्जितेनापि स्वशिष्ये गुणवति कालोचितवय: पर्यायानुपूर्वीसम्पन्ने गणधरपदाध्यारोपः कर्त्तव्यो न यत्र कुत्रचिदित स्थितम्, तथा' ओघ श्रुतसमाचारकान्' ओघ श्रुतमुत्सर्गश्रुतमुच्यते तत्समाचरन्ति ये ते ओघ श्रुतसमाचारकाः तान् नागार्जुनवाचकान् वन्दे ॥ ', मू. ( 39 ) वरकनगतवियचंपगविमलौलवरकमलगब्भसरिसन्ने । Page #57 -------------------------------------------------------------------------- ________________ 54 भविअजनहिययदइए दयागुणविसारए धीरे ॥ वृ. वरं प्रधानं सार्द्धषोडशवण्णिकारूपं तापितं यत्कनकं यत्स्वर्णं यच्च वरचम्पकं - सुवर्णचम्पंकपुष्पं तथा यच्च विमुकुलं विकसितं वरं प्रधानं कमलम् - अम्भोजं तस्य यो गर्भः तत्सदृशवर्णान् तत्समदेहकान्तीन्, तथा 'दयागुणविशारदान्' सकलजगज्जन्तुदयाविधिविधापनयोरतीव कुशलान्, तथा धिया राजन्ते - शोभन्ते इति धीरास्तान् । मू. (40) अड्डभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अनुओगियवरवसमे नाइलकुंवसनंदिकरे ॥ वृ. तथा 'अर्द्धभरतप्रधानान्' तत्कालापेक्षया सकलार्द्ध भरतमध्ये युगप्रधानान् तथा 'सुविज्ञातबहुविधस्वाध्यायप्रधानान्' बहुविध आचारादिभेदात् स्वाध्यायः ततः सुविज्ञातो बहुविधः स्वाध्यायो यैस्ते तथोक्ताः तेषां मध्ये प्रधानान्-उत्तमान्, तथा अनुयोजिताः - प्रवर्तिता यथोचित्ते वैयावृत्त्यादौ वरवृषभाः - सुसाधवो यैस्ते तथोक्तास्तान्, तथा नागेन्द्रकुलवंशस्य नन्दिकरानं, प्रमोदकरानित्यर्थः । मू. ( 41 ) भूयहिअप्पगब्धे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुनरिसीण ॥ नन्दी - चूलिकासूत्रं वृ. तथा 'भूतहितप्रगल्भान्' अनेकधासकलत्त्वहितोपदेशदानसमर्थान् 'भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् 'नागार्जनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान्, भूतदिन्ननामकान् आचार्यानहं वन्दे । सूत्रे च भूतदिनशब्दात् मकारोऽलाक्षणिकः । मू. (42) सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्थारयं वंदे । सब्भावुब्भावणयातत्थं लोहिच्चणामानं ॥ वृ. सुष्ठु यथावस्थिततया मुणितं ज्ञातं, 'ज्ञो जाणमुणाविति' प्राकृतलक्षणाज्जानातेर्गुण आदेशः, नित्यानित्यं सामर्थ्याद्वस्त्विति गम्यते, येन स सुज्ञातनित्यानित्यः तं यथा च वस्तुनो नित्यानित्यता तथा धर्मसंग्रहणिटीकायां सविस्तरमभिहितमिति नेह भूयोऽभिधीयते, मा भूद्रन्थगौरवमितिकृत्वा, एतेन न्यायवेदिता तस्यावेदिता, तथा सुष्ठु अतिशयेन ज्ञातं यत्सूत्रमर्थश्च तस्य धारकम्, अनेन सदैवाभ्यस्तसूत्रार्थता तस्यावेद्यते, तथा सन्तो- यथावस्थिता विद्यमाना भावाः-सद्भावाः तेषामुद्भावना प्रकाशनं सद्भावोद्भावना तस्यां तथ्यम् - अविसंवादिनं सद्भावोद्भावनातथ्यम्, एतेन तस्य सम्यक्प्ररूपकत्वमुक्तम्, इत्थम्भूतं भूतदिन्नाचार्यशिष्यं लोहित्यनामानमहं वन्दे ॥ - - मू. (43) अत्थमहत्थक्खाणिं सुसमणवक्खाणकहणनिब्वाणि । पयईइ महुरवाणि पयओ पणमामि दूसगणिं । / वृ. तत्र भाषाभिधेया अर्था विभाषावार्तिकाभिधेया महार्थाः तेषामर्थमहार्थानां खानिरिव अर्थमहार्थखानि: तं, एतेन भाषाविभाषावार्त्तिकरूपानुयोगविधावतीव पटीयस्त्वमावेदयति, तथा सुश्रमणानां विशिष्टमूलोत्तरगुणकलितसंयतानामपूर्वशास्त्रार्थव्याख्याने पृष्टार्थकथने च निर्वृतिः - समाधिर्यस्य स तथा तं, तथा प्रकृत्या स्वभावेन मधुरवाचं-मधुरगिरंन शिष्यगतमनाक् Page #58 -------------------------------------------------------------------------- ________________ मूलं-43 प्रमादादिरूपकोपहेतुसम्पत्तावपि कोपोदयवशतो निष्ठुरभाषणम्, एतेन शिष्यानुवर्तनायामतिकौशलमाह, तथाहि-गुणसम्पद्योग्यान् कथञ्चित् प्रमादिनोऽपि दृष्ट्वा धर्मानुगतैः मधुरवचोभिराचार्यस्तान् शिक्षयेत्, यथा तेषां मनः प्रसादमेव विशिष्टगुणप्रतिपत्त्यभिमुखमनुते, न कोपं प्रतिपन्नगुणभ्रंशकारणमिति; उक्तं च "धम्ममइएहिं ऐसुंदरेहि कार्न्न्गुन्नोव्न्नीएहिण्। पल्हायंतो य मनं सीसं चोएइ आय्रिओ॥" तत इत्थं शिष्यानुवर्त्तनाकौशल्यख्यापनार्थमुक्तं प्रकृत्या madhuravAca'miti, तं दृष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि । पुनरपि दूष्यगणिन एव स्तुतिमाहमू.(44) सुकुमालकोमलतले तेसिंपणमामि lkkhnnpstthe। पाए पावयणीणं पडिच्छसयएहि प्न्निविए॥ वृ.तेषां दूप्यगणिनां प्रावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकास्तेषां, तत्कालापेक्षया युगप्रधानानामित्यर्थः, पादान् लक्षणैः-शङ्खचक्रादिभिः प्रशस्तान्-श्रेष्ठान्, तथा सुकुमारम्-अकर्कशं कोमलं-मनोज्ञं तलं येषां तान्, पुनः किम्भूतामित्याह-प्रातीच्छिकशतैः प्रणिपतितान्, इह ये गच्छान्तरवासिनः स्वाचार्य पृष्ट्वा स्वाचार्यानुज्ञापुर:-सरमनुयोगाचार्यप्रतीच्छया चरन्तीति प्रातीच्छिका इति व्युत्पत्तेः, तेषां शतैः प्रणिपतितान्-नमस्कृतान् प्रणिपतामि' न्म्स्क्रोमि। तदेवमावलिकाक्रमेण महापुरुषाणां स्तवमभिधाय सम्प्रति सामान्येन श्रुतधरनमस्कारमाहमू.(45) जे अन्ने भगवतं कालिअसुयआनुओगिए धीरे। ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छ्ण्॥ वृ.ये अन्येऽतीता भावनिश्च भगवन्तः-श्रुतरत्ननिकरपूरितत्वात्, समग्रैश्वर्यादिमन्त: कालिकश्रुतानुयोगिनो धीराविशिष्टधिया राजमानाः तान् 'शिरसा' उत्तमाङ्गेन प्रणम्य ज्ञानस्य' आभिनिबोधिकादेः 'प्ररूपणां' प्ररूपणाकारकमध्ययनं वक्ष्ये, क एवमाह?, उच्यते-दूष्यगणिशिष्यो देववाचकः । इह ज्ञानस्य प्ररूपणां वक्ष्य इत्युक्तम्, सा च प्ररूपणा शिष्यानधिकृत्य कर्तव्या, शिष्याश्च द्विधा-योग्या अयोग्याश्च, तत्र योग्यानधिकृत्य कर्त्तव्या नायोग्यानिति प्रथमतो योग्यायोग्यविभागोपदर्शनार्थं तावदिदमाहमू.(46) सेलघण कुडग चालणि परिपूणग हंस महिस मेसे y। मसग जलूग बिराली जाहग गो भेरी आभीरी॥ वृ.अत्र पर आह-ननु ये देववाचकनामान: सूरयस्ते महापुरुषाः सदैव समभावव्यवस्थिताः कृपालवः अत एव सकलसत्त्वहितसम्पादनाय कृतोद्यमाः तत्कथमिदमध्ययनं दातुमुद्यता योग्यायोग्यविभागनिरीक्षणमारभन्ते?, न हि परहितकरणप्रवृत्तमनसो महीयांसो महादानंदातुकामा मार्गणकगुणमपेक्ष्य दानक्रियानां प्रवर्त्तन्ते दयालवः, किन्तु प्रावृषेण्यजलभृत इवाविशेषेण, अत्रोच्यते, यत एव देववाचकसूरयः समभावव्यवस्थिताः सकलसत्त्वहितसम्पादनाय कृतोद्या महीमांस, कृपालवश्च अत एव शभमिदमध्ययनं दातुमुद्यता योग्यायोग्यविनेयजनविभागोपदर्शनमारभन्ते, मा भूदयोग्येभ्यः प्रदाने तेषामनर्थोपनिपात इतिकृत्वा, अथ कथं तेषामेत Page #59 -------------------------------------------------------------------------- ________________ 56 नन्दी - चूलिकासूत्र दध्ययनप्रदाने महानर्थोपनिपात: ?, उच्यते, ते हि तथास्वाभाव्यादेव अचिन्त्यचिन्तामणिकल्पमज्ञानतमः समूहभास्करमनेकभवशतसहस्त्रपरम्परासंकलितकर्मराशिविच्छेदकमपीदमध्ययनमवाप्य न विधिवदासेवन्ते, नापि मनसा बहुमन्यन्ते, लाघवमपि चास्य यथाशक्ति सम्पादयन्तिः, परेषामपि च यथायोगं बुद्धिर्भेदयन्ति, ततो विधि समासेवकाः कल्याणमिव ते महदकल्याणमासादयन्ति, उक्तं ca"Ame धडे निहत्तं जहा जलं तं धडं विनासेइ । इय सिद्धंतरहस्सं अप्पाहारं विनासेइ ॥ " ततोऽयोग्येभ्यः प्रकृताध्ययनप्रदाने तेषामनर्थोनिपातः, स वस्तुतो दातृकृत एवेति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्राधिकृतगाथायां प्रथममयोग्यशिष्यविषये मुद्गशैलघनदृष्टान्त उपात्त:, स च काल्पनिकः, मुद्गशैलघनयोर्वक्ष्यमाणप्रकारोऽहङ्कारदिन सम्भवति, तयोरचेतनत्वात्, केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्तौ, त चैतदनुपपन्नं, आर्षेऽपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानात्, यदाह भगवान् भद्रबाहुस्वामी - - "चरियं च कप्पियं वा आहरणं दुविहमेव पन्नत्तं । - अत्थस्स साहणट्ठा इंधनमिव ओय्न्न्त्त्त्थाएं|" ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं-इह कचिद् गोष्पदायामरण्यान्यां मुद्रप्रमाणः क्षितिधरो मुद्रशैलाभिधो वर्तते, इतश्च जम्बूद्वीपप्रमाणः पुष्करावतीभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनन्दी तयोः कलहमाधातुं प्रथमतो मुद्रशैलस्योपकण्ठमगमत्, गत्वा च तमेवमभाषिष्ट-भो मुद्रशैल! कचिदवसरे महापुरुषसदसि जलेन भेत्तुमशक्यो मुद्रशैल इति मया त्वदुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावत्ती न सहते स्म, यथा अलमनेनालीकप्रशंसावचनेन, ये हिशिखरसहस्राग्रभागोल्लिखितनभोमण्डलतला: कुलाचलादयः शिखरिण: तेऽपि महा (दा)'ऽसारोपनिपातेन भिद्यमानाः शतशो भेदमुपयान्ति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न सहते ?, तदेवमुत्प्रासितो मुद्रशैलः, समुज्जवलितकोपानलोऽहङ्कारपुरस्सरं तमेवमवादीत् भो नारदमहर्षे ! किमत्र तं प्रति परोक्षे बहुजल्पितेन ?, शृणु मे भाषितमेकं, यदि तेन दुरात्मन सप्ताहोरात्रवर्षिणाऽपि मे तिलतुषसहस्रांशमात्रमपि भिद्यते ततोऽहं मुद्रशैलनामापि नोद्वहामि, ततः स पुरुषोऽमूनि मुद्रशैलवचांसि चेतस्यवधार्य कलहोत्थानाय पुष्करावर्त्तमेघसमीपमुपागमत्, मुद्द्रशैलवचनानि सर्वाण्यपि सोत्कर्षं तस्य पुरतोऽन्ववादीत्, स च श्रुत्वा तानि वचनानि कांपमतीवाशिश्रियत्, स च पुरुषाणि वचनानी वक्तुं प्रावर्तिष्ट यथा-हा दुष्टः स वराकोऽनात्मज्ञो मामप्येवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरन्तरं मुशलप्रमाणधारोपनिपातेन वर्पितमयतिष्ट, सप्ताहोरात्रनिरन्तरवृष्टया च सकलमपि विश्वम्भरामण्डलं जलप्लावितमासीत्, तत एकार्णवकल्पं विश्वमालोक्य चिन्तितवान्हतः समूलघातं स वराक इति, तत: प्रतिनिवृत्तो वर्षात्, क्रमेण चापसृते जलसङ्घाते सहर्षं पुष्करावत्ती नारदमेवमवादीत् - भो नारद! स वराक: सम्प्रति कामवस्थामुपागतो वर्त्तते इति सहैव निरीक्ष्यतां, ततः तौ सहभूय मुद्रशैलस्य पार्श्वमगमतां, समुद्रशैलः पूर्वं धूली धूसरशरीरत्वात् मन्दं मन्दमकाशिष्ट, सम्प्रति तु तस्यापि धूलेरपनयनादधि- Page #60 -------------------------------------------------------------------------- ________________ मूलं-46 करतरमवभासमानो वर्त्तते, ततः स चाकचिक्यमादधानो हसन्निव नारदपुष्कराक्र्ती समागच्छन्तावेवमभाष्टि-समागच्छत 2, स्वागतं युष्माकम्?, - अहो कृतकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शनमकाण्ड एव मन्मनोमोदाधायि संवृत्तमिति, तत एवमुक्त भ्रष्टप्रतिज्ञमात्मानवबुध्य लज्जावनतकन्धराशिरोनयनः पुष्करावर्तो यत्किञ्चिदाभाष्य स्वस्थानं गतः, एष दृष्टान्तः, उपनयस्त्वयम्-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरन्तरं यतत: पाठ्यमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्योऽयमितिकृतवा स्वाचार्यरुपेक्षितः, तं च तथोपेक्षितमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोज्जृम्भितमहाबलपराक्रमः अत एवागणितव्याख्याविधिपरिश्रमो यौवनिकमदवशतोऽपरिभावितगुणागुणविवेको वक्तुमेवं प्रवृत्तो-यथैनमहं पाठ्यिष्यामि, पठति च लोकानां पुरतः सुभाषितम् ___'आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नाव्बुध्य्ते। ___ गावो गोपालकेनेव, कुतीर्थेनाव्तारिताः॥' ततः तं सर्वादरेण पाठयितुंलग्नः, स च मुद्दशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं स्वचेतसि परिणमयंति, ततः खिन्नशक्तिराचार्यो भ्रष्टप्रतिज्ञमात्मानां जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, ततः एवं विधाय नेदमध्ययनं दातव्यम्, यतो न खलु वन्ध्या गौः शिर:शृङ्गवदनपृष्ठपृच्छोदरादौ सस्नेहं स्पृष्टाऽपि सती दुग्धप्रदायिनी भवति, तथास्वाभाव्याद्, एवमेषोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीर्तिरुपजायते, यथा न सम्यकौशलमाचार्यस्य व्याख्यायामिदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते इति?, अपि च तथाविधकुशिष्यपाठने तस्यावबोधाभावात् उत्तरोत्तरसूत्रार्थनवगाहने सूरेः सकलावपि शास्त्रान्तरगतौ सूत्रार्थो भ्रंशमाविशतः, अन्येषामपि च पटुश्रोतृणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसङ्गः, उक्तं च भाष्यकारेण "आयरिए सुत्तमि य परिवाओ suttatthplimntho| annesipi ya हानी पुठ्ठावि न दुद्धया व्ण्झा|" मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः, तत्र हि प्रभूतमपि जलं निपतितं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति, एवं यो विनये: सकलसूत्रार्थग्रहणधारणासमर्थः स कृष्णभूमिप्रदेशतुल्यः सच योग्यः, ततस्तस्मै दातव्यमिदमध्ययनमिति, आह च भाष्यकृत "वुढेऽविदोणमेहे न कण्हभोमाउ लोट्टए udyN। गहणधरणासमत्थे इय देय्म्छित्तिकार्ण्मि॥". सम्प्रति कुटदृष्टान्तभावना क्रियते-कुटा-घटाः ते द्विधा-नवीना जीर्णाश्च, तत्र नवीना नाम ये सम्प्रत्येवापाकत: समानीताः, जीर्णा द्विधा-भाविता अभाविताश्च, भाविता द्विधा-प्रशस्तद्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च, तत्र ये कर्पूरागुरुचन्दनादिभिः प्रशस्तैर्द्रव्यैर्भाविताः ते प्रशस्तद्रव्यभाविताः, ये पुनः पलाण्डुलशुनसुरातैलादिभिर्भाविताः तेऽप्रशस्तद्रव्यभाविताः, Page #61 -------------------------------------------------------------------------- ________________ 58 नन्दी - चूलिकासूत्रं " प्रशस्त (द्रव्य) भाविता अपि द्विधा-वाम्या अवाम्याश्च, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधा नवीना जीर्णाश्च तत्र प्रथमतो ये बालभाव एवाद्यापि वर्त्तन्ते अज्ञानिनः सम्प्रत्येव च बोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधा- भाविता अभाविताश्च, तत्राभाविता ये केनापि दर्शनेन न वासिताः, भाविता द्विधा - कृप्रावचनिकपार्श्वस्थादिभि: संविग्नैश्च, कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा वाम्या अवाम्याश्च, संविग्नैरपि भाविता द्विधावाम्या अवाम्याश्च तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्रावचनिकादिभाविता अपि वाम्याः ये च संविग्नभाविता आवम्याः ते सर्वेऽपि योग्याः, शेषा अयोग्याः । अथवा अन्यथा कृटदृष्टान्तभावना - इह चत्वारः कुटाः तद्यथा-छिद्रकुटः कण्ठहीनकुटः खण्डकुट: सम्पूर्णकुटच, तत्र यस्याधो बुध्ने छिद्रं स छिद्रकुट, यस्य पुनरोष्ठपरिमण्डलाभावः स कण्ठहीनकुट:, यस्य पुनरेकपार्श्वे खण्डेन हीनः स खण्डकुट:, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुट:, एवं शिष्या अपि चत्वारो वेदितव्या, तत्र यो व्याख्यानमण्डल्यामुपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानो, यथा हि छिद्रकुटो यावत्तदवस्थ एव गाढमवनितलसलग्नोऽवतिष्ठते तावत् न किमपि जलं ततः स्ववति, स्तोकं वा किञ्चिदिति, एवमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धाने सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेद् व्याख्यानमण्डल्याः तर्हि स्वयं पूर्वापरानुसन्धानाशक्तिविकलत्वात् न किमप्यनुस्मरतीति, यस्तु व्याख्यानमण्डल्यामप्युपविष्टोऽर्द्धमात्रं त्रिभागं चतुर्भागं हीनं वा सूत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकुटसमानः, यस्तु किञ्चिदूनं सूत्रार्थमवधारयति पश्चादपि तथैव स्मरति स कण्ठहीनकुटसमानः, यस्तु सकलमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति पश्चादपि तथैव स्मृतिपथमवतारयति स सम्पूर्णकुटसमानः, अत्र छिद्रकुटसमान एकान्तेनायोग्यः, शेषास्तु योग्याः, यथोत्तरं च प्रधानाः प्रधानतरा इति ॥ सम्प्रति चालनीदृष्टान्त भावाना - चालनी लोकप्रसिद्धा यथा कणिक्कादि चाल्यते, यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति न पुनः कियन्तमति कालमवतिष्ठते, तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे विशति तदैव विस्मृतिपथमुपैति स चालनीसमानः ॥ तथा मुद्रशैलच्छिद्रकुटचालनीसमानशिष्य भेदप्रदर्शनार्थमुक्तं bhASyakRtA"seleyachiDDacAlani मिहोकहा सौमुट्ठियाणं तु । छिद्दाऽऽह तत्थ बिट्ठो सुमरिंसु समरामि नेयाणिं ॥ 1 ॥ एगेन विसइ बीएण नीइ कण्णेण चालनी आह । धन्नोऽत्थ आह सेलो जं पविसइ नीइ वा तुज्झं ॥ 2 ॥ " तत एषोऽपि चालनीसमानो न योग्य: चालनीप्रतिपक्षभूतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि बिन्दुमात्रमपि जलं न स्ववति, उक्तं च "तावसखौरकढिणयं चालनिपडिवक्ख न सवै दवंपि । ततः तत्समानो योग्य इति ॥ " सम्प्रति परिपूर्णकदृष्टांन्तो भाव्यते--परिपूर्णको नाम घृतक्षीरगालनकं सुगृहाभिधचटिका-कुलायो वा, तेन ह्याभीर्यो घृतं गालयन्ति, ततो यथा स परिपूर्णकः कचवरं धारयति घृतमुज्झति, Page #62 -------------------------------------------------------------------------- ________________ मूलं - 46 तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुञ्चति स परिपूर्णकसमान:, चायोग्य, आह च आवश्यकचूर्णिकृत 'वक्खाणाइसु दोसे हिययंमि ठवेइ मुयै गुणजालं । सो सीसो उ अज्ञोग्गो भणिओ परिपूणगसमानो ॥ " $6 59 आह-सर्वज्ञमतेऽपि दोषाः सम्भवन्तीत्य श्रद्धेयमेतत् सत्यम्, उक्तमत्र bhASyakRtA"savvaNNuppAmaNNA दोसा हु न संति जिनमए केवि । जं अनुवउत्तवकहणं अपत्तमासज्ज व हवंति । / " सम्प्रति हंसदृष्टान्त भावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, चैकान्तेन योग्यः । स स " ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति ?, येन क्षीरमेव केवलमापिबति न तूदकमिति, उच्यते, तज्जिह्याया अम्लत्वेन क्षीरस्य कूचिकीभूय पृथग्मभवनात्, उक्तं ca'aMbattaNeNa जीहाए कूचिया होइ खीरमुदयंमि । हंसो मोत्तूण जलं आवियै पयं तह सुसीसो ॥ ' मोत्तृण दढं दोसे गुरुणोऽनुवउत्तभासियाईपि । gives गुणे उ जो सो जोग्गो समयत्थसारस्स । / " 11 इदानीं महिपदृष्टान्तभावना यथा महिपो निपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं . मृहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुषीकरोति, ततो न स्वयं पातुं शक्नोति नापि यूथं तद्वत्, शिप्यो ऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहविकथादिभिर्वाऽऽत्मनः परेषां चानुयोग श्रवणविधातमाधत्ते स महिषसमानः, स चैकान्तेनायोग्यः, "सयमवि न पियै महिसो न य जूहं पिबति लोलियं उदयं । विग्गहविकहाहि तहा अथक्कपुच्छाहिय कुसीसो ॥ " मेषोदाहरणभावना-यथा मेषो वदनस्य तनुत्वात् स्वयं च निभृतात्मा गोष्पदमात्रस्थितिमपि जलमकलुषीकुर्वन् पिबति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः ॥ मसकदृष्टान्तभावना--य: शिष्यो मसक इव जात्यादिदोषानुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः ॥ जलौकदृष्टान्तभावना-यथा जलौकाः शरीरमदुन्वती रुधिरमाकर्षति, तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिबति स जलौकासमानः, उक्तं च-. "जलुगा व अदूमिंतो पियै सुसीसोऽवि सुयनाणं । " बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिबति, तथादुष्टस्वभावत्वाद्, एवं शिष्योऽपि यो विनयकरणादिहीनतया न साक्षाद् गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित्, स बिडालीसमानः, स चायोग्यः ॥ तथा जाहक:- तिर्यग्विशेषः, तत्र दृष्टान्तभावना -यथा जाहकः स्तोकं 2 क्षीरं पीत्वा पाश्र्वाणि Page #63 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं लेढि, तथा शिष्योऽपि यः पूर्वं गृहीतं सूत्रमर्थं वाऽतिपरिचितं कृत्वाऽन्यत्पृच्छति, स जाहकसमानः, सच योग्यः । / सम्प्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्दाश्चतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता, तत: ते परस्परमेवं चिन्तयामासुः-यथेयमेका गौश्चतुर्णामस्काकं ततः कथंकर्तव्या?, तत्रैकनोक्तं-परिपाट्य दुह्यतामिति, तच्च समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं-यथाऽमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोक्ष्यति, ततः किं निरथिकामस्याश्चारिं वहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेरपी, ततः सा श्वपाककुलनिपतितेत्र तृणसलिलादिविरहिता गतासुरभूत, ततः समुत्थितः तेषां धिगंजातीयानामवर्णवादो लोके शेषगोदानादिलाभव्यवच्छेदश्च, एवं शिष्या अपि ये चिन्तयन्ति-न खलु केवलानामस्माकमाचार्यो व्याख्यानयति, किन्तु प्रातीच्छिकानामपि, ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति?, प्रातीच्छिका अप्येवं चिन्तन्ति-निजशिष्याः सर्वं करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति?, ततस्तेषामेवं चिन्तयतामपान्तराल एवाचार्योऽवसीदति, लोके च तेषामवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभौ तेषां सूत्रार्थों, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवायोग्या दृष्टव्याः, उक्तं च "अन्नो दुज्जिहि कलं निरत्थयं से वहामि कि चारि?| चौचरणगविउ मया अवण्ण हानी उबडाणं ॥ 1 ॥ सीसा पडिच्छिगाणं भरोत्ति तेऽवि हु सीस्ग्भ्रोत्ति। न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं । / 2 / / " एष एव गोदृष्टान्तः प्रतिपेक्षाऽपि योजनीयः, यथा कश्चित् कौटुम्बिको धर्मश्रद्धया चतुर्य-- श्चतुर्वेदपारगामिभ्यो गां दत्तवान्, तेऽपिच पूर्ववत्परिपाट्य दोग्धुमारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान्-यद्यहमस्याश्चारिंन दास्यामितत: क्षुधा धातुक्षयादेषा प्राणानपहास्यति, ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति, पुनरपिचास्मभ्यं न कोऽपि गवादिकं दास्यति, अपिच-यदि मदीयचारिचरणेन पुष्टा सती शरैरपि ब्राह्मणइ|क्ष्यते ततो मे महाननुग्रहो भविष्यति, अहमपि च परिपाट्य पुनरप्येनां धोक्ष्यामि, ततोऽवश्यमस्ये दातव्या चारिरिति ददौ चारिं, एवं शेषा अपि ददुः, ततः सर्वेऽपिचिरकालंदुग्धाभ्यवहारभाजिनो जाताः, लोकेऽपि समुच्छलितः साधुवादो, लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं योऽपि विनेयाश्चिन्तयन्ति-यदिवयमाचार्यस्य न किमपि विनयादिकं विधातार: तत एषोऽवसीदन्नावश्यमपगतासुर्भविष्यति, लोके च कुशिष्या एते इत्यवर्णवादो विजृम्भिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्यामहे, अपि चास्माकमेष प्रव्रज्याशिक्षाव्रतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नमुपयच्छन् वर्तते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः कर्त्तव्यम्, अन्यच्च-यद्यस्मदीयविनयादिसहायकबलेन प्रातीच्छिकानामप्याचार्यत उपकार: किमस्माभिर्न लब्धम् ?, द्विगुणतरपुण्यलाभश्चास्माकं भवेत्, प्रातीच्छिका अपि ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्वो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विदधाति?, ततः किमेतेषां वयं प्रत्युपकत्तुं शक्ता:?, तथापि यत् कुर्मः सोऽस्माकं महान् लाभ इति परनिरपेक्षं सीसा पनि Page #64 -------------------------------------------------------------------------- ________________ मूलं-46 विनयादिकमादधते, तेषां नावसीदत्याचार्यः अव्यवच्छिन्ना सूत्रार्थप्रवृत्तिः समुच्छलति च सर्वत्र साधुवादः गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति॥ सम्प्रति भेरीदृष्टान्तभावना-इह शक्रादेशेन वैश्रवणयक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्डभरतार्धाधिपत्वमनुभवति केशवे kdaacidshivmuptsthau| इतश्च द्वात्रिंशद्विमानशतसहस्रसंकुले सौधर्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौक:पर्युपास्यमानः शक्राभिधानो मधवा पुरुषगुणविचारणाधीकारे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षित्-अहो महानुभाव विष्णवो यद्दोषबहुलेऽपि वस्तुनि स्वभावतो गुणमेव गृह्णन्ति, न दोषलेशमपि, न च नीचयुद्धेन युध्यन्ते इति, इत्थं च मधवता केशवस्तुतिमभिधीयमानामसहमानः कोऽपि दिवौका: परीक्षार्थमिहावतीर्य येन पथा भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले क्वचित् प्रदेशे समुत्रासितसकलजनमहादुरभिगन्धसंकुलमतीव दीप्यमानमहाकालिमकलितं विवृतमुखमुत्पादितश्वेतदनन्तपंक्ति गतप्राणमिवशुनो रूपं विधाय प्रातरवतस्थे, केशवोऽपि चोज्जयन्तगिरिसमवसृतभगवदरिष्ठनेमिनमस्कृतये तेन पथा मन्तुं प्रववृतये, पुरोयायी च पदात्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्त्रासितो वस्त्राञ्चलपिहितनासिकस्त्वरितमितस्ततो गन्तु मारेभे, ततः पुष्टं केशवेनकिमिति पुरोयायिनः सर्वे पिहितनासिका: समुन्त्रासमादधते?, ततः कोऽपि विदितवेद्यो विज्ञपयामास-देव! पुरो महापूतिगन्धिः श्वा मृतो वर्त्तते, तद्गन्धमसहमानः सर्वोऽपि त्रासमगमत्, केशवो महोत्तमतया तद्गन्धादनुत्रस्यन्तेन पथा गन्तुं प्रवृत्तः, अवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलमपि तस्य रूपं, ततो गुणप्रशंसामकर्तुमशक्नुवन् प्रशंसितुमारभते स्म-अहो जात्यमरकतमयभाजनविनिवेशितमुक्तामणिश्रेणिरिव शोभते अस्य वपुषि कालिमकलिते श्वेतदन्पद्धतिरिति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरसद्मजन्मा चिन्तयामास-अहो यथोक्तं मधवता त्थैवेति। * ततो दूरगते केशवे तद्रूपमुपसंहत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमित्तं मन्दुरागतमेकमश्वरत्नं सकललोकसमक्षमपहृतवान्, धावितश्च मार्गतः सर्वोऽप्युद्गीर्णखङ्गकुन्तादिरङ्गरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाहलो, ज्ञातश्चायं व्यतिकर: केशवेन, प्रधाविताश्च सकोपं दिशोदिशं सर्वेऽपि कुमारा: मुञ्चन्ति च यथाशक्ति प्रहरान्, परंसुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मन्दं मन्दं गन्तुं प्रवृत्तः, ततः प्राप्त: केशवः पृष्टश्च तेनाश्वापहारी-भोः किं मदीयमश्वरत्नमपहरसि?, तेनोक्तं-शक्नोम्यपहर्तुं, यदि पुनरस्ति ते काऽपि शक्तिस्तर्हिमा युद्धे विनिर्जित्य परिगृहाण, तत: केशवः तत्पौरषरञ्जितमनस्क: सहर्षमेवमावदीत्भो महापुरुष! येन युद्धेन ब्रूषे तेन युद्धेऽहं, ततः सर्वाण्यपि युद्धानि केशवो नामग्रहं वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाण्यपि सुरसद्मजन्मा, ततो भूयः केशवो वदति-कथय केन युद्धेन युद्धेऽहमिति?, ततः स प्राह-पुतयुद्धेन, ततः कर्णौ पिधायशल्यितहृदय इव हाशब्दव्याहारपुरस्सरं तं प्रत्येवमवादीत्-गच्छ गच्छाश्वरत्नमपि गृहीत्वा, नाहं नीचयुद्धेन युद्धे इति, तत एतत् श्रुत्वा हर्षवशोज्जृम्भितपुलकमालोपशोभितं वपुरादधानः सविस्मयं सुरसद्मजन्मा स्वचेतसि चिन्तयामास-अहो महोत्तमता केशवानाम्, अत एव शतसहस्तसङ्ख्यनमदमरकिरीटकोटी-सङ्घर्षमसृणीकृतंपादपीठानां मधवतामप्येते प्रशंसार्हाः, Page #65 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं ___ तत एवं चिन्तयित्वा सानन्दमवेक्षमाणो वक्तुं प्रवृत्तोभोः केशव ! नाहमश्वापहारी, किन्तु त्वगुणपरीक्षानिमित्तमेवं कृतवान्, ततः सकलमपि शक्रप्रशंसादिकं प्रर्ववृत्तान्तमचकथत्, ततः स्वगुणप्रशंसा श्रवणलज्जितोऽवनतमनाकन्धरः कुङ्मलितकरसम्पुटो जनार्दनः तमुदन्तपर्यत्ने मुत्कलयामास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हृष्टमनास्तं प्रत्येवमवादीत्-महापुरुष! देवदर्शनममोघं मनुजजन्मनामिति प्रवाहो जगति प्रसिद्धो मा विफलतामापदिति वद किञ्चिदभीष्टं येन करोमीति, ततः केशवोऽब्रवीद्-वर्त्तते सम्प्रति द्वारवत्यामशिवं, ततस्तत्प्रतिविधानमातिष्ठ, येन भूयोऽपि न भवति, ततो गोशीर्षचन्दमयीमशिवोपशमिनी देवो भेरीमदात, कल्पंचास्याः कथयामास-यथा षण्मासषण्मासपर्यन्ते निजाऽऽस्थानमण्डपे वायैषा भेरी, शब्दश्चास्याः सर्वतोद्वादशयोजनव्यापी जलभृतमेधध्वनिरिव गम्भीरो विजृम्भिष्यते, यश्च शब्दं श्रोष्यति तस्य प्राक्तनो व्याधिनियमतोऽपयास्यति, भावी च भूयः षण्मासादक्नि भविष्यति, ततः एवमुक्त्या देवः स्वस्थानमगमत् । वासुदेवोऽपि तां भेरीं सदैव भेरीताडननियुक्ताय समपितवान्, शिक्षांचास्मै ददौ यथा - - षण्मासषण्मासपर्यन्ते ममास्थानमण्डपे वाद्यैषा त्वया भेरी, यत्नतश्चावनीया, ततः सकलस्वलोकसामन्तादिबलसमन्वितो निजप्रासादमायासीत्, मुत्कालितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिवसहस्रपर्युपास्यमानो निजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानस्तां भेरीमताडयत्, भेरीशब्दश्रवणसमनन्तरमेव च दिनपतिकरनिकरताडितमन्धकारमिव द्वारवतीपुरिसकलमपिरोगजालं विध्वंसमुपागमत्, ततः प्रमुदितः सर्वोऽपि पौरलोकः, आशास्ते च सदैवाधिपतित्वेन जनाईनं, तत एवं व्याधिविकले गच्छति काले कोऽपि दूरदेशान्तरवर्ती धानढ्य महारोगाभिभूतो भेरीशब्दमाहात्म्यमाकर्ण्यद्वारवतीमगमत्, सदैवविनियोगाभ्देरीताडनदिवसातिक्रमे प्राप्तः, ततोऽचिन्तयत्___ कथमिदानीमहं भविष्यामि?, यतो भूयो भेरीताडनं षण्मासातिक्रमे, षड्भिश्च मासैरेष प्रवर्द्धमानो व्याधिरसूनपिनियमात् कवलयिष्यति, ततः किं करोमीति?, ततः इत्थं कतिपयदिनानि चिन्ताशोकसागरनिमग्नः कथमपि शेमुषीपोतमासाद्योन्मंक्तु लग्नो-यथा यदितस्या: शब्दतोऽपि रोगोऽपयाति ततः तदेकदेशस्य धर्षित्वा पाने सुतरामपयास्यति, प्रभूतं च मे स्वं, ततः प्रलोभयामि धनेन ढाक्तिकं, येन तच्छकलमेकं मे समर्पयति, ततः प्रलोभितो धनेन ढाक्किको, नीचसत्त्वा हि दुष्टदारा इव निरन्तरंधनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः, ततस्तेन तच्छकलमेकं तस्मै व्यतिरिष्ट, तत्स्थाने च तस्यामन्यच्छकलं योजितम्, एवमन्यान्यदेशान्तरायातरोगिजनेभ्यो धनलुब्धतया खण्डखण्डप्रदाने सकलापि भेरी कन्थेव खण्डसङ्घातात्मिका कृता, ततोऽपगतो दिव्यप्रभावः, ततस्तदवस्थमेवाशिवंप्रावर्तिष्ट, समुत्थितश्च रावोऽशिवप्रादुर्भावविषय: पौरजनानां, विज्ञप्तश्च महत्तरैर्जनाईनो-देव! भूयोऽपि विजृम्भते वर्षासु कृष्णशर्वर्यामन्धकारमिव पुरिद्वारवत्यां महदशिवं, ततः प्रातरास्थानमण्डपे सिंहासने समुपविशयाकारितो भेरीताडननियुक्तः पुमान्, दत्तश्चादेशोऽस्मै भेरीताडने, ततस्ताडिता तेन भेरी, साऽपगतदिव्यप्रभावान भांकाराशब्देनास्थान मण्डपमात्रमपि पूरयति, ततो विस्मितो जनाईनो-यथा किमेषा नास्थानमण्डपमपि भाङ्कारशब्देन .. पूरयितुंशक्तवती?, ततः स्वयंनिभालयामास तां भेरी, दृष्टा च सा महादरिद्रकन्थेव लघुलघुतरश Page #66 -------------------------------------------------------------------------- ________________ - मूलं-46 कलसहस्रसङ्घातात्मिका, ततश्चकोप तस्मै जनाईनो-रे दुष्टाधम! किमिदमकार्षीः?, ततः स प्राणभयात् सकलमपि यथावस्थितमचीकथत्, ततो महानर्थकारित्वात् स तत्कालमेव निरोपितो विनाशाय, ततो भूयोऽपि जनाईनो जनानुकम्पया पौषधशालामुपगम्याष्टमभक्तविधानतरतं देवमाराधयामास, ततः प्रत्यक्षीबभूव देवः, कथितवांश्च जनार्दनः प्रयोजनं, ततो भूयोऽपि दत्तवान् अशिवोपशमनी भेरी, तां च आप्तत्वेन सुनिश्चिताय कृष्णः स्म्र्प्यामास्। एष दृष्टान्तः, अयमर्थोपनयः-यथा भेरी तथा प्रवचनावगतौ सूत्रार्थों, यथा भेरीशब्दश्रवणतो रोगापगमः तथा सिद्धान्तस्य प्रभावश्रवणतो जन्तूनां कर्मविनाशः, ततो यः सूत्रार्थावपान्तराले विस्मृत्य विस्मृत्यान्यत: सूत्रमर्थं वा संयोज्य कन्थासमानौ करोति स भेरीताडननियुक्तप्रथमपुरुषसमानः, स चैकान्तनायोग्यः, यस्त्वाचार्यप्रणीतौ सूत्रार्थों यथावदवधारयति स भेरीताडननियुक्तपाश्चात्यपुरुप इव कल्याणसम्पदे योग्य्ः||| ___ सम्प्रत्याभीरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गन्त्र्या गृहीत्वा पत्तनमवतीर्णः, चतुप्पथे समागत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणाय संटङ्कः, ततः समारब्धेघृतमापे गन्त्र्या अधस्तादवस्थिता आभीरी, घृतं भावारकेण समर्प्यमाणंप्रतीच्छतीति, ततः कथमप्यर्पणे ग्रहणे वाऽनुपयोगतोऽपान्तराले वारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खण्डशो भग्नः, ततो धृतहानिदूनमनाः पतिरुल्लपितुं स्वरपरुषवाक्यानि प्रावर्तत, यथा हा पापीयसि! दुःशीले कामविडम्बितमानसा तरुणतरुणिमाभिरमणीयं पुरुषान्तरमवलोकसे न सम्यग् घृतघटमभिगृह्णासि, ततः सा खरपरुषवाक्यश्रवणतः समुद्भूतकोपावेशवशोच्छलितकम्पकम्पितपीनपयोधरा स्फुरदधरबिम्बोष्ठी दूरोत्पाटितभूरेखाधनुरवष्टम्भतो नाराच श्रेणिमिव कृष्णकटाक्षसन्ततिमविरतं प्रतिक्षिपन्ती प्रत्युवाच-हा ग्रामेयकाधम ! घृतधटमप्यवगणय्य विदग्धमत्तकामिनीनां मुखारविन्दान्यवलोकसे, न चैतावताऽवतिष्ठसे, ततः खरपरुषवाक्यैमिप्यधिक्षिपसि, ततः स एवं प्रत्युक्तोऽतीवज्वलितकोपानलोऽपि यदकिञ्चिदसम्बद्धं भाषितुं लग्नः,साऽप्येवं, ततः समभूत्तयोः केशाकेशि, ततो विसंस्थुलपादादिन्यासतः सकलमपिप्रायो गन्त्रीधृतं भूमौ पतितं, तच्च किञ्चिच्छोषमुपगतमवशेषं चावलीढं श्वभिः, गन्त्रीधृतमपि शेषीभूतमपहृतं पश्यतोहरैः, सार्थिका अपि स्वं स्वं धृतं विक्रीय स्वग्रामगमनं प्रपन्नाः, ततः प्रभूतदिवसभागातिक्रमेणापसृते युद्धे स्वास्थ्ये च लब्धे यकिञ्चित्प्रथमतो विक्रयामासतर्घतं तद्रव्यमादाय तयोः स्वग्रामं गच्छतोरपान्तरालेऽस्तं गते सहस्रमानौ सर्वतः प्रसरमभिगृह्णति तमोविताने परास्कन्दिनः समागत्य वासांसि द्रव्यं बलीवर्दो चापहृतवन्तः, तत एवं तौ महतो दुःखस्य भाज्ञ्म्जायेतात्। एष दृष्टान्तोऽयमर्थोपनयः यो विनेयोऽन्यथा प्ररूपयन अधीयानो वा कथमपि खरपरुषवाक्यैचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निहुषे? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात्, भवन्ति च कुविनेया मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपाः, यत उक्तमुत्तराध्ययनेषु "अनासवा थूलवया कुसीला, मिउंपि चंडं पकरेंति सीसा" इति॥ अपि च-गुणगुरवो गुरवः, ततस्ते यदि कथमपि दुष्टशिष्यशिक्षापनने कोपमुपागमत् तथापि Page #67 -------------------------------------------------------------------------- ________________ 64 नन्दी - चूलिकासूत्रं तेषां भगवदाज्ञाविलोपतो गुर्वाशातनातश्चोपचिताशुभगुरुकर्मा नियमतो दीर्घतरसंसारभागी, किञ्चएवं स वर्त्तमानो मतिमानपि श्रुतरत्नाद्वहिर्भवति, अन्यत्रापि तस्य दुर्लभ श्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलापी सर्प्पमुखे स्वहस्तेन पयोबिन्दून प्रक्षिपतीति, स चैकान्तेनायोग्यः ? प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीय, केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरितं 2 कप्पर यथाशक्ति घृतं गृहीतवन्तौ, स्तोकमेव विननाश, निन्दति चात्मानमाभीरो यथा - ही न मया घृतघटस्ते सम्यक् समर्पित:, आभीर्यपि वदति-समप्पितस्त्वा सम्यक्, परं न स मया सम्यक् गृहीतः, तत एवं तयोर्न कोपावेशदुःखं नापि घृतहानिर्नापि सकाल एवान्यसार्थिकैः सह स्वग्राममभिसमर्प्यतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातौ एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथारूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमूक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यम् - वत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्ते सति यो विनयेः कुलीनो विनीतात्मा स एवं प्रतिवदति - यथा भगवन्तः ! किमन्यथा परूपयन्ति ?, केवलमहं मतिदौर्बल्यादन्यथाऽवगतवानिति, स चैकान्तेन योग्य: ?, एवंविधाश्च विनेयाः प्रह्लादितगुरुमनसः श्रुतार्ष्णवपारगामिनो जायन्ते, चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम्, सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति मू. (47)सा समासओ तिविहा पन्नत्ता, तंजहा- जाणिआ अजाणिआ दुव्विअड्डा, जाणिआ जहा मू. (48) खीरमिव जहाहंसा जे धुट्टंति इह गुरुगुणसमिद्धा । दोई अविवज्जती तं जाणसुं जाणिअं परिसं ॥ मू. (49) अजाणिआ जहा- जा होइ पगैमहुरा मियछावयसीहकुक्कुडयभूआ । रयणमिव असंठविआ अजाणिआ सा भवे परिसा ॥ वृ.'सा' पर्षत् 'समासतः' संक्षेपेण 'त्रिविधा' त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैरिति गम्यते, पर्षदिति कथं लभ्यते इति चेत् ?, उच्यते, इह प्रागुक्तं प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्त्तते, निरालम्बनस्य तस्याभावात्, ततः सामर्थ्यात् सेत्युक्ते पर्षदिति लभ्यते, 'तद्यथे' त्युदाहरणोपदर्शनार्थं, 'jANiya'tti ज्ञा अवबोधने' जानातीति ज्ञा, 'इगुपान्त्यप्रीकृगृज्ञः ' इति कप्रत्ययः, 'इति धातो लोप' इत्याकारलोपः, ततो 'अजाद्यत' इति स्त्रियामाप्, शैव ज्ञिका, स्वार्थिकः : कः प्रत्यय:, 'स्वज्ञाजभस्राधातुत्ययकादि' त्यापः स्थाने इकारादेशः,' कप्रत्ययाच्च परत: स्त्रियामाप्, तत्सिद्धं ज्ञिकेति, ज्ञिका नाम परिज्ञानवती, किमुक्तं भवति ? - कुपथप्रवृत्तपाषण्डमतनादिग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलगुणग्रहणयत्नवतीति, उक्तं च "गुणदोसविसेसण्णू अनभिग्गहिया य कुस्सुइमेसुण्। एसा जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ॥ " तत्र 'गुणतत्तल्लेति' गुणेषु यत्त्रवती गुणग्रहणपरायणा इत्यर्थः, 'अगुणवज्जि' त्ति अगुणान् Page #68 -------------------------------------------------------------------------- ________________ मूलं - 50 दोषान् वर्जयति, सतोऽपि न गृह्णातीत्यगुणवर्जा । तथा 'अज्ञिका' अज्ञिका ज्ञिकाविलक्षणा, सम्यक्परिज्ञानरहिता, किमुक्तं भवति ? - या ताम्रचूडकण्ठीरवकुरङ्गपोतवत्प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तर्विशिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका, उक्तं च "पगईमुद्ध अयाणिय मिगछावगसीहकुक्कुडगभूया । रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥ " इह 'migasAvagasIhakukkuDagabhUya'tti सावगशब्दोऽग्रे सम्बध्यते, ततो मृगसिंहकुर्कुटशावभूता इत्यर्थः 'asaMThaviya'tti असंस्थापिता, असंस्कृता इत्यर्थः, सुखेन प्रज्ञापनीया । तथादुव्विअड्डा जहा मू. (51) मू. (52) न य कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थव्व वायपुण्णो फुट्टै गामिल्लयविअड्डो ॥ वृ. 'दुर्विदग्धा' मिथ्याऽहङ्कारविडम्बिता, किमुक्तं भवति ? - या तत्तद्गुणज्ञपार्श्वोपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपाण्डित्यख्यापनायामभिमानतोऽवज्ञया पश्यति, अर्द्धकथ्यमानं चात्मनो बहुज्ञतासूचनाय या त्वरितं पठति सा पर्षत् दुर्विदग्धेत्युच्यते, उक्तं ca"kiJcimmattaggAhI पल्लवगाही य तुरियगाही य । दुवियाड्डिया उ एसा भणिया तिविहा भवे परिसा । / " , अमूषां च तिसृणां पर्षदां मध्ये आद्ये द्वे पर्षदावनुयोगयोग्ये, तृतीया त्वयोग्या, यदाह चूर्णिणकृतेत्थ जाणिया अजाणिया य अरिहा, दुव्विअड्ढा अणरिहा" इति, तत आद्ये एव द्वे अधिकृत्यानुयोगः प्रारम्भणीयो, न तु दुर्विदग्धां मा भूदाचार्यस्य निष्फलः परिश्रमः, तस्याश्च दुरन्तसंसारोपनिपातः, साहितथास्वाभाव्यात् यत्किमप्यर्थपदं शृणोति, तदप्यवज्ञया, श्रुत्वा च सारपदमन्यत्र सर्वजनातिशायिनिजपाण्डित्याभिमानतो महतो महीयसोऽवमन्यते, तदवज्ञया च दुरन्तसंसाराभिष्वङ्ग इति स्थित्म्। तदेवभीष्टदेवतास्तवादिसम्पादितसकलसौहित्यो भगवान् दूष्यगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थधारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविषयस्य ज्ञानस्य प्ररूपणां विदधाति मू. (53) नाणं पंचविहं पत्रत्तं, तंजहा- आभिनिबोहिअनाणं सुअनाणं ओहिनाणं मनपज्जवनाणं केवलनाणं ॥ वृ. ज्ञातिर्ज्ञानं, भावे अनट्प्रत्ययः, अथवा ज्ञायते -वस्तु परिच्छिद्यते अनेनेति ज्ञानं, करणे अनट् शेषास्तु व्युत्पत्तयो मन्दमतीनां सम्मोहहेतुत्वात्, नोपदिश्यन्ते, 'पञ्चे ऽति सङ्ख्यावाचकं विधानं विधा 'उपसर्गादात' इत्यङ्प्रत्ययः, पञ्च विधा: - प्रकारा यस्य तत्पञ्चविधं पञ्चप्रकारं 'प्रज्ञप्तं ' प्ररूपितं तीर्थकरगणधरैरिति सामर्थ्यादवसीयते, अन्यस्य स्वयंप्ररूपकत्वेन प्ररूपणाऽसम्भवात्, उक्तं च 30/5 - - 44 "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । 65 - Page #69 -------------------------------------------------------------------------- ________________ 66 नन्दी-चूलिकासूत्रं सासनस्स हियट्ठाए तओ सुत्तं प्व्त्ति॥" एतेन स्वमनीषिकाव्युदासमहा, अथवा प्रज्ञा-वृद्धि: तया आप्त-प्राप्तं तीर्थकरगणधरैरिति गम्यते, प्रज्ञाप्तं, किमुक्तं भवति?-'सर्वंवाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थ:-ज्ञानं तीर्थकरैरपि सकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्चविधमेव प्राप्तं, गणधरैरपि तीर्थकृद्भिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्तं, न तु वक्ष्यमाणनीत्या द्विभेदमेवेति, अथवा प्राज्ञात्-तीर्थकरदाप्तं प्राज्ञाप्तं गणधरैरिति गम्यते, अथवा प्राज्ञैः-गणधरैराप्तं प्राज्ञाप्तं, तीर्थकरादित्यनुमीयते, 'तद्यथे' त्युदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं, तत्राभिमुखो नियतः- प्रतिनियतस्वरूपो बोधो-बोधविशेषोऽभिनिबोधः (अभिनिबोध) एवाभिनिबोधकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमाद् 'विनयादिभ्य' इत्यनेन स्वार्थे इकण्प्रत्ययः 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः prakRtiliGgavacanAnI'ti वचनात् अत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोध:-तदावरणकर्मक्षयोपशमः, तेन निर्वृत्तमाभिनिबोधकं, आभिनिबोधकं च तद् ज्ञानंच आभिनिबोधिकज्ञानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः 1, तथा श्रवणं श्रुतंवाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणेहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं 2, तथा अवशब्दोऽध:शब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मयादा रूपविष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं 3, ___ तथा परिः-सर्वतो भावे अवनंअवः 'तुदादिभ्यो न क्वाऽवित्यधिकारे अकतौ चे' त्यनेनउणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अव: पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यव:-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिदच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्ययज्ञानं, अथवा मनःपर्यायज्ञानमिति पाठः, ततः मनांसि-मनोद्रव्याणि पर्येतिसर्वात्मना परिच्छिनत्ति मनःपर्यायं, 'karmaNo'Ni'ti अण्प्रत्ययः, मन:पर्यायं च तज्ज्ञानं च मनःपर्याय(यज्ञानं), यद्वा मनसः पर्याया: मनः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं 4, तथा केवलम्-एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात्, ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत्, उक्तं च "आवरणदेसविगमे जाइवि जायंति मीसुयाईन्नि। Page #70 -------------------------------------------------------------------------- ________________ 67 मूलं-53 आवरणसवविगमे कह ताइ न होंति जीवस्स? / / " उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरूपजायते, सा च कचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्याथा यथा देशतः कर्मकलोच्छेदः तथा तथा देशत: तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च ___ "म्ल्विद्ध्म्न्नेर्व्य्क्तिर्य्थाऽनेक्प्र्कार्त्ः। क्र्म्विद्धात्म्विज्ञ्य्प्तिस्त्थाऽनेक्प्र्कार्त्ः॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, तथा चोक्तम् "यथा जात्यस्य रत्नस्य, niHshessmlhaanitH| स्फुत्तैक्रूपाऽभिव्य्क्तिर्विज्ञ्य्प्तिस्त्द्व्दात्म्न्ः॥" ततो मत्यादिनिरपेक्ष केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात्, सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं ननु सकलमपीदं ज्ञानं ज्ञाप्त्येकस्वभावं, ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदो?, ज्ञेयभेदकृत इति चेत्, तथाहि-वार्त्तमानिकं वस्त्वाभिनिबोधकज्ञानस्य ज्ञेयं, त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रव्याणि मनः-पर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्वं वस्तु केवलज्ञानस्य, तदेतदसमीचीनम्, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तेः, ___ तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकादिज्ञानानामिष्यते तानि सर्वाण्यपिकेवलज्ञानेऽपिविद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद, अविषयत्वात्, तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिष्टमिति, अथोच्येतप्रतिपत्तिप्रकारभेद आभिनिबोधिकादिभेदः, तथाहि-न यादृशी प्रतिपात्तिराभिनिबोधकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम्, ततो भवत्येन प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम्, एवं सत्येकस्मिन्नापि ज्ञानेऽनेकभेदप्रसक्तः, तथाहि-तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपाद्यते, तन्नैषोऽपि पक्ष: श्रेयान्, स्यादेतद्-अस्त्यावारकं कर्म, तच्चानेकप्रकारं, ततः तद्भेदात् तदावार्यं ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात्, ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीव युक्त्यसङ्गतं, यत आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्भेदः, आवार्यं च ज्ञप्तिरूपापेक्षया सकलमप्येक Page #71 -------------------------------------------------------------------------- ________________ 68 नन्दी - चूलिकासूत्रं रूपं, तत: कथमावारकस्य पञ्चरूपता ?, येन तद्भेदात्, ज्ञानस्यापि पञ्चविधो भेदः उद्गीर्येत, अथ स्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते, न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवत: शेमुषी, ननु यदि स्वभावत एवाभिनिबोधादिको ज्ञानस्य भेदस्तर्हि भगवत: सर्वज्ञत्वहानिप्रसङ्गः, तथाहि ज्ञानमात्मनो धर्मः, तस्य चाभिनिबोधादिको भेदः स्वभावत एव व्यवस्थितः, क्षीणावरणस्यापि तद्भावप्रसङ्गः, सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञानभावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलोपयोगसम्भवः तदा तस्य भवतु भगवतः सर्वज्ञत्वं, यदा त्वामिनिबोधिकादिज्ञानोपयोगसम्भवः तदा देशतः परिच्छेदसम्भवादस्मादृस्येव तस्यापि बलादेवासर्वज्ञत्वमापद्यते, न च वाच्यं तस्य तदुपयोग एव न भविष्यति, आत्मस्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानानंतरं केवलदर्शनोपयोगवत्, तत: केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते, तच्च विरुद्धमतोऽनिष्ठिमिति, आहच नत्तेगसहावत्ते आभिनिबोहाइ किंकओ भेदो ? | नेयविसेसाओ चे न सव्वविसयं जओ चरिमं ॥ अह पडिवत्तिविसेसा नेगंमि अनेगभेयभावाओ । आवरणविभेओवि हु सभावमेयं विना न भवे ॥ तम्मिय सइ सव्वेसिं खीणावरणस्स पावई भाव । तद्धमत्ताउ च्चिय जुत्तिविरोहा स चानिट्ठो ॥ अरहावि असघन्नू आभिनिबोहाइ भावओ नियमा । केवलभावाओ चे सव्वण्णू ननु विरुद्धमिणं ॥ तस्मादिदमेव युक्तियुक्तं पश्यामो यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तच्चासकलसंज्ञितम्, अशेषवस्तुविषयत्वाभावात्, अपरं च केवलिनः, तच्च सकलसंज्ञितमिति द्वावेव भेदौ, उक्तं च 'तम्हा अवग्गहाओ आरब्भ इहेगमेव नाणन्ति । जुत्तं छउमत्थस्सासगलं इयरं च केवलिणो । / ' अत्र प्रतिविधीयते, तत्र यत्तावदुक्तं- 'सकलमपीदं ज्ञानं, ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधादिको भेद इति ?' तत्र ज्ञप्त्येकस्वभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा ?, तत्र त तावदाद्यः, पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्, बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव, ततः का नो हानिरिति । अथ द्वितीयपक्षः, तदयुक्तम्, असिद्धत्वात्, न हि नाम विशेषतो विज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदन प्रत्यक्षेणोत्कर्षापकर्षदर्शनात्, अथ यद्युत्कर्षापकर्षमात्र भेददर्शनात् ज्ञानभेदः तर्हि तावुत्कर्षापकर्षौ प्रतिप्राणि देशकालाद्यपेक्षया शतसहस्त्रशो भिद्येते, ततः कथं पञ्चरूपता ?, नैष दोष:, परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात्, तथाहि सकलधातिक्षयो निमित्तं केवलज्ञानस्य मनःपर्यायज्ञानस्य त्वामर्षौषध्यादिलब्ध्यपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य Page #72 -------------------------------------------------------------------------- ________________ मूलं - 53 69 विशिष्ट विशिष्टाध्यवसायानुतोऽप्रमादः 'तं संजयस्स सवप्पमायरहियस्स विविहरिद्धिमतो ऽइति वचनप्रामाण्याद्, अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपद्रव्यसाक्षादवगमनिबन्धनक्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं, तच्चाग्रे वक्ष्यते, उक्तं ca"nattegasahAvattaM ओहेण विसेसओ पुन असिद्धं । एगंततस्सहावत्तणओ कह हानिवुड्डीओ ॥ 1 ॥ जं अविचलियसहावे तत्ते एगंततस्सहावत्तं । नय तं तहोवलद्धा उक्क रिसावगरिसविसेसा ॥ 2 ॥ तम्हा परिथूराओ निमित्तभेयाओ समयसिद्धाओ । उववत्तिसंग ओच्चिय आभिनिबोहाइओ भेओ ॥ 3 ॥ धाइक्खओ निमित्तं केवलनाणस्स वन्निओ समए । मनपज्जवनाणस्स उ तहाविहो अप्पमाउत्ति ॥ 4 ॥ ओहीनाणस्स तहा अनिंदिएसुंपि जो खओवसमो । मैसुयनाणाणं पुण लक्खणभेयादिओ भेओ ॥ 5 ॥ यदप्युक्तम्-'ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्दूरापास्तप्रसरं, न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः, एकेनाप्यवग्रहादिना बहुवहुविधवस्तुग्रहणोपलम्भात्, यदपि च प्रत्यपादि-'प्रतिपत्तिप्रकारभेदकृत इत्यादि' तदपि न नो बाधामाधातुमलं, यतस्ते प्रतिपत्तिप्रकारा देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः ?, उक्तं ca'na य पडिवत्तिविसेसा एगंमि य नेगभेयभावेऽवि । जं तहाविसि न जाइ भेए विलंघेइ ॥ यदप्यवादीद्-'आवार्यापेक्षं ह्यावरकमित्यादि' तदापि न नो मनोबाधायै, यतः परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः, ततस्तदपेक्षमावारकमपि तथा भिद्यपानं न युष्मादृशदुर्जनवचनीयतामास्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति- ननु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्यात्मभूता उतानात्मभूताः किञ्चात: ?, उभयथापि दोष:, तथाहि यद्यात्मभूतास्ततः क्षीणावरणेऽपि तद्भावप्रसङ्गः, तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते, अथानात्मभूतास्तर्हि न ते पारमार्थिकाः, कथमावार्यापेक्ष वास्तव आवारकभेदः ?, तदपि न मनोरमं सम्यक्वस्तुतत्त्वापरिज्ञानाद्, इह हि सकलघनपटविनिमुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतः स्वभाव: केवलज्ञानमिति व्यपदिश्यते, स च यद्यपि सर्वघातिना केवलज्ञानावरणेनाव्रियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव "अक्खरस्स अनंतो भागो निच्चुग्घाडिओ, जै पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तणं पाविज्जा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात्, ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः, प्रकाशः सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, यथा घनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्यद्यावरणविवरप्रदेशभेदतः, Page #73 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 70 स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि, ततः आत्मस्वभावभूता ज्ञानस्यभिनिबोधिकादयो भेदाः, ते च प्रवचनो-पदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्या: ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते, चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गो, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृतस्य मन्दप्रकाशभेदाः कटकुड्यद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ?, न खलु सकलघनपटलकटकुड्यद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाश भेदा भवन्ति, उक्तं ca"kaDavivarAgayakiraNA मेहंतारियस्स जह दिनेसस्स । ते कडमेहावगमे न होंति जह तह इमाइंपि । / " ततो यथा जन्मादयो भावा जीवस्यात्मभूता अपि कर्म्मोपाधिसम्पादितसत्ताकत्वात् तदभावे न भवन्ति, तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः, उक्तं ca"jamiha छउमत्थधम्मा जम्माईया न होंति सिद्धाणं । इय केवलीणमाभिनिबोहा भावंमि को दोसो ? ॥" इति । पर आह-प्रपन्ना वयमुक्तयुक्तितो ज्ञानस्य पञ्चभेदत्वं, परममीषां भेदानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्तः ?, अस्तीति ब्रूमः, किं तदिति चेद्, उच्यते, इह मतिश्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्, तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि ' जत्थ मैनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मैनाण' मित्यादिवक्ष्यमाणवचनप्रामाण्यात् ततः स्वामिसाधर्म्यं, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि तत्र प्रवाहापेक्षया अतीतानागतर्त्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाणि समधिकानि, उक्तं च - "दो वारे विजयाइसु गयस्स तिन्नुच्चुए अहव ताई । ऐरेगं नरभवियं नाणाजीवाण सव्वद्धा । / " इति कालसाधर्म्यं, यथेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाधर्म्यम् तथा यथा मतिज्ञानमादेशत: सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपीति विषयसाधर्म्यम्, यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि परोक्षं, परोक्षता चानयोरग्रे स्वयमेव सूत्रकृता वक्ष्यते इति परोक्षत्वसाधर्म्यम्, तत इत्थं स्वाम्यादिसाधर्म्यादेव मतिश्रुते नियमादेकत्र कक्तव्ये, ते चावध्यादिज्ञानेभ्यः, प्रागेव, तद्भाव एवाबध्यादिज्ञानसद्भावात्, उक्तं च "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तभावे साणि य तेणाईए मैसुयाई ॥ " ननु भवतामेकत्र मतिश्रुते प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्वं मतिः पश्चात् श्रुतमित्येतत्कथम्?, उच्यते, मतिपूर्वकत्वात् श्रुतज्ञानस्य, तथाहि सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चाच्छ्रुतं, तथा चोक्तं चूर्णावपि - "tesu'pi य मैपुव्वय सुयंतिकिच्चा Page #74 -------------------------------------------------------------------------- ________________ 71 मूलं - 53 पुव्वं मैनाणं कथं, तस्स पिट्ठओ सुयं" ति । नन्वेते मति श्रुते सम्यक्तवोत्पादकाले युगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानभावेऽपि श्रुतज्ञानाभावप्रसङ्गः, स चानिष्ट:, तथा मिथ्यात्वप्रतिपत्तौ युगपदेव चाज्ञानरूपतया परिणमतः, ततः कथं मतिपूर्वं श्रुतमुद्गीर्यते ?, उक्तं ca"nANAnannANANi य समकालई जओ मैसुयाई । तो न सुयं मैपुव्वं मैनाणे वा सुयान्नाणं । / " नैष दोषो, यतः सम्यक्त्वोत्पत्तिकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्यते, न तूपयोगम्, उपयोगस्य तथाजीवस्वाभाव्यतः क्रमेणैव सम्भवात्, मतिपूर्वं च श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनासञ्चिन्त्य श्रुतग्रन्थानुसारि विज्ञानमासादयति जन्तुः, ततो न कश्चिद्दोप:, आह च भाष्यकृत् - " इह लद्धिमइसुयाई समकालाई न तूवगोओ सिं । मैपुव्वं सुयमिह पुण सुओवओगो मैप्पभवो ॥ " तथा कालविपर्ययस्वामित्वलाभसाधर्म्यात्, मतिश्रुतानन्तरमवधिज्ञानतमुक्तं, तत्र प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया यावान् मतिश्रुतयोः स्थितिकालः तावानेवावधिज्ञानस्यापि तथा यथैव मति श्रुते ज्ञाने मिथ्यादर्शनोदयतो विपर्ययरूपतयामासादयतः तथाऽवधिज्ञानमपि, तथाहिमिथ्यादृष्टेः सतः तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञान श्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्तं च-'"आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त" मिति, तथा य एव मतिश्रुतज्ञानयो: स्वामी स एवावधिज्ञानस्यापि, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भवः ततो लाभसाधर्म्यम् । अवधिज्ञानानन्तरं च छद्मस्थविषयभावप्रत्यक्षत्वसाधर्म्यात् मन: पर्यायज्ञानमुक्तं, तथाहियथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनः पर्यवज्ञानमपीति छद्मस्थसाधर्म्यं, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्त्तते तथा मन: पर्यायज्ञानमपीति भावसाधर्म्यं, यथा चावधिज्ञानं प्रत्यक्षं तथा मन:पर्यायज्ञानमपीति प्रत्यक्षत्वसाधर्म्यम्, उक्तं च "कालविवज्जयसामित्तलाभसाहम्मओवही तत् । मानसमित्तो छउमत्थविसयभावाइसाहम्मा । / " तथा मनःपर्यायज्ञानान्तरं केवलज्ञानस्योपन्यास: सर्वोत्तमत्वादप्रमत्तयतिस्वामिसाधर्म्यात् सर्वावसाने लाभाच्च, तथाहि सर्वाण्यपि मतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं, सर्वोत्तमं सर्वोत्तमत्वाच्चान्ते सर्वशिरः शिखरकल्पं उपन्यस्तं, तथा यथा मनःपर्यायज्ञानमप्रमत्तयतेरेवोदयेत तथा केवलज्ञानमप्यप्रमादभावमुपगतस्यैव तेर्भवति नान्यस्य, ततोऽप्रमत्तयतिसाधर्म्यं, यथा यः सर्वाण्यपि ज्ञानानि समासादियतुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवाप्नोति, ततः सर्वान्ते केवलमुक्तम् । उक्तं च अंते केवलमुत्तमजैसामित्तावसाणलाभाओ" इति, तथा यथा मन: पर्यायज्ञानं न विपर्ययनासादयति तथा केवलज्ञानमपीति विपर्ययाभावसाधर्म्याच्च मन: पर्यायज्ञानान्तरं केवलज्ञानमुक्तमिति मू. (54) तं समासओ दुविहं पन्नत्तं, तंजहा- पच्चक्खं च परोक्खं च ॥ वृ. 'तत्' पञ्चप्रकारमपि ज्ञानं 'समासतः' संक्षेपेण 'द्विविधं' द्विप्रकारं प्रज्ञप्तं, 'तद्यथे' त्युदा. Page #75 -------------------------------------------------------------------------- ________________ 72 नन्दी-चूलिकासूत्रं हरणोपन्यासार्थः, प्रत्यक्षंच परोक्षं च, तत्र अशुंव्याप्तौ' अश्रुते ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, अथवा 'अश् भोजने' अश्नाति सर्वान् अर्थान् यथायोगं भुंकते पालयति वेत्यक्षो-जीवः, उभयत्राप्यौणादिक: सक्प्रत्ययः, तं अक्षं-जीवं प्रति साक्षाद्वर्त्तते यत् ज्ञानं तत्प्रत्यक्षम्-इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमदवध्यादिकं त्रिप्रकारं, उक्तं च "जीवो अक्खो अत्थव्वावणभोयणगुणनिओ जेन्न्ण्। तं पइ वट्टै नाणं जं पच्चक्खं तयं तिविह्ण्॥" चशब्दः स्वगतानेकावध्यादिभेदसूचकः, तथा अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते-पृथग्वर्तन्ते इत्यर्थः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरादय इति रूपसिद्धिः, अथवा परैः-इन्द्रियादिभिः सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षादात्मनो, धूमादग्निज्ञानमिव, तत्परोक्षम्, उभयत्रापीन्द्रियमनोनिमित्तं ज्ञ्यान्म्भिधेय्म्। आह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्षम्?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वाद्रव्येन्द्रिमनांस्यात्मनः पृथग्भूतानि, ततः तदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात्, किन्तु परम्परया, इतीन्द्रियमनोनिमित्तं ज्ञानं धूमादग्निज्ञानमिव परोक्षं, "अक्खस्स पोग्गलमया जंदविंदियमणा परा होति। __ तेहितो जं नाणं परोक्खमिह तमनुमानं v॥" अत्र वैशपिकादयः प्राहुः-नन्वक्षमिन्द्रियं श्रोतो हषीकं करणंस्मृतं, ततोऽक्षाणाम्-इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षम्-इन्द्रियं प्रति वर्त्तते इति प्रत्यक्षव्युत्पत्तेः, तथा च सति सकललोके प्रसिद्धं साक्षादिन्द्रियाश्रितं घटदिज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तम्, इन्द्रियाणामुपलब्धृत्वासम्भवात्, तदसंभवश्चाचेतनत्वात्, तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धृ, यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, 'निर्वृत्त्युपकरणे dravyendriya'miti वचनात्, निवृत्त्युपकरणे च पुद्गलमये, यथा चानयोः पुद्गलमयता तथाऽग्रे वक्ष्यते, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानववोधरूपतया चैतन्यं प्रति धर्मित्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मम्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतनाः पुद्गलाः, उक्तं च बोहसहावममुत्तं विसयपरिच्छेगयं च चेयन्नं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ 1 ॥ ता धम्मधम्मिभावो कहमेसिं घडै th'bbhuvgme'vi। अनुरूवत्ताभावे काठिन्नजलाण किन्न भवे? ॥ 2 ॥ " इति. नापि सन्दिग्धानेकान्तिकता हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स कथं तदभावे भवितुमर्हति?, आह-प्रत्यक्षवाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः, तथाहि-चक्षुरूपंगहृदुपलभ्यते, शब्दं कण्णी, नासिका गन्धमित्यादि, तदेतत् मोहावष्टब्धान्तःकरणताविलसितं, तथाहि-आत्मा शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्मा अमूनिचेन्द्रियाणीति विवेक्तुमशक्नुवन्तो बालिश Page #76 -------------------------------------------------------------------------- ________________ मूलं-54 73 जन्तवः, तत्रापि युष्मादृशां कुशास्त्रसम्पर्कतः, कुवासनासङ्गमः, ततः साक्षादुपलम्भकानी-- न्द्रियाणीति मन्यन्ते, परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमेतदवसीयत इति चेत्, उच्यते, तद्विगमेऽपि तदुपलब्धारर्थथानुस्मरणात्, तथाहि-कोऽपि पूर्वं चक्षुषा विवक्षितमर्थं गृहीतवान्, ततः कालान्तरे दैवविनियोगतः, चक्षुषोऽपगमेऽसि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव दृष्ट स्यात् ततः चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न ह्यात्मना सोऽर्थोऽनुभूतः, किन्तु चक्षुषा, चक्षुष एव साक्षादृष्ट्रत्वेनोपगमात्, न चान्येनानुभूतेऽर्थेऽन्यस्य स्मरणं, मा प्रापदतिप्रसङ्गः, अपिच-मा भूच्चक्षुषोऽपगमः तथापि यदि चक्षुरेव द्रष्ट्र ततः स्मरणमात्मनो न भवेत्, अन्येनानुभूतेऽर्थेऽन्यस्य स्मरणायोगात्, भवति च स्मरणमात्मनः चक्षुषः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रिय्मिति। ___ तथा चात्र प्रयोग:-यो येपुपरतेप्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मा देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्तं, व्याप्यव्यापकभावश्चानुभवस्मरणयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि-योऽर्थोऽनुभूतः स स्मर्यते न शेषः, तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविषाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तस्मात् द्रव्येन्द्रियापगमेऽपि तदुपलब्धार्थानुस्मरणादात्मा उपलब्धेति स्थितं उक्तंच "केसिंचि इंदियाइं अक्खाइं taduvalabdhi pcckkhN| tanno ताइं जमचेयाणइं जाणंति न घ्द्दोव्व्॥1॥ उवलद्धा तत्थाया तव्विगमे त्दुव्ल्द्ध्स्र्न्नाओ। गेहगवक्खोवरमेवि तदुवलद्धानुसरिया वा ॥ 2 ॥ " अत्र वाशब्द उपमार्थः । अपरेपुनराहुः-वयमिन्द्रियाणामुपलब्धृत्वं प्रतिजानीमहे, किन्त्वेतदेव ब्रूमो-यदिन्द्रियद्वारेण प्रवर्तते ज्ञानमात्मानि तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्धेति वक्तव्यम्, इन्द्रियाणामुपलिब्धं प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यम्, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वापरिज्ञानत्, इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः, साद्गुण्याद्यपेक्षते, तथाहि__यदा सद्गुणं चक्षुः तदा बाह्यमर्थं स्पष्टं यथावस्थितं चोपलभते, यदा तु तिमिराशुभ्रमणनौयानपित्तादिसंक्षोभदेशदवीयस्ताद्यापादितविभ्रमंतदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः, तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात्, तद्वदात्मापि चक्षुरादिनोपदर्शितं बाह्यमर्थं चक्षुरादिप्रत्यय एव समीचीनमसमीचीनं वा वेत्ति, न साक्षात्, तथाहि-चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथान मे चक्षुस्तिमिरोपप्लुतं, न नौयानाशुभ्रमणाद्यापादितविभ्रमं, ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचना Page #77 -------------------------------------------------------------------------- ________________ 74 नन्दी-चूलिकासूत्रं प्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य साद्गुण्यमवगम्य परराष्ट्रराजकीय-पुरुषसमीचीनतावधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादिसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसाद्गुण्यावधारणतो वस्तु याथात्म्यावधारणमनभ्यासदशामापन्नस्यापलभ्यते नाभ्यासदशामुपागतस्य, अभ्यासदशामापन्नो ह्यभ्यासप्रकर्ष-सामर्थ्यादिन्द्रियसाद्गुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति?, तदयुक्तम्, अभ्यासदशामापन्नस्यापि साक्षादनवबोधात्, तस्यापीन्द्रियद्वारेणावबोध-प्रवृत्तेरवश्यमिन्द्रियसाद्गुण्यापेक्षणात्, केवलमभ्यासप्रकर्षवशात्तदिन्द्रियसाद्गुण्यं झटित्येवा-वधारयति, पूर्वावधृतं च झटित्येव निश्चिनोति, ततः कालसौक्ष्म्यात्तन्नोपलभ्यते, इत्थं चैतदङ्गीकर्तव्यम्, यतोऽवश्यमवायज्ञानमवग्रहेहापूर्व, ईहा च विचारणात्मिका, विचारश्चेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः, अन्यथैकतरविचाराभावेऽवायज्ञानस्य सम्यग्ज्ञानत्वायोगात्, न खल्विन्द्रिये वस्तुनि वा सम्यगविचारितेऽवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसाद्गुण्यावधारणमवसेयं, यदपि चोक्तम्-'न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात्साक्षान्न भोक्तेति व्यपदेष्टुं शक्यमिति' तदप्ययुक्तं, दृष्टान्दार्खान्तिकार्थवैषम्याद्, भोक्ता हि भुजिक्रियानुभवभागी भण्यते, भुजिक्रियाऽनुभवश्च देवदत्तस्य न हस्तेन व्यवधीयते, किन्तु साक्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते न परिच्छेदक्रियायामिन्द्रियमिवाहारक्रियानुभवेऽपि येन व्यवधानं भवेत्, ततः साक्षाद्देवदत्तो भोक्तेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्तनीत्या चक्षुरादीन्द्रियसाद्गुण्यावगमानुसारेणापजायते, ततो व्यवधानान्न साक्षादुपलम्भक, आत्मेति । नन्विदं सर्वमप्युत्सूत्रप्ररूपणं, सूत्रे ह्यनन्तरमेवेन्द्रियाश्रितं ज्ञानं प्रत्युक्षमुपदेक्ष्यते 'पच्चक्खं दुविहं पन्नत्तं, तंजहा-इंदियपच्चक्खं नोइंदियपच्चक्खं चेति' सत्यमेतत्, किन्त्विदं लोकव्यवहारमधिकृत्योक्तं, न परमार्थतः, तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति व्यवहृतं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्तनात्, यत्पुनरिन्द्रियव्यापारेऽप्यपरं धूमादिकमपेक्ष्याग्न्यादिविषयं ज्ञानमुदयते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवात्, यत्पुनरात्मनः इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं, तच्चावध्यादिकं त्रिप्रकारं, ततो लोकव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानमनन्तरसूत्रे प्रत्यक्षमुक्तं, न परमार्थतः, अथोच्येत-अनन्तरसूत्रे न किमपि विशेषसूचकं पदमीक्षामहे, ततः कथमिदमवसीयते संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं, न परमार्थत इति?, उच्यते, उत्तरसूत्रार्थपर्यालोचनात्, प्रत्यक्षभेदाभिधानानन्तरं हि सूत्रमाचार्यो वक्ष्यति-'परोक्खं दुविहं पनत्तं, तंजहाआभिनिबोहियनाणं suyanANa'mityAdi, तत्राभिनिबोधिकमवग्रहादिरूपम्, अवग्रहादयश्च श्रोत्रेन्द्रियाद्याश्रिता वर्णयिष्यवति, तद्यपि श्रोत्रादिन्द्रियाश्रितं ज्ञानं परमार्थतः प्रत्यक्षं तत्कथवग्रहादयः परोक्षज्ञानत्वेनाग्रेऽभिधीयन्ते?, तस्मादुत्तरत्रेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते--अनन्तरसूत्रेणोच्यमानमिन्द्रियाश्रितं ज्ञानं व्यवहारप्रत्यक्षमुक्तं, न परमार्थत इति स्थितं, . "एगंतेन परोक्खं लिंगयमोहाइयं ca pcckkhN। Page #78 -------------------------------------------------------------------------- ________________ मूलं - 54 75 इंदियमनोभवं जं तं संववहारपच्चक्खं ॥ " अकलङ्कोऽप्याह-"द्विविधं प्रत्यक्षज्ञानं-सांव्यवहारिकं मुख्यं च, तत्र सांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यक्षं मुख्यमतीन्द्रियज्ञान" मिति, केवलमनोमात्रनिमित्तं श्रुतज्ञानं च लोकेऽपि परोक्षमिति प्रतीतं, नापि सूत्रे कचिदपि प्रत्यक्षमिति व्यवहतं ततो न तत्र कश्चिद्विवादः । तदेवं प्रत्यक्षं परोक्षं चेति भेदद्वयोपन्यासे कृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते - मू. (55)से किं तं पच्चक्खं ?, पच्चक्खं दुविहं पन्नत्तं, तंजहा- इंदियपच्चक्खं नोइंदियपच्चक्खं च । वृ. सेशब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थो वर्त्तते, अथशब्दार्थश्च प्रक्रियाद्यर्थाभिधायी, यत उक्तं- 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्विति, इह चोपन्यासार्थो वेदितव्यः, 'कि' मिति परप्रश्ने, तत्प्रागुपदिष्टं प्रत्यक्ष (क्षं कि) मिति ?, न्यायमार्गोपदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारणे प्रतिवचन-मभिधातुकाम आहपच्चक्खमित्यादि, एवमन्यत्रापि यथायोगं प्रश्नर्निवचनसूत्राणां पातनिका भाव्नीया। प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा - इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, तत्र 'इदुपरमेश्वर्ये' उदितो nami'ti नम् इन्दनादिन्द्रः- आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्गं-चिह्नभविनाभावि इन्द्रियम् 'इन्द्रियमिति' निपातनसूत्राद्रूपनिष्पत्ति:, तत् द्विधा- द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा - निर्वृत्तिरुपकरणं च, निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा - बाह्या अभ्यन्तरा च तत्र बाह्या कर्णपर्यटकादिरूपा, सापि विचित्रा - न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि मनुष्यस्य श्रोत्रे - भ्रूसमे नेत्रयोरुभयापार्श्वतः संस्थिते वाजिनो: मस्तके नेत्रयोरुपरिष्टाद्भाविनी तीक्ष्णे चाग्रभागे इत्यादिजातिभेदान्नानाविधाः, आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेवाधिकृत्यामूनि सूत्राणि प्रावर्त्तिष्यन्तः । सोइंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिदिए णं भंते! किंसिठाणसंठिए पन्नत्ते ?, गोयमा ! ऐमुत्तसंठाणसंठिए पत्रत्ते, जिब्भिंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! खुरप्पसंठाणसंठिए पत्रत्ते, फार्सिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ? गोअमा ! नानासंठाणसंठिए पन्नत्ते" इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाभिधानात्, उपकरणं खङ्गस्थानीयाया बाह्यनिर्वृत्तेर्या खङ्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिःतस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विधातसम्भवात्, तथाहि--सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरानिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालिब्धरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः स्वस्वविषये लब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः, इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं Page #79 -------------------------------------------------------------------------- ________________ 76 नन्दी-चूलिकासूत्रं इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं यत् इन्द्रियप्रत्यक्षंन भवति, नोशब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्षं न भवतीति सिद्ध्म्॥ म.(56)से किं तं इंदिअपच्चक्खं?, इंदिअपच्चक्खं पंचविहं पन्नत्तं, तंजहा-सोइंदिअपच्चक्खं चक्खिदिअपच्चक्खं घाणिदिअपच्चक्खं जिभिदिअपच्चक्खं फासिंदिअपच्चक्खं, से तं इंदिअपच्चक्खं । वृ.अथ किं तदिन्द्रियप्रत्यक्षं?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञप्तं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, तत्र श्रोत्रेन्द्रियस्य प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षं, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः, एवं शेषेष्वपि भाव्नीय्म्। एतच्च व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागुक्तम् । आह-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणीपि क्रमः, अयमेव च समीचीनः, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभसम्भवात्, ततः किमर्थमुत्क्रमोपन्यासः कृतः?, उच्यते, अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थं, अपि च-शेपेन्द्रियापेक्षया श्रोत्रेन्द्रियं पटु, ततः श्रोत्रेन्द्रियस्य यत् प्रत्यक्षं तच्छेषेन्द्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं चोपवर्ण्यमानं विनेयः सुखेनावबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेन्द्रियादिक्रमः उक्तः । / मू.(57)से किं तं नोइंदिअपच्चरखं?, नोइंदियापच्चक्खं तिविहं पन्नत्तं, तंजहाओहिनाणपच्चक्खं मनपज्जवनाणपच्चक्खं केव्ल्नान्न्प्च्च्क्ख्ण्। मू.(58)से किं तं ओहिनाणपच्चक्खं?, ओहिनाणपच्चक्खं दुविहं पन्नत्तं, तंजहाभवपच्चइअंच खोव्स्मिअण्च्। मू.(59) से किं तं भवपच्चइअं?, 2 दुण्हं, तंजहा-देवाण ya neraiANa y। mU.(60)se किंतंखओवसमिअं?, खओवसमिअंदुण्हं, तंजहामनूसाण य पंचेंदिअतिरिक्खजोणिआण य?, को-हेऊ खाओवसमियं?, खओवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणंखएणं अनुदिण्णाणं उवसमेणं ओहिनाणं स्मुप्ज्जि॥ वृ. अथ किं तन्नोइन्द्रियप्रत्यक्षं ?, नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, त्द्य्था-अविध्ज्ञ्यान्प्र्त्य्क्स्स्मित्यादि॥अथ् किं तदवधिज्ञानप्रत्यक्षं?, 2 द्विविधं प्रज्ञप्तं, तद्यथा-भवप्रत्ययं चक्षायोपशमिकं च, तत्र भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म 'puMnAmnI'ti अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, प्रत्ययशब्दश्चेह कारणपर्यायः, वर्त्तते प्रत्ययशब्दः कारणत्वे, यत उक्तम्-'प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्चये' चशब्द: स्वगतदेवनारकाश्रितभेदद्वयसूचकः, तौ च द्वौ भेदौ अनन्तरमेव व्क्स्स्य्ति। तथा क्षयश्चोपशमश्च क्षयोपशमौ ताभ्यां निर्वृतं क्षायोपशमिकं, चशब्दः स्वगतानेकभेदसूचकः, तत्र यद्येषां भवति तत्तेषामुपदर्शयति-दोण्हमित्यादि, द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथादेवाना च नारकाणांच, तत्र दिव्यन्ति-निरुपमक्रीडामनुभवन्तीति देवाः तेषां, तथा नरान्कायन्ति शब्दयन्ति योग्यतया अनतिक्रमेणाकारयन्ति जन्तून् स्वस्थाने इति नरकाः तेषु भवा नारकाः तेषां, चशब्द उभयत्रापि स्वगतानेकभेदसूचकः, ते च संस्थानचिन्तायामग्रे drshyissynte। ___अत्राह पर:-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवश्चउदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते?, नेष दोषः, यतस्तदपि परमार्थतः क्षायोपश Page #80 -------------------------------------------------------------------------- ________________ 77 मूलं - 60 मिक मेव, केवलं स क्षयोपशमो देवनारकभवेष्ववश्यंभावी, पक्षिणां गगनगमनलब्धिरिव, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णौ- "ननु ओही खाओवसमिए भावे नारगाइभवो se udaie भावे तओ कहं भवपच्चइओ भण्णइ ?, उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवै, को दिट्टंतो ?, पक्खीणं आगासगमणं व तओ भवपच्चइओ bhnni"tti। तथा द्वयोः क्षायोपशमिकं, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिजानां च, अत्रापि चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ पञ्चेन्द्रियतिर्यग्मनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमिकं । सम्प्रति क्षायोपशमिकस्वरूपं प्रतिपादयति- 'को हेतु: ?' किं निमित्तं यद्वशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, तत्र निर्वचनमभिधातुकाम आह- क्षायोपशमिकं येन करणेन तदावरणीयानाम्-अवधिज्ञानावरणीयानां कर्मणामुदीर्णानां क्षयेण अनुदीर्णानामुदयावलिकामप्राप्तानामुपशमेन-विपाकोदयविष्कम्भलक्षणेनावधिज्ञानमुत्पद्यते, तेन कारणेन क्षायोपशमिकमित्युच्यते, क्षयोपशमश्च देशधातिरसस्पर्द्धकानामुदये सति भवति न सर्वधातिरसस्पर्द्धकांनाम्, अथ किमिदं देशघातीनि सर्वघातीनि वा रसस्पर्द्धकानीति ?, उच्यते, इह कर्म्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकस्वरूपं च कर्म्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो दर्श्यते, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वधातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वधातीनि, देशधातिनीनां पुन: कानिचित्त् सर्वघातीनि कानिचिद्देशधातीनि तत्र यानि चतुः स्थानकानि त्रिस्थानकानि वा रसस्पर्द्धकानि तानि नियमतः सर्वधातीनि, द्विस्थानकानि पुनः कानिचिद्देशधातीनि कानिचित्सर्वधातीनि, एकस्थानकानि तु सर्वाण्यपि देशधातीन्येव, उक्तं च "चउतिट्ठाणरसाणि य सवधाईणि होंति फड्डाणि । दुट्ठाणियाणि मीसाणि देसघाईणि सेसाणि । / " अथ किमिदं रसस्य चतुःस्थानकत्रिस्थानकत्वादि ?, उच्यते, इह शुभप्रकृतीनां रस: क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बधोषातक्यादिरसोपमः, उक्तं च - 'घोसाडैनिंबुवमो असुभाण सुभाण खीरखंडुवमो' क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावने कृते सति योऽवशिष्यते एक: कर्षकः स द्विस्थानकः, त्रयाणां कर्पाणामावर्त्तने कृते सति एकः कर्षोऽवशिष्यः त्रिस्थानकः, चतुर्णां कर्षणामावर्त्तने कृते सति उद्धरति य एकः कर्ष: स चतुः स्थानक:, एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकार्धचुलुकप्रसृत्यज्जलिकरककुम्भद्रोणादिप्रक्षेपात् मन्दमन्दतरादिबहुभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि, एवं कर्मणामपि चतुःस्थानकादयो रसा भावनीया: प्रत्येकमनन्तभेवभाजश्च कर्मणां चैकस्थानकादयो रसाः यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं च "अनंतगुणिया कमेणिरे" तत्राशुभप्रकृतीनां चतुः स्थानकरसबन्धः प्रस्तररेखासदृशैः अनन्तानुबन्धिक्रोधादिकैः क्रियते दिनकरातपशोषिततडाग भूरे खासदृशैरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्वि Page #81 -------------------------------------------------------------------------- ________________ 78 नन्दी-चूलिकासूत्रं स्थानकरसबन्धौ जलरेखासदृशैस्तु सञ्जवलनसंज्ञैरेकस्थानकरसबन्धः, शुभप्रकृतीनां पुनरेतदेव व्यत्यासेन योजनीयम्, नवरं द्विस्थानकादारभ्य, तथा चोक्तम् "पव्वयभूमीवालुयजलरेहासरिस स्ण्पाराएसुण्। चउठाणाई असुभाण सेसयाणं तु व्च्चासो|" इति, 'शेषकाणां' शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः सच द्विस्थानकादारभ्य, यथोक्तं प्राक् । अथ कथमवसीयते? यदुत द्विस्थानकादारभ्यव्यत्यासो नैकस्थानकादारभ्य?, उच्यते, शुभप्रकृतीनामकस्थानकरसबन्धस्यासम्भवाद्, असम्भवः कथमिति चेद्, उच्यते, इहात्यन्तविशुद्धौवर्तमानः शुभप्रकृतीनां चतुःस्थानकमेव रसं बन्धाति, ततो मन्दमन्दतरविशुद्धौ त्रिस्थानकं द्विस्थानकं वा, सङ्कलेशाद्धायां तु वर्तमानस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतः?, तस्यामवस्थायां तद्गतरसस्थानकचिन्तायामपि नरकगतिप्रायोग्यं बन्धतोऽतिसंक्लष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति तासामपि स्वभावतो द्विस्थानकरसस्यैव बन्धो नैकस्थानस्य, ततः शुभप्रकृतीनां व्यत्यासयोजना द्विस्थानकरसबन्धादारभ्य कर्तव्या, अथाशुभप्रकृतीनामेकस्थानकस्यापि रसस्य बन्धो भवतीति कथमवसेयम्?, उच्यते, इह द्विधा धातिन्योऽशुभप्रकृतयः, तद्यथा-सर्वधातिन्यो देशधातिन्यश्च, तत्र याः सर्वधातिन्यः तासां जघन्यपदेऽपि द्विस्थानक एवरसो बन्धमायाति, नैकस्थानकः, तथास्वाभाव्यात्, तथाहि-क्षपक श्रेण्यारोहेऽपिसूक्ष्मसम्परायगुणस्थानकचरमसमयेऽपिवर्तमानस्य केवलज्ञानावरणकेवलदर्शनावरणयोः रसबन्धो द्विस्थानक एवेति, नैकस्थानकः, यास्तु देशधातिन्यः तासां श्रेण्यारोहाभावे बन्धमागतानां नियमात्सर्वधातिनमेव रसंबन्धाति, यत उक्तं karmaprakRtau"aseDhigA यबंधंति उसवाईणि" सर्वघाती चरसो जघन्यपदेऽपि द्विस्थानको ऽदुट्ठाणियाणि मीसाणि देसघाईणि sesANIti'vacanAt, ततो न श्रेण्यारोहाभावे तासामेकस्थानकरसबन्धसम्भवः, श्रेण्यारोहे त्वनिवृत्तिबादरसम्परायगुणस्थानकाद्धायाः सङ्ख्येयेषु भागेषुगतेषु सत्सुतत ऊर्वमेकस्थानकरसबन्धसम्भवः, तदानीं च ज्ञानावरणचतुष्टयदर्शननावरणत्रयपुरुषवेदान्तरायपञ्चकसञ्जवलनचतुष्टयरूपा: सप्तदश प्रकृतीर्व्यतिरिच्यशेषा बन्धमेव नायान्ति, तद्वन्धहेतुव्ययच्छेदात्, ततो नतासामेकस्थानकरसबन्धसम्भवः, सप्तदशानां तु प्रकृतीनां तदा बन्धसम्भवादेकस्थानको रसबन्धः प्राप्यते, उक्तं च "आवरणमसव्वग्धं पुण्स्ण्ज्ल्न्न्ण्त्राय्प्य्द्दीओ। चउठाणपरिणयाओ दुतिचुत्थान्नाउसेसाओ॥" अत्र 'cauThANapariNayAu'tti एकस्थानकपरिणता द्विस्थानकपरिणताः त्रिस्थानकपरिणताश्चःस्थानकपरिणताश्चेत्यर्थः, शेषं सुगम, ततः सप्तदशप्रकृतिनामेकस्थानकरसबन्धसम्भवात् तदपेक्षयाऽशुभप्रकृतीनामेकस्थानकरसबन्धादारभ्य योजना कृता, सर्वघातीनि चरसस्पर्धकानि सकलमपिस्वधात्यं ज्ञानादिगुणमुपघ्नन्ति, तानिचस्वरूपेण ताम्रभाजनवनिश्छिद्राणि धृतमिवातिशयेन स्निग्धानि द्राक्षेव तनुप्रदेशोपचितानि स्फटिकाभ्रकहावच्चातीव निर्मलानि, उक्तं च __ "जो धाएइ सविसयंसयलं so hoi svvghaairso| * so nicchaddo niddho तणुओ फ्लिह्ब्भ्ह्र्विम्लो॥" Page #82 -------------------------------------------------------------------------- ________________ मूलं - 60 79 यानि च देशधातीनि रसस्पर्द्धकानितानि स्वघात्यं ज्ञानादिगुणं देशतो ध्नन्ति, तदुदयेऽवश्यं क्षयोपशमसम्भवात्, तानि च स्वरूपेणानेकविधविवरसंकुलानि, तथाहि कानिचित्कट इवातिस्थूरच्छिद्रशतसंकुलानि कानिचित्, कम्बल इव मध्यमविवरशतसंकुलानि कानिचित्पुनरतिसूक्ष्मविवरसंकुलानि यथा वासांसि तथा तानि देशधातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च, उक्तं च "देसविघाइत्तणओ इयरो कडकंबलंसुसंकासो । विविहच्छिद्दुहभरिओ अप्पसिनेहो अविमलो a॥" अघातिनीनां तु रसस्पर्द्धकानि स्वरूपेण न सर्वधातीनि नापि देशधातीनि, केवलं सर्वघातिरसस्पर्द्धकसङ्घर्षतः सर्वधातिरससदृशानि भवन्ति, यथा स्वयमचौरा इति (अपि) चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च "जाण न विसओ घाइत्तणंमि ताणंपि सव्वघाइरसो । जायै घाइसगासेण चोरया वेह' चोराणं ॥ ' तदेवमुक्तानि सर्वघातीनि देशघातीनि च रसस्पर्द्धकानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते -तत्र देशघातिनीनां मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि कर्त्तुं शक्यन्ते, तथास्वाभाव्यात्, कथमेतदवसेयमिति चेत् ?, उच्यते, इह यदि बन्धत एव देशघातीनि रसस्पर्द्धकानि भवेयुर्नाध्यवसायविशेषतः तथापरिणमनेनापि, तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, मत्यादीनि ज्ञानानि क्षायोपशमिकाणी यदुक्तमनुयोगद्वारेषु - "खओवसमिया आभिनिबोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्धी" इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्द्धकानामुदये भवति, न सर्वघातिनां, देशघातीनी च रसस्पर्द्धकानि बन्धमधिकृत्यानिवृत्तिबादरसम्पराद्धायाः सङ्ख्येयेषु भागेषु गतेषु सत्सुतत ऊर्ध्वं प्राप्यन्ते, ततस्तस्या अवस्थाया अर्वाक् सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्धकविपाकोदयभावतः तेषां क्षयोपशमासम्भवाद्, अथ च मतिज्ञानादिबलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोषवैवस्वतमुखोपनिपतित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्द्धकानां, देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिबादरसम्पराद्धायां, ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते, ततोऽवश्यमेतदुरीकर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथ यथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरणकेवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते ?, उच्यते, तथास्वाभाव्यात्, तथाहि-तथारूपा एव ते पुद्गलाः केवलज्ञानकेवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयविष्कम्भभाञ्जि, तथास्वाभाव्याद्, एतच्चावसीयते तथाकार्यदर्शनात्, तथाहि सम्यक्त्वसम्यग्मिथ्यात्वदेशविरतिसामायिक Page #83 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं च्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्परायसंयमाः क्षायोपशमिका उपवर्ण्यन्ते, यत उक्तं - "खओवसमिया सम्मदंसणलद्धी खओवसमिआ सम्मामिच्छादंसणलद्धी खओवसमिया सामाइयलद्धी खओवसमिया छेओवद्वाणलद्धी, एवं परिहारविसद्धियलद्धी सुहुमसंपरायलद्धी खओवसमिया चरित्ताचरित्तलद्धी" इति । अन्यत्रापि उक्तं 80 "मिच्छत्तं जमुन्नं तं खीणं अनुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ 1 ॥ " तथा "क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् । स ततो येव भवेत् तस्य विरमणे बुद्धिरल्पाल्पा ॥ 1 ॥ " छेदोपस्थाप्यं वा व्रतं सामायिकं चरित्रं वा । सततो लभते prtyaakhyaanaavrnnkssyopshmaat||2||" क्षयोपशमश्च भवति विपाकोदयनिरोधे, ततोऽवसीयते भवन्ति मिथ्यात्वाप्रत्याख्यानप्रत्याख्यानावरणादीनां सर्वघातिप्रकृतीनां सर्वघातीनि रसस्पर्द्धकान्यध्यवसायविशेषतो विपाकोदयाभावयुक्तानीति कृतं प्रसङ्गेन । तत्रावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसाय भावतः सर्वघातिषु रसस्पर्द्धकेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु उदयावलिकामाप्तस्यांशस्य क्षयेऽनुदीर्ष्णस्य चोपशमे विपाकोदयविष्कम्भरूपे जीवस्यावध्यादयो गुणाः प्रादुष्ष्यन्ति, उक्तं च "निहिएसु सव्वघाईरसेसु फड्डेसु देसघाईणं । जीवस्स गुणा जायन्ति ओहिमनचक्खुमाईया ॥ " अत्र 'निहितेष्वि 'ति देशघातिरसस्पर्द्धकतया व्यवस्थापितेषु, शेषं सुगमं, सर्वघातीनि च रसस्पर्द्धकानि अवधिज्ञानावरणीयस्य देशघातिरसस्पर्द्धकतया परिणमयति, कदाचित् विशिष्टगुणप्रतिपत्तिमन्तरेण कदाचित् पुनर्विशिष्टगुणप्रतिपत्त्या, विशिष्टगुणप्रतिपत्तिमन्तरेण कथमिति चेद्, उच्यते, इहयथा दिवाकरमण्डलस्य घनपटलाच्छादितस्य कथञ्चिद्विस्रसापरिणामेन घनपटलपुद्गलानां निःस्नेहीभूय परिक्षयतः समुपजातेन रन्ध्रेण तिमिरनिकरोपसंहारहेतवो भानव: स्वावपातदेशास्पदं द्रव्यमुद्योतयन्ति तथा प्रकृतिभासुरस्य आत्मनो मिथ्यात्वादिहेतूपचयोपजनितावधिज्ञानावरणपटलतिरस्कृतस्वरूपस्य संसारे परिभ्रमतः कथञ्चिदेवमेव तथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसम्बन्धिनां सर्वधारतिरसस्पर्द्धकानां देशघातिरसस्पर्द्धकतया जातानामुदयावलिकाप्राप्तस्यांशस्य परिक्षयतोऽनुदयावलिकाप्राप्तस्योपशमतः समुद्भूतेन क्षयोपशमरूपेण रन्ध्रेण विनिर्गतोऽवधिज्ञानालोकः प्रसाधयति स्वकार्यं, कदाचित् पुनर्विशिष्टगुणप्रतिपत्तित: सर्वघातीनि रसस्पर्द्धकानि दशेघातीनि भवन्ति तथा चोक्तम् - मू. (61) अहवा गुणपडिवन्नस्स अनगारस्स ओहिनाणं समुप्पज्जइ तं, समासओ छव्विहं पन्नत्तं, तंजहा - आनुगामिअं 1 अनानुगामिअं 2 वड्डमानयं 3 हीयमानयं 4 पडिवाइयं 5 अप्पडिवाइयं 6 | वृ. 'अथवेऽति प्रकारान्तरोपदर्शने, प्रकारान्तरता च गुणप्रतिपत्तिमन्तरेणेत्यपेक्ष्य दृष्टव्या, गुणा:- मूलोत्तररूपाः तान् प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रमितिकृत्वा गुणैराश्रितो Page #84 -------------------------------------------------------------------------- ________________ मूलं-61 गुणप्रतिपन्नः, अनेन पात्रतायां सत्यां स्वयमेव गुणा भवन्तीति प्रतिपादयति, उक्तं च __ "नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्य्ते। __ आत्मा तु पात्रतां नेयः, पात्रमायान्ति स्म्प्द्ः॥" अगारं-गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, तस्य, प्रशस्तेष्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमण kssyopshmbhaavto'vdhijnyaanmupjaayte| ___ मन:पर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसरस्पर्द्धकानि देशघातीनि, भवन्ति, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं बन्धकाले तथारूपाणामेव तेषां बन्धनात्, ततो मन:पर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं, मतिश्रुतावरणाचक्षुदर्शनावरणान्तरायप्रकृतीनां पुनः सर्वघातीनि रसस्पर्द्धकानि येन तेन चाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्धकानि भवन्ति, तेषां तथास्वाभाव्यात्, ततो मत्यावरणादीनां सदैव देशधातिनामेव रसस्पर्द्धकानामुदयः, सदैवच क्षयोपशमः, उक्तंच पञ्चसंग्रहमूलटीकायां-'मतिश्रुतावरणाचक्षदर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेवोदयः, ततस्तासां सदैवोदयिकक्षायौपशमिको bhAvAvi'ti कृतं प्र्स्न्ग्गेन्। 'तद्' अवधिज्ञानं समासत:' संक्षेपेण षड्विधं' षट्प्रकारंप्रज्ञप्तम्, तद्यथा-'AnugAmikami'tvAdi, तत्र गच्छन्तं पुरुषम्-आसमन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकं, स्वार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगामिकं, यल्लोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं अनानुगामिकं शृङ्खलाप्रतिबद्धप्रदीप इव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं, उक्तं च- "अनुगामिओऽनुगच्छइ गच्छंतं लोअणं जहा पुरिस्ण्। इयरो उनानुगच्छइ ठियप्पईवोव gcchNtN|" तथा वर्द्धत इति वर्द्धमानं, तत: संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादिभिर्वर्द्धमानदहनज्वालाकलापैव पूर्वावस्थातो यथायोगप्रशस्तप्रशस्ततराध्यवासयभावतोऽभिवर्द्धमानमवधिज्ञानं वर्द्धमानकं, tccaaskRdvishissttgunnvishuddhisaapeksstvaat| तथा हीयते-तथाविधसामग्र्यभावतो हानिमुपगच्छति हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव हीयमानकं, 'कुत्सिताल्पाज्ञाते' इति कः प्रत्ययः, पूर्वावस्थातो यदधो हासमुपगच्छत्यवधिज्ञानं तत् हीयमानकमिति भावः, उक्तं च-हीयमानं पुवावत्थाओ अहोऽहो हस्समाणं" इति। तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पत्रं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति तत्प्रतिपातीत्यर्थः । हीयमानकप्रतिपातिनोः कः प्रतिविशेष इति चेद्, उच्यते, हीयमानकं पूर्वावस्थातोऽधोऽधो हासमुपगच्छदभिधीयते, यत्पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत्प्रतिपाति तथा न प्रतिपाति-यत्न केवलज्ञानादाक् भ्रंशमुपयाति त्द्प्र्तिपातीत्य्र्थ्ः|आः-आनुगामिकानानुगामिक्रूप्भेद्द्व्ये एवशेषभेदा वर्द्धमानकादयोऽन्त र्भावयितुं शक्यन्ते, तत्किमर्थं तेषामुपादानं?, उच्यते, यद्यप्यन्तर्भावयितुं शक्यन्ते तथाऽप्यानु। 30/6 Page #85 -------------------------------------------------------------------------- ________________ 82 नन्दी-चूलिकासूत्रं गामिकमनानुगामिकं चेत्युक्ते न वर्द्धमानकादयो विशेषा अवगन्तुंशक्यन्ते, विशेषावगमकरणाय च महता शास्त्रारम्भप्रयासः, ततो विशेषज्ञापनार्थं विशेषभेदोपन्यासकरणं । / मू.(62)से किंतं आनुगामिअंओहिनाणं?, आनुगामिअंओहिनाणंदुविहं पत्रत्तं, तंजहाअंतगयं च मज्झगयं c। से किं तं अंगतयं?, अंतगयं तिविहं पन्नत्तं, तंजहा-पुरओ अन्तगयं मग्गओ अन्तगयं पासओ अन्तगयं, से किंतं पुरओ अंतगयं?, 2 से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलायं वा मणिं वा पईवं वा जोइंवा पुरओ काउंपणुल्लेमाणे 2 गच्छेज्जा, सेतं पुरओ अंतगयं, से किंतं मग्गओ अन्तगयं?,2-से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलायं वा मणि वा पईवं वा जोइंवा मग्गओ काउं अणुकड्डेमाने 2 गच्छिज्जा से तं मग्गओ अंतगयं, से किंतं पासओ अंतगयं?, 2 -से जहानामए केइ पुरिसे उकं वा चडुलिअंवा अलायंवा मणि वा पईवं वा जोइंवा पासओ काउंपरिकड्डेमाने 2 गच्छिज्जा से तं पासओ अंतगयं, से तं aNtgyN। se किं तं मज्झगयं?, मज्झगयं से जहानामए केइ पुरिसे उक्कं वा चडुलिअंवा अलावा मणिं वा पईवं वा जोइं वा मत्थए काउंसमुव्वहमाणे 2 गच्छिज्जा से तं mjjhgyN। vR.atha किं तदानुगामिकमवधिज्ञानं?, आनुगामिकमवधिज्ञानं द्विविधं-अन्तगतंचमध्यगतं च, इहान्तशब्दः पर्यन्तवाची, यथा वनान्ते इत्यत्र, ततश्च अन्ते-पर्यन्ते गतं-व्यवस्थितमन्तगतम्, इहार्थत्रयव्याख्याअन्ते गतम्-आत्मप्रदेशानां पर्यन्ते स्थितमन्तगतं, इयमत्र भाव्ना। ___ इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभावा गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इन प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रक्षमाश्रमणः स्वोपज्ञभाष्यटीकायां-'स्पर्द्धकमवधिविच्छेदविशेषः' इति, तानि चैकजीवस्य सङ्खयेयान्यसङ्घयेयानि वा भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायां-"फड्डाय असंखेज्जा संखेज्जा आवि egajIvasse"ti, तानि च विचित्ररूपाणि, तथाहि-कानिचित् पर्यन्तवर्त्तिष्वात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदपरितनभागे तथा कानिचिन्मध्यवर्त्तिष्वात्मप्रदेशेषु तत्र यदा अन्तवर्तिष्वात्मप्रदेशेष्ववधिज्ञानमुपाजयते तदा आत्मनोऽन्ते-पर्यन्ते स्थितमितिकृत्वा अन्तगतमित्युच्यते, तैरेव पर्यन्तवर्तिभिरात्मप्रदेशैः साक्षादवधिरूपेण ज्ञानेन ज्ञानात् न शषैरिति, अथवा औदारिकशरीरस्यान्ते गतं-स्थितं अन्तगतं, कयाचिदेकदिशोपलम्भात्, इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपिअउदारिकशरीरान्तेनइकया दिशा यद्वशादुपलभ्यते tdpyntgmt। __ Aha-yadi सर्वात्मप्रदेशानां क्षयोपक्षमस्ततः सर्वतः किं न पश्यति?, उच्यते, एकदिशैव क्षयोपशमसंभवात्, विचित्रो हि क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थम्भूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचित् विवक्षितयैकया दिशा पश्यतीति, उक्तं चूणा~-"ओरालियसरीरंते ठियं गयंति एगहें, तंचायप्पएसफड्डगा बहि एगदिसि पासणा गयंति अन्तगयं भन्नै" तृतीयोऽर्थ एकदिग्भाविना तेनावधिज्ञानेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्तते तदवधिज्ञानम्, अवधिज्ञानवतः तदन्तेवर्तमानत्वात्, ततोऽन्ते-एकदिगरूपस्यावधिज्ञानविषयस्य paryante vyvsthitmntgtN| Page #86 -------------------------------------------------------------------------- ________________ मूलं-62 चशब्दो देशकालाद्यपेक्षया स्वगतानेकभेदसूचकः, तथा 'मध्यगतं चेति इह मध्यं-प्रसिद्ध दण्डादिमध्यवत्, ततो मध्ये गतं मध्यगतं, इदमपि त्रिधा व्याख्येयं, आत्मप्रदेशानां मध्ये-मध्यवर्त्तिष्वात्मप्रदेशेषु गतं-स्थितं मध्यगतं, इदं च स्पर्द्धकरूपमवधिज्ञानं सर्वदिगुपलम्भकारणं मध्यवर्तिनामात्मप्रदेशानामवसेयम्, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतं, उक्तं चूर्णी-"ओरालियसरीरमज्झे फडगविसुद्धीओसव्वायप्पएसविसुद्धीओवासवदिसोवलम्भत्तणओमज्झगौत्ति भन्नति" अथवा तेनावधिज्ञानेन यदुद्योदितं क्षेत्रं सर्वासुदिक्षु तस्य मध्ये-मध्यभागे गतं-स्थितं मध्यगतम्, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्तित्वात्, आह च चूर्णिणकृत-"अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मज्झगौत्ति, अतो वा मज्झगओ ओही भन्नै" इति, चशब्दः स्वगतानेकभेदसूचक:-अथ किं तदन्तगतं?, अन्तगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञप्तम्, तद्यथा-तत्र 'पुरतः' अवधिज्ञानिनः स्वव्यपेक्षया अग्रभागेऽन्तगतं पुरतोऽन्तगतं, तथा मार्गत:-पृष्ठन्तः अन्तगतं मार्गतोऽन्तगतं, तथा पार्श्वतोर्द्वयोः पार्श्वयोरेकतरपार्श्वतो वाऽन्तगतं paarshvto'ntgtN| ___ अथ किं तत्पुरतोऽन्तगतं?, 'से जहा' इत्यादि 'स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेष्वपि पदेष्वेकारान्तत्वम् 'अतः सौ puMsI'ti मागधिकभाषालक्षणात्, सर्वमपि हि प्रवचनमर्द्धमागधिकभाषात्मकम्, अर्द्धमागधिकभाषया तीर्थकृतां देशनाप्रवृत्तेः, ततः प्रायः सर्वत्रापि माग्धिक्भास्साल्क्स्स्न्न्म्नुस्र्न्नीय्ण्। __'उक्का चेति' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, चटुली वा चटुली:-पर्यन्तज्वलिततृणपूलिका अलावा' अलातमुल्मुकं अग्रभागे ज्वलत्काष्ठामित्यर्थः, मणिर्वा' मणिःप्रतीतः, 'ज्योतिर्वा' ज्यतो:शरावाद्याधारो ज्वलन्नग्निः, आह चचूर्णिणकृत-"जोइत्ति मल्लगाइठिओ अगनी जलंतो' इति, प्रदीपं वा' प्रदीप-प्रतीतः 'पुरतः' अग्रतो हस्ते दणडादौ वा कृत्वा 'पणोल्लेमाणोत्ति' प्रणुदन् 2 हस्तस्थितं वा क्रमेण स्वगत्यनुसारतः प्रेरयन् 2 'गच्छेत्' यायात्, एष दृष्टान्तः, उपनयस्तु स्वयमेव भावनीयः, तत उपसंहार:-'से तं पुरओ अंतगयं' सेशब्दः प्रतिवचनोपसंहारदर्शने, तदेतत्, पुरतोऽन्तगतं, इयमत्र भावना-यथास पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येनावधिज्ञानेन तथाविधक्षयोपशमभावतः पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुर्तोऽन्त्ग्त्म्भिधीय्ते। एवं मार्गतोऽन्तर्गतपार्श्वतोऽन्तगतसूत्रं भावनीयं, नवरं 'अनुकड्ढेमाणे अनुकड्डेमाणेऽत्ति हस्तगतं दण्डानादिस्थितं वा अनुपश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् 2 इत्य्र्थ्ः। तथा 'पासओ परिकड्डेमाणेऽत्ति पार्श्वतो दक्षिणपार्श्वतोऽथवा वामपार्श्वतो यद्वा द्वयोरपि पार्श्वयोरुल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन-पार्श्वभागे कृत्वा समाकर्षन्समाकर्षनित्यर्थः-निगदसिद्धं नवरं 'मस्तके' शिरसि कृत्वा गच्छेत् तदेत्त मध्यगतं, इयमत्र भावनायथा तेन मस्तकस्थेन सर्वासुदिक्षु पश्यति, एवं येनावधिज्ञानेन सर्वासुदिक्षु पश्यति तन्मध्यगतमिति । इत्थम्भूतां च व्याख्यां सम्यगनवबुध्यमानः शिष्यः प्रश्नं करोति मू.(62 वर्तते एव)अंतगयस्स मज्झगयस्स य को पइविसेसो?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मग्गओ Page #87 -------------------------------------------------------------------------- ________________ 84 नन्दी - चूलिकासूत्रं अंतगएणं ओहिनाणेणं मग्गओ चेव संखिज्जाणि वा असंखिज्जाणि वा जोयनाइं जानै पासइ, पासओ अंतगएणं पासओ चेव संखिज्जाणि वा असंखिज्जाणि वा जोयनाई जाणइ पासइ, मज्झगएणं ओहिनाणेणं सव्वओ समंता संखिज्जाणि वा असंखिज्जाणि वा जोअणाई जाणइ पासइ, से तं अनुगामिअं ओहिनाणं । / वृ. अन्तगतस्य मध्यगतस्य च परस्परं कः प्रतिविशेषः ? - प्रतिनियतो विशेष: ?, सूरिराहपुरतो ऽन्तगतेनावधिज्ञानेन पुरत एव-अग्रत एव सङ्ख्येयानि - एकादीनि शीर्षग्रहेलिकापर्यन्तानि असङ्ख्येयानि वा योजनानि, एतावत्सु योजनेष्ववगाढं द्रव्यमित्यर्थः, जानाति पश्यति, ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतो ऽन्तगतस्य शेषावधिज्ञानेभ्यो भेदः, एवं शेषाणामपि परस्परं भावनीयः, नवरं 'सवओ समंता' इति सर्वतः सर्वासुं दिग्विदिक्षु समन्तात् सर्वैरेवात्मप्रदेशेः सर्वैर्वा विशुद्धस्पर्द्धकैः, उक्तं च चूण्ण "सव्वउत्ति सव्वासु दिसिविदिसासु, समंता इति सव्वायप्पएसेसु सव्वेसुवा विसुद्धिफड्डेगसु" इति, अत्र 'सव्वायप्पएसेसु' इत्यादिस्तृ (त्यत्रतृ) तीयार्थे सप्तमी, भवति च तृतीयार्थे सप्तमी, यदाह पाणिनि: स्वप्राकृतलक्षणे-व्यत्ययोऽप्यासाऽमित्यत्र सूत्रे, तृतीयार्थे सप्तमी यथा- 'तिसु तेसु अलंकिया पुहवि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञाता, शेषं तथैव - अथ किमवधिज्ञानं केषामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चामन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं तथा चोक्तं प्रज्ञापनायां-"नेरइयाणं भंते! किं देसोही सव्वोही ?, गोयमा ! नो देसोही सव्वोही, एवं जाव थ्न्निय्कुमारान्न्ण्। पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! देसोही न सव्वोही । मनुस्साणं पुच्छा, गोयमा ! देसोहीवि सव्वोहीवि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं" वक्ष्यति च "नेरइय देव तित्थंकरा य ओहिस्स' बाहिरा होंति । पासंति सव्वओ खलु सेसा देसेण पासंति । / " देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभववर्त्ति, भवप्रत्ययत्वात्तस्य, तीर्थकृतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्तौ तस्य व्यवच्छेदात्, ननु सङ्ख्येयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्तं, तत्र के जीवाः कति योजनानि पश्यन्तीति ?, उच्यते, इह तिर्यग्मनुष्या अनियतपरिमाणावधयः, तथाहि केचिदंगुलासङ्घयेयभागं केचिदंगुलं केचिद्वितस्ति यावत्केचित् सङ्ख्येयानि योजानानि केचिदसङ्ख्येयानि, मनुष्यास्तु केचित् परिपूर्णं लोकं, केचिदलोकेऽपि लोकमात्राणि असंख्येयानि खण्डानि, ये तु देवनारकास्ते प्रतिनियतावधिपरिमाणा: ततः तेषां प्रतिनियतं क्षेत्रपरिमाणमुच्यते - तत्र रत्नप्रभानारका जघन्यतोऽर्द्धचतुर्थानि गव्यूतानि क्षेत्रमवधिज्ञानतः पश्यन्ति, उत्कर्ष - तश्चत्वारि गव्यूतानि 1, शर्करप्रभानारका जघन्यतस्त्रीणि गव्यूतानि उत्कर्षतोऽर्द्धचतुर्थानि 2, वालुकप्रभानारका जघन्यतोऽर्द्धतृतीयानि गव्यूतानि उत्कर्षतस्त्रीणि गव्यूतानि 3, पङ्कप्रभानारका जघन्येनैकं गव्यूतमुत्कर्षतः सार्द्धं गव्यूतं 6, तमतमः -प्रभानारका जघन्यतोऽर्द्धगव्यूतमुत्कर्षतो गव्यूतं, तथा चोक्तं प्रज्ञापनायां Page #88 -------------------------------------------------------------------------- ________________ मूलं - 62 85 "रयणप्पभापुढविनेरइया णं भंते! केवैयं खेत्तं ओहिणा जाणंति पासंति ?, गोअमा ! जहनेणं अद्भुट्ठाई गाउयाइं जाणंति पासंति उक्कोसेणं चत्तारि गाउआई जाणंति पासंति, सक्करप्पभापुढविनेरइयाणं पुच्छा, गोअमा ! जहन्त्रेणं अड्डाइज्जाई गाउआई उक्कोसेणं तिन्नि गाउआई जाणंति पासंति, पंकप्पभापुढविने रैया णं पुच्छा, गोयमा ! जहन्नेणं दोन्नि गाउइयाई उक्कोसेणं अड्डाइज्जाई गाउयाइं जाणंति पासंति, धूमप्पभापुढविनरैया णं पुच्छा, गोअमा ! जहन्नेणं दिव N गाउयं उक्कोसेणं दो गाऊआई जाणंति पासंति, तमापुढविनेरइया णं पुच्छा, गोअमा ! जहन्नेणं गाउयं उक्कोसेणं दिवड्डूं गाउयं जाणंति पासंति, अह सत्तमपढविनेरइया णं भंते! पुच्छा, गोयमा ! जहन्त्रेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पासंति । असुरकुमाराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविशंतियोजानि जानान्ति पश्यन्ति उत्कर्षतोऽसंख्येयान् द्वीपसमुद्रान्, नागकुमारादयः पुनः सर्वेऽपि स्तनिकुमारपर्यन्ता जघन्यतः पञ्चविंशतिं योजनानि जानन्ति पश्यन्ति उत्कर्षतः सङ्ख्येयान् द्वीसमुद्रान् एवं व्यन्तरा अपि, तथा चोक्तम्- 'असुरकुमारा णं भंते ! ओहिणा केवैयं खेत्तं जाणंति पासंति ?, गोअमा ! जहन्नेणं पणवीसं जोयणाई उक्कोसेणं असङ्खेज्जदीवसमुद्दे ओहिणा जाणंति पासंति, नागकुमारा णं पुच्छा, गोअमा ! जहन्त्रेणं पणवीसं जोयणाई उक्कोसेणं संखेज्जदीवसमुद्दे जाणंति पासंति, एवं जाव थणियकुमारा, वाणमंतरा जहा नागकुमारा" इह पञ्चविंशतियोजनानि भवनपतयो व्यन्तरा वा जघन्यतस्ते पश्यन्ति येषामायुर्द्दशवर्षसहस्रप्रमाणं, न शेषाः, आह च bhASyakRta"paNavIsajoyaNAiM दसवाससहस्सिया ठिई jesi"miti । जयोतिष्यकाः पुनर्देवा जघन्यतोऽपि सङ्घयेयान् द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति, उत्कर्ष-तोऽपि संख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान्, यदाह-'जोइसिया णं भंते! केवैयं खित्तं ओहिणा जाणंति पासंति ?, jahantreNa'vi संखेज्जे उक्कोसेणवि संखेज्जे दीवसमुद्दे" सौधर्म्मकल्पवासिनो देवाः पुनरवधिज्ञानतो जघन्येनांगुलासंख्येयभागमात्रं पश्यन्ति उत्कर्षतोऽधस्ताद्रत्रप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भागं यावत्, तिर्यक्षुअसंख्येयान् द्वीपसमुद्रान्, ऊर्ध्वं तु स्वकल्पविमानस्तूपध्वजादिकं, एवमीशानदेवा अपि । अत्राह - नन्वंगुलासंख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव, न शेषेषु, यत आह भाष्यकृत्स्वकृतभाष्यटीकायाम् 'उत्कृष्टो मनुष्येष्वेवे, नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवे ऽति, तत्कथमीह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु तद्भवज:, ततो न कश्चिद्दोष:, आह च दुष्षमान्धकारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमा श्रमणः "वेमाणीयाणमंगलभागमसंखं जहन्नओ होइ (ओही ) / उववाए परभविओ तब्भवजो होइ तो पच्छा । / " एव् सनत्कुमारादिदेवानामपि द्रष्टव्यम्, नवरमधोभागदर्शने विशेषः ततः स प्रदर्श्यतेसनत्कुमारमाहेन्द्रदेवा अधस्तात् शर्करप्रभायाः सर्वान्तिममधस्तनं भागं यावत्पश्यन्ति, ब्रह्मलोकलान्तकदेवास्तृतीयपृथिव्याः, महाशुक्रसहस्रारकल्पदेवाश्चतुर्थपृथिव्याः, आनतप्राणतारणा Page #89 -------------------------------------------------------------------------- ________________ 86 नन्दी-चूलिकासूत्रं च्युतदेवाः पञ्चमपृथिव्याः, अधस्तनमध्यमग्रैवेयकदेवा: षष्ठपृथिव्याः, उपरितनग्रैवेयकदेवाः सप्तमपृथिव्याः, अनुत्तरोपपातीनः सम्पूर्णलोकनालिं चतुर्दशरज्ज्वात्मिकामिति, उक्तंच प्रज्ञापनायां-"सोहम्मगदेवा णं भंते ! केवैयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरमंते, तिरियं जाय असंखेज्जे दीवसमुद्दे, उटुंजावसगाइं विमाणाइं ओहिणा जाणंति पास्ण्ति। एवं ईसानगदेवावि, सणंकुमारदेवा एवं चेव, नवरं अहे जाव दोच्चाए सक्करप्पभाए पुढविए हिट्ठिल्ले चरिभंते, एवं माहिंददेवावि, बंभलोगलतगदेवा तच्चाए पुढवीए हिट्ठिल्ले चरिभंते, महासुकसहस्सारदेवा चउत्थीए पंकप्पभाए पुढवीए हेट्ठिले चरिमंते, आणयपाणयआरणाच्चुयदेवा अहे पंचमाए धूमप्पभाए पुढवीए हेट्ठिल्ले चरिमन्ते, हेट्ठिममज्झिमगेवेज्जगदेवा अहे जाव छट्ठिए तमाए पुढवीए हेट्ठिले चरिमंते, उवरिमगेवेज्जगदेवा नं भंते! केवैयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अहे सत्तमाए पुढवीए हेट्ठिल्ले चरिमंते, तिरियं जाव असंखेज्जदीवसमुद्दे, उड्ढेजाव सगाइ विमाणाइं ओहिणा जाणंति पास्ण्ति। अनुत्तरोववाइया णं देवा णं भंते ! केवैयं खेत्तं ओहिणा जाणंति पासंति?, संभिन्नं लोगनालिं जाणंति पासंति" सम्प्रति नारकादीनामेवावधेः संस्थानं चिन्त्यते-तत्र नारकाणामवधि: तप्राकारः, तप्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहणे प्लाव्यमानो दूरादानीयते, सचायतस्त्र्यस्त्रश्च भवति, तदाकारोऽवधि रकाणां, भवनपतीनां सर्वेषामपि पल्लकसंस्थानसंस्थितः पल्लको नाम लाटदेशे धान्याधाराविशेषः स चोद्धर्वायत उपरिच किञ्चित्संक्षिप्तः, व्यन्तराणां पटहसंस्थानसंस्थितः, पटहः-आतोद्यविशेषः, स च किञ्चिदायतः, उपर्यधश्च समप्रमाणः, ज्योतिष्कदेवानां झल्लरीसंस्थानसंस्थितः, झल्लरी-चर्मावनद्धविस्तीर्णवलयाकारा आतोद्यविशेषरूपा देशविशेष प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, मुदङ्गो-वाद्यविशेषः, सचाधस्ताद्विस्तीर्ण उपरि च तनुकः सुप्रतीतः, ग्रैवेयकदेवानां ग्रथितपुष्पसशिखाकभृतचङ्गेरीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, उक्तं च-नेरइयाणं भंते ! ओहि किंसंठाणसंठिए पन्नत्ते?, गोयमा ! तप्पागारसंठाणसंठिए पनत्ते, सोहम्मदेवाणं पुच्छा, गोअमा! मुइंगसंठाणसंठिए पन्नत्ते, एवं जाय अच्चुयदेवाणं, गेवेज्जदेवाणं पुच्छा, गोअमा ! पुप्फचंगेरीसंठाणसंठिए पन्नत्ते, अनुत्तरोववाइयदेवाणं पुच्छा, गोअमा ! जवनालगसंठाणसंठिए पन्नत्ते" तप्राकारादीनां च व्याख्यानमिदं भाष्यकृदाह "तप्पेण समागारो ओही neo sa caayyttNso| उद्धाययो उ पल्लो उवरिं च स किंचि स्ण्खेत्तो॥1॥ नच्चायओ समोऽविय पडहो हेट्ठोवरिं पीएसो। चम्मावनद्धविच्छिन्नवलयरूवा य झ्ल्ल्रिया॥2॥" उद्धायओ मुइंगो हेट्ठा रुंदो थोव्रिण्त्नुओ। पप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ 3 ॥ "जवनालउत्ति भन्नै उब्भो सरकंचुओकुमारीए" इति। तिर्यग्मनुष्याणां चावधिर्नानासंस्थानसंस्थितो यथा स्वयम्भूरमणोदधौ मत्स्याः, अपिच-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं, Page #90 -------------------------------------------------------------------------- ________________ 87 मूलं-62 तिर्यग्मनुष्यावधौ तु तदपि भवति, उक्तं च "नानागारो तिरियमनुएसुमच्छा स्य्ण्भुर्म्न्नोव्व्। तत्थ वलयं निसिद्धं तस्स पुण तयंपि होज्जाहि॥" तथा भवनपतिव्यन्तराणामूर्वं प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यग्, विचित्रो नरतिरश्चाम्, आह च-'भवनवै वंतरानं उटुंबहुगो हो य्सेसान्। नारगजोइसियाणं तिरियं ओरालिओ चित्तो॥' तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह-से त्तं अनुगामिय्ण्। सम्प्रत्यनानुगामिकं शिष्यः पृच्छन्नाह मू.(63 )से किंतं अनानुगामिअंओहिनाणं?, अनानुगामिअं ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं 2 परिघोलेमाने 2 तमेव जोइट्ठाणं पासइ, अन्नत्थ गए न पासइ, एवामेव अनानुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाई जाणइ पासइ, अन्नत्थ गए न पासइ, से तं अनानुगामिअं ओहिनान्न्ण्॥ वृ.अथकिं तदनानुगामिकमवधिज्ञानं?, सूरिराह-अनानुगामिकमवधिज्ञानं स-विवक्षितो यथानामकः कश्चित्पुरुषः पूर्णः सुखदुःखानामिति पुरुष: पुरिशयनाद्वा पुरुषः, एकं महज्ज्योतिः स्थानं-अग्निस्थानं कुर्यात्, कस्मिश्चित्स्थानेऽनेकज्वालाशतसंकुलमिग्निं प्रदीपं वास्थूलवर्तिज्वालानुरूपमुत्पादयेदित्यर्थः, ततस्तत्कृत्वा तस्यैव ज्योतिः स्थानस्य 'परिपर्यन्तेषु 2' परितः सर्वासुदिक्षु पर्यन्तेषु परिघूर्णन् 2' परिभ्रमन् 2 इत्यर्थः, तदेव 'ज्योतिःस्थानं' ज्योतिः स्थानप्रकाशितं क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति, एष दृष्टान्तः उपनयमाह-'एवमेव' अनेनैव प्रकारेणानानगामिकमवधिज्ञानं यत्रैव क्षेत्रेव्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह सम्बद्धानि असम्बद्धानिवा, अवधिर्हि कोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति कोऽपि पुनरपान्तरालेऽन्तरं कृत्वा परतः प्रकाशयति, तत उच्यते-सम्बद्धान्यसम्बद्धानि वेति, 'जानाति' विशेषाकारेण परिच्छिनत्ति 'पश्यति' सामान्यकारेणावबुध्यते, 'अन्यत्र' देशान्तरेगतो नैवपश्यति, अवधिज्ञानावरणक्षयोपशमस्य त्त्क्स्सेत्र्सापेक्स्स्त्वात्। तदेवमुक्तमनानुगामिकं, सम्प्रति वर्द्धमानकमनवबुध्यमानः शिष्यः प्रश्नं करोति - मू.(64)से किंतं वड्डमाणयं ओहिनाणं?, 2 पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स वड्डमाणचरित्तस्स विसुज्झमाणस्सविसुज्झमाणचरित्तस्स सव्वओसमंताओही var3A वृ.अथकिं वर्द्धमानकमवधिज्ञानं?, सूरिराह-वर्द्धमानकमवधिज्ञानं प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तच्चानवस्थितं, तत्तल्लेश्याद्रव्यसाचिव्ये विशेषसम्भवात्, ततो बहुवचनमुक्तं, 'prazasteSvi'ti, अनेन चाप्रशस्तकृष्णादिद्रव्यलेश्योपरञ्जितव्यवच्छेदमाह, प्रशस्तेष्वध्यवसायेषु वर्तमानस्येति, किमुक्तं भवति? -प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः समन्तादवधि: परिवर्द्धते इति सम्बन्धः, अनेनाविरतसम्यग्दृष्टेरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा वद्धमानचरित्तस्स' प्रशस्तेष्वध्यवसायस्थानेषु वर्धमानचारित्रस्य, एतेन देशविरतिसर्वविरतयोर्व Page #91 -------------------------------------------------------------------------- ________________ 88 नन्दी-चूलिकासूत्रं र्द्धमानकमवधिमभिधत्ते, वर्द्धमानकश्चावधिरुत्तरोत्तरां विशुद्धिमासादयतो भवति नान्यथा तथा आह-'विशुद्धमानस्य' तदावरणकमलकलङ्कविगमत उत्तरोत्तरविशुद्धिमासादयतः, अनेनाविरतसम्यग्दृष्टेर्वर्द्धमानकावधेः शुद्धिजन्यत्वमाह, तथा 'विशुद्धयमानचारित्रस्य च', इदं च विशेषणं देशविरतसर्वविरतयोर्वेदितव्यम् 'सर्वतः सर्वास दिक्षु समन्तादवधिः प्रिव्र्द्ध्ते। मू.(65) जावैया तिसमयाहारगस्स suhamassa pnngjiivss| ओगाहणा जहन्ना ओहीखित्तं जहन्नं तु॥ वृ.सच कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते, ततः प्रथमतः सर्वजघन्यमवधि pratipAdayati'trisamayAhArakasya' आहारयति-आहारं गृह्णातीत्याहारकः, त्रयः समयाः समाहृतास्त्रिसमयं, त्रिसमयमाहारकस्त्रिसमयाहारक: 'नामनाम्नैकार्थे समासो bahula'miti समासः तस्य त्रिसमयाहारकस्य 'सूक्ष्मस्य सूक्ष्मनामकर्मोदयवर्तिनः पनकजीवस्य' पनकश्वासौ जीवश्च पनकजीवः, पनकजीवो वनपस्तिविशेषः, तस्य 'यावती' यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना-तनुरित्यर्थः, 'जघन्या' त्रिसमयाहारकशेषसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जन्यं क्षेत्रं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्र्योग्ः-ज्घ्न्य्म्व्धिक्स्सेत्र्मेताव्देवेति। अत्र चायं सम्प्रदायः-यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरबायैकदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धमात्मप्रदेशानामायामं संहृत्यांगुलासंख्येयभागबाहल्यं स्वदेहविष्कम्भायामविस्तारंप्रतरंकरोति, तमपि द्वितीयसमये संहृत्यांगुलासंख्येयभागबाहल्यविष्कम्भां मत्स्यदेहविष्कम्भायामामात्मप्रदेशानां सूचि विरचयति, ततस्तृतीयसमये तामपि संहृत्यांगुलसंख्येयभागमात्र एव स्वशरीरबहिःप्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेः क्षेत्रमालम्बनवस्तुभाजनमवसेयम्, उक्तंच "योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे य्ः। उत्पद्यते हि पनक: सूक्ष्मत्वेनेह स ग्राह्यः । / 1 / / संहृत्य चाद्यसमये स ह्यायामं करोति च प्र्त्र्म्। सङ्ख्यातीताख्यांगुलविभागबाहल्यमानं तु ॥ 2 ॥ स्वकतनुपृथुत्वमात्रं दीर्घत्वेनापि जीव्साम्र्थ्यात्। तमपि द्वितीयसमये संहत्य करोत्यसौ सूचिम्॥3॥ स्न्ग्ख्यातीताख्याण्गुल्विभाग्विस्स्क्म्भ्मान्निर्दिस्स्त्ताम्। निजतनुपृथुत्वदीर्घा तृतीयसमये तु स्ण्हृत्य्॥4॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भ्व्ति॥5॥ तावज्जधन्यमवधेरालम्बनवस्तुभाजनं kssetrm। idamitthameva munigaNasusampradAyAt smvseym||6|| Aha-kimiti योजनसहस्रायामो मत्स्यः ? किं वा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्म Page #92 -------------------------------------------------------------------------- ________________ 89 मूलं-65 पनकत्वेनोत्पादः ?, किं वा त्रिसमयाहारकत्वं परिगृह्यते?, उच्यते, इह योजनसहस्त्रायामो मत्स्यः, स किल त्रिभिः समयैरात्मानं संक्षिपति महतः प्रयत्नविशेषात्, महाप्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वतिस्थूर: त्रिसमयाहारकस्तु योग्यः ततः त्रिसमयाहारकग्रहणं, उक्तं च - "मच्छो महल्लकाओ संखेत्तो जो उ तीहि स्मेहिण्। स किर पयत्तविसेसेण सहमोगाहणं कुणै ॥ 1 ॥ सण्हयरा सण्हयरो सुहुमो पणओ जहन्नदेहो y। स बहुविसेसविसिट्ठो सण्हयरो सवदेहेसु । / 2 / / पढमबीएऽतिसण्हो जायैथूलो चुत्थ्याईसुण्। तैयसमयंमि जोगो गहिओ तो तिस्म्य्हारो॥3॥". अन्ये तु व्याचक्षते-'trisamayAhArakasya'ti आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समय: सूचीसंहरणोत्पत्तिदेशागमनविषयः, एवं त्रयः समया विग्रहगत्यभावाश्चेतेषु त्रिष्वपि समयेष्वाहारकः, तत उत्पादसमय एव त्रिसमयाहारक: सूक्ष्मपनकजीवो जघन्यावगाहनश्च, ततः तच्छरीरमानं जघन्यमवधेः क्षेत्रं, तच्चायुक्तं, यतस्त्रिसमयाहारकस्येति विशेषणं पनकस्य, नच मत्स्यायामप्रतरसंहरणसमयौ पनकभवस्य सम्बन्धिनौ, किन्तु मत्स्यभवस्य, तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति द्रष्टव्यम्, नान्य्था। एतावत्प्रमाणं जघन्यं क्षेत्रमवधेः तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्त्तिद्रव्यमालम्बते 'तेयाभासादवाणमंतरा एत्थ लहै पट्ठवओ' इति वचनात्, तदपि चालम्ब्यमानं द्रव्यं द्विधागुरुलघु अगुरुलघु च, तत्र तैजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं च्मगुरुलघु, तद्गतांश्च पर्यायान् चतुःसंख्यानेव वर्णरसगन्धस्पर्शलक्षणान् पश्यति न शेषान्, यत आह "दवाइं अण्गुलाव्लिस्ण्खेज्जातीत्भाग्विस्याई। पेच्छइ चउग्गुणाई जहन्नओ मुत्तिम्ण्ताई|" अत्र 'जघन्यत' इति जघन्यावधिज्ञानी । तदेवं जघन्यमवधेः क्षेत्रमभिधाय साम्प्रतमुत्कुष्टभिधातुकाम आहमू.(66) सव्वबहुअगनिजीवा निरंतरं जत्तियं भ्रिज्ण्सु। खित्तं सव्वदिसागं परमोही खेत्त निद्दिट्टो । वृ.यत: ऊर्ध्वमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते सर्वबहवः सर्वबहवश्च ते अग्निजीवाश्च सूक्ष्मबादररूपाः सर्वबह्वग्निजीवाः, कदा सर्वबह्वग्निजीवा इति चेद्, उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातमग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, ते च प्रायोऽजितस्वामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्तिनः सूक्ष्मानलजीवाः तदा सर्वबह्वग्निजीवाः, "अव्वाघाए सव्वासु कम्मभूमिसु जया त्यार्ण्भा। सवबहवो मनुस्सा hoNti'jiyjinniNdkaalNmi|| Page #93 -------------------------------------------------------------------------- ________________ 90 नन्दी-चूलिकासूत्रं __ "उक्कोसिया य सुहुमा जया तया सवबहुअगनिजीवा" इति, 'निरंतरमिति' क्रियाविशेषणं यावत्परिमाणं क्षेत्रं भृतवन्तः, एतदुक्तं भवतिनैरन्तर्येण विशिष्टसूचीरचनया यावद् भृतवन्तः, भृतवन्त इती च भूतकालनिर्देशः अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यामवसप्पिण्यां सम्भवन्ति स्मेति ख्यापनार्थं, इदं चानन्तरोदितं क्षेत्रमेकदिक्कमपि भवति तत आहसर्वदिक्कं, अनेन सूचीभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, एतावदनन्तरोदितं सर्वबह्वनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य निर्दिष्टः' प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, एतावत् क्षेत्रं परमावधेर्भवतीत्यर्थः, किमुक्तं भवति?, सर्वबह्वग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिक्कंभृतवन्तः एतावति क्षेत्रे यान्यवस्थितानिद्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, ___ अयमिह सम्प्रदाय:-सर्वबह्वग्निजीवाः प्रायोऽजितस्वामितीर्थकृत्काले प्राप्यन्ते, तदारम्भकमनुष्यबाहुल्यसम्भवात, सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रेव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां स्वबुद्ध्या षोढाऽवस्थानं परिकल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्त्रो घन इति प्रथमं, स एव घनो जीवैः स्वावगाहनादिभिरिति द्वितीयम्, एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात्, षष्ठस्तु प्रकार: सूत्रादेशः उक्तं च "एकेक्कागासपएसजीवरयणाए सावगाहे y। चौरंसं घण पयरं सेढी छट्ठो सुयादेसो॥1॥" ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्रविभागानलोके व्याप्नोति, एतावत्क्षेत्रमवधेरुत्कृष्टमिति, उक्तं च "निययावगाहणागनिजीवसरीरावली smNtennN। भामिज्जइ ओहिनाणिदेहपज्जंतओ सा y॥1॥ ऐगंतूनमलोगे लोगागास्प्प्मान्न्मेत्ताई। ठाइ असंखेज्जाइं इदमोहिक्खेत्तमुक्कोसं । / 2 / / " इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि दृष्टव्यं भवति तर्हि पश्यति, यावता तन्ना विद्यते, अलोके रूपिद्रव्याणामसम्भवात्, रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो--यावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा 2 लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति, यावदन्ते परमाणुमपि, उक्तं च "सामत्थमेत्तमुत्तं दट्ठवं जै हवेज्ज पेच्छेज्जा। न उतं तत्थत्थि जओ सो रूविनिबंधणो भ्न्निओ॥1॥ . वडतो पुण बाहिं लोगत्थं चेव पासई द्व्ण्। सुहुमयरं 2 परिमोही जाव परमाणू ॥ 2 / / " परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवलालोकलक्ष्मीमालिङ्गति, उक्तं च-'परमोहि Page #94 -------------------------------------------------------------------------- ________________ मूलं-66 नाणठिओ केवलमंतोमुहूत्तमेत्तेणं । ' एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, सम्प्रति मध्यम प्रतिपिपादयिषुरेतावत्क्षेत्रोपलम्भे एतावत्कालोपलम्भः एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थं गाथाचतुष्टयमाहमू.(67) अंगुलमावलिआणं भागमसंखिज्ज दोसु स्ण्खिज्जा। अंगुलमावलिअंतो आवलिआ aNgulputN॥ vR.अंगुलमिह क्षेत्राधिकारात् प्रमाणांगुलमभिगृह्यते, अन्येत्वाहुः-अवध्यधिकारादुत्सेधांगुलमिति, आवलिका असंख्येयसमयात्मिका, अंगुलं चावलिका चांगुलावलिके तयोरंगुलावलिकयोर्भागमसंख्येयमसंख्येयं पश्यत्यवधिज्ञानी, इदमुक्तं भवति-क्षेत्रतोऽगुंलासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागमतीतमनागतं च पश्यति, उक्तं च "खेत्तमसंखेज्जंगुलभागं पासे तमेव कालेन्न्ण्। ___ आवलियाए भागंतीयमनायं च जान्नाइ|" / आवलिकायाश्चासंख्येयं भागं पश्यन् क्षेत्रतोऽगुलासंख्येयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न साक्षात्, न खल क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति, तयोरमूर्त्तत्वात्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवतिक्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति, उक्तं च "तत्थेव य जे दवा तेसिंचिय जे हवंति प्ज्जाया। इय खेत्ते कालंमि य जोएज्जा द्व्प्ज्जाए॥1॥" एवं सर्वत्रापि भावनीयम्, क्रिया च गाथाचतुष्टये स्वयमेव योज्ञीया। तथा द्वयोरंगुलावलिकयोः सङ्खयेयौ भागौ पश्यति, अंगुलस्य सङ्खयेयभागं पश्यन् आवलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा 'अंगुलम्' अंगुलमात्रं क्षेत्रं पश्यन् 'आवलिकान्तः' किञ्चिदूनामावलिकां पश्यति, आवलिकां चेत् कालतः पश्यति तर्हि क्षेत्रतोऽगुलपृथक्त्वंअंगुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च "संखेज्जंगुलभागे आवलियाएवि मुणै तिभाग्ण्। अंगुलमिह पेच्छंतो आवलियंतो मुणै kaalN|" आवलियं मुणमाणो संपुन्नं खेत्तमंगुलपुहुत्त" मिति, पृथक्त्वं द्विप्रभृतिरा नवभ्य इति । मू.(68) हत्थंमि मुहत्तंतो दिवसंतो गाउअंमि बोद्ध्व्वो। जोयण दिवसपुहुत्तं पक्खंतो प्न्न्वीसाओ। वृ.तथा 'हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'गव्यूते' गव्यूतविषयो द्रष्टव्यः, तथा योजनं' योजनमात्र क्षेत्रं पश्यन् कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः, तथा 'पक्षान्तः' किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि pshyti। मू.(69) भरहमि अद्धमासो जंबूद्दीवंमि साहिओ मासो। _ वासं च मनुअलोए वासपुहुत्तं ca ruagNmi॥ vR. bharate' सकलभरतप्रमाणक्षेत्रावधौ कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः, एवंजम्बूद्वीपविषयेऽवधौ साधिको मास: कालतो Page #95 -------------------------------------------------------------------------- ________________ 92 नन्दी-चूलिकासूत्रं विषयत्वेन बोद्धव्यः तथा मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ वर्ष' संवत्सरमतीतमनागतं च पश्यति, तथा रुचकाख्ये रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयेऽवधौ वर्षपृथक्त्वं pshyti। मू.(70) संखिज्जमि उकाले दीवसमुद्दाऽवि हुंति स्ण्खिज्जा। कालंमि असंखिज्जे दीवसमुद्दा उ भिअव्वा॥ वृ.तथा सङ्ख्यायत इति सङ्ख्येयः, सच वर्षमात्रोऽपि भवति ततः तुशब्दो विशेषणार्थः, किं विशिनष्टि?-सङ्खयेयकालो वर्षसहस्त्रात्परो वेदितव्यः, तस्मिन् सङ्खयेये कालेऽवधिगोचरेसति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः तेऽपि सङ्ख्यैया भवन्ति, अपिशब्दात् महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति?-सङ्ख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमप्यत्रत्यप्रज्ञापकापेक्षया सङ्खयेयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रत्यस्यावधिरुत्पद्यते तहि जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा सङ्घयइययोजनविस्तृते कस्यापि तिरश्चः सङ्ख्येयकालविषयोऽवधिरुपद्यते तदास यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसंख्येययोजनाविस्तृते स्वयम्भूरमणादिके द्वीपे समुद्रे वा संख्येयकालविषयोऽवधिः कस्याप्युत्पद्यते तदानीं स प्रागुक्तपरिमाणं तस्यद्वीपस्य समुद्रस्य वा एकदेशं पश्यति इहत्यमनुष्यबाह्यावधिरिव कश्चित्, तथा कालेऽसंख्येये पल्योपमादिलक्षणे अवधेविषये सति तस्यैव संख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्राः 'भाज्या' विकल्पनीया भवन्ति, कस्यचिदसङ्खयेयाः कस्याचित्सवयेयाः कस्यचिदेकदेश इत्यर्थः, यदाइहमनुष्यस्यासङ्ग्येयकालविषयोऽवधिरुत्पद्यते तदानीमसङ्ख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनर्बहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित् तिरश्चोऽसङ्ख्येयकालविषयोऽवधिरुत्पद्यते तर्हितस्य सङ्घयेया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्य सङ्ख्येयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ख्या द्वीपाः, यदा पुनः स्वयम्भूरमणे द्वीपे समुद्रे वा कस्यचित्तिरश्चोऽवधिरसङ्ख्येयकालविषया जायते तदानीं तस्य स्वयम्भूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा तदेकदेशो विषयः, क्षेत्रपरिमाणं पुनर्योजनापेक्षया सर्वत्रापि ज्म्बूद्वीपादार्भ्यास्न्ग्ख्येय्द्वीप्स्मुद्र्प्रिमान्न्म्व्सेय्म्। मू.(71) काले चउण्ह वुड्डी कालो भइअव्वु खित्त्वुद्द्द्दीए। वुड्डिए दव्वपज्जव भइअव्वा खित्तकाला u॥ वृ. तदेवं यथा क्षेत्रवृद्धौ कालवृद्धौ च यथा क्षेत्रवृद्धि तथा प्रतिपादितं, सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यवृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह-'काले' अवधिगोचरे वर्द्धमाने 'चतुर्णां' द्रव्यक्षेत्रकालभावनां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां कालो 'भजनीयो' विकल्पनीयः कदाचिद्वर्द्धते कदाचित् न, क्षेत्रं ह्यत्यन्तसूक्ष्म, कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु नियमतो वर्द्रते, आह च भाष्यकृत "काले पवटुंमाणे सवे दव्वादओ प्व्त्तुण्ति। खेत्ते कालो भइओ वटुंति उद्व्व्प्ज्जाया॥" - तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्यां, सूत्रे विभक्तिलोपं: प्राकृतशैल्या, भजनी Page #96 -------------------------------------------------------------------------- ________________ मूलं-71 यामेव क्षेत्रकालौ, तुशब्द एवकारार्थः, स च भिन्नक्रमस्तथैव च योजितः, विकल्पश्चायं-कदाचितयोर्वद्धिर्भवति कदाचित्र, यतो द्रव्यं क्षेत्रादपि सूक्ष्म, एकस्मिन्नपि नमःप्रदेशेऽनन्तस्कन्धावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात्, ततो द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भजनीयावेव भवतः, द्रव्ये च वर्धमाने पर्याया नियमतो वर्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना परिच्छेदसंभवात्, पर्यायतो वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधिवृद्धिसम्भवात्, आह च भाष्यकृत "भयणाए खेत्तकाला परिवर्द्धतेसु द्व्व्भावेसुण्। दव्वे वड्डइ भावो भावे दव्वं tu bhynnijjN॥" अत्राह-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनो: क्षेत्रकालयोरंगुलावलिकाऽसंख्येयभागादिरूपयोः परस्परं समयप्रदेशसंख्ययोः किं तुल्यत्वमुत हीनाधिकत्वम् ?, उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असंख्येयभागे जघन्यायवधिविषये यावन्तः समयाः तदपेक्षया अंगुलस्यासंख्येयभागे जघन्यायवधिविषय एव ये नभ:प्रदेशास्ते असंख्येगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसंख्येयगुणत्वमधविविषयस्य क्षेत्रस्यावगन्तव्यम्, उक्तं . "सव्वमसंखेज्जगुणं कालाओ खेत्तमोहिविसयं तु। अवरोप्परसंबद्धं स्म्य्प्पेस्प्प्मान्नेन्न्ण्|" अथ क्षेत्रस्येत्थं कालादसंख्येयगुणता कथमवसीयते?, उच्यते, सूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयतिमू. (72) सुहुमो अहोइ कालो तत्तो सुहुमयरं हवै खित्त्ण्। अंगुलसेढिमित्ते ओसप्पिणिओ अस्ण्खिज्जा। व. 'सूक्ष्मः' श्लक्ष्णो भवति कालः, चशब्दो वाक्यभेदक्रमपोपदर्शनार्थो यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसङ्घयेयाः समयाः प्रतिपाद्यन्ते ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति, यस्मादंगुलमात्रे क्षेत्रे-प्रमाणांगुलैकमात्रे श्रेणिरूपे नभ:खण्डे प्रतिप्रदेशं समयगणनया असंख्येया अवपिण्यस्तीर्थकृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणांगुलैकमात्रे एकैकप्रदेशश्रेणिरूपे नभ:खण्डे यावन्तोऽसंख्येयास्ववसप्पिणीषु समया: तावत्प्रमाणाः प्रदेशा वर्तन्ते, ततः सर्वत्रापि कालदसंख्येयगुणं क्षेत्रं, क्षेत्रादपि चानन्तगुणं द्रव्यं, द्रव्यादपि चावधिविषयाः पर्यायाः संख्येयगुणा असंख्येयगुणा वा, उक्तं च "खेत्तपएसेहिंतो दवमणंतगुणितं पेसेहि। दव्वेहिंतो भावो संखगुणोऽसंखगुणिओ वा॥" मू. (73) से तंवड्डमानयं ओहिनान्न्ण्॥ वृ.त्देत्द्व्र्द्ध्मान्क्म्व्धिज्ञ्यान्म्। मू. (74 )से किंतं हीयमाणयं ओहिनाणं?, हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणवाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहिपरिहायै से तं हीयमाणयं ओहिनान्न्ण्॥ वृ. अथ किं तद्धीयमानकमवधिज्ञानं?, सूरिराह-हीयमानकमवधिज्ञानं कथञ्चिदवाप्तं सत् Page #97 -------------------------------------------------------------------------- ________________ 94 नन्दी-चूलिकासूत्रं अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्द्रष्टेर्वर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यग्दृष्टेरवसेयं, तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः 'परिहीयते' पूर्वावस्थातो हानिमुपगच्छति, त्देत्द्धीय्मान्क्म्व्धिज्ञ्यान्म्। मू. ( 75 )से किंतं पडिवाइओहिनाणं?, पडिवाइओहिनाणं जहन्नेणं अंगुलस्सासंखिज्जयभागं वा संखिज्जभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जूयपुहुत्तं वा जवं वा जवपुहुत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहत्थिं वा विहत्थिपुहुत्तं वा रयणिं वा रयणिपुहुत्तं वा कुच्छि वा कुच्छिपुहत्तं वा धणुं वा धनुपुहत्तं वा गाउअंवा गाउपुहुत्तं वा जोअणंवा जोअणपुहुत्तं वा जोअणसयंवा जोयणसयपुहत्तं वा जोयणसहस्संवा जोयणसहस्सपहत्तं वा जोअणलक्ख वा जोअणलक्खपुहत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइज्जा, से तं प्द्दिवाइओहिनान्न्ण्॥ वृ.अथ किं तत्प्रतिपातिअवधिज्ञानं?, सूरिराह-प्रतिपात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्रं संख्येयभागमात्रं वा वालाग्र वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वाअंगुलं वा अंगुलपृथक्त्वा , एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्ट्वा उपलभ्य 'प्रतिपतेत्' प्रदीप इव naashmupaayaayaat| तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्य इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम् । मू. (76)से किं तं अपडिवाइ ओहिनाणं?, अपडिवाइ ओहिनाणं जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ तेन परं अपडिवाइ ओहिनाणं, सेतं अपडिवाइ ओहिनान्न्ण्। वृ. अथ किं तदप्रतिपात्यवधिज्ञानं ?, सूरिराह-अप्रतिपात्यवधिज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमप्याकाशप्रदेशम्, आस्तांबहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच्च सामर्थ्यमात्रमुपवर्ण्यते, न त्वलोके किञ्चिदप्यवधिज्ञानस्य दृष्टव्यमस्ति, एतच्च प्रागेवोक्तं, तत आरभ्याप्रतिपात्या केवलप्राप्तेरवधिज्ञानम्, अयमत्र भावार्थ:-एतावति क्षयोपशमे सम्प्राप्ते सत्यात्मा विनिहतप्रधानप्रतिक्षयोधसंघातनरपतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु समासादितैतावदालोकजयोऽप्रतिनिवृत्तः शेषमपि कर्मशत्रुसङ्घातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतप्रतिपाति अव्धिज्ञ्यान्ण्। तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः, सम्प्रतिद्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति मू. (77)तं समासओ चउब्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ उक्कोसेणं सव्वाइं रूविदव्वाईजाणइ पासइ, खित्तओ नं ओहिनाणी जहनेणं अंगुलस्स असंखिज्जइभागंजाणइ पासइ उक्कोसेणं असंखिज्जाइं अलोगे लोगप्पमाणमित्ताइं खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमनागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी Page #98 -------------------------------------------------------------------------- ________________ मूलं-77 जहन्त्रेणं अनंते भावे जाणइ पासइ उक्कोसेणविअनंत भावे जाणइ पासइ, सव्वभावाणमनंतभागं जाणइ पासि॥ व. तदवधिज्ञानं 'समासतः' संक्षेपेण 'चतुम्विधं' चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतो 'Na'miti वाक्यालङ्कारे, अवधिज्ञानी, जघन्येनापिभावप्रधानोऽयं निर्देशः सर्वजघन्यतयाऽपि अनन्तानि रूपिद्रव्याणि जानाति पश्यति, तानि च तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्तीनि द्रव्याणि, उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्माणि जानाति पश्यति, तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यपरिच्छेदात्मकं, आह च चूणिकृत्-जाणइत्ति नाणं, तत्थ जं विसेसग्गहणं तन्नाणं, सागारमित्यर्थः, पासइत्ति दंसणं, जं सामन्नग्गहणं तं दंसणमनागारमित्यर्थः, आह-आदौ दर्शनं ततो ज्ञानमिति च क्रमः, तत एनं क्रमं परित्यज्य किमर्थं प्रथमं जानातीत्युक्तम्?, उच्यते, इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते, अवधिरपिलब्धिरुपवर्ण्यते, ततः स प्रथममुत्पद्यमानो ज्ञानरूप एवोत्पद्यते न दर्शनरूपः, ततः क्रमणोपयोगप्रवृत्तेर्ज्ञानोपयोगानन्तरं दर्शनरूपोऽपीति प्रथमतो ज्ञानमुक्तं पश्चाद्दर्शनम्, अथवा इहाध्ययने सम्यग्ज्ञानं प्ररूपयितुमुपक्रान्तं, यतोऽनुयोगप्रारम्भेऽवश्यं मङ्गलाय ज्ञानपञ्चकरूपो भावनन्दिर्वक्तव्य इति तत्प्ररूपणार्थमिदमध्ययनमारब्धं, ततः सम्यग्ज्ञानमिहप्रधानं, न मिथ्याज्ञानं, तस्यमाङ्गल्यहेतुत्वायोगदा, दर्शनंत्ववधिज्ञानविभङ्गसाधारणमिति तदप्रधान, प्रधानानुयायी च लौकिको लोकोत्तरश्च मार्गः, ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति । तथा क्षेत्रोऽवधिज्ञानी जघन्येनांगुलासङ्घयेयभागमुत्कर्षतोऽसङ्ख्येयानि अलोके लोकप्रमाणानि चतुर्दशरज्ज्वात्मकानि खण्डानि जानाति pshyti॥ कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्घयेयभागमुत्कर्षतोऽसङ्ख्येया उत्सप्पिण्यवसप्पिणी:-असङ्घयेयावप्पिण्युत्सप्पिणीप्रमाणमतीतमनागतं च कालं जानाति pshyti। __ भावतोऽवधिज्ञानी जघन्येनानन्तान् भावान्-पर्यायान् आधारद्रव्यानन्तत्वात्, नतु प्रति द्रव्यं, प्रतिद्रव्यं सङ्घयेयानामसङ्खयेयानां वा पर्यायाणां दर्शनात्, उक्तं च ___ "एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे त्स्स्। उक्कोसमसंखेज्जे संखिज्जे पेच्छइ कोई । / ' उत्कर्षतोऽप्यनन्तान् भावान् जानाति पश्यति, केवलं जघन्यपदादुत्कृष्टपदमनन्तगुणम्, आह च चूर्णिकृत्-'जहन्नपयाओ उक्कोसपयमनंतगुणमिति' 'सव्वभावाणमनंतभागं जाणइ पासैऽत्ति तानपि चोत्कृष्टपदवर्त्तिनो भावान् 'सर्वभावनां' सर्वपर्यायाणामनन्तभागकल्पान् जानाति पश्यति । तदेवमवधिज्ञानां द्रव्यादिभेदतोऽप्यभिधाय साम्प्रतं संग्रहगाथामाहमू. (78) ओही भवपच्चइओ गुणपच्चइओ अ वण्णिओ दुविहो। तस्स य बहू विगप्पा दव्वे खित्ते अ काले a॥ वृ. एषः अनन्तरोऽवधिर्भवप्रत्ययतो गुणप्रत्ययतश्च 'वर्णिणतो' व्याख्यातः, पाठान्तरं 'वण्णिओ दुविहोऽत्ति वणितो 'द्विविधो' द्विप्रकारः, तस्य च भवगुणप्रत्ययतो द्विविधस्यापि बहवो विकल्पा-भेदाः,तद्यथा-द्रव्ये द्रव्यविषयाः कस्यापि कियद्रव्यविषय इति द्रव्यभेदात् Page #99 -------------------------------------------------------------------------- ________________ 96 नन्दी-चूलिकासूत्रं भेदः, तथा क्षेत्रे-क्षेत्रविपया अंगुलासङ्ख्येयभागादिक्षेत्रभेदात्, काले-कालविषया आवलिकाऽसङ्ख्येयभागादिकालभेदात्, चशब्दाद्भावविषयाश्च कस्यापि कियन्तः पर्याया विषय इति भाव्भेदाभेद्ः। तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगन्धरसस्पर्शलक्षणाः पर्याया 'दो पज्जवे दुगुणिए सवजहन्नेण पेच्छए ते u। वनाईया चौरो' इति वचनप्रामाण्यात्, मध्यमतोऽनेकसङ्ख्यभेदभिन्ना उत्कर्षतः प्रतिद्रव्यमसङ्ख्येयान् न तु कदाचनाप्यनन्तान्, यत आह भाष्यकृत-'नाणंते पेच्छइ कयाइ' / तदेवमवधिज्ञानमभिधाय साम्प्रतं ये बाह्यावधयो ये चाबाह्यावधयः तानुपदर्शयतिमू. (79) नेरेइयदेव तित्थंकरा य ohissa'bAhirA हुति। पासंति सव्वओ खलु सेसा देसेण पासंति ॥ वृ. नैरयिकाश्च देवाश्च तीर्थंकराश्च नैरयिकदेवतीर्थङ्ककराः, तीर्थकरा इत्यत्र 'तीर्थांच्चैक' इति वचनात् स्वप्रत्यये तीर्थशब्दान्मन्, चशब्दोऽवधारणे, तस्य च व्यवहितः प्रयोगस्तं च दर्शयिष्यामः, नैरयिकदेवतीर्थङ्करा 'अवधेः' अवधिज्ञानस्याबाह्या एव भवन्ति, बाह्या न कदाचनापि भवन्तीति भावः, सर्वतोऽवभासकावध्युपलब्धक्षेत्रमध्यवर्तिनः सदैव भवन्तीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽवधारणार्थः, सर्वास्वेव दिग्विदिक्ष्विति, आह-अवधेरबाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्यार्थस्य लब्धत्वात् सर्वतःशब्दग्रहणमतिरिच्यते, उच्यते, अभ्यन्तरत्वाभिधानेऽपि सर्वतोदर्शनाप्रतीतेः, न खलु सर्वाभ्यन्तरावधिः सर्वतः पश्यति, कस्यचिद्दिगन्तरालादर्शनात्, विचित्रत्वादवधेः, ततः सर्वतोदर्शनख्यापनार्थं पासंति सवओ खलु' इत्युक्तम्, आह च भाष्यकृत् "अभितरत्ति भणिए भन्नै पासंति सवओ कीस? / ओदै जमसंततदिसो अंतोवि Thio na svvtto|" 'शेषाः' तिर्यङ्नरा देशेन-एकदेशेन पश्यन्ति, 'सर्वं वाक्यं सावधारणमिष्टितश्चावधारणविधिः' तत एवमवधारणीयं-शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति, अथवा अन्यथा व्याख्यायते-तदेवमधिज्ञानमभिधाय साम्प्रतं ये नियतावधयो ये चानियतावधयस्तान् प्रतिपादयति-नैरयिकदेवतीर्थंकरा एवावधेरबाह्या भवन्ति, किमुक्तं भवति?, नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, एवं चाभिहिते सति संशयः-किं ते देशेन पश्यन्ति उत सर्वतः?, ततः संशयापनोदार्थमाह-'pAsaMtI'tyAdi 'सर्वतः खलु' सर्वत एव तेनावधिना ते नैरयिकादयः पश्यन्ति न त deshtH॥ अत्र पर आह-ननु 'पश्यन्ति सर्वतः khalvi'tyetAvadevAstAm, अवधेरबाह्या भवन्तीत्येतत् नयुक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, तच्च नियतावधित्वं देवनारकाणां 'दोण्हं भवपच्चैयं, तंजहा-देवाणं नेरइयाणं चेति वचनसामर्थ्यात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वितागमस्यातिप्रसिद्धत्वादिति, अत्रोच्यते, इह यद्यापि दोण्हं bhavapaccaiya'mityAdivacanato नैरयिकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां नियतोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतावधित्वख्यापनार्थमधेरबाह्या भ्व्न्तीत्युक्त्म्। आह-यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न छद्मस्थकालस्यैव तेषां Page #100 -------------------------------------------------------------------------- ________________ मूलं-79 97 विवक्षितत्वात्, शेषं प्राग्व्त्॥ मू. (80) से तं ओहिनान्न्प्च्च्क्ख्ण्॥ वृ.त्देत्द्व्धिज्ञ्यान्म्॥ मू.(81)से किं तं मनपज्जवनाणं?, मनपज्जवनाणे णं भंते ! किं मनुस्साणं उप्पज्जइ अमनुस्साणं?, गोअमा! मनुस्साणं नो अमनुस्साणं जै मनुस्साणं किं संमच्छिममनुस्साणं गब्भवकंतिअमनुस्साणं?, गोअमा! नो संमुच्छिममनुस्साणं उप्पज्जइ गम्भवकंतिअमनुस्साणं, जै गम्भवकंतियमनुस्साणं किं कम्मभूमिअगम्भवक्कंतिअमनुस्साणं अकम्मभूमियगब्धवक्कतिअमनुस्साणं अंतरदीवगगब्भवतिअमनुस्साणं?, गोअमा! कम्मभूमिअगब्भवकंति37.. मनुस्साणं नो अकम्मभूमिअगब्भक्कातिअमनुस्साणं नो अंतरदीवगगम्भवक्कंतिअमनुस्साणं । ___ जै कम्मभूमिअगम्भकं तिअमनुस्साणं किं संखिज्जवासाउयकम्मभूमिअगभवक्कंतिअमनुस्साणं असंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं?, गोअमा ! संखेज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं नो असंखेज्जवासाउअकम्मभूमिअगब्भवकंतिअमनुस्साणं, जै संखेज्जवासाउयकम्मभूमिअगब्भवकंतिअमनुस्साणं किं पज्जतगसंखेज्जवासाउअकम्मभूमिअगब्भवकंतीअमनुस्साणं अपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं?, गोअमा! पज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं नो अपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं, ___ जै पज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं किं सम्मद्दिट्टिपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवकं तिअमनुस्साणं मिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवकं तिअमनुस्साणं सम्ममिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं?, गोअमा ! सम्मदिदिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगम्भवकंतिअमनुस्साणं नो मिच्छदिटिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगभवकंतिअमनुस्साणं नो सम्मामिच्छदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवतिअमनुस्साणं, . जै समद्दिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवकंतिअमनुस्साणं किं संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवतिअमनुस्साणं असंजयसम्मदिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं संजयासंजयसम्मद्दिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं?, गोयमा! संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवतिअमनुस्साणं नो असंजयसम्मदिट्टिपज्जत्तगसखिज्जवासाउअकम्मभूमिअगम्भवक्कंतिअमनुस्साणं नो संजयासंजयसम्मद्दिष्टिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवकंतिअमनुस्साणं, जै संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवतिअमनुस्साणं किं पमत्तसंजयसम्मबिडिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंतिअमनुस्साणं अपमत्त-- | 30/7 Page #101 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं संजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंति अमनुस्साणं ?, गोअमा ! अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंतिअमनुस्साणं नो पमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंति अमनुस्साणं, जै अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंतिअमनुस्साणं किं इड्डीपत्त अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंति अमनुस्साणं अनिड्डीपत्तापमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंति अमनुस्साणं ?, गोअमा! इड्डीपत्तापमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखिज्जवासाउअकम्मभूमि अगब्भवक्कंतिअमनुस्साणं नो अनिड्डीपत्तापमत्तसंजयसम्मद्दिद्विपज्जतगसंखिज्जवासाउअकम्मभूमिअगब्भवक्कंति अमनुस्साणं मनपज्जवनाणं समुप्पज्जइ ॥ वृ. अथ किं तत् मनःपर्यायज्ञानं ?, एवं शिष्येण प्रश्ने कृते सति ये गौतमप्रश्नभगवंन्निर्वचनरूपा मनःपर्यायज्ञानोत्पत्तिविषयस्वामिमार्गणाद्वारेण पूर्वसूत्रालापकास्तान् वितथप्ररूपणाशङ्काव्युदासाय प्रवचनबहुमानिविनेयजन श्रद्धाभिवृद्धये च तदवस्थानेव देववाचकः पठति 'जावैया तिसमयाहारगस्से' त्यादिनिर्युक्तिगाथासूत्रमिव, मनः पर्यायज्ञानं प्राग्निरूपितशब्दार्थं 'ण' मिति वाक्यालङ्कारे' भंते ऽत्ति गुर्वामन्त्रणे 'किमिति' परप्रश्ने मनुष्याणामुत्पद्यते इति प्रकटार्थं अमनुष्याणामुत्पद्यते इति, 'अमुनष्याः ' देवादयः तेषामुत्पद्यते ?, एवं भगवता गौतमेन प्रश्ने कृते सति परमार्हन्त्यमहिम्ना विराजमानस्त्रिलोकीपतिर्भगवान् वर्द्धमानस्वामी निर्वचनमभिधत्तेहे गौतम! सूत्रे दीर्घत्वं 'सेर्लोपः सम्बोधने ह्रस्वो वे ऽति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयम्, यथा भो वयस्सा इत्यादौ, मनुष्याणामुत्पद्यते नामनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, अत्राह - ननु गौतमोऽपि चतुर्द्दशपूर्वधरः सर्वाक्षरसंन्निपाती सम्भिन्नश्रोता: सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं ca"saMkhAtIte'vi भवे साहई जं वा परो उ पुच्छेज्जा । न य णं अनाइसेसे वियाणई एस छउमत्थो । / " 98 ततः किमर्थं पृच्छति ?, उच्यते, शिष्यसम्प्रत्यार्थं, तथाहि तमर्थं स्वशिष्येभ्यः प्ररूप्यं तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्प:, ततो न कश्चिद्दोष इति । पुनरपि गौतम आह- यदि मनुष्याणामुत्पद्यते तर्हि किं सम्मूच्छिममनुष्याणामुत्पद्यते किंवा गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते ?, तत्र 'मूर्च्छा मोहसमुच्छ्रययोः ' संमूर्च्छनं संमूर्च्छा भावे घञ् प्रत्ययः तेन निवृत्ताः सम्मूच्छिमाः, ते च वान्तादिसमुद्भवाः, तथा चोक्तं प्रज्ञापनायां "कहिणं भंते! संमुच्छिममनुस्सा संमुच्छंति ?, गोअमा! अंतोमनुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पन्त्ररससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गब्भवक्कंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुक्केसु वा सोणिएसु वा सोक्कपोग्गलपरिसाडेसु वा विगयकलेवरेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइठाणेसु एत्थ णं संमुच्छिममनुस्सा संमुच्छंति अंगुलस्य असंखेज्जइभागमेत्ताए ओगाहणार असण्णी Page #102 -------------------------------------------------------------------------- ________________ मूलं-81 मिच्छादिट्ठी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतमुहुत्ताउया चेव कालं करेंति" / तथा गर्भे व्युत्क्रान्ति:-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा गर्भाद् व्युत्क्रान्तिःव्यत्क्रमणं निष्क्रमणं येपां ते गर्भव्यत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः, भगवानाह-नो सम्मच्छिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, किन्तु गर्भव्यत्क्रान्तिकमनुष्याणां, एवं सर्वेपामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः, नवरं कृषिवाणिज्यतप:संयमानुष्ठानादिकर्मप्रधाना भर्मयः कर्मभूमयो- भरतपञ्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणा: पञ्चदश तासु जाता: कर्मभूमिजाः, कृष्यादिकमरहिताः कल्पपादफलोपभोगप्रधाना भूमयो हैमत्तपञ्चकहरिवर्पपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यक-- पञ्चकरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः तासु जाता अकर्मभूमिजाः, तथा अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा:-एकोरुकादयः षट्पञ्चाशत् तेषु जाताः अन्त्र्द्वीप्जाः। अथ लवणसमुद्रस्य मध्ये षट्पञ्चाशदन्तरद्वीपा वर्तन्ते किंप्रमाणा वा ते किंस्वरूपा वा तत्र मनुष्या इति?, उच्यते, इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्रायप्रमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवों नानावर्णाविशिष्टद्युतिमणिनिकरपरिमण्डितपार्श्वः सर्वत्र तुल्यविस्तरो गगनमण्डलोल्लिखितरत्नमयैकादशकूटोपशोभितः तपनीयमयतलविविधमणिकनकमण्डिततटदशयोजनावगाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरयोजनापञ्चशतविस्तृतपद्महूदोपशोभितशिरोमध्यभागः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्र विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवलसमुद्रवगाह्य अत्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्त्तते, अयं च पञ्चधनुःशतप्रमाणविष्कम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकवा वनखण्डेन च सर्वतः परिमण्डितः, एवं तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्यं द्वितीयदंष्ट्रायामुपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां, नैरृतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्रामतिक्रमयात्रान्तरे यथोक्त प्रमाणो वैषाणिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि, वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च "चुल्लहिमवंतपुवावरेण विदिसासु सागरं तिसे। गंतूनंतरदीवा तिनि सए होंति विच्छिन्ना । / औणापन्ननवसए किंचूने परिहि एसिमे नामा। एगोरुअ आभासिय वेसाणी चेव नंगृली । / Page #103 -------------------------------------------------------------------------- ________________ 100 नन्दी - चूलिकासूत्र तत एतेषामेकोरुकादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं 2 चत्वारि 2 योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्टयधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसरा: हयकर्णगजकर्णगोकर्ष्णशुष्कुलीकणनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकर्ष्णः, आभासिकस्य परतो गजकर्णः, वैषाणिकस्य परतो गोकर्णी, नङ्गोलीकस्य परतो शुष्कुलीकण इति । तत: एतेषामपि हयकर्णादीनां चतुर्णां द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च योजनशतनि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक पञ्चदशयोजनशतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मत्ररवेदिकावनखण्डमण्डितबाह्यप्रदेशा आदर्शमुखमेण्द्रमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा : तद्यथा - हयकर्णस्य परतः आदर्शमुखो, गजकर्णस्य परतो मेण्ढ्रमुखो, गोकर्णस्य परतो अयोमुखः, शुष्कुलीकर्णस्य परतो गोमुख, एवमग्रेऽपि भावना कार्या । ततः एतेषामप्यादर्शमुखादीनां चतुर्णां द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षड् योजनशतान्यतिक्रम्य षड् योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेया यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त 2 योजनशतानि अतिक्रम्य सप्त 2 योजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिधयः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा अश्वकर्णहरिकण्रहस्तिकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वकर्णादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकष्ष्ट योजनशतान्यतिक्रम्य अष्ट 2 योजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशत परिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा उल्कामुखमेधसुखविद्युन्मुखविद्युद्दन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीषामपि उल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतान्यतिक्रम्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्ठाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणापद्मवरंवेदिकावनखण्डसमवगूढाः समदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्यया अष्टाविंशतिसङ्ख्या द्वीपाः । एवं हिमवत्तुल्यवर्णप्रमाणे पद्महूदप्रमाणायामविष्कम्भावगाहपुण्डरीकहूदोपशोभिते शिखरिण्यपि पर्वते लवणार्णवजलसंस्पर्शादारभ्य चतुसृषु विदिक्षु व्यवस्थिताः एकोरुकादिनामानोऽक्षूणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः । ततः सर्वसङ्ख्यया षट्पञ्चाशदन्तरद्वीपा: / I एतेषु च वर्त्तमाना मनुष्या अपि एवंनामानो भवन्ति, भवति च निवासयोगतः तथाव्यपदेशो यथा पञ्चालजनपदनिवासिनः पुरुषाः पञ्चाला इति, तेऽपि चान्तरद्वीपवासिनो मनुष्या वज्रर्षभनाराचसंहनिन: समचतुरस्रसंस्थानसंस्थिताः समग्रशुभलक्षणतिलकमषपरिकलिता देवलोकानुकारिरूपलावण्यालङ्कारशोभितविग्रहा अष्टधनुः शतप्रमाणशरीरच्छ्रायाः, स्त्रीणां त्विदमेव किञ्चिन्त्र्यूनं द्रष्टव्यं, तथा पल्योपमासङ्ख्येयभागप्रमाणायुषः स्त्रीपुरुषयुगलव्यवस्थिताः दशविध Page #104 -------------------------------------------------------------------------- ________________ मूलं-81 101 कल्पपादसम्पाद्योपभोगसम्पदः प्रकृत्यैव शुभचेतसो विनीताः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या: कामचारिणोऽनुलोमवायुवेगाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिक ममत्वकारिणि ममत्वाभिनिवेशरहिताः सर्वथापगतवैरानुबन्धाः परस्परप्रेष्यादिभावविनिर्मुक्ता अत एवाहमिन्द्रा हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपरांमखाः पादविहारचारिणो रोगवेदनादिवकिला वर्तन्ते चतुर्थाहारमेते गृह्णन्ति चतुःषष्टिश्च पृष्ठकरण्ड-कास्तेषां, षण्मासावशेषायुषश्चामी स्त्रीपुरुषयुगलं प्रसुवते एकोनाशीतदिनानि च तत् परिपाल-यन्ति स्तोकस्नेहकषायतया च ते मृत्वा देवलोकमुपसर्पन्ति, उक्तं च - "अंतरदीवेसु नरा धनुसयाट्ठसिया स्यामुइया। पालंति मिहुणधम्मं पल्लस्स अस्ण्ख्भागाउ। चउसट्ठी पिट्ठिकरंडयाण मणुआण तेसिमाहारो। भत्तस्स चउत्थस्स य अनुसीति दिनानि पाल्न्न्या|" इत्यादि, तिर्यञ्चोऽपि च तत्र व्याघ्रसिंहसर्पादयो रौद्रभावरहिततया न परस्परं हिंस्यहिंसकभावे वर्त्तन्ते, तत एव तेऽपि देवलोकगामिनो भवन्ति, तेषु च द्वीपेषु शाल्यादीनि धान्यानि विस्त्रसात एव समुत्पद्यन्ते परं न ते मनुष्यादीनां परिभोगाय जायन्ते, तेषु च द्वीपेषु दंशमशकयुकामत्कुणादयः शरीरोपद्रवकारिणोऽनिष्टसूचकाश्च चन्द्रसूर्योपरागादयो न भवन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणीया च वर्तत इति। तथा 'saMkhejjavAsAuya'tti सङ्ख्येयवर्षायुषः पूर्वकोटयदिजीविनः असङ्ख्येयवर्षायुषःपल्योपमादिजीविनः, तथा 'pajjattaga'tti पर्याप्तिः-आहारादिपुद्गलग्रहणपरिणामनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयात्, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन येन गृहीता आहारदिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जीवस्याहारादिपुद्गलानां खलरसादिरूपतया परिणमनहेतुर्यर्थोदरान्तर्गतानां पुद्गलविशेषाणामवष्टम्भेनाहारपुदगलखलरसरूपतयापादनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा___ आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिः प्राणापानपर्याप्तिः भाषापर्याप्ति: मनःपर्याप्तिश्चेति, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः ?, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः 2, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः 3, यया पुनरुच्छ्वासप्रयोग्यवर्गणादलिंकमादायोच्छासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः 4, यया तु भाषाप्रयोग्यवर्गणादलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्ति: 5, यया पुनर्गनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मन:पर्याप्तिः 6, एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रिवादीनां संज्ञिनां च चतुःपञ्चष्ट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमय एव चैता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपर्याप्तिः तत इन्द्रियपर्याप्तिरित्यादि, Page #105 -------------------------------------------------------------------------- ________________ 102 नन्दी-चूलिकासूत्रं आहारपर्याप्तिश्च प्रथमसमय एव निप्पद्यते,शेषास्तु प्रत्येकमन्तर्मुहर्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते?, उच्यते, इह भगवता आर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-'आहारपज्जत्तीए अपज्जत्तएणं भंते ! किं आहारए अनाहारए वा?, गोयमा ! नो आहारए अनाहारएऽत्ति तत आहार पर्याप्ता अपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात्, तत एकसामायिकी आहारपर्याप्तिनिवृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्तः स्यात् तत एवं सति व्याकरणसूत्रमित्थं पठेत्-'सिय आहारए सिय अनाहारए' यथा शरीरादिपर्याप्तिपु, सर्वासामपि च पर्याप्तानां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः पर्याप्तयो विद्यन्ते येषां ते पर्याप्ता 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः । ये पुनः स्वयोग्यपर्याप्तिसमाप्तिविकला: ते अपर्याप्ताः, त च द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो भ्रियन्ते न पुनः स्वयोग्यपर्याप्तिः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपिनियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते, नार्वाक, यस्मादागमिभवायुर्बद्ध्वा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तनामेव बध्यत इति, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अथ चावश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, __ तथा 'sammaddiTThI'tti सम्यक्-अविपरीता दृष्टि:-जिनप्रणीतवस्तुप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपरीतार्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्याज्ञानाभावतो न सम्यक्श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः ते सम्यग्मिथ्यादृष्टयः, उक्तं च zatakabRhaccUNreM'jahAM नालिकेरदीववासिस्स सुहाइयस्सवि एत्थ समागयस्स ओयणाइए अनेगविहे ढोइए तस्स उवरिं न रुई न य निंदा, जओ तेन सो ओयणाईओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्ममिच्छद्दिट्ठिस्स वि जीवाइपयत्थाणं उवरिन य रुई nAvinaMdi'tti, तथा saMjaya'tti 'यम' उपरमे संयच्छन्ति स्म सर्वसावधयोगेभ्यस्सम्यगुपरमन्ते स्मेति संयताः, "गत्यर्थ-karmaNyAdhAre"ti कतरिक्तप्रत्ययः, संयताः-सकलचारित्रिणः असंयता-अविरतसम्यग्दृष्टयः संयतासंयता:-देवशविरतिमन्तः, तथा 'pamatta'tti प्रमाद्यन्ति स्म मोहनीयादिकम्र्मोदयप्रभावतः सञ्जवलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्मेति प्रमात्ताः, पूर्ववत् कर्त्तरि क्तप्रत्ययः, ते च प्रायो गच्छवासिनः, तेषां क्वचिदनुपयोगसम्भवात्, तद्विपरीता अप्रमत्ताः, तेच प्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद्, इह तु ये गच्छवासिन तन्निर्गता वा प्रमादरहिताः तेऽप्रमत्ता दृष्टव्याः, तथा 'इडिपतस्सेऽत्यादि, ऋद्धी:-आमर्पोषध्यादिलक्षणाः प्राप्ता ऋद्धिप्राप्ताः तद्विपरीता अनृद्धिप्राप्ताः, ऋद्धीश्च प्राप्नुवन्ति विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमानाः श्रुतसामर्थ्यतस्तीवां तीव्रतरां शुभभावनामधिरोहन्तोऽप्रमत्तयतयः, तथा चोक्तम् ___'अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् । ___ मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धिर्वा । चारणवैक्रियसौपधताद्या vA lbdhystsy। Page #106 -------------------------------------------------------------------------- ________________ 103 मूलं-81 प्रादुर्भवन्ति गुणतो बलानि वा मान्सादीनि॥' अत्र स इति अप्रमत्तयतिः 'mAnasaparyAya'miti मानसाः-मन:सम्बन्धिनः पर्याया विषयो यस्य तन्मानसपर्यायं, मनःपर्यायज्ञानमित्यर्थः, 'कोष्ठादिवृद्धिर्वेऽति अत्रादिशब्दात्यदानुसारिबीजप्ररिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा-कोष्ठबुद्धि: पदानुसारिणीबुद्धि: बीजबुद्धिश्च, तत्र कोष्ठैव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति, न किमपि तयोः सूत्रार्थयो: कालान्तरेऽपि गलति सा कोष्ठबुद्धिः, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपितदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी, या पुनरेकर्मथपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः, सा च सर्वोत्तमा प्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषधश्च चारणवैक्रियसौषधाः तद्भावः चारणवैक्रियसौषधता, तत्र चरणं-गमनं तद्विद्यते येषां ते चारणा 'ज्योत्स्नादिभ्योऽण्' इति मत्वर्थीयोऽण्प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एवातिशायने मत्वर्थीयो, यथा रूपवती कन्येत्यत्र, ततोऽयमर्थःअतिशयचरणसमर्थाश्चारणः, तथा चाह भाष्यकृत् स्वाभाष्यटीकायां-अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विधा-जङ्घाचारणा विद्याचारणाश्च, तत्र ये चारित्रपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्ध्यतिशया: ते विद्याचारणाः, जनाचारणास्तु रुचकवरद्वीपं यावदगन्तं समर्थाः विद्याचारणा नन्दीश्वरं तत्र जमाचारणा यत्र कुत्रापि गन्तुमिच्छवः तत्र रविकरानपि निश्रीकृत्य गच्छन्ति विद्याचारणास्त्वेवमेव, जमाचारणश्च रुचकवरदीपं गच्छन्नैकेनैवोत्पातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं, यदि पुनर्मेरुशिखरंजिगमिपुस्तहि एकेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाच्चारित्रतिशयनिबन्धना लब्धिरपहीयते ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमयायाति, विद्याचरणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्तमानस्त्यकेनैवोत्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, विद्याचरणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानागमनमिति, उक्तं च "ऐसयचरणसमत्था जंघाविज्जाहि चारणा म्नुओ। जंघाहि जाइ पढमो नीसं काउं रविकरेऽवि ॥ एगप्पाएणं गओ रुयगवरंमि उ तओ प्द्दिनिय्त्तो। बीएणं नंदिस्सरमिहं तओ एइ तइएणं । / पढमेण पंडगवनं बीउप्पाएण नंदनं एइ । Page #107 -------------------------------------------------------------------------- ________________ 104 नन्दी-चूलिकासूत्रं तैउप्पारण तओ इह जंघाचारणो एइ । / पढमेणमानुसोत्तरनगं स नंदिस्सरं तु बीएन्न्ण्। एइ तओ तइएणं कयचेइयवंदणो इहयं । / पढमेण नंदनवने बीउप्पाएण pNddgvnNmi। ei इहं तइएणं जो विज्जाचारणो होइ॥" तथा सर्वं-विण्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति?-यस्य मूत्रं विट श्लेषमा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आद्यशब्दादामर्षोषध्वादिलब्धिपरिग्रहः, तथा AmoSadhyAdInAmanyatamAmRddhimavadhya'ddhi वा प्राप्तस्य मन:पर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये tvavadhya'ddhiprAptasyaiveti नियमामचक्षते, तदयुक्तं, सिद्धप्राभृतादाववधिमन्तरेणापि mnHpryaayjnyaansyaaneksho'bhidhaanaat| __ अत्राह-मनुष्याणामुत्पद्यते इत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कथमुच्यते 'नो अमनुस्साणं उप्पज्जइ' इत्यादि, निरर्थकत्वाद् ?, उच्यते, इह त्रिधा विनेयाः, तद्यथाउद्घटतिज्ञा मध्यबुद्धयः प्रपञ्चितज्ञाश्च, तत्र ये उद्घटितज्ञा मध्यबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपञ्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषधस्याभिधानं, महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते, ततो न kshciddossH। मू.(82)तं च दुविहं उप्पज्जइ, तंजहा- उज्जुमई यविउलमई य, तंसमासओ चउब्वहं पन्नत्तं, तं जहा-दव्वओ खित्तओ कालओ भावओ, तस्थ दव्वओ णं उज्जुमई णं अनंते अनंतपएसिए खंधे जाणइ पासइ ते चेव विउलभई अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ, खेत्तओ णं उज्जुमई अ जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इमेसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डगपयरे uDr3e जाव जोइसस्स उवरिमतले, तिरियं जात्र अंतोमनुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पनरस्सुकम्मभूमिसुतीसाए अकम्मभूमिसु छप्पन्नार अंतरदीवगेसु सन्निपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्डाइज्जेहिमंगुलेहिं अब्भहिअतरं विउलतरं विसुद्धतरं वितिमिरतरागं जाणइ पासइ, भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासइ, त चेव विउलमै अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ वृ.तत्र मनःपर्यायज्ञानमृद्धिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमानं द्विधोत्पद्यते, तद्यथा-ऋजुमतिश्च विपुलमतिश्च, तत्र मननंमतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः धटोऽनेन चिन्तित इत्यादिसामान्यकाराध्यवसायनिबन्धनभूता कतिपयपर्याविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, उक्तं च भाष्यकृता "रिजु सामन्नं तम्मत्तगाहिणी रिजमई म्नोनान्न्ण्। पायं विसेसविमुहं घटमित्तं चिंतियं मुणै । / " चूर्णिकृदप्याह-"उज्जुनं विसेसविमुहं उवलहई, नाईव बहुविसेसविसिटुंअत्थं उवलम Page #108 -------------------------------------------------------------------------- ________________ मूलं - 82 इत्ति भणियं होइ, घडोऽणेण चितिओत्ति जाणइ 'त्ति । चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसूचकः । तथा विपुला - विशेषग्राहिणी मतिः विपुलमति:, धटोऽनेन चिन्तितः, स च सौवर्णः पाडलिपुत्रकोऽद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभूतविशेषविशिष्टमनो द्रव्यपरिच्छित्तिरित्यर्थः, आह च भाष्यकृत "विपुलं वत्थुविसेसणनाणं तग्गाहिणी मई विपुला । चितियमनुसरै घडं पसंगओ पज्जवसएहिं ॥ " चूण्णिकृदपि आह- " विपुला मई विपुलमई बहुविसेसगाहिणीत्ति भणियं होइ, दिट्टंतो जहाऽनेन घडो चिंतिओ, तं च देसकालाइ अनेगपज्जायविप्रेसविसिद्धं जाणइ 'त्ति । चशब्दः पूर्ववत्, अस्यां च व्युत्पत्तौ स्वतन्त्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवक्ष्यते तदैवं व्यत्पत्तिःऋज्वी-सामान्यग्राहिणी मतिरस्य स ऋजुमतिः, तथा विपुला - विशेषग्राहिणी मतिरस्य स विपुलमतिः । तत् मनःपर्यायज्ञानं द्विविधमपि 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यत: क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो णमिति वाक्यालङ्कारे ऋजुमतिरनन्तान् अनन्तप्रदेशिकान् अनन्तपरमाण्वात्मकान् स्कन्धान् - विशिष्टैकपरिणामपरिणतान् अर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिपर्याप्तसंज्ञिञ्चेन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः जानाति -साक्षात्कारेणावगच्छति 'पासइत्ति इह मनस्त्वपरिणतैः स्कन्धैरालोचितं बाह्यमर्थं घटादिलक्षणं साक्षादध्यक्षतो मन: पर्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितोऽनुमानतः, आहच भाष्यकृत" जाणइ वज्झेऽनुमानेनं" इत्थं चैतदङ्गीकर्त्तव्यम्, यतो मूर्त्तद्रव्यालम्बनमेवेदं मनः पर्यायज्ञानमिष्यते, मन्तारस्त्वमूर्त्तमपि धर्म्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते नान्यथेति प्रतिपत्तव्यम्, ततस्तमधिकृत्य पश्यीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात्, आह च चूर्णिणकृत- "मुणियत्थं पुण पच्च्क्खओ न पेक्खइ, जेण मनोदवालंबनं मुत्तममुत्तं वा, सोय छउमत्थो तं अनुमानओ पेक्खइ, अतो पासणिया भणिया " इति । अथवा सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तद्द्रव्याद्यपेक्ष्य वैचित्र्यसम्भवादनेकविध उपयोग: सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूप:, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जानातीत्युच्यते, सामान्यमनोरूपद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूणिकृत - " अहवा छउमत्थस्स एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवै, जहाएत्थेव ऋजुमैविपुलमईणं उवओगो, अओ विसेससामान्नत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो" इति । अत्र 'एगविहखओवसमलंभेवि 'त्ति सामान्यत एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद्विविधोपयोगसम्भवो भवतीति, तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शन-रूप उक्तः, परमार्थत: पुनः सोऽपि ज्ञानमेव, यत: सामान्यरूपमपि मनोद्रव्यकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनम्, अत एव सूत्रेऽपि दर्शनं चतुर्विधमे 105 -- Page #109 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं वोक्तं, न पञ्चविधमपि, मनःपर्यायदर्शनस्य प्र्मार्थ्तोऽस्म्भ्वादिति। तथा तानेव मनस्त्वेन परिणामितान् स्कन्धान विपुलमतिः अभ्यधिकतरान्-अर्द्धतृतीयांगुलप्रमाणभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान्, सा चाधिकतरता देशोऽपि भवति ततः सर्वासु दिक्षु अधिकतरताप्रातिपादनार्थमाह-विपुलतरकान्-प्रभूततरकान्, तथा विशुद्धतरान्-निर्मलतरान् ऋजुमत्यपेक्षयाऽतीव स्फुटतरप्रकाशानित्यर्थः, स च स्फुटः प्रतिभासो भ्रान्तोऽपि सम्भवति यथा द्विचन्द्रपतिभासः ततो भ्रान्तताशङ्काव्युदासाय विशेषणान्तमाह-वितिमिरतरकान्-विगतं तिमिरं-तिमिरसम्पाद्यो भ्रमो येषु ते वितिमिराः ततो ऽद्वयोः प्रकृष्टे tarabiti'tarappratyayaH ततःप्राकृतलक्षणात् स्वार्थे कः प्रत्ययः, एवं पूर्वेष्वपि पदेषु यथायोग व्युत्पत्तिर्द्रष्टवा, वितिमिरतरकान्-सर्वथा भ्रमरहितान, अथवा अभ्यधिकतरकान् विपुलतरकानिति द्वावपि शब्दावेकार्थों, विशुद्धतरका वितिमिरतरकानेतावपि एकार्थों, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्यापि प्रसिद्धो भवति तेस्साम्नुग्र्हार्थ्मेकाथिक्प्दोप्न्यास्ः। तथा क्षेत्रतो णमिति वाक्यालङ्कारे ऋजुमतिरधो यावदस्या रत्नप्रभायाः पृथिव्या उपरितनाधस्तनान् क्स्सुल्ल्क्प्र्त्रान्। अथ किमिदं क्षुल्लकप्रतर इति?, उच्यते, इहलोकाकाशप्रदेशा उपरितनाधस्तनदेशरहिततया विवक्षिता मण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यन्ते, तत्र तिर्यग्लोकस्योआधोऽपेक्षयाऽष्टादशयोजनशतप्रमाणस्य मध्यभागे द्वौ लघुक्षुल्लकप्रतरौ, तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यग्लोकमध्यं, तौ च द्वौ सर्वलघू प्रतरावंगुलासङ्घयेयभागबाहल्यावलोकसवर्तितौ रज्जुप्रमाणौ, तत एतयोरुपर्यन्येऽन्ये प्रतरास्तिर्यगुलासङ्ख्येयभागवृद्धा वर्द्धमानास्ताद्रव्यष्टव्या यावदूर्ध्वलोकमध्यं, तत्र पञ्चरज्जुप्रमाणः प्रतरः, तत उपर्यन्येऽन्ये प्रतरास्तिर्यगंगुलासङ्गयेयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते र प्रमाणः प्रतरः, इह ऊर्ध्वलोकमध्यवर्त्तिनं सर्वोत्कृष्टं पञ्चरज्जुप्रमाणं प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाश्च क्रमेण हीयमानाः 2 सर्वेऽपि क्षुल्लकप्रतरा इति व्यवहियन्ते यावल्लोकान्ते तिर्यग्लोको च रज्जुप्रमाणप्रतर इति, तथा तिर्यग्लोकमध्यवर्तिसर्वलघुक्षुल्लकप्रतरस्याधस्तिर्यगंगुलासङ्खयेयभागवृद्धा वर्द्धमानाः 2 प्रतरास्तावद्ववक्तव्या यावदधोलोकान्ते सर्वोत्कृष्टः सप्तरज्जुप्रमाणः प्रतरः, तं च सप्तरज्जुप्रमाणं प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीयमानाः क्षुल्लकप्रतरा अभिधीयन्ते यावत्तिर्यग्लोकमध्यवत्ती सर्वलघुक्षुल्लकप्रतरः, एषा क्स्सुल्ल्क्प्र्त्र्प्र्रूप्न्ना। तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारम्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतरा: ते उपरितनक्षुल्लकप्रतरा भण्यन्ते, तेषामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतर: तेऽधस्तनक्षुल्लकप्रतराः, तान् यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवा अधोलोकस्योपरितनभागवर्त्तिनः क्षुल्लकप्रतरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य तावदयसेया यावत्तिर्यग्लोकस्यान्तिमोऽधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः, क्षुल्लकप्रतरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् यावदृजुमतिः पश्यति, अन्ये त्वाहु: Page #110 -------------------------------------------------------------------------- ________________ मूलं-82 107 अधोलोकस्योपरिवर्त्तिन उपरितनाः, ते च सर्वतिर्यग्लोकवर्त्तिनो यदिवा तिर्यग्लोकस्याधो नवयोजनशतवतिईनो दृष्टव्याः, ततः तेषामेवोपरितानां क्षुल्लकप्रतराणां सम्बन्धिनो ये सर्वान्तिमाधस्तानाः क्षुल्लकप्रतरा: तान् यावत्पश्यति, अस्मिश्च व्याख्याने तिर्यग्लोकं यावत्प-- श्यतीत्यापद्यते, तच्च न युक्तम्, अधोलौकिकग्रामवर्त्तिसंज्ञिपञ्चन्द्रियमनोद्रव्यापरिच्छेदप्रसङ्गात्, अथवा अधोलोकिकग्रामेष्वपि संज्ञिपञ्चेद्रियमनोद्रव्याणि परिच्छिनत्ति, यत उक्तम् "इहाधोलौकिकान ग्रामान्, तिर्यग्लोकविवर्तिनः । - मनोगतांस्त्वसौ भावान्, वेत्ति त्द्व्र्तिनाम्पि||| तथा-ऊर्ध्वं यावज्ज्योतिश्चक्रस्योपरितलस्तिर्यग् यावदन्तोमनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, एतदेव व्याचष्टे-अर्द्धतृतीयेषु द्वीपेषु पञ्चदशसु कर्मभूमिपु त्रिंशति चाकर्मभूमिपु पट्पञ्चाशत्सङ्घयेषु चान्तरद्वीपेषु संज्ञिनां, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते न च तैरिहाधिकारः ततो विशेषणमाह-पञ्चेन्द्रियाणां, पञ्चेन्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिसमाप्तौ मनःपर्याप्ता अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनमतो विशेषणान्तरमाहपर्याप्तानाम्, अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते ततस्तद्व्यवच्छेदार्थ पञ्चेन्द्रियग्रहणं, ते चापपर्याप्तका अपि भवन्ति तदध्यवच्छेवार्थं पर्याप्तग्रहणं, तेषां मनोगतान् भावान् जानाति पश्यति, तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिरद्धं तृतीयं येषु तान्यर्द्धतृतीयानि अंगुलानि तानि च ज्ञानाधिकारादुच्छ्यांगुलानि द्रष्टव्यानि, यत uktaMcUNNikRtA"aDDAiyaMgulaggahaNamussehaMgulamANao नाणविसयत्तणओ य न doso"tti, तैरर्द्धतृतीयैरंगुलैरभ्यधिकतरं, तच्चैकदेशमपि भवति तत आह-विपुलतरं-विस्तीर्णतरं, अथवा आयामविष्कम्भाभ्यामभ्यधिकरतरं बाहुल्यमाश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरमिति प्राग्वत्, जानाति पश्यति तात्स्थयात्तद्व्यपदेश इति तावत्क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः । यावदुक्तस्वरूपमन:पर्यायज्ञानप्रतिपादिका गाथा, तस्या व्याख्यामू. (83) मनपज्जनाणं puna jnmnpriciNtiatthpaagddnnN| मानुसखित्तिनिबद्धं गुणपच्चइअं च्रित्त्वो॥ वृ. मनःपर्यायज्ञानं-प्राग्निरूपितशब्दार्थं, पुनःशब्दो विशेषणार्थः, स च रूपिविपयत्वक्षायोपशमिकत्वप्रत्यक्षत्वादिसाम्येऽप्यवधिज्ञानादिदं मन:पर्यायज्ञानं स्वाम्यादिभेदादिभन्नमिति विशेषयति, तथाहि-अवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति द्रव्यतोऽशेषरूपिद्रव्यविषयं क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं च कालतोऽतीतानागतासङ्घयेयोत्सप्पिणीविषयं भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसङ्ख्येयपर्यायविषयं, मन:पर्यायज्ञानं पुनः संयतस्याप्रमत्तस्यामर्षाध्याद्यन्यतमर्द्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्यक्षेत्रगोचरं कालतोऽतीतानागतपल्योपमासङ्खयेयभागविषयं भावतो मनोद्रव्यगतानन्तपर्यायालम्बनं, ततोऽवधिज्ञानाद्भिन्नं, एतदेवलेशत: सूत्रकृदाह-'जनमनः परिचिन्तितार्थप्रकटनं' जायन्ते इति जानेस्तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनः परिचिन्तितार्थ: तं प्रकटयति-प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं, न तद्बहिर्व्यवस्थितप्राणिद्रव्यमनोविषयमित्यर्थः, तथा गुणाः- क्षान्त्यादयस्ते प्रत्ययः Page #111 -------------------------------------------------------------------------- ________________ 108 नन्दी-चूलिकासूत्रं कारणं यस्य तद्गुणप्रत्ययं, चारित्र्व्तोऽप्र्म्त्त्स्ण्य्त्स्य्। मू.(84) सेत्तं mnpjjvnaannN। va.'सेत्तं मनपज्जवनाणं' तदेतत् मन:पर्यायज्ञानं । / मू.(85)से किं तं केवलनाणं?, केवलनाणं दुविहं पन्नत्तं, तंजहा- भवत्थकेवलनाणं चसिद्धकेवलनाणं c। से किंतं भवत्थकेवलनाणं?, भवत्थकेवलनाणंदुविहंपन्नत्तं, तंजहासजोगिभवत्थकेवलनाणं च अयोगिभवत्थकेवलनाणं c। से किं तं सजोगिभवत्थकेवलनाणं?, सयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापढमसमयसयोगिभवत्थकेवलनाणं च अपढमसमवसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसयोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणंच, सेतं सजोगी भ्व्त्थ्केव्ल्नान्न्ण्। - से किं तं अयोगिभवत्थकेवलनाणं?, अयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापढमसमयायोगिभवत्थकेवलनाणं च अपढमसमयाजोगिभवत्थकेवलनाणं च, अहवा चरमसमयाजोगिभवत्थकेवलनाणं च अचरमसमयाजोगिभवत्थकेवलनाणं च, से तं अजोगिभ्व्त्थ्केव्ल्नान्न्ण्। वृ.अथकिं तत्केवलज्ञानं?, सृरिराह-केवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-भवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं च, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिआनिति भवो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्योऽन्यत्र केवलोत्पादाभावात्, भवे तिष्ठन्तीति भवस्था: 'स्थादिभ्यः क' इति कः प्रत्ययः तस्य केवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा 'षिधू संराद्धौ' सिध्यति स्म सिद्धः--यो येन गुणेन परिनिष्ठतो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च "कम्मे सिप्पे य विज्जाए, मंते जोगे स आग्मे। __ अत्थजत्ताअभिप्पाए, तवे कम्मकखए इअ॥ अत्र कर्मक्षयसिद्धेनाधिकारोऽन्यस्य केवलज्ञानासम्भवाद्, अथवा सितं-बद्धं ध्यातंभस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, सकलकर्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः स्वगतानेकभेदसूचकः । अथ किं तद्भवस्थकेवलज्ञानं?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथासयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, तत्र योजनं योगो-व्यापारः, उक्तं च-'कायवाङ्मनःकर्म योगः, इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाहारकव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, उक्तं च "अहवा त्नुजोगाहिय्व्य्द्व्स्मूह्जीव्वावारो। सो वयजोगो भन्नै वाया निसिरिज्जए तेणं । / " तथा औदारिकवैक्रियाहारकशीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग: उक्तं "तह त्नुवावाराहिय्म्न्न्द्व्स्मृह्जीव्वावारो। Page #112 -------------------------------------------------------------------------- ________________ मूलं - 85 सो मनजोगो भण्णइ मन्नै नेयं जओ तेणं ॥ " ततः सह योगेन वर्त्तन्ते ये ते सयोगाः योगा:-मनोवाक्याः ते यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानं । तथा योगा अस्य विद्यन्ते इति योगी न योगी अयोगी अयोगी चासो भवस्थश्च अयोगिभवस्थः, शैलेश्यवस्थामुपागत इत्यर्थः, तस्य केवलज्ञानमयोगिभवस्थकेवलज्ञानं ॥ अथ किं तत् सयोगिभवस्थकेवलज्ञानं ?, सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथसमयसयोगिभवस्थकेवलज्ञानम् अप्रथमसमयसयोगिवभवस्थकेवलज्ञानं च, तत्रेह प्रथमसमय: केवलज्ञानोत्पत्तिसमयः, 3 प्रथमसमयः केवलोत्पत्तिसमयादृद्भूर्वं द्वितीयादिकः सर्वोऽपि समयो यावत्सयोगित्वचरमसमयः । अथवेति प्रकारान्तरे, एष एवार्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः, 'चरमसमये ऽत्वादि, तत्र चरमसमयः - सयोग्यवस्थान्तिमसयमः, न चरमसमयः अचरमसमय:-सयोग्यवस्थाचरमसमयादर्वाक्तनः सर्वोऽप्याकेवलप्राप्तेः । 'से tami'tyAdi निगमनं सुगमं । अथ किं तद् अयोगि भवस्थकेवलज्ञानं ?, अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथमसमयायोगिभवस्थकेवलज्ञानं अप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः, शैलेश्यवस्थाप्रतिपत्तिसमय इत्यर्थः, प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्छैलेश्यवस्थाचरमसमयः । अथवेति प्रकान्तरे ऽचरमसमये ऽत्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छैलेश्यवस्थाप्रथमसमय: 'सेत्तं अयोगिभवत्थकेवलज्ञाणं' तदेतदयोगिभवस्थकेवलज्ञानम् । मू. (86 ) से किं तं सिद्धके वलनाणं ?, सिद्धके वलनाणं दुविहं पन्नत्तं, तंजहाअनंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च । वृ. अथ किं तत्सिद्धकेवलज्ञानं ?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा - अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्धकेवलज्ञानं च, तत्र न विद्यते अन्तरं समयेन व्यधानं यस्य सोऽनन्तरः सचासौ सिद्धश्चानन्तरसिद्धः, सिद्धत्वप्रथमसमये वर्त्तमान इत्यर्थः, तस्य केवलज्ञानमनन्तरसिद्धकेवलज्ञानं, चशब्दः स्वगतानेक भेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परः तस्यापि यः तृतीयसमयसिद्धः स परः एवमन्येऽपि वाच्याः परे च परे चेति वीप्सायां पृषोदरादय इति परम्परशब्दनिष्पत्तिः परम्परे च ते सिद्धाश्च परम्परसिद्धाः, विवक्षितसिद्धत्वप्रथमसमयात्प्राक् द्वितीयादिषु समयेष्वनन्ता अतीताद्धां यावद्वर्त्तमाना इत्यर्थः, तेषां केवलज्ञानं परम्परसिद्धकेवलज्ञानम्, अत्रापि चशब्दः स्वगतानेक भेदसूचकः । इहानन्तरसिद्धाः सत्पद प्ररूपणा 1 द्रव्यप्रमाण 2 क्षेत्र 3 स्पर्शना 4 कला 5 'न्तर 6 भावा 7 ल्पबहुत्व 8 रूपैरष्टभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसन्निकर्षरूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं लेशतश्चिन्तयामः । क्षेत्रादीनि च पञ्चदश द्वाराण्यमुनि " खेत्ते 1 काले 2 गइ 3 वेय 4 तित्थ 5 लिंगे 6 चरित 7 बुद्धे 8 य । 109 Page #113 -------------------------------------------------------------------------- ________________ 110 नन्दी-चूलिकासूत्रं नाणा 9 गाहु 10 कस्से 11 अंतर 12 मनुसमय 13 गणण 14 अप्पबहू 15 ॥ " / तत्र प्रथमत एषु द्वारेषु सत्पदप्ररूपणया अनन्तरसिद्धाश्चिन्त्यन्ते, क्षेत्रद्वारे त्रिविधेऽपि लोके सिद्धाः प्राप्यन्ते, तद्यथा-ऊर्ध्वलोके अधोलोके तिर्यगलोक च, तत्रोर्ध्वलोके पाण्डुकवनादौ अधोलोके अधोलौकिकेषु ग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिपु, व्याधातेन समुद्रनदीवर्षघरपर्वतादावपि, व्याघातो नाम संहरणं, उक्तं च "दीवसमुद्देड्डाइज्जएसु वाधाय खेत्तओ सिद्धा। निव्वाघाएण पुणो पनरससुं क्म्म्भूमीसुण्|" तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा, तत्राधोलोकेऽधोलौकिकेपु ग्रामेषु तिर्यग्लोके पञ्चदशसु कर्मभूमिषु, न शेषेषु स्थानेषु, शेपेषु हि स्थानेषु संहरणतः तृतीयचतुर्थारकयोः, सिद्धिगमनं तु केषाञ्चित् पञ्चतेऽप्यरके यथा जम्बूस्वामिनः, उत्सपिण्यां जन्म चरमशरीरिणां दुष्षमादिषु द्वितीयतृतीयचतुर्थारकेपु, सिद्धिगमनं तु तृतीयचतुर्थयोरेव, उक्तं च . "दोसुवि समासु जाया सिझंतोस्सप्पिणीए काल्तिगे। तीसु य जाया ओसप्पिणीए~ सिज्झंति कालदुगे । / " महाविदेहेषु पुनः कालः सर्वदैव सुषमदुष्षमाप्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र वक्तव्य भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सपिण्याभवसप्पिण्यां च षट्स्वप्यरकेषु सिध्यन्तो द्रष्टव्यः, तीर्थकृतां पुनरवसप्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुष्षमादुष्षमसुषमारूपयोरेवारकयोर्वेदितव्यं, न शेषेष्वरकेषु, तथाहि-भगवान् ऋषभस्वामी सुषमदुष्पमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्द्धमानस्वामी तु दुष्पमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु मुक्तिसौधमध्यमध्यास्त, तथा चोक्तम्_ "समणे भगवं महावीरे तीसं वासाइं अगारवासमझे वसित्ता साइरेगाइंदुवालस संवच्छराई छउमत्थपरियागं पाउणित्ता बायालीसं वासाइं सामनपरियागं पाउणित्ता बावत्तरि वासाणि सव्वाउयं पालैत्ता खीणे वेयणिज्जआउयनामगोए दूसमसुसमाए बहुवीक्कंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए जाव सव्वदुक्खप्पहीणे" ___ उत्सपिण्यामपि च प्रथमतीर्थकरो दुष्षमसुषमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जायते, यतो भगवद्वर्द्धमानस्वामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थकरोत्पादस्य चान्तरंचतुरशीतवर्षसहस्राणि सप्त वर्षाणि पञ्च(च) मासाः पठ्यन्ते, तथा चोक्तम् "चुलसीइवाससहसा वासा सत्तेव पंच मासा y। वीरमहापउमाणं अंतरमेयं जिनुद्दित्तुण्॥" तत उत्सपिण्यामपि प्रथमतीर्थङ्करो यथोक्ताकालमान एव जायते, तथा उत्सणिण्यां चतुविंशतितमः तिर्थकरः सुषमदुष्षमायामेकोननवतिपक्षेषुव्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिध्यति, तत उत्सप्पिण्यामवसप्पिण्यां वा दुष्षमसुषमासुषमदुष्ष्मयोरेव तीर्थकृतां जन्म निवार्णं चेति 2 / ___ गतिद्वारे प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः प्राप्यन्ते, नशेषासु गतिषु, पाश्चात्यमनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिध्यन्ति, विशेषचिन्तायां Page #114 -------------------------------------------------------------------------- ________________ मूलं-86 111 पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेषाभ्यः तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः, मनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुर्यो देवनिकायेभ्यः, तथा चाह भगवानार्यश्यामः "नेरइया णं भंते ! अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरिअं करेंति?, गोअमा ! अणंतरागयावि अंतकिरिअं करेंति परंपरागयावि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरइयाविजाव पंकप्पभापुढविनेरइया, धूमप्पभापुढविनेरइयाणं पुच्छा, नो अणंतरागया अंतकिरिअं करेंति, परंपरागया अंतकिरियं करेंति, एवं जाव ahe sttmpuddhviner-iyaa| असुरकुमारा जाव थ्न्निय्कुमारा। पुढविआउवणस्सैकाइया अनंतरागयावि अंतकिरियं करेंति, परंपरागयावि अंतकिरियं करेंति, तेउवाउबेइंदिय तेइंदियचौरिदिया नो अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति, सेसा अनंतरागयावि अंतकिरियं करेंति परंपरागयावि," तीर्थकृतः पुनर्देवगतेनरकगतेआऽनन्तरागताः सिध्यन्ति, न शेषगतेः, तत्रापि नरकगतेः तिसृभ्यो नरकपृथिवीभ्यो, न शेषेभ्यः, देव्ग्ते|मानिक्देव्निकायेभ्यो, न शेषनिकायेभ्यः, . तथा चाह भगवानार्यश्यामः "रयणप्पभापुढविनेरइया णं भंते ! रयणप्पभापुढविनेरइएहंतो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गोयमा! अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा, से केणट्टेणं भंते ! एवं वुच्चै अत्थेगइए लभेज्जा अत्थेगइए नोलभेज्जा?, गोअमा! जस्स रयणप्पभापुढविनेरैस्स तित्थयरनामगोत्ताई कम्माइं बद्धाइं पुट्ठाई कडाइं निबद्धाइं अभिनिवडाइं अभिसमन्नागयाई उन्नाइंनो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइएहितो उवट्टित्ता तित्थयरत्तं लभेज्जा, जस्सणं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माइं नो बद्धाइं जाव नो उइन्नाइं उवसंताई भवंति सेणं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहितो उव्वट्टित्ता तित्थयरत्तं नो लभेज्जा, से एएणद्वेणं गोयमा! एवं वुच्चै-अत्थेगइए लभेज्जा अत्थेगइए नो ल्भेज्जा। एवं जाव वालुयप्पभापुढविनेरइएहितो तित्थयरत्तं ल्भेज्जा। पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरइएहितो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गोअमा!, नो इणटे समढे अंतकिरियं पुण करेज्जा । धूमप्पभापुढविनेरइए णं पृच्छा, गोअमा ! नो इणद्वे समढे, विरई पुण लभेज्जा, तमापुढविपुच्छा, गोयमा! नो इणढे समढे, विरयाविरैं लभेज्जा, अहे सत्तमाए पुच्छा, गोयमा ! नो इणढे समढे, संमत्तं पुण ल्भेज्जा। असुरकुमाराणं पुच्छा, गोयमा ! नो इणढे समटे, अंतकिरियं पुणो करेज्जा, एवं निरंतरं जाव आउक्काइया, तेउकाइए णं भते ! तेउकाइएहितो अनंतरं उव्वट्टित्ता तित्थयरत्तं लभेज्जा?, गायमा ! नो इणद्वे समढे, केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, एवं वाउकाइएवि, वणस्सैकाइए णं पुच्छा, गोअमा! नो इणढे समटे, अंतकिरियं पुण करेज्जा । बेइंदियतेइंदियचौरिदियाणं पुच्छा, गोअमा ! नो इणढे समढे मनपज्जवनाणं पुण उप्पाडेज्जा । पंचिंदियतिरिकखजोणियमणुस्सवाणमंतरजोइसिएसु पुच्छा, गोयमा ! नो इणढे समटे, अंतकिरियं पुण करेज्जा । सोहम्मगदेवे णं भंते ! अनंतरं चैत्ता तित्थयरत्तं लभेज्जा?, गोअमा! अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा, एवं जहा रयणप्पभापुढविनेरइयस्स एवं जाव सव्वट्ठगदेवे" 3, . Page #115 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं वेदद्वारे प्रत्युत्पन्नयमधिकृत्यापगतवेद एव सिध्यति, तद्भवानुभूतपूर्ववेदापेक्षया तु सर्वेष्वपि वेदेषु, उक्तं च "अवगयवेओ सिज्झइ पच्चुप्पन्नं नयं पडुच्चा u। सव्वेहिवि वेएहि सिज्झइ स्मीय्न्य्वाया|" तीर्थकृतः पुनः स्त्रीवेदे पुरुपवेदेवा, न नपुंसकवेदे 4, तथा तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे च अतीर्थे च सिध्यन्ति । 5 लिङ्गद्वारे अन्यलिङ्गे गृहलिङ्गे स्वलिङ्गे वा, एतच्च सर्वं द्रव्यलिङ्गापेक्षया दृष्टव्यं, संयमरूपभावलिङ्गापेक्षया तु स्वलिङ्ग एव, उक्तं च- . "लिंगेन अन्नलिंगे गिहत्थलिंगे taheva ya slingge| सव्वेहिं दव्वलिङ्गे भावेन सलिंग संजमओ । / " 6, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथाख्यातचारित्रे, तद्भानुभूतपूर्वचरणापेक्षया तु केचित्सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित् सामायिकपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रिणः, उक्तं च "चरणंमि अहक्खाए पच्चुप्पत्रेण सिज्झइ नएणं । ' पुव्वानंतरचरणे तिचउक्कगपंचगगमेणं । / " तीर्थकृतः पुनः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एव, बुद्धद्वारे प्रत्येकबुद्धाः स्वयम्बुद्धा बुद्धबोधिता बुद्धीबोधिता वा सिध्यनत् 8, ज्ञानद्वारे प्रत्युत्पन्ननयमपेक्ष्य केवलज्ञाने, तद्भवानुभूतपूर्वानन्तरज्ञानापेक्षया तु केचिन्मतिश्रुतज्ञानिनः केचिन्मतिश्रुतावधिज्ञानिनः केचिन्मतिश्रुतमनःपर्यायज्ञानिनः केचिन्मतिश्रुतावधिमनःपर्यायज्ञानिनः, तीर्थकृतस्तु मतिश्रुतवधिमन:पर्यायज्ञानिन एव 9, अवगाहनाद्वारे जघन्यायामपि अवगाहनायां सिध्यन्ति उत्कृष्टानां मध्यमायां च, तत्र द्विहस्तप्रमाणा जघन्या, पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणा उत्कृष्टा, सा च मरुदेवीकालवर्त्तिनामवसेया, मरुदेव्यप्यादेशान्तरेण नाभिकुलकरतुल्या, तदुक्तं सिद्धप्राभृतटीकायां-'मरुदेवीवि आएसन्तरेण nAbhitulla'tti, तत आदेशान्तरापेक्षया मरुदेव्यामपि यथोक्तप्रमाणावगाहना दृष्टव्या, उक्तं च "उग्गाहणा जहन्ना रयणिदुर्ग अह पुणो उ उक्कोसा। पंचेव धनुसयाई धनुहपुहुत्तेण अहियाई । / " . अत्र पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं दृष्टव्यं, सिद्धप्राभृतटीकायां तथाव्याख्यानात्, तेन पञ्चविंशत्यधीकानीत्यवसेयं, शेषा त्वजघन्योत्कृष्टावगाहना, तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाणा उत्कृष्टा पञ्चधनुःशतमाना शेषा त्वजघन्योत्कृष्टा 10, . उत्कृष्टद्वारे सम्यक्त्वपरिभ्रष्टा उत्कर्षतः कियता कालेन सिध्यन्ति?, उच्यते, देशोनापार्द्धपुद्गलपरावर्तसंसारातिक्रमे, अनुत्कर्षतस्तु केचित्सवयेयकालातिक्रमे, केचिदसङ्ख्येयकालातिक्रमे केचिदनन्तेन कालेन 11, Page #116 -------------------------------------------------------------------------- ________________ मूलं-86 113 अन्तरद्वारे जघन्यत एकसमयोऽन्तरं उत्कर्षतः षण्मासाः 12, निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्तः प्राप्यन्त उत्कर्षतोऽष्टौ समयान् 13, गणनाद्वारे जघन्यत एकस्मिन् समये एकः सिध्यति, उत्कर्षतोऽष्टाधिकं शतं, तथा चास्मिन् भरतक्षेत्रेऽस्यामवसप्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये श्रूयतेऽष्टोत्तरंशतमेकसमयेन सिद्धं, तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते-'भयवं च उसभसामी जयगुरू, पुव्वसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपव्वए सह दसहिं समणसहस्सेहिं परिनिव्वाणमुवगते चोद्दसणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूनपुत्तसएणं अट्ठहि य नत्तुएहिं सह एगसमएणं निव्वुओ, सेसाणवि अनगाराणं दस सहस्साणि अट्ठसयऊणगाणि सिद्धाणि, तंमि चेव रिक्खे समयंतरेसु बहूसु" इति 14, अल्पबहुत्वद्वारे युगपद् द्वित्रादिकाः सिद्धाः स्तोकाः, एककाः सिद्धाः सङ्घयेयगुणाः, उक्तं "संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं । सिद्धाणेगा थोवा एगगसिद्धाउ संखगुणा । / 15" तदेवं कृत्वा पञ्चदशस्वपिद्वारेषु सत्पदप्ररूपणा, सम्प्रति द्रव्यप्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्ध्वलोके युगपदेकसमयेन चत्वारः, सिध्यन्ति द्वौ समुद्रे चत्वारः सामान्यतो जलमध्ये तिर्यग्लोकेऽष्टशतं विशंतिपृथक्त्वमधोलोके, उक्तं च "चत्तारि उड्डलोए जले चउक्कं दुवे समुइंमि । अट्ठसयं तिरियलोए वीसपुहुत्तं अहोलोए|" तथा नन्दनवने चत्वारः, 'नंदने चत्तारीति वचनात्, एकतमस्मिस्तु विजये विंशतिः, उक्तं च सिद्धप्राभृतटीकायां-"वीसा एगयरे विजये" तथा सर्वास्वप्यकर्मभूमिषु प्रत्येकं संहरणतो दश 2, पण्डकवने द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकमष्टशतं, उक्तं च "संकामणाए दसगं दो चेव हवंति pNddgvnNmi। समएण य अट्ठसयं पनरससु कम्मभूमिषु । " कालद्वारे उत्सपिण्यामवपिण्यां च प्रत्येक तृतीये चतुर्थे चारकेऽष्टशतं, अवपिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवप्पिण्यां च संहरणतो दश 2, तथा चोक्तं सिद्धप्राभृतटीकायां-"सेसेसुं अरएसु दस सिझंति, दोसुवि उस्सप्पिणीओसप्पिणीसु स्ण्ह्र्न्न्तो|" सिद्धप्राभृतसूत्रेऽप्युक्तम् - "उस्सप्पिणीओसप्पिणीतइयचउत्थयसमासु अत्त्त्थ्स्य्ण्। पंचमियाए वीसं दसगं दसगं च सेसेसु ॥ " गतिद्वारे-देवगतेरागतामष्टशतं, शेषगतिभ्य आगताः प्रत्येकं दश 2, उक्तं च सिद्धप्राभृतेऽसेसाण गई दसदसगं' भगवांस्त्वार्यश्यामः पुनरेवमाह-नरकगतेरागता दश, तत्रापि विशेषचिन्तायां रत्नप्रभापृथिव्याः शर्कराप्रभाया वालुकाप्रभायाश्च पृथिव्या आगताः प्रत्येकं दश 2, पङ्कप्रभायाः पृथिव्या आगताश्चत्वारः, तथा तिर्यग्गतेरागताः सामान्यतो दश, विशेषचिन्तानां पुनः पृथिवीकायेभ्योऽप्कायेभ्यश्चागताः प्रत्येकं चत्वारश्चत्वारः, वनस्पतिकायेभ्य आगताः । 30/8 Page #117 -------------------------------------------------------------------------- ________________ 114 नन्दी - चूलिकासूत्रं पट् पञ्चेन्द्रियस्तिर्यग्योनिपुरुषेभ्य आगता दश, पञ्चेन्द्रियतिर्यग्योनिस्त्रीभ्यो ऽप्यागता दश, तथा सामान्यतो मनुष्यगतेरागता विंशतिः, विशेषचिन्तायां मनुष्यपुरुषेभ्य आगता दश मनुष्यस्त्रीभ्य आगता विंशति:, तथा सामान्यतो देवगतेरागता अष्टशतं, विशेषचिन्तायामसुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारेभ्यः प्रत्येकमागता दश 2 असुरकुमारीभ्यः प्रत्येकमागताः पञ्च पञ्च व्यन्तरदेवेभ्य आगता दश व्यन्तरीभ्य आगताः पञ्च ज्योतिष्कदेवेभ्य आगता दश ज्योतिष्कदेवीभ्य आगता विंशतिः वैमानिकदेवेभ्य आगता अष्टशतं, वैमानिकदेवीभ्य आगता विंशति:, तथा च प्रज्ञापनाग्रन्थः " अनंतरागया णं भंते! नेरइया एगसमएणं केवैया अंतकिरिअं पकरेंति ?, गोअमा !, जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइयावि एवं चेव, जाव वालुयप्पभापुढविनंरइया, अनंतरागया णं भंते! पंकप्पभापुढविनेरइया एगसमयेणं केवैया अंतकिरिअं पकरेंति ?, गोअमा !, जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, अनंतरागया णं भंते ! असुरकुमारा एगसमए णं केवैया अंतकिरिअं पकरेंति ?, गोअमा ! जहन्त्रेणं एक्को वा दो वा तिन्निवा, उक्कोसेणं दस, अनंतरागयाणं भंते! असुरकुमारीओ एगसमएणं केवैयाओ अंतकिरियं पकरेंति ?, गोअमा ! जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, अनंतरागया णं भंते! पुढविकाइया एगसमएणं केवैया अंतकिरिअं पकरेंति ?, गोअमा ! जहन्त्रेणं इक्को वा दो वा तिन्निवा उक्को सेणं चत्तारि, एवं आउकाइयावि, वणस्सैकाइया पंचेदियतिरिक्खजोणिया दस, पंचेदियतिरिक्खजोणिणी ओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस " मिति तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति । वेदद्वारे - पुरुषाणामष्टशतं, स्त्रीणां विंशतिः, दश नपुंसकाः, उक्तं च 'अट्ठसयं पुरिसाणं वीसं इत्थीण दस नपुंसाणं" तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रिभ्योऽप्युद्धृतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव, तत्र ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं, शेषेषु चाष्टसु भङ्गेषु दश 2, तथा चोक्तं सिद्धप्राभृते 'सेसा उ अट्ठ भंगा दसगं 2 तु होइ एक्केक्कं' तीर्थद्वारे-तीर्थकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः सिध्यन्ति, दश प्रत्येकबुद्धाश्चत्वारः स्वयम्बुद्धा, अष्टशतमतीर्थकृतां, विंशतिः स्त्रीणां, तीर्थकर्यो । 66 लिङ्ग द्वारे गृहिलिङ्गे चत्वारः, अन्यलिङ्गे दश, स्वलिङ्गे अष्टशतं, उक्तं च- 'चौरो दस असयं गिन्नलिंगे सलिंगे य । चारित्रद्वारे सामायिकसूक्ष्मसम्पराययथाख्यातचारिताणां सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्राणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां समायिकच्छेदोपस्थापन परिहारविशुद्धसूक्ष्मसम्पराययथाख्यातचारित्रिणा च दशकं 2, उक्तं च Page #118 -------------------------------------------------------------------------- ________________ मूलं-86 "पच्छाकडं चरित्तं तिगं चउक्कं च तेसिमट्ठसयं । परिहारिएहिं सहिए दसगं दसगं च पंचगडे ॥ " बुद्धद्वारेप्रत्येकबुद्धानां दशकं, बुद्धबोधितानां पुरुषाणामष्टशतं, बुद्धबोधितानां स्त्रीणां विंशतिः, नपुंसकानां दशकं, बुद्धीभिर्बोधितानां स्त्रीणां विंशतिः, बुद्धिभिर्बोधितानामेव सामान्यतः पुरुषादीनां विंशतिपृथक्त्वं, उक्तंच सिद्धप्राभृतटीकायां-'बुद्धीहिं चेव बोहियाण पुरिसाईणं सामनेण वीसपुहुत्तं सिज्झइऽत्ति, बुद्धी च मल्लिस्वामिनीप्रभृतिका तीर्थकरी सामान्यसाध्व्यादिका वा वेदितव्या, यतः सिद्धप्राभृतटीकायामेवोक्तं-बुद्धीओवि मल्लीपमुहो अन्नाओ य सामन्नसाहुणीपमुहाओ बोहंतित्ति" ज्ञानद्वारे-पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनो युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, मतिश्रुतमनःपर्यायज्ञानिनो दश, मतिश्रुतावधिज्ञानिनां मतिश्रुतावधिनःपर्यायज्ञानिनां वा assttshtN। __ अवगाहनाद्वारे-जघन्यायामवगाहनायां युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, उत्कृष्टायां द्वौ, अजघन्योत्कृष्टायामष्टशतं, यवमध्येऽष्टौ, उक्तं च-- ___ "उक्कोसगाहणाए दो सिद्धा होंति एक्स्मेन्न्ण्। चत्तारि जहन्नाए अट्ठसयं मज्झिमाए u॥" अत्र टीकाकारेण व्याख्या कृता-गाथापर्यन्तवर्तिनस्तुशब्दस्याधिकार्थसंसूचनात् 'जवमज्झे अट्ठ' इति' उत्कृष्टद्वारे येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत्तेषामष्टशतं, सङ्घयातकालपतितानामसङ्ख्यातकालपतितानां च दशकं 2, अप्रतिपतितसम्यक्त्वानां चतुष्टयं, उक्तं च "जेसिं अनंतकालो पडिवाओ तेसि होइ अट्ठसयं । अप्पडिवडिए चौरो दसगं दसगं च सेसान्न्ण्|" अन्तरद्वारे एको वा सान्तरतः सिध्यति वहवो वा, तत्र बहवो यावदृष्टशतं । अनुसमयद्वारे-प्रतिसमयमेको वा सिध्यति बहवो वा, तत्र बहूनां सिध्यतामियं प्ररूपणाएकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान्यावत् प्राप्यन्ते, इयमत्र भावना-प्रथमसमये जघन्य एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते, द्वितीयसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशद्, एवं तृतीयसमयेऽपि, एवं चतुर्थसमयेऽपि, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्तः परमवश्यमन्तरं । ___ तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः, सप्त समयान् यावत्प्राप्यन्ते, भावना प्रागवत्, परतो नियमादन्तरं, तथा एकोनपञ्चाशदयादयः षष्ठिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतः षट् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरमुत्कर्षतः सिध्यन्तः उत्कर्षतः पञ्च समयान यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिस.. सत्यादयश्चतुरशीतिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षश्चतुरस्समयान्यावत्प्राप्यन्ते, तत ऊर्वमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षतस्त्रीन समयान यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा सप्तनवत्यादयो द्युत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ यावदवाप्यन्ते, परतो नियमादन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्विवादिसमयानिति । एतदर्थसंग्राहिका चेयं गाथा - Page #119 -------------------------------------------------------------------------- ________________ 116 - नन्दी-चूलिकासूत्रं "बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्ध्वा। चलसीई छनउई दरहियमत्तरसयं च ॥ " अत्राष्टसामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरन्तरं सिद्धाः एकैकस्मिश्च विकल्पे उत्कर्षतः शतपृथक्त्वं सङ्घयापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धप्राभतेऽपि द्रव्यप्रमाणचिन्तायामेतयोआरयोः सत्पदप्ररूपणोक्तैव गाथा भूयोऽपि परावर्त्तिता "संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं । सिद्धा नेगा थोवा एक्कगसिद्धा उ संखगुणा । " - तदेवमुक्तं द्रव्यप्रमाणं, सम्प्रति क्षेत्रप्ररूपणा कर्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता, सम्प्रति प्रत्युत्पन्ननयमतेन क्रियते-तत्र पञ्चदशस्वप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति?, उच्यते, ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तं-"इह बोंदि चैत्ता णं तत्थ गंतूण सिज्झइ" गतं क्षेत्रद्वार, सम्प्रति स्पर्शनाद्वारं-स्पर्शना च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि-परमाणोरेकस्मिन् प्रदेशेऽवगाहः सप्तप्रादेशिकी च स्पर्शना, उक्तं च-"एगपएसोगाढं सत्तपएसा य से फुसणा" सिद्धानां तु स्पर्शना एवमवगन्तव्या "फुसइ अनंते सिंद्धे सव्वपएसेहिं नियमसो सिद्धो। ते उ असंजेज्जगुणा देसपएसेहिं जे पुत्त्त्था|" गतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषासर्वेष्वपि द्वारेषु यत्र 2 स्थानेऽष्टशतमेकसमयेन सिध्युक्तं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः, यत्र 2 पुनर्विशतिर्दश वा तत्र 2 चत्वार: समयाः, शेषेषु स्थानेषु द्वौ समयौ, उक्तं "जहिं अट्ठसयं सिज्झइ अट्ठ उ समया निरंतरं कालो। वीसदसएसु चौरो सेसा सिझंति दो समए । " सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे-जम्बूद्वीपे धातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेषूत्कर्तोऽष्टौ समयान्, यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान्, नन्दनवने पण्डकवने लवणसमुद्रेच द्वौ द्वौ समयौ, कालद्वारे-उत्सप्पिण्यामवसपिण्यांच प्रत्येक तृतीयचतुर्थारकयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरश्चतुरः समयान्, गतिद्वारे-देवगतेरागता उत्कर्षतोऽष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे-पश्चात्कृतपुरुषवेदा अष्टौ समयान, पश्चात्कृतस्त्रीवेदनपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान्, पुरुषवेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चाष्टसु भङ्गेषु चतुश्चतुरः समयानिति, __तीर्थद्वारे-तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान्, तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारे-स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गे चतुर: समयान्, गृहलिङ्गे द्वौ समयौ, चारित्रद्वारे-अनुभूतपरिहारविशुद्धचारित्राश्चतुरः समयान्, शेषा अष्टावष्टौ समयान्, बुद्धद्वारे-स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो Page #120 -------------------------------------------------------------------------- ________________ मूलं-86 117 बुद्धीबोधिता एव च सामान्यत: पुरुषादयः प्रत्येकं चतुरश्चतुर: समयान्, ज्ञानद्वारे-मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतुरस्समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाऽष्टावष्टौ समयान्, अवगाहनाद्वारे-उत्कृष्टायां जघन्यायां चावगाहनायांद्वौ द्वौ समयौ, यवमध्ये चतुरः समयान्, उक्तं च सिद्धप्राभृतटीकायां-'जवमज्झाए य चत्तारि समया' इति, अजघन्योत्कृष्टायां पुनरवगाहनायामष्टौ समयान, उत्कृष्टद्वारे अप्रतिपतितसम्यक्त्वा द्वौ समयौ, सङ्ख्येयकालप्रतिपतिता असङ्घयेयकालप्रतिपतिताश्चतुरः 2 समयान्, अनन्तकालप्रतिपतिता अष्टौ समयान्, अन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति, ___ गतं मौलं पञ्चम् काल इति द्वारं, सम्प्रति षष्ठपन्तरद्वार-अन्तरं नाम सिद्धिगमनविरहकालः सच सकलमनुष्यक्षेत्रापेक्षया सत्पदप्ररूपणायामेवोक्तो, यथा जघन्यत एकसमय उत्कर्षतः षण्मासा इति, ततः इह क्षेत्रविभागतः सामान्यतो विशेषतश्चोच्यते-तत्र जम्बूद्वीपे धातकीखण्डे च प्रत्येकं सामान्यतो वर्षपृथक्त्वमन्तरं, जघन्यत एकसमयः, विशेषचिन्तायां-जम्बूद्वीपविदेहे धातकीखण्डविदेहयोश्चोत्कर्पतः प्रत्येकं वर्षपृथक्त्वमन्तरंजघन्यत एक समयः, तथा सामान्यतः पुष्करवरद्वीपे विशेषचिन्तायां च तत्रत्ययोर्द्वयोरपि विदेहयोः प्रत्येकमुत्कर्षतः साधिकं वर्षमन्तरं जघन्यत एकः समयः उक्तं च "जम्बूद्वीवे धायै ओहविभागे य तिसु विदेहेसुण्। - वासपहत्तं अंतर पुक्खरमुभयंपि वासहियं ॥ " कालद्वारे-भरतेष्वैरावतेषु च जन्मत उत्कृष्टमन्तरं किञ्चिदूना अष्टादश सागरोपमकोटीकोट्यः, संहरणत: संख्येयानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येक: समयः गतिद्वारे-निरयगतेरागत्योपदेश: सिध्यतामुत्कृष्टमन्तरं वर्षसहस्र हेतुमाश्रित्य प्रतिबोधसम्भवेन सिध्यतां सङ्खयेयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः तिर्यग्योनिकेभ्य आगत्योपदेशतः सिध्यतां संख्येयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येक: समयः तिर्यग्योनिकस्त्रीभ्यो मनुष्येभ्यो मनुष्यस्त्रीभ्यः सौधर्मेशानवर्जदेवेभ्यो देवीभ्यश्च पृथक् 2 समागत्योपदेशतः सिध्यतां प्रत्येकमुत्कर्षतोऽन्तरंसातिरेकं वर्ष हेतुमाश्रित्य प्रतिबोधतः सिध्य्तां सङ्खयेयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तथा पृथिव्यवनस्पतिभ्यो गर्भव्युक्रान्तेभ्यः प्रथमद्वितीयनरकपृथिवीभ्यामीशानदेवेभ्यः सौधर्मदेवेभ्यश्च समागत्योपदेशेन हेतुना च सिध्यतां प्रत्येकमुत्कृष्टमन्तरं सङ्खयेयानि वर्षसहस्राणि, पुरुषेभ्य उद्धृत्य पुरुषत्वेन सिध्यतां साधिकं वर्ष, शेषेषु चाष्टसु भङ्गकेषु प्रत्येकं सङ्घयेयानि वर्षसहस्राणि, जघन्यतः सर्वत्राप्येकः समयः, तीर्थद्वारे-तीर्थकृतां पूर्वसहस्रपृथक्त्वं उत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणां साधिकं वर्ष, नोतीर्थसिद्धानां सङ्घयेयानि वर्षसहस्राणि, नोतीर्थसिद्धाः प्रत्येकबुद्धाः, जघन्यतः सर्वत्रापि समयः उक्तं च -- "पुव्वसहस्सपुहुत्तं तित्थकरानंतकाल तित्थ्ग्री। . नोतित्थकरा वासाहिगं तु सेसेसु स्ण्ख्स्मा|" एएसिं च जहन्नं समओ" 'संखसमत्ति' सङ्खयेयानि वर्षसहस्राणि, Page #121 -------------------------------------------------------------------------- ________________ 118 नन्दी-चूलिकासूत्रं ___ लिङ्गद्वारे-स्वलिङ्गादिषु सर्वेष्वपि जघन्यत एकः समयोऽन्तरं उत्कर्षतोऽन्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्ष, चारित्रद्वारे-पूर्वभावमपेक्ष्य सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणामुत्कृष्टमन्तरं साधिकं वर्ष, सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणांच किञ्चिदूनाष्टादशसागरोपमकोटीकोट्यः, जघन्यतः सर्वत्राप्येकः समयः, बुद्धद्वारे-बुद्धबोधितानामुत्कर्षतोऽन्तरंसातिरेकं वर्ष, बुद्धबोधितानां स्त्रीणां प्रत्येकबुद्धानां च सङ्खयेयानि वर्षसहस्राणि, स्वयम्बुद्धानां पूर्वसहस्रपृथक्त्वं, जघन्यतः पुनः सर्वत्रापि समयः, 'बुद्धेहिं बोहियाणं वासहियं सेसयाण स्ण्ख्स्मा। पुव्वसहस्सपुहुत्तं होइ सयंबुद्ध समैयरं । / " 'समैयरमिति' इतरज्जधन्यमन्तरंसमयः, ज्ञानद्वारे-मतिश्रुतज्ञानिनामुत्कृष्टमन्तरंपल्योपमासङ्घयेयभागः, मतिश्रुतावधिज्ञानिनां साधिकं वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां मतिश्रुतावधिमन:पर्यायज्ञानिनांच सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारेजघन्यायामृत्कृष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसङ्ख्येयभाग: अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापिसमयः, उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्वानां सागरोपमासङ्ख्येयभागः, सङ्घयेयकालप्रतिपतितानामसङ्ख्येयकालप्रतिपतितानां च सवयेयानि वर्षसहस्राणि, अनन्तकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च "उयहिअसंखो भागो अप्पडिवडियाण सेस स्ण्ख्स्मा। वासमहियमनंते समओ य जहन्नओ होइ॥" अन्तरद्वारे-सान्तरं सिध्यतामनुसमयद्वारे निरन्तरं सिध्य्तां गणनाद्वारे एककानानेकेषां च * सिध्यतामुत्कृष्टमन्तरं सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि स्म्य्ः। गतमन्तरद्वारं, सम्प्रति भावद्वार-तत्र सर्वेष्वपि क्षेत्रादिषु द्वारेषु पृच्छा, कतरस्मिन् भावे वर्तमानाः सिध्यन्तीति? उत्तरं क्षायिके भावे, उक्तं-'खेत्ताइएसु पुच्छा वागरणं सव्वहिंखइए' ___ गतं भावद्वारं, सम्प्रत्यल्पबहुत्वद्वारं-तत्र ये तीर्थकरा ये च जले ऊर्ध्वलोकदौ च चतुष्काः सिध्यन्ति ये च हरिवर्षादिषु सुषमसुषमादिषु च संहरणतो दश दश सिध्यन्ति दश दश सिध्यन्ति ते परस्परंतुल्याः, तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात्, तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीषु दुष्षमायामेकतमस्मिन् विजये वा प्राप्यमाणत्वात्, तथा चोक्तं-"वीसगसिद्धा इत्थी अहलोगेगविजयादिसु अओ चुरो। दसगेहितो थोवा" तेस्तुल्या विंशतिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितस्त्र्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धैस्तुल्याः, यदुक्तं-"वीसपुहुत्तं सिद्धा सव्वाहोलोगबुद्धीबोहियाइ अओ वीसगेहिं तुल्ला" क्षेत्रकालयोः स्वल्पत्वात् कादाचित्कत्वेन च सम्भवादिति, तेभ्योऽष्टशतसिद्धाः सोयगुणाः, उक्तं च. "चौ दसगा तह वीसा वीसपुहुत्ता य जे य अत्त्त्थ्स्या। तुल्ला थोवा तुल्ला संखेज्जगुणा भवे सेसा॥" गतमल्पबहुत्वद्वारं, कृताऽनन्तरसिद्धप्ररूपणा, सम्प्रति परम्परसिद्धप्ररूपणा क्रियते-तत्र सत्पदप्ररूपणा पञ्चदशस्वपि क्षेत्रादिषु द्वारेष्वनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्यप्रमाण Page #122 -------------------------------------------------------------------------- ________________ मूलं - 86 119 चिन्तायां सर्वेष्वपि द्वारेपु सर्वत्रेवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, काल: पुन: सर्वत्रापि अनादिरूपोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान्न वक्तव्यम्, तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते--"परिमाणेन अनंता कालोऽणाई अनंतओ तेसिं । नत्थि य aMtarakAlo"tti, भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमेणोच्यते - समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः सङ्ख्येयगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थलसिद्धाः सङ्ख्येयगुणाः, तथा ऊद्धर्वलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, उक्तं च "सामुद्ददीव जलथल दुण्हं 2 तु थोव संखगुणा । उड्डूअहतिरियलोए थोवा संखागुणा संखा ॥ " तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्यः कालोदसमुद्रसिद्धाः सङ्ख्येयगुणाः तेभ्यो ऽपि जम्बूद्वीपासिद्धाः सङ्ख्येयगुणाः तेभ्यो धातकीखण्डसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि पुष्करवरद्वीपार्द्धसिद्धाः सङ्ख्येयगुणाः उक्तं च "लवणे कालोए वा जंबूद्दीवे य धायईसंडे । पुक्खरवरे य दीवे कमसो थोवा य संखगुणा ॥" तथा जम्बूद्वीपे संहरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोकाः 1 तेभ्यो हैमवताइरण्यवतसिद्धाः सङ्ख्येयगुणाः 2 तेभ्योऽपि महाहिमवदुक्मिसिद्धाः सङ्ख्येयगुणाः 3 तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 4 तेभ्यो ऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यात् 5, तेभ्योऽपि निषधनीलवतसिद्धाः सङ्ख्येयगुणाः 6 तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः, स्वस्थानन्तवात् 7, तेभ्यो महाविदेहसिद्धाः सङ्ख्येयगुणाः, सद्भावात् , सम्प्रति धातकीखण्डे क्षेत्रविभागेनोच्यते- धातकीखण्डे संहरणतो हिमवत्शिखरिसिद्धाः सर्वस्तोकाः 1 तेभ्यो महाहिमवद्रुक्मिसिद्धा: संख्येयगुणाः 2 तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगुणाः 3 तेभ्योऽपि हैमवतैरण्यवतसिद्धा विशेषाधिकाः 4 तेभ्यो देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 5 तेभ्योऽपि हरिवर्षरम्यकसिद्धा विशेषाधिकाः 6 तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्यगुणाः 7 तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः 8, तथा पुष्करवरद्वीपाद्धे हिमवच्छिखरिसिद्धाः सर्वस्तोकाः 1 तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्ख्येयगुणाः 2 तेभ्यो ऽपि निषधनीलवत्सिद्धाः सङ्ख्येयगुणाः 3 तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः 4 तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 5 तेभ्यो ऽपि हरिवर्षरम्यकसिद्धाः विशेषाधिकाः 6 तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः 7, स्वस्थानमितिकृत्वा, तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यात् स्वस्थानाच्च 8, सम्प्रति त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धिः 1 तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः 2 तेभ्योऽपि महाहिमवदुक्मिसिद्धाः सङ्ख्येयगुणाः 3 तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 4 तेभ्योऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणाः 5 तेभ्यो ऽपि निषधनीलवत्सिद्धाः सङ्ख्येयगुणाः 6 तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धाः सङ्ख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः 7 ततो धातकीखण्ड Page #123 -------------------------------------------------------------------------- ________________ - 120 नन्दी-चूलिकासूत्रं महाहिमवद्रुक्मिपुष्करवरद्वीपार्द्धहिमवच्छिखरिसिद्धाः सङ्ख्येयगुणाः, स्वस्थाने तु चत्वारोऽपि परस्परं तुल्याः 8 ततो धातकीखण्डनिषधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवद्रुक्मिसिद्धाश्च सङ्ख्ययगुणाः स्वस्थाने तु परस्परं तुल्याः 9 ततो धातकीखण्डहैमतैरण्यवतसिद्धा विशेषाधिकाः 10 तेभ्योऽपि पुष्करवरद्वीपार्द्धनिषधनीलवत्सिद्धाः सङ्ख्येयगुणाः 11 ततो धातकीखण्डदेवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 12 तेभ्योऽपि धातकीखण्ड एव हरिवर्षरम्यकसिद्धा विशेषाधिकाः 13 ततः पुष्करवरद्वीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्घयेयगुणाः 14 तेभ्योऽपि पुष्करवरद्वीपार्द्ध एव देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः 15 तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशेषाधिका: 16 तेभ्योऽपि जम्बूद्वीपभरतैरावतसिद्धाः सङ्ख्येयगुणाः 17 तेभ्योऽपि धातकीखण्डसत्कभरतैरावतसिद्धाः सङ्ख्येयगुणा: 18 तेभ्योऽपि पुष्करवरद्वीपार्द्धभरतैरावतसिद्धाः सङ्ख्येयगुणाः 19 तेभ्योऽपि जम्बूद्वीपे विदेहसिद्धाः सङ्ख्येयगुणाः 20 ततो धातकीखण्डविदेहसिद्धाः सङ्ख्येयगुणा: 21 ततोऽपि पुष्करवरद्वीपाढे विदेहसिद्धाः सङ्ख्येयगुणाः 22, इदं च क्षेत्रविभागेनाल्पबहुत्वं सिद्धप्राभृतटीकातो लिखितं । गतं क्षेत्रद्वार, अधुना कालद्वारं तत्रावसप्पिण्यां संहरणत एकान्तदुष्पमासिद्धाः सर्वस्तोकाः इतो दुष्षमासिद्धाः सङ्घयेयगुणाः, तेभ्य: सुषमदुष्षमासिद्धा असङ्खयेयगुणाः, कालस्यासङ्घयेयगुणत्वात्, तेभ्योऽपि सुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि सुषमसुषमासिद्धा विशेषाधिका:, तेभ्योऽपि दुष्षमसुषमासिद्धा: सङ्घयेयगुणाः, उक्तं चं "ऐदूसमाइ थोवा संख असंखा दुवे viseshiyaa। ___ दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा । " एवमुत्सपिण्यामपि द्रष्टव्यम्, तथा चोक्तम् "ऐदूसमाइ थोवा संखासंखा उदुन्नि स्विसेसा। दूसमसुसमा संखागुणा उ उस्स्प्पिन्नीसिद्धा॥" सम्प्रत्युत्सपिण्यवसप्पिण्योः समुदायेनाल्पबहुत्वमुच्यते-तत्र द्वयोरप्युर्तपण्यवसप्पिण्योरेकान्तदुष्षमासिद्धाः सर्वस्तोकाः, तत उत्सपिण्यां दुष्षमासिद्धा विशषाधिकाः, ततोऽवसपिण्यां दुष्षमासिद्धाः सङ्घयेयगुणाः, ततो द्वयोरपि सुषमदुषमासिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि द्वयोः सुषमासिद्धा विशेषाधीका: तेभ्योऽपि द्वयोरपि सुस्स्म्सुस्स्मासिद्धाः॥ विशेषाधिकाः इति पाठः । तेभ्योऽपि द्वयोरपि दुष्षमसुषमासिद्धाः सङ्ख्येयगुणाः, ततोऽवसपिण्यां सर्वसिद्धाः सङ्घयेयगुणाः, तेभ्योऽप्युत्सप्पिणीसर्वसिद्धा विशेषाधिकाः, गतं कालद्वारं, सम्प्रति गतिद्वारं-तत्रा मानुषीभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानषेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागता: सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपितिर्यग्यो-निस्त्रीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्याऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, उक्तं च "मनुई मनुया नारय तिरिक्खणी तह तिरिक्ख देवीओ। देवा य जहाकमसो संखेज्जगुणा मुणेयव्वा । / " Page #124 -------------------------------------------------------------------------- ________________ मूलं-86 121 तथा एकेन्द्रियेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, ततोऽप्यपकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि त्रसकायेभ्योऽनन्तरागता: सिद्धाः सङ्घयेयगुणाः, उक्तं च "एगिदिएहिं थोवा सिद्धा पञ्चेदिएहि स्ण्ख्गुन्ना। तरुपुढविआउतसकाइएहि संखागुणा kmso॥" तथा चतुर्थपृथिवीतोऽनन्तरागताः सिद्धाः सर्वस्तोका: तेभ्यस्तृतीयपृथिवीतोऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिवीतोऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरप्रत्येकवनस्पतिभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि पर्याप्तबादरपृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पर्याप्तबादराप्कायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि भवनपतिदेवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि भवनवासिदेवेभ्योऽनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, ततोऽपि व्यन्तरीभ्योऽनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि व्यन्तरदेवेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि ज्योतिष्कदेवीभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि ज्योतिष्कदेवेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योपि मनुष्यस्त्रीभ्योऽप्यनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि मनुष्येभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि प्रथमनरकपृथिवीतोऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिस्त्रीभ्योऽनन्तरागंताः, सिद्धाः संख्येयगणाः, तेभ्योऽपि तिर्यग्योनिकेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि अनुत्तरोपपातिकदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि ग्रैवेयकेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽप्यच्युतदेवलोकादनन्तरागता: सिद्धा: संख्येयगुणाः, तेभ्योऽपि आरणदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणा: एवमधोमुखं तावन्नेयं यावत् सनत्कुमारादनन्तरागताः सिद्धाः संख्येयगुणाः, तत ईशानदेवीभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, ततोऽपि सौधर्मदेवीभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि ईशानदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि सौधर्मदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, उक्तं च "नरगचउत्थापुढवी तच्चा दोच्चा तरू पुढवि आऊ। - भवणवैदेवि देवा एवं व्न्न्जोइसान्न्ण्पि॥ मनुई मनुस्स नारयपढमा तह तिरिक्खिणीयतिरिया y। देवा अनुत्तराई सव्वेवि स्न्न्ण्कुमार्ण्ता॥ ईसाणदेविसोहम्मदेवि ईसाणदेव सोह्म्मा। सव्वेवि जहाकमसो अनंतरायाउ स्ण्ख्ग्न्ना। गतं गतिद्वारं, सम्प्रति वेदद्वारं-अत्र सर्वस्तोका नपुंसकसिद्धाः तेभ्यः स्त्रीसिद्धाः संख्येयगुणाः, तेभ्योऽपि पुरुषसिद्धाः संख्येयगुणाः, उक्तं च--"थोवा नपुंस इत्थी संखा संखगुणा तओ पुरिसा " तीर्थद्वारे-सर्वस्तोका: तीर्थकरीसिद्धाः ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः संख्येयगुणा तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकर Page #125 -------------------------------------------------------------------------- ________________ 122 नन्दी - चूलिकासूत्रं सिद्धा: संख्येयगुणा तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणा तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धा: संख्येयगुणाः तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः सङ्ख्येयगुणाः, लिङ्गद्वारे गृहिलिङ्गसिद्धाः सर्वस्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि स्वलिङ्गसिद्धाः असङ्ख्येयगुणाः, उक्तं च- "गिहिअन्नलिंगेहि सिद्धा थोवा दुवे असंखगुणा" चारित्रद्वारे - सर्वस्तोकाश्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्पराययथास्खातचारित्रासिद्धाः तेभ्यः सामायिकच्छेदोपस्थानपरिहारवशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः असङ्ख्येयगुणाः, सामायिकरहितं च छेदोपस्थापनं भग्नाचारित्रस्यावगन्तव्यं, तेभ्योऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययगाथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः, उक्तं च 44 'थोवा परिहारचऊ पंचग संखा असंख छेयतिगं । छेयचौकं संखे सामाइयतिगं च संखगुणं ॥ " बुद्धद्वारेसर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धबोधितसिद्धाः सङ्ख्येयगुणाः, ज्ञानद्वारे मतिश्रुतमन: पर्यायज्ञानिः सिद्धाः सर्वस्तोकाः तेभ्यो मतिश्रुतज्ञानिसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि मतिश्रुतावधिमन:पर्ययज्ञानसिद्धाः असङ्ख्येयगुणाः तेभ्यो ऽपि मतिश्रुतावधिज्ञानिसिद्धाः सङ्ख्येयगुणाः, उक्तं च "मनपज्जवनाणतिगे दुगे चउक्के मनस्स आणस्स । थोवा संख असंखा ओहितिगे हुंति संखेज्जा ॥ " अवगाहनाद्वारे- सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः तेभ्या धनुः पृथक्त्वाभ्यधिकपञ्चधनुः-शतोप्रमाणोत्कृष्टावगाहनासिद्धाः असङ्ख्येयगुणाः ततो मध्यमावगाहनासिद्धाः असङ्ख्येयगुणाः, उक्तं च "ओगाहणा जहन्ना थोवा उक्कोसिया असंखगुणा । तत्तोवि असंखगुणा नायव्वा मज्झिमाएवि ॥ ' "1 अत्रैव सिद्धप्राभृतटीकाकारोपदर्शितो विशेष उपदर्श्यते-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः तेभ्यः पञ्चधनुः शतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सातिकरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाधिकाः उत्कृष्टद्वारे सर्वस्तोका : अप्रतिपतितसिद्धाः तेभ्यः सङ्ख्येयकालप्रतिपतितसिद्धा असङ्ख्येयगुणाः तेभ्योऽप्यसङ्ख्येयकालप्रतिपतितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽप्यनन्तरकालप्रतिपतितसिद्धाः असङ्ख्येयगुणाः, उक्तं च "अप्पडिवाईयसिद्धा संखासंखानंतकाला य । थोव असंखेज्जगुणा संखेज्जगुणा असंज्ज (ख) गुणा । / " अन्तरद्वारे-सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः ततो Page #126 -------------------------------------------------------------------------- ________________ मूलं-86 123 द्विसमयान्तरसिद्धाः सङ्घयेयगुणाः ततोऽपि त्रिसमयान्तरसिद्धाः सङ्खयेयगुणाः एवं तावद्वाच्यं यावद्यवमध्यं, ततः सङ्घयेयगुणहीनास्तावद्वक्तव्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्यः पण्मासान्तरसिद्धाः सङ्खयेगुणहीनाः, अनुसमयद्वारे-सर्वस्तोकाः अष्टसमयसिद्धाः तत सप्तसमयसिद्धाः सङ्ख्येयगुणा: तेभ्यः षट्समयसिद्धाः सङ्ख्येयगुणा एवं समयसमयहान्या तावद्वाच्यं यावद् द्विसमयसिद्धाः सङ्खयेयगुणाः, उक्तं च "अट्ठसमयंमि थोवा संखेज्जगुणा उसत्तसमया u। __ एवं पडिहायंते जाव पुणो दोन्नि समया u॥" अत्र 'aTThasamayaMmI'tyAdau द्विगुसमाहारत्वादेकवचनं, गणनाद्वारे-सर्वस्तोकाअष्टशतसिद्धाः ततः सप्ताधिकशतसिद्धा अनन्तगुणा: तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणा: तेभ्यः पञ्चाधिकशतसिद्धा अनन्तगुणा एवमेकैकहान्या अनन्तगुणा: तावद्वाच्या यावदेकपञ्चाशत्सिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः, ततः तेभ्य एकोनपञ्चाशत्सिद्धा असङ्खयेयगुणा: तेभ्योऽप्यष्टचत्वारिंशत्सिद्धा असङ्खयेयगुणाः एवमेकैकपरिहान्या तावद्वाच्यं यावत्षड्विंशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असङ्घयेयगुणाः, ततः तेभ्यश्चर्तुर्विंशतिसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि त्रयोविंशतिसिद्धाः, सङ्ख्येयगुणाः एवमेकैकहान्या सङ्ख्येयगुणाः तावद्वाच्या यावद्दिसिद्धेभ्य एकैकसिद्धाः सङ्घयेयगुणाः, उक्तं च - "अट्ठसयसिद्ध थोवा सत्तहियसया अनंतगुणिया y। एवं परिहायंते सवगाओ जाव पन्नासं ॥ तत्तो पन्नासाओ असंखगुणिया उ जाव प्न्न्वीस्ण्। पणवीसा आरंभा संखगणा होंति एगं जा । / " सम्प्रति अस्मिन्नेवाल्पबहुत्वद्वारे यो विशेषः सिद्धप्राभृते दर्शितः स विनेयजनानुग्रहाय दर्शाते-तत्र सर्वस्तोका अधोमुखसिद्धाः, ते च पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गव्यवस्थिता वा वेदितव्याः, तेभ्य ऊर्वस्थितकायोत्सर्गस्थिताः सङ्ख्येयगुणाः, तेभ्योऽपि उत्कटिकासनसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि वीरासनसिद्धाः सङ्घयेययगुणाः तेभ्योऽपि न्युब्जासनसिद्धाः सङ्घयेयगुणाः, न्युब्जोपविष्टा एवाधोमुखा द्रष्टव्याः, तेभ्योऽपि पार्श्वस्थितसिद्धा सङ्घयेयगुणाः, तेभ्योऽप्युत्तानस्थितसिद्धाः सङ्खयेयगुणाः, तथा चैतदेव पश्चानुपूर्व्याऽभिहितं "उत्तानग पासल्लिग्ग निउज्ज वीरासने य उक्क्द्दिए। उद्धट्रिय ओमंथिय संखेज्जगणेण हीना u॥" तदेवमुक्तमल्पबहुत्वद्वारं । सम्प्रति सर्वद्वारगताल्पबहुत्वविशेषोपदर्शनाय सन्निकर्षद्वारमुच्यते-सन्निकर्षो नाम संयोगः, हस्वदीर्घयोरिव, विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वाऽवस्थानरूपः सम्बन्धः, उक्तं ca___ "संजोग सन्निगासो पडुच्च सम्बन्ध एगट्ठा" तत्रेयं व्याप्तिः-यत्र यत्राष्टशतमुपलभ्यते तत्र तत्रोपरितनमष्टकरूपमङ्कमपनीय शेषस्य शतस्य चतुर्भिर्भागो हियते, हते च भागे लब्भाः पञ्चविंशतिः, तत्र पञ्चविंशतिसङ्ख्येयप्रथमचतुर्थभागे क्रमेण सङ्घयेयगुणहानिर्वक्तव्या, तद्यथा Page #127 -------------------------------------------------------------------------- ________________ 124 नन्दी - चूलिकासूत्र सर्वबहव एकैकसमयसिद्धाः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः सङ्ख्येयगुणहीनाः, उक्तं च "पढमो चउत्थभागो पणवीसा तत्थ संखेज्जगुणहानी दट्ठवत्ति" द्वितीये पुनश्चतुर्थभागे क्रमेणासङ्ख्येयगुणहानिर्वक्तव्या, तद्यथा पञ्चविंशतिसिद्धेभ्य: षड्विंशतिसिद्धाः सङ्ख्येयगुणहीनाः, एवमेकैकवृद्धा असङ्ख्येयगुणहानिः तावद्वक्त्व्या यावतपञ्चाशत्, तदुक्तं- "बीए उत्थभागे असंखगुणहानि जाव पन्नासं" ति, तृतीयस्माचतुर्थभागादराम्य सर्वत्रापि अनन्तगुणहानिर्वक्तव्या, तद्यथा-पञ्चाशत्सिद्धेभ्य एकपञ्चाशत्सिद्धा अनन्तगुणहीनाः तेभ्यो ऽपि द्विपञ्चाशत्सिद्धा अनन्तगुणहीनाः एवमेकैकवृद्धा अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च- "तैयपयं आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहानी एगवन्नाओ आरंभ दट्ठवा । " सिद्धप्राभृतसूत्रे ऽप्युक्तं - "पढमे भागे संखा बिईए असंख अनंत तियाए|" तथा यत्र यत्र विशंतिसिद्धाः तत्र तत्रापि व्याप्तिरियमनुसर्त्तव्या, प्रथमे चतुर्थभागे सङ्ख्येयगुणहानि: द्वितीये असङ्ख्येयगुणहानिः तृतीये चतुर्थे वा चानन्तगुणहानिः, तद्यथा एकैकसिद्धाः सर्वबहवः तेभ्योऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः एवं तावद्वाच्यं यावत्पञ्च, ततः षडादिसिद्धा असङ्खयेयगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्वपि विंशतिपृथक्त्वासिद्धौ प्रथमे चतुर्थभागे सङ्ख्येयगुणहानिः, द्वितीयचतुर्थभागेऽसङ्ख्येयगुणहानि:, तृतीयस्माचतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानि:, येषु तु हरिवर्षादिषु स्थानेषूत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्तिः - त्रिकं यावत्सङ्ख्येयगुणहानि:, ततश्चतुष्के पञ्चके चासङ्ख्येयगुणहानि:, तत षट्कारदारभ्य सर्वत्रापि अनन्तगुणहानि:, तद्यथा एककसिद्धा: सर्वबहव:, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धाः असङ्ख्येयगुणहीनाः, तेभ्योऽपि पञ्च 2 सिद्धा असङ्ख्येयगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः, यत्र पुनरवगाहनायवमध्यादावुत्कर्षतोऽष्टौ सिध्यन्तः प्राप्यन्ते तत्रैवं व्याप्तिः - चतुष्कं यावत्सङ्ख्येयगुणहानि:, ततः परमनन्तगुणहानिः, तद्यथा-एककसिद्धाः सर्वबहवः तेभ्याऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः तेभ्योऽपि त्रित्रिकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धाः सङ्ख्येयगुणहीनाः परं पञ्चपञ्चादयोऽनन्तगुणहीनाः अत्रासङ्ख्येयगुणहानिर्न विद्यते, यत्र पुनरुर्द्धलोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्याप्तिः - एककसिद्धाः सर्वबहवः, तेऽभ्यो द्विद्विकसिद्धा असङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुसिद्धा अनन्तगुणहीना:, अत्र सङ्ख्येयगुणहानिर्न विद्यते, तदुक्तं - " जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेज्जगुणहाथी नत्थि 'संखेज्जविवज्जिय चउक्के' इति वचना" दिति । यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षतः सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः - एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तं - "लवणादौ दो सिद्धा दिट्ठा तत्थ एक्कगसिद्धा बहुगा, दुगसिद्धा अनंतगुणहीणा । " तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः, शेषेषु तु द्वारेषु सिद्धप्राभृतटीकातो भावनीयः, इह तु ग्रन्थगौरव भयान्नोच्यते Page #128 -------------------------------------------------------------------------- ________________ मूलं-86 ____125 सिद्धप्राभृतसूत्रं तदृत्तिं चोपजीव्य मलयगिरिः । सिद्ध्स्व्रूप्मेत्न्निर्वोच्च्छिस्स्य्बुद्धिहित्ः॥ सम्प्रति विशेषान्तरं जिज्ञासुरनन्तरसिद्धस्वरूपं शिष्यः प्रश्नयन्नाह मू.(87)से किंतं अनंतरसिद्धकेवलनाणं?, अनंतरसिद्ध केवलनाणं पत्ररसविहं पन्नत्तं, तंजहा-तित्थसिद्धा 1 अतित्थसिद्धा 2 तित्थयरसिद्धा 3 अतित्थयरसिद्धा4 संयबुद्धसिद्धा5 पत्तेयबुद्धसिद्धा 6 बुद्धबोहियसिद्धा 7 इथिलिंगसिद्धा 8 पुरिसलिंगसिद्धा 9 नपुंसगसिद्धा 10 सलिंगसिद्धा 11 अन्नलिंगसिद्धा 12 गिहिलिंगसिद्धा 13 एगसिद्धा 14 अनेगसिद्धा 15 से तं अन्ण्त्र्सिद्ध्केव्ल्नान्न्ण्। वृ. अथ किं तदनन्तरसिद्धकेवलज्ञानं?, सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तं, पञ्चदशविधता च तस्यानन्तरसिद्धानामनन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात्, ततोऽनन्तरसिद्धानामेवानन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-'तद्यथेऽत्युपप्रदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थयथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च निराधारं न भवतीतिकृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यं, उक्तं ca___ "तित्थं भंते ! तित्थं तित्थकरे तित्थं ?, गोअमा! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णो समणसंघो पढमगणहरो वा" तस्मिनुत्पन्ने ये सिद्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्वाभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धाः तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादेसिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तथा तीर्थस्य व्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धाः ते तीर्थव्यवच्छेदसिद्धाः, तथा तीर्थकराः सन्तो ये सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्यकेवलिनः, तथा स्वयम्बुद्धाः सन्तो ये सिद्धाः ते स्वयम्बुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेष:?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धा: स्वयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिणकृत्-"ते दुविहा-तित्थयरा तित्थयरवैरित्ता वा, इह वैरित्तेहिं अहिगारो" इति। प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येक बुद्धाः इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिप्रत्ययसापेक्षा करण्ड्वादीनां बोधिः, बोधिप्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च चूर्णिणकृत्-"पत्तेयं-बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा यते पत्तेबुद्धा इति, तथा svayambuddhAnAmupadhi'dazavidha एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यत उत्कर्षश्च, तत्र जघन्यतो द्विविध: उत्कर्षतो नवविधः प्रावरणवर्जः, आह च चूर्णिणकृत्-"पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेण नवविहो नियमा पाउरणवज्जो bhavai" For P Page #129 -------------------------------------------------------------------------- ________________ 126 नन्दी-चूलिकासूत्रं ___ तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्ग देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तहि नियमाद्गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिणकृत्पुव्वाधीतं से सुयं हवै वा न वा, जै से नत्थि तो लिंगं नियमा गुरूसन्निहे पडिवज्जइ, गच्छे य विहरैत्ति, अहवा पुव्वाधीतसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ, जै य एगविहारविहरणजोगो इच्छा वा से तो एक्को चेव विहरै, अन्नहा गच्छे विहरैऽत्ति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद्भवति, तथा चाह चूर्णिणकृत्-"पत्तेयबुद्धाणं पुव्वाधीतं सुयं नियमा भवै, जहन्नेणं एकारस अंगा, उक्कोसेणं भिन्नदसुपूव्वी, लिंगं च से देवया पयच्छइ लिंगवज्जिओ वा भवति, जतो bhaNiyaM'rUppaM पत्तेयबुद्धा' इति" तथा बुद्धा:-आचार्यास्तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धा, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गं स्त्रिलिङ्ग, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा, तद्यथा-वेदः शरीरनिर्वृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रय्जनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभात्, नेपथ्यस्य चाप्रमाणत्वात्, आह च चूण्णिकृत्-"इथिए लिंगं इत्थिलिंगं, इत्थिए उवलक्खणंति वृत्तं भवति, तं च तिविहं-वेयो सरीरनिवत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो, न veynevtthehiN"ti|| ___ तस्मिन् स्त्रीलिङ्गे वर्तमानास्सन्तो ये सिद्धाः ते स्त्रीलिङ्गसिद्धाः एतेन यदाहुराशाम्बराः-न स्त्रीणां निर्वाणामिति, तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तत्प्रतिषेधस्य च युक्तयनुपपन्नत्वात, तथाहि-मुक्तिपथो ज्ञानदर्शनचारित्राणि, "सम्यगदर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्, सम्यग्दर्शनादीनिच पुरुषाणामिव स्त्रीणामपि अविकलानि, तथाहिदृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते चषडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं परिपालयन्ति च सप्तदशविधमकलङ्कं संयमं धारयन्ति च देवसुराणामपि दुर्द्धरं ब्रह्मचर्यं तप्यन्ते च तपांसि मासक्षमणादीनि, ततः कथमिव तासां न मोक्षसम्भवः?, स्यादेतद्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं, संयमाभावात्, तथाहि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, अन्यथा विवृताङ्गयस्ताः तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते, ततोऽवश्यं ताभिर्वस्त्र परिभोक्तव्यं, वस्त्रपरिभोगे चसपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं, सम्यक् सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, 'मुच्छा परिग्गहो वृत्तो' इति वचनप्रामाण्यात्, तथाहि-मूर्छारहितो भरतचक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपिच___ यदि मूर्छाया अभावेऽपि वस्त्र संसर्गमानं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्त साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति वि Page #130 -------------------------------------------------------------------------- ________________ मूलं-87 127 भाव्य धार्थिना शिरसि वस्त्रे परिक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टं, तस्मान्नं संसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते, नापि शीतकालादिष्वर्वाग्दशायां स्वाध्यायादिकं कर्तु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्र परिभुञ्जाना न ताः परिग्रहवत्यः, अथोच्येतसम्भवति नाम स्त्रीणामपि सम्यगदर्शनादिकं रत्नत्रयं, परंन तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तं, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणामिति, तदप्युक्तम्, स्त्रीषुरत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षमनुमानं वा प्रमाणं विजृम्मते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादक: स्थाने स्थानेऽस्ति, यथा इदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, यथ मन्येथाः,-स्वभावत एवातपेनेव छायाविरुध्यते स्त्रीत्वेन रत्नप्रकर्षः ततस्तदसम्भवोऽनुमीयते, तदयुक्तं, युक्तिविरोधात्, तथाहि रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिप्रदप्राप्तिः,सचायोग्यवस्थाचरमसमये, अयोग्यावस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः ?, न हि अदृष्टेन सह विरोधः प्रतिपत्तं शक्यते, मा प्रापत् पुरुषेप्वतिप्रसङ्गः, ननुजगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धं, सर्वोत्कृष्टेचद्वे पदे-सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथिवी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, ततः परमन्यस्य सुखस्थानस्यासम्भवात्, ततः स्त्रीणां सप्तनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमननिषेधादवसीयते-नास्ति स्त्रीणां निर्वाणं, निर्वाणहेतोः तथारूपसर्वोत्कृष्टमनोवीर्यपरिणामस्यासम्भवात्, तथा चात्र प्रयोगः असम्भवनिर्वाणा स्त्रियः, सप्तमपृथिवीगमनत्वाभावात्, सम्मूच्छिमादिवत्, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते ? निःश्रेयसमपि प्रति पासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात्, अथ सम्मूच्छिमादिषूभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः, ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते?, न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबंधो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नाप्येवमेवाविनाभावप्रतिबन्धत; सप्तमपृथिवीगमनाविनाभाविनिर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेरणैव निर्वाणागमनभावात्, न च प्रतिबन्धमन्तरेण एकस्याभावेऽन्यस्याभावो, मा प्रापद्यस्य तस्य वा कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवंतर्हि कथं सम्मुच्छिमादिषु निर्वाणगमनाभाव इति?, उच्यते, तथाभवस्वाभाव्यात्, तथाहि-ते सम्मूच्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावत् प्रतिपत्तुं Page #131 -------------------------------------------------------------------------- ________________ 128 नन्दी - चूलिकासूत्रं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्त्रत्रयसम्पद्योग्या, ततस्तासां न निर्वाणाभावः । अति च-भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति, न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः अथ च सर्वेऽप्यूर्द्धमुत्कर्षत: सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैपम्यदर्शनादूर्द्धगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन, तथा पुल्लिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धा:, तथा स्वलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धा:, तथा अन्यलिङ्गे-परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा एकसिद्धा इति एकस्मिन् 2 समये एककाः सन्तो ये सिद्धास्ते एकसिद्धा:, 'अनेगसिद्धा इति' एकस्मिन् समये अनेके सिद्धा: अनेकसिद्धाः अनेके चैकस्मिन् समये सिध्यन्त उत्कषर्तोऽष्टोत्तरशतसङ्ख्या वेदितव्याः । आह- ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानमुच्यते ?, सत्यम्, अन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्योपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयास इति शेष भेदोपादानं । मू. (88) से किं तं परम्परसिद्ध केवलनाणं ?, परंपरसिद्ध केवलनाणं अणेगविहं पण्णत्तं, तंजहा- अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखिज्जसमयसिद्धा असंखिज्जसमयसिद्धा अनंतसमयसिद्धा, से तं परंपरसिद्धकेवलनाणं, से तं सिद्धकेवलनाणं ॥ वृ. 'से किं तं परम्परसिद्धकेवलनाणमित्यादि, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणं, अप्रथमसमयवर्त्तिनः सिद्धत्वसमयाद्वितीयसमयवर्त्तिन इत्यर्थः, स्त्र्यादिषु तु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं, तत एतदेव विशेषणे व्याचष्टे - द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'से त्तमि' -त्यादि निगमनं' मू. (89) तं समासओ चउव्विहं पन्नत्तं, तंजहा- दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं खित्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । वृ. 'तं समासतो' इत्यादि, तदिदं सामान्येन केवलज्ञानमभिगृह्यते, 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्ततद्यथा - द्रव्यत: क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो 'णमिति' वाक्यालङ्कारे केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्वं क्षेत्र- लोकालोकभेदभिन्नं जानाति पश्यति, इह यद्यपि सर्वद्रव्यग्रहणेनाकाशास्तिकायोऽपी गृह्यते तथापि तस्य क्षेत्रत्वेन रूढत्वात् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्वं कालम् - अतीतानागतवर्त्तमानभेदभिन्नं जानाति पश्यति, भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् Page #132 -------------------------------------------------------------------------- ________________ मूलं - 89 भावान् गतिकपायागुरुलघुभृतीन् जानाति पश्यति । इह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां क्रमोपयोगादिविषया सूरीणामनेकधा विप्रतिपत्तिः, सा चूण्णिकृता मूलटीकाकृता च दर्शिता, ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तां प्रदर्शयामः - 'केई भांति जुगवं जाणइ पासइ य केवली नियमा । अन्ने एगंतरियं इच्छंति सुओवएसेणं ॥ अन्नेन चेव वीसुं दंसणमिच्छंति जिनवरिंदस्स । जं चिय केवलनाणं तं चिय से दंसणं विंति ॥ ' 'केचन' सिद्धसेनाचार्यादयो 'भणंति' ब्रूवते, किमित्याह- 'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' मन्यन्ते, किमिति ?, आह- एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीति ?, अत आह- श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । 'अन्ने' इत्यादि, अन्ये केचिद्वृद्धाचार्या न चैव ज्ञानदर्शनं विष्वक् पृथगिच्छन्ति जिनवरेन्द्रस्य, जिना:- उपशान्तरागादिदोषसमूहाः तेषां वराः - प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकर्म्माणः, क्षीणामोहा इत्यर्थ:, तेषामिन्द्रो भगवान् उत्पन्नकेवलज्ञानः तस्य, न त्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुयते, क्षीणसकलाबरणस्य देशज्ञानाभावात् केवलदर्शनस्याप्यभावात्, तस्यापि वस्त्वेकदेशभूतसामान्यमात्रग्राहितया देशज्ञानकल्पत्वादिति भावना । तत्र 'यथोद्देशं निर्द्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतं प्रदर्श्यतेऽजं केवलाई साई अपज्जवसियाई दोवि भणियाई । तो बिति केइ जुगवं जाणइ पासइ य सव्वन्नू । / ' 'यत्' यस्मात् कारणात् 'द्वे अपि' केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततो ब्रुवते केचन सिद्धसेनाचार्यादयः, किमित्याह- 'युगपद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे बाधामाह "इहराऽऽईनिहणत्तं मिच्छावरणक्खओत्ति व जिनस्स । इयरेवयरावरणया अहवा निक्कारणावरणं । / " 'इतरथा' युगपत्केवलज्ञानदर्शनभावानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञानकेवलदर्शनयोः प्राप्नोति, तथाहि - उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरं केवलज्ञानोपयोगसमये केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिथ्या-अलीक: आवरणक्षय:-- केवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनंस्य प्राप्नोति न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयतः, तद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतस्वस्वावरणे ततः कथं ते क्रमेण स्वप्रकाश्यं प्रकाशयत: ? क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षति 30/9 129 Page #133 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं तथा इतरेतरावरणता प्राप्नोति, तथाहि-यदि स्वावरणे निःशेषतः क्षीणेऽपि अन्यतरभावेऽन्तरभावो नेष्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्त्प्क्स्स्क्स्सितिरिति। अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्यतरस्य भावो नेष्यते तर्हि तस्यान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस्य प्रागेव सर्वथापगमात्, तथा च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तं ___ "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणादिति" 'तह य असव्वन्नुत्तं असव्वदरिसत्तणप्पसंगो y। एगंतरोवयोगे जिनस्स दोसा बहुविहा y॥' तथा चति समुच्चये, यदिक्रमेणोपयोग इष्यते तहि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रस-- ङ्गश्च प्राप्नोति, तथाहि-यदिक्रमेण केवलज्ञानकेवलदर्शनोपयोगाभ्युपगमस्तहिन कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात्, यदा तु सर्वदर्शी न तदा सर्वज्ञो, ज्ञ्यानोप्योगाभाव्दिति। एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुव्न्ति। एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह 'भण्णइ भिन्नुमुहुत्तोवओगकालेऽवि to tinaannss। मिच्छा छावट्ठी सागरोवमाइं खोव्स्मे॥' यदुक्तम्-इतरथा आदिनिधनत्वं प्राप्नोति, तदसमीचीनं, उपयोगमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानकेवलदर्शनो: साद्यपर्यवसितत्वस्याभिधानात्, मत्यादिषुषट्षष्टिसागरोपमाणामिव, यदप्युक्तं -'मिथ्यावरणक्षय' इति तत्रापि भण्यते, यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्मापद्यते 'तो' त्ति ततः 'त्रिज्ञानिनो' मतिश्रुततावधिज्ञानवतो भिन्नमुहूर्तलक्षणोपयोगकालेऽपि यो नाम मत्यादीनां षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति, तावन्तं कालं मत्यादीनामुपयोगासम्भवात् युगपुद्भावासम्भवाच्च, याति इतरेतरावरणता पूर्वमासज्जिता साऽप्यसमीचीना, यतो जीवस्वाभाव्यादेव मत्यादीनामिव केवलज्ञानकेवलदर्शनयोर्युगपदुपयोगासम्भवः, ततः सा कथमुपपद्यते?, मा प्रापदन्यथा मत्यादीनामपि परस्परमावरणत्प्रसङ्गः, योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभाव्यादेव तथोपयोगप्रवृत्तेरपास्तो दृष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्जेत, तेषामप्युत्कर्षतः षट्षष्टिसागरोपमाणि यावत् क्षयोपशमस्याभिधानात्, ताव्त्काल्ण्चोप्योगाभावादिति। वादिमतमाशङ्कय दूष्यति 'अह नवि एवं तो सुण जहेव खीणंतरायो अरिहा। संतेवि अंतरायक्खयम्मि पंचप्पयारंमि ॥ समयं न देइ लहै व भुंजइ उवभुंजइ व स्व्व्न्न्न्नू। - कज्जंमि देइ लहै व भुंजइ व तहेव इहैंपि ॥ ' 'अपिः' अवधारणे, अथ नैवमुक्तेन प्रकारेण मन्यसे क्षायोपशमिकक्षायिकयादृष्टान्तदार्टान्तिकभावासम्भवात्, यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तराग्रक्षये पञ्चप्रकारे, Page #134 -------------------------------------------------------------------------- ________________ - मूलं-89 इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पञ्चप्रकार: उक्तः, सततं न ददाति लभते वा भुंक्ते उपभुंक्त वा सर्वज्ञः, किन्तु कार्ये समुत्पन्ने सति ददाति लभते वा भुंक्ते वा उपलक्षणमेतत् उपभुंक्त वा, तथैव 'इहापि' केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसम्भवः, त्थाजीव्स्याभाव्यादिति|स्यादेत्द्, यदि पञ्चविधान्तरायक्षये सत्यपि भगवान् न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत Aha___दितस्स लभंतस्स व भुंजंतस्स व जिणस्स एस गुन्नो। खीणंतरायवत्ते जं से विग्धं न संभवै । ' जिनस्य क्षीणसकलधातिकर्मणः क्षीणान्तरायचे सत्येष गुणो जायते, यदुत--'से' तस्य जिनस्य ददतो लभमानस्य वा भुञ्जानस्य वकारस्यानुक्तसमुच्चयार्थत्वादुपभुञ्जानस्य च यद्विघ्नो न भवति, प्राकृतत्वाच्च विघ्नशब्दस्य नपुंसकनिर्देशः । अमुमेव गुणं प्रकृतेऽपि योजयत्राह 'उवउत्तस्सेमेव य नाणंमि व दंसणंमि व जिनस्स । खीणावरणगुणोऽयं जं कसिणं मुणै पासइ वा|" 'एवमेव' दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य जिनस्य केवलिनाऽयं क्षीणावरणेत्वे सति गुणो यत् कृत्स्नं लोकालोकात्मकं जगज्जानाति पश्यति वा, न तु जानतः पश्यतो वा विघ्नः सम्भवतीति । वाद्याह 'पासंतोऽवि न जाणइ जाणं व न पासई जै जिन्निदो। एवं न कयाऽवेसो सव्वण्णू सव्वदरिसी y॥' यदि पश्यन्नपि भगवान् न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात्, जानन् वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात्, तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति। सिद्धान्तवाद्याह__ 'जुगवमयाणंतोऽवि हु चौहिवि नाणेहि जह व चुनान्नी। भन्नै तहेव अरिहा सव्वण्णू सव्वदरिसी y॥' यथा मत्यादीभिः मनःपर्यायान्तैश्चतुर्भिनैइर्युगपदजानन्नपि जीवस्वाभाव्यादेव युगपदु-- पयोगाभावात् लब्ध्यपेक्षया चतुर्ज्ञानी भण्यते, तथैवार्हन्नपि भगवन् युगपत्केवलकज्ञानदर्शनोपयोगाभावेऽपि नि:शेषतदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्य्दोस्स्ः। पुनरप्यत्र वाद्याह- . 'तुल्ले उभयावरणक्खयंमि पुव्वं samubbhavo kss। दुविहुवयोगाभावे जिनस्स जुगवंति चोएइ । ' 'तुल्ये' समाने, एककालमित्यर्थः, उभयावरणक्षये' केवलज्ञानकेवलदर्शनावरणक्षये 'पूर्व' प्रथमं 'समुद्भवः' उत्पादः कस्य भवेत् ? किं ज्ञानस्य ? उत दर्शनस्य ? यदि ज्ञानस्य स किनिबन्धन इति वाच्यं, तदावरणक्षयनिबन्धन इति चेत्, ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यं, अतः प्रथमसमये स्वावरणक्षयेऽपि अन्यतरस्याभावेऽप्यन्यतरस्याप्यभाव एव विपर्ययो वा प्राप्नोतीति युगद्विविधोपयोगाभावभ्युपगमे जिनस्य वादी चोदयतीति । अत्र सिद्धान्तवाद्याह Page #135 -------------------------------------------------------------------------- ________________ 132 नन्दी - चूलिकासूत्रं 'भन्नै न एस नियमो जुगवुप्पन्त्रेण जुगवमेवेह । होयव्वं उवयोगेण एत्थ सुण ताव दिट्ठतं । ' I 'भण्यते' अत्रोत्तरं दीयते, न एष नियमो यदुत शक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेह उपयोगेन- उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत्, तथादर्शनात्, आह च- 'एत्थ सुण तावदिट्टंतं' 'अत्र' अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तं । तमेव दर्शयति - 'जह जुगवुप्पत्तीएऽवि सुत्ते सम्मत्तमइसुयाईणं । नत्थ जुगवोवओगो सव्वेसु तहेव केवलिणो ॥ ' यथा सम्यक्त्वमति श्रुतादीनाम्, आदिशब्दादवधिज्ञानपरिग्रहः, युगपदुत्पत्तावपि 'सूत्रे' आगमेऽभिहितायां न सर्वेष्वेव मत्यादिषु युगपदुपयोगो भवति, "जुगवं दो नत्थि उवओगा' इति वचनप्रामाण्यात्, तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवलदर्शनोत्पत्तौ अपि न द्वयोरपि युगपदुपयोगो भवति । अमुमेवार्थं सूत्रेण संवादयन्नाह - 'भणियं चिय पन्नत्तीपन्नवणाईसु जह जिनो समयं । जं जाइ नवि पास तं अनुरयणप्पभाईणं ॥ ' - भणितं चैतदनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु यथा यं समयं केवली जानाति अण्वादिकं रत्नप्रभादिकं च न तमेव समयं पश्यतीति, 'अनुरयणप्पभाईणं' इत्यत्र प्राकृतत्वाद्वितीयार्थे षष्ठी, ततः क्रमेणैव केवलज्ञानकेवलदर्शनयोरुपयोगो न युगपदिति स्थितं । साम्प्रतं ये केवल - ज्ञानकेवलदर्शनाभेदवादिनस्तन्मतकमुपन्यस्यन्नाह 'जह किर खीणावरणे देसन्नाणाण सम्भवो न जिने । उभयावरणातीते तह केवलदंसणस्सावि ॥ ' यथा 'किले'- त्याप्तोक्तौ क्षीणावरणे भगवति जिने 'देशज्ञानानां' मत्यादीनां न सम्भवः तथा 'उभयावरणातीते' केवलज्ञानकेवलदर्शनावरणातीते भगवति केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते - इह तावद् यगुपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊद्धर्वमपि तद्भावप्रसङ्गात्, ततः केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते-इह तावद् युगपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्ध्वमपि तदभावप्रसङ्गात्, ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहकं केवलज्ञान एव सर्वात्मना सर्ववस्तुग्राहकेऽन्तर्भवतीति तदेवैकं केवलज्ञानं चकास्ति, न ततः पृथग्भूतं केवलदर्शनमिति । अत्र सिद्धान्तवादी केवलदर्शनस्य स्वरूपतः पार्थक्यं सिसाधयिषुरिदमाह 'देसन्नाणोवरमे जह केवलनाणसंभवो भणिओ । सद्दंसणवि गमे तह केवलदंसणं होऊ । ' यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसम्भवः स्वरूपेण भणितस्त्वया तथा चक्षुद्दर्शनादिदेशदर्शनविगमे सति केवलदर्शनमपि ततः पृथक् स्वरूपतो भवतु, न्यायस्य समानत्वात्, अन्यथा पृथक् तदावरणकल्पनानैरर्थक्यापत्तेः । Page #136 -------------------------------------------------------------------------- ________________ मूलं - 89 'अह देसनाणंदसणविगमे तव केवलं मयं नाणं । न मयं केवलदंसणमिच्छामित्तं ननु तवेदं ॥ ' अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं, न मतं केवलदर्शनमिति, अत्राह - ननु तवेदमिच्छामात्राम्-अभिप्रायमात्रं, न त्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्वर्थेषु सिद्धिप्रसक्ततेः, यदप्युक्तं 'न चैतदपि समीचीनमित्यादि' तदपि न समीचीनं, क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवस्वाभाव्यादेव केवलज्ञानवरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात्, अथोच्येत "दव्वतो णं केवलनाणी सव्वदव्वाई जाणइ पासइ" इत्यादि सूत्रं केवलज्ञानकेवलदर्शनाभेदप्रतिपादनपरं, केवलज्ञानिन एव सतो ज्ञानदर्शनयोरभेदेन विषयनिर्देशात्, सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यते इति ?, 'भन्नै जहोहिनाणी जाणइ पासइ य भासियं सुत्ते । न य नाम ओहिदंसणनाणेगत्तं तह इहंपि ॥ ' 'भण्यते' अत्रोत्तरं दीयते यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भाषितं, taduktaM"davvao णं ओहिनाणी उक्कोसेणं सव्वाई रूविदव्वाइं जाणइ पासइ" इत्यादि, न च तथा सूत्रे भाणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्वं, तथा इहापि केवलज्ञानकेवलदर्शनयोरेकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः, प्रवृत्तेः, अपि च-जानाति पश्यति चेति द्वावति शब्दावेकार्थौ न भवतो, नापि तत्र सूत्रे एकार्थिकवक्तव्यताधिकारः, किन्तु सामान्यविशेषविपयाधिगमाधिधानपरौ । ततश्च - 'जह पासइ तह पासौ पासइ जेणेह दंसणं तं से । जाणइ जेणं अरिहा तं से नाणंति धेतव्वं ॥ ' 'यथा' येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एवावत्तु वयं ब्रूमो येन सामान्यावगमाकारेणार्हन् पश्यति तद्दर्शनमितिज्ञातव्यं, येन पुनर्विशेषावगमरूपेणाकारेण जानाति तत् 'से' तस्यार्हतो ज्ञानमिति, न च युगपदुपयोगद्वयं, अनकेशः सूत्रे निषेधात्, ततः क्रमेण भगवतो ज्ञानं दर्शनं चेति । एतदेव सूत्रेण दर्शयति 133 "नाणंमि दंसणंमि व एत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा ॥ " ज्ञाने तथा दर्शने वाशब्दो विकल्पार्थः, अनयोरेककालम् एकतरस्मिन् कस्मिंश्चिदुपयुक्ताः केवलिनो, न तु द्वयोः यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगौ न स्त इति । तस्मादेत्सूत्रबलादपि क्रमेण ज्ञानं दर्शनं च सिद्धं । अपि च 'उवओगो एगयरो पणवीसैमे सए सिणायस्स । भणियो विडत्थयोच्चिय छट्ठद्देसे विसेसेणं ॥ ' भगवत्यां पञ्चविंशतितमे शते अध्ययनापरपर्याये षष्ठोद्देशके स्त्रावकस्य केवलिनो 'विशेषेण' विशेषत: एकतर उपयोगो भणितः, तत्कथमेवमागमार्थमुपलभ्यात्मानं विप्रलम्भेमहि ? / साम्प्रतं सिद्धान्तवाद्येव जिनभद्रगणिक्षमाश्रमण आत्मनोऽद्धतत्वमागमभक्तिं च परां ख्यापयन्नाह- Page #137 -------------------------------------------------------------------------- ________________ 134 नन्दी-चूलिकासूत्रं 'कस्स व नाणुमयमिणं जिनस्स जै होज्ज दोन्नि उव्योगा। नूनं न होंति जुगवं जओ निसिद्धा सुए भुसो॥' निगदसिद्धत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमःमू. (90) अह्स्व्व्द्व्व्प्रिन्नाम्भाव्विन्न्न्न्त्तिकार्न्न्म्न्न्त्ण्। सासयमप्पडिवाइ एगविहं केवलं नाणं । वृ.अथशब्द इहोपन्यासार्थः, पूर्वमुद्देशसूत्रे मन:पर्यवज्ञानानन्तरं केवलज्ञानमुक्तं, तत्सम्प्रति तात्पर्यनिर्देशार्थमुपन्यस्यते इत्यर्थः, सर्वाणि च तानिद्रव्याणि च सर्वद्रव्याणिजीवादिलक्षणानि, तेषां परिणामाः-प्रयोगवित्रसोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामास्तेषां भाव:सत्ता स्वलक्षणं स्वं स्वमसाधारणं रूपं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्ति:, परिच्छेद इत्यर्थः, तस्याः कारणं-हेतः सर्वद्रव्यपरिणामविज्ञप्तिकारणं केवलज्ञानमिति सम्बध्यते, "सव्वदव्वाण पओगवीससामीसया झाओग्ण्। परिणामा पज्जाया जम्मविनासादओ नेओ । / तेसिं भावो सत्ता सलक्खणं वा विसेसओ त्स्स्। नाणं विन्नत्तीए कारणं कवंले नाणं । / " - तच्च ज्ञेयानन्तरत्वादनन्तं, तथा शश्वद्भवंशाश्वतं, सदोपयोगवदिति भावार्थः, तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थायीत्यर्थः, ननु यत् शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन ?, तदयुक्तं, सम्यक्शब्दार्थापरिज्ञानात्, शाश्वतं हि नाम अनवरतं भवदुच्यते, तच्च कियत्कालमपि भवति, यावद्भवति तावनिरन्तरं भवनात्, ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, ततोऽयंतात्पर्यार्थः- अनवरतं-सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपिविशेषविशेष्यभावो भवतीति ज्ञापनार्थं विशेषणद्वयोपादानं, तथाहि-शाश्वमप्रतिपात्येव अप्रतिपाति तु शाश्वतमशाश्वतं च भवति, यथा अप्र्तिपातित्य्व्धिज्ञ्यान्मिति। __ तथा एकविधम्-एकप्रकार, तदावरणक्षयस्यैकरूपत्वात्, केवलंच तज्ज्ञानं च (केवलज्ञानं) / इह तीर्थकृत् समुपजातकेवलालोकस्तीर्थकरनामकर्मोदयतः तथास्वाभाव्यादुपकार्यकृतोपकारानपेक्षं सकलसत्त्वानुग्रहाय सवितेव प्रकाशं देशनामातनोति, तत्राव्युत्पन्नविनेयानां केषाञ्चिदेवमाशङ्का भवेद् भगवतोऽपि तीर्थकृतस्तावद्रव्यश्रुतं ध्वनिरूपं वर्त्तते, द्रव्यश्रुत च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति, ततस्तदाशङ्कापनोदार्थमाहमू. (91) kevalanANeNa'tthe नाउं जे तत्थ प्न्व्न्न्जोगे। . ते भासइ तित्थयरो वैजोग सुअंहवै sesN॥ vR.iha तीर्थंकर: केवलज्ञानेन 'सर्वं वाक्यं sAvadhAraNa'miti न्यायात्, केवलज्ञानेनैव, न श्रुतज्ञानेन, तस्य क्षयोपशमिकत्वात्, केवलिनश्च क्षायोपशमिकभावातिकमात्, सर्वक्षये देशक्षयाभावादिति भावः, अर्थान्-धर्मास्तिकायादीन् अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषामर्थानामभिलप्यानभिलप्यानां मध्ये प्रज्ञापनायोग्याः अभिलाप्या इत्यर्थः, तान् भाषते, नेतरान्, तानपि प्रज्ञापनायोग्यान् भाषते, न सर्वान्, तेषामनन्तत्वने सर्वेषां भाषितुम Page #138 -------------------------------------------------------------------------- ________________ 135 मूलं-91 शक्यत्वात्, आयुषस्तु परिमितत्वात्, किन्तु?-कतिपयानेव, अनन्तभागमात्रान्, आह च "पन्नवणिज्जा भावा अनंतभागो तु अन्भिल्प्पान्न्ण्। पनवणिज्जाणं पुण अनंतभागो suynibddho॥" - tatra केवलज्ञानोपलब्धार्थभिधायक: शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्त्यदिनामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च वाग्योगो भवति श्रुतं 'शेषम्' अप्रधानं द्रव्यश्रुतमित्यर्थः, श्रोतृणां भाव श्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः, अन्ये त्वेवं पठन्ति-"वैजोग सुयं हवैतेसिं" तस्यायमर्शःतेषां-श्रोतृणां भाव श्रुतकारणत्वात् स वाग्गोगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः । म.(92) से तं केवलनाणं, से तं pcckkhnaannN॥ vR. 'setta'mityAdi निगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यकक्षं । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपमनवच्छन्नाह शिष्यः मू. (93 )से किं तं परुक्खनाणं ?, परुक्खनाणं दुविहं पन्नत्त, तंजहा-आभिनिबोहिअनाणपरोक्ख च सुअनाणपरोक्ख च, जत्थ आभिनिबोहियनाणं तत्थ सुयनाणं, जत्थ सुअनाणं तत्थाभिनिबोहियनाणं, दोऽवि एयाइं अन्नमन्त्रमनुगयाई, तहवि पुण इत्थ आयरिआ नाण्णत्तं पन्नवयंति-अभिनिबुज्झइत्ति आभिनिबोहिअनाणं सुणेइत्ति सुअं, मैपुव्वंजेण सुअंन मिसुअपुविआ। वृ. 'से किं tami'tyAdi, अथ किं तत्परोक्षं ?, सूरिराह-परोक्षं द्विविधं प्रज्ञप्तं, तद्यथाआभिनिबोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च, चशब्दौ स्वगतानेकभेदसूचको परस्परसहभावसूचकौ च, परस्परभावमेवानयोर्दर्शयति-'जत्थे' त्यादि, 'यत्र' पुरुषे आभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं त्त्रैवाभिनिबोधिक्ज्ञ्यान्॥ ___ आह-यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव ततः किमनेनोक्तेनेति?, उच्यते, नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यते इत्यदोषः, नियमावधारणमेव स्पष्टयति-द्वे अप्येते-आभिनिबोधिक श्रुते अन्योऽन्यानुगतेपरस्परप्रतिबद्धे, स्यादेतद्-अनयोर्येदि परस्परमनुगमस्तर्हि अभेद एव प्राप्नोति कथं भेदेन व्यवहारः?, तत आह-'taha'vI'tyAdi, 'तथापि' परस्परमनुगमेऽपि पुनरत्र-आभिनिबोधिकश्रुतयोराचार्याः-पूर्वसूरयो नानात्वं भेदं प्ररूपयन्ति, कथमिति चेदुच्यते-लक्षणभेदात्, दृष्टश्च परस्परमनुगतयोरपिलक्षणभेदाभेदो, यथैकाकाशस्थयोधर्मास्तिकायाधर्मास्तिकाययोः, तथाहि__धर्माधर्मास्तिकायौ परस्परं लोलीभावेनैकस्मिन्नांकाशदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोर्जीवपुद्गयोर्गत्युपष्टम्भहेतुर्जलमिव मत्स्यस्य स खलु धर्मास्तिकायो यः पुनः स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुः क्षितिरिव झषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाभेदो भवति, एवमाभिनिबोधिकश्रुतयोरपिलक्षणभेदाभेदो वेदितव्यः, लक्षणभेदमेवदर्शयति___ 'abhinibujjhaI'tyAdi, अभिमुखं-योग्यदेशे व्यवस्थितं नियतमर्थमिन्द्रियमनोद्वारेण बुध्यतेपरिच्छिनत्ति आत्मा येन परिणामविशेषण स परिणामविशेषो ज्ञानापरपर्याय आभिनि Page #139 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं बोधिकं, तथा शणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पष्टमर्थं परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतं, ननु यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्य, तथाहि यः श्रोत्रेन्द्रियलब्धिमान्, भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थं प्रतिपत्तुमीष्टे न शेषः, शेषस्य तथारूपशक्त्यभावात्, योऽपि च भाषालब्धिमान् भवति सोऽपि द्वीन्द्रियादिः प्रायः स्वचेतसि किमपि विकल्प्य तदभिधानानुमानतः शब्दमुद्गिरति नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः स न तावत् श्रोत्रेन्द्रियलब्धिमान् नापि भाषालब्धिमान् तः कथं तस्य श्रुतसम्भवः?, अथ च पवचने तस्यापि श्रुतमुपवर्ण्यते, तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति?, नैष दोषो, यत इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रेऽनेकशोऽभिधानात्, संज्ञा चाभिलाष उच्यते, यत उक्तमावश्यकटीकायाम्-'आहारसंज्ञा आहारभिलाषःक्षेद्वेदनीयप्रभावः खल्वात्मपरिणामविशेषः' इति, अभिलाषश्चममैवरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दार्थोल्लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायः, सच श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात, शब्दार्थ-पर्यालोचनात्मकत्वं च ममैवंरूपं वस्तु पुष्टिकारे तद्यदीदमवाप्यते इत्येवमादीनां शब्दानामन्तजल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात्, श्रुतस्य चैवलक्षणत्वात्, उक्तं इन्दियमनोनिमित्तं जं वित्राणं सुयानुसारेन्न्ण्। नियाथोत्तिसमत्थ तं भावसुयं मई sesN॥" 'suyAnusAreNaM'ti शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यायलोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्यार्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव, किंचनाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणमवसेयम्, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, यदप्युच्यते-यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्येति, तदप्यसमीक्षितार्थाभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात्, तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचिदिओविवौलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषाश्रोत्रेन्द्रिय-- लब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, आह च भाष्यकृत "जह सुहुभं भाविदियनाणं द्व्विदियाव्रोहेऽवि। तह दव्वसुयाभावे भावसुयं प्त्थिवाईन्न्ण्॥" ततः प्राक्तनमेव श्रुतलक्षणं समीचीनं, नान्यदिति स्थित्ण्। तदेवंलक्षणभेदाभेदमभिधाय सम्प्रति प्रकारान्तरणे भेदमभिधित्सुराह-'maipuvva'mityAdi, पृ पालनपूरणयोऽरित्यस्य धातोः पूर्यते प्राप्यते पाल्यते च येन कार्यं तत्पूर्वं, औणादिको वक्प्रत्ययः, कारणमित्यर्थः, मतिः पूर्वं यस्य तन्मतिपूर्वं श्रुतं-श्रुतज्ञानं, तथाहि मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति Page #140 -------------------------------------------------------------------------- ________________ मूलं - 93 137 जन्तुः, तथाऽदर्शनात्, यच्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापकर्षो, ततः कारणं मतिः श्रुतज्ञानास्य, तथा पाल्यते-अवस्थितिं प्राप्यते मत्या श्रुतं श्रुतस्य हि दलं मतिर्यथा घटस्य मृत्, तथाहिश्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहापोहादि वा अधिकतरं प्रवर्त्तते स ग्रन्थः स्फुटतरः प्रतिभाति, न शेषाः, एतच्च प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथास्वभावायां च मृदि तिष्ठन्त्यामवतिष्ठते इति सा तस्य कारणम्, एवं श्रुतस्यापि मति : कारणं, ततो युक्तमुक्त मतिपूर्वं श्रुतमिति, मतिपूर्वकता च श्रुतस्योपयोगापेक्षया दृष्टव्या न तु लध्यपेक्षया, लब्धेः समकालतया भवनात्, एतच्च प्रागेवोक्तं, न मतिः श्रुतपूर्विका, तथानुभवाभावात्, ततो महान् मतिश्रुतयोर्भेदः । इतश्च भेदो भेदभेदात्, तथाहि चतुर्द्धा व्यञ्जनावग्रहः, षोढाऽर्थावग्रहः अवग्रहेहापायधारणाभेदादष्टाविंशतिविधमाभिनिबोधिकज्ञानम् अङ्गानङ्गप्रविष्टादिभेदभिन्नं च श्रुतज्ञानमिति । तथा इन्द्रियविभागतश्च भेदः, तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा "सोइंदियओवलद्धी होइ सुयं सेसयं तु मैनाणं । मोत्तू दव्वसुयं अक्खरलंभो य सेसेसुं ॥ " अस्या व्याख्या -- श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं, 'सर्वं वाक्यं सावधारण-मिष्टितश्चावधारणविधिः ' तत एवमिहावधारणं द्रष्टव्यं श्रुतं श्रोत्रेन्द्रियेणोपलब्धिरेव, न तु श्रोत्रे - न्द्रियेणोपलब्धिः श्रुतमेव, कस्मादिति चेत्, उच्यते, इह श्रोत्रेन्द्रियोपलब्धिरपि या श्रुतग्रन्थानु - सारिणी सैव श्रुतमुच्यते, या पुनरवग्रहेहापायरूप सा मतिः, ततो यदि श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेत्युच्यते तर्हि मतेरपि श्रुतत्वमापद्यते तच्चायुक्तमतः श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यव - धारणीयं, आह च भाष्यकृत् "सोइंदियावलद्धी चेव सुयं न उतई सुयं चेव । soiMdiAvaladdhI'vi काइ जम्हा मईनाणं । / " तथा 'सेयं तु मैनाणमिति' शेषं यत् चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तत् मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुच्चयार्थः, तत आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानमिति समुच्चिनोति, उक्तं च "तु समुच्चयवयणाओ काई soiMdiovaladdhI'vi / मै एवं सइ सउग्गहादयो होंति मइभेया । / " तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सत्यपवादमाह--'मोत्तूणं दव्वसुर्य' मुक्त्वा द्रव्यश्रुतं किमुक्तं भवति - मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दार्थ पर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानरूपत्वात्, यच्च द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः - शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, न तु केवलोऽक्षरलाभः केवलो ह्यक्षरलाभो मतावपीहादिरूपायां भवति, न च सा श्रुतज्ञानं, अत्राहननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतं तर्हि यदधावरणमुक्तं - श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमिति तद्विघटते, शेषेन्द्रियोपलब्धेरपि सम्प्रति श्रुतत्वेन प्रतिपन्नत्वात्, नैष दोष:, यतः शेषेन्द्रियाक्षर Page #141 -------------------------------------------------------------------------- ________________ 138 नन्दी-चूलिकासूत्रं लाभः स इह गृह्यते य: शब्दार्थपर्यायलोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिद्दोषः । इतश्च मतिश्रुतयोर्भेदो-वल्कसमं मतिज्ञानं, कारणत्वात्, शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात्, ततो यथा वल्कशुम्बयोर्भेदस्तथा mtishrutyorpi। इतश्च भेदो-मतिज्ञानमनक्षरं साक्षरंच, तथाहिअवग्रहज्ञानमनक्षरं, तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निविकल्पकत्वाद्, ईहादिज्ञानं साक्षरं, तस्य परामर्शादिरूपतयाऽवश्यं वारुषितत्वात्, श्रुतज्ञानं पुन: साक्षरमेव, अक्षरमन्तरेण shbdaarthpryaalocnsyaanupptteH| इतश्च मतिश्रुतयोऽदो-मूककल्पं मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात्, अमूककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वान्, तथा चामूनेव भेदहेतून् भाष्यकृत्संगृहीतवान् "लक्खणभेया हेऊफलभावा भेयिण्दिय्विभागा। वागक्खरमूयेयरभेया भेओ मिसुयान्न्ण्|" - यथा च मतिश्रुतयोः कार्यकारणभावात् मिथो भेदः तथा सम्यग्दर्शनमिथ्यादर्शनपरिग्रहभेदात् स्वरूपतोऽपि तयोः प्रत्येकं भेदः, तथा चाह मू. ( 94.)अविसेसिआ मई मैनाणं च मैअनाणं च, विसेसिआ सम्मद्दिहिस्स मई मैनाणं मिच्छदिट्ठस्स मई मैअन्नाणं, अविसेसिअंसुयं सुयनाणं च सुयानाणंच, विसेसि सुयं सम्मदिहिस्स सुयं सुअनाणं मिच्छद्दिहिस्स सुअण्सुयन्नान्न्ण्॥ __ वृ.स्वामिना अविशषिता-स्वामिविशेषपरिग्रहमन्तरेण विवक्ष्यमाणा मतिर्मतिज्ञानंमत्यज्ञानं चोच्यते, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषता-स्वामिना विशेष्यमाणा सम्यग्दृष्टेर्मतिर्मतिज्ञानमुच्यते, तस्या यथावस्थितार्थग्राहकत्वात्, मिथ्यादृष्टेमतिर्मत्यज्ञानं, तस्य एकान्तावलम्बितया यथावस्थितार्थग्रहणाभावात्, एवं श्रुतसूत्रमपि व्याख्येयं । आह-मिथ्यादृष्टेरपिमतिश्रुते सम्यग्दृष्टेरिव तदावरणक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिव च पृथुबुध्नोदराद्याकारं घटादिकं च संविदाते तत्कथं मिथ्यादृष्टेरज्ञाने ? उच्यते, सदसद्विवेकपरिज्ञानाभावात्, तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरस्सरं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीत्या, ततो घट एवायमिति सदा ब्रूते तदा तस्मिन् घटेघटपर्यायव्यतिरेकेणशेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनाबधारणानुपपत्तेः, घट: सन्नेवेति च ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते, ततः सन्तभसन्तं प्रतिपद्यते असन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेमतिश्रुते, इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात्, तथाहि मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी, तथा यदृष्छोपलम्भादुन्मत्तकविकल्पवत्, यथा हि उन्मत्तकविकल्पावस्त्वनपेक्ष्यैव यथाकथञ्चित् प्रवर्त्तन्ते, यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्त्तमानत्वात्, परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीनां मतिश्रुते यथावस्थितं वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि च ते कचिद्रसोऽयं स्पर्शोऽयमित्यादावधारणाध्यवसायभावे सवादिनी तथापि न ते स्याद्वादमुद्रापरिभावना Page #142 -------------------------------------------------------------------------- ________________ मूलं-94 तस्तथाप्रवृत्ते, किन्तु यथाकथञ्चिद, अतस्ते अज्ञाने, तथा ज्ञानफलाभावात, ज्ञानतस्य हि फलं हेयस्य हानिः उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धयमस्ति न च मोक्षात्परं किञ्चिदुपादेयं, ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्त्तव्या, सैव च परमार्थतो ज्ञानस्य फलं, तथा चाह भगवानुमास्वातिवाचक:-"ज्ञानस्य फलं virati"riti, सा च मिथ्यादृष्टर्न विद्यते इति ज्ञानफलाभावादज्ञाने मिथ्याष्टर्मतिश्रुते, तथा चामूनेवाज्ञानत्वे हेतून भाष्यकदपि पठति "सयसयविसेसणाओ भ्व्हेउझिच्छिओव्ल्ण्भाओ। नाणफलाभावाओ मिच्छद्दिटिस्स अन्नान्न्|" इह मतिपूर्वं श्रुतमित्युक्तं, ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रश्नयति मू. (95)से किं तं आभिनिबोहिअनाणं?, आभिनिबोहियनाणं दुविहं पन्नत्तं, तंजहासुयनिस्सियं च अस्सुयनिस्सिअंच ॥ किं तं असुअनिस्सिअं?, असुअनिस्सिअं चउव्विहं पन्नत्तं, तंजहा वृ. 'से किं ta'mityAdi, अथ किं तदाभिनिबोधिकज्ञानं?, सूरिराह-आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-श्रुतनिश्रितं च अश्रुतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम्-अवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षायोपशमभावात एवमेव यथावस्थितवस्तुसंस्पशि मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमउत्पत्तिक्यादि, तथा चाह भाष्यकृत "पुव्वं सुअपरिकम्मियमैस्स जं संपयं सुयाईयं । तनिस्सियमियरं पुण अनिस्सियं मैचौक्कं तं । / " आह-औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोऽनयोविशेषः?, उच्यते, अवग्रहादिरूपमेव, परं शास्त्रानुसारमन्तरेणोत्पद्यते इति भेदोनोप्न्य्स्त्ण्॥ तत्राल्पतरवक्तव्यत्वात् प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह- 'से kiMta'mityAdi, अथकिंतत् अश्रुतनिश्रितं?, सूरिराहाश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा 'उप्पत्तिआ गाहा, मू.(16) उप्पत्तिआ 1 वेणइआ 2 कम्मया 3 परिणामिआ4 / बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भइ । वृ.(96) उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी, 'तदस्य prayojana'mitIkan, ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यतेउत्पत्तिरेव प्रयोजनमम्या इति?, उच्यते, क्षयोपमशः सर्वबुद्धिसाधारणः, ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्धन्तराभेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनीमित्तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्स्सानिर्द्विस्स्त्ता। तथा विनयो-गुरुशुश्रूषा सप्रयोजनमस्या इति वैन्यिकी। तथा अनाचार्यकं कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म, कर्मणो जाता क्र्म्जा। Page #143 -------------------------------------------------------------------------- ________________ 140 नन्दी-चूलिकासूत्रं तथा परि-समन्तात्रमनं परिणामः-सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेष: स प्रयोजनमस्याः सा पारिन्नामिकी। बुध्यतेऽनयेति बुद्धिः, सा चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति?, यस्मात्, पञ्चमी केवलिनाऽपि नोपलभ्यते, सर्वस्याप्य श्रुतनिश्रितमतिविशेषस्यउत्पत्तिक्यादिबुद्धिचतुष्टय एवान्त्र्भावात्। तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथममौत्यत्तिक्या लक्षणमाहमू. (97) पुव्वं अदित्त्त्थ्म्स्सुअम्वेइय्त्क्ख्विसुद्ध्घिअत्था। अव्याहयफलजोगा बुद्धी उप्पत्तिआ नाम ॥ वृ. आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः स्ण्क्स्सेपेन्नोच्य्न्ते। __ उज्जयनी नाम पुरी, तस्याः समीपवर्ती कश्चित्रटानामेको ग्रामः, तत्र च ग्रामे भरतो नाम नटः, तस्य भार्या परासुरभूत्, तनयश्चास्य रोहकाभिधोऽद्याप्यल्पवयाः, ततः सत्वरमेव स्वस्य स्वतनस्य च शुश्रूषाकरणायान्या समानिव्ये वधूः, साचरोहकस्य सम्यग् न वर्तते, ततो रोहकेण सा प्रत्यपादि-मातन मे त्वं सम्यग् वर्तसे ततो ज्ञास्यसीति, ततः सो seya'mAha-रे रोहक ! कि करिष्यसि ?, रोहकोऽप्याह-तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति, ततः सा तमवज्ञानय तृष्णीमतिष्ठत, रोहकोऽपि तत्कालादारभ्य गाढसञ्जाताभिनिवेशोऽन्यदा निशिसहसा पितरमेवमभाणीत्-भो भोः पितरेष पलायमानो गोहो याति, तत एवं बालकवचः श्रुत्वा पितुराशङ्का समुदपादि-नूनं विनष्टा मे महेलेति, तत एवमाशङ्कावशात्तस्यामनुरागः शिथिलीबभूव, ततो न तां सम्यक् संभाषते, नापि विशेषतस्तस्ये पुष्पताम्बूलादिकं प्रयच्छति दूरतः पुनरपास्तं शयनादि, ततः सा चिन्तयामास-नूनमिदं बालकविचेष्टितम्, अन्यथा कथमकाण्डएवैषदोषाभावे पराङ्मुखो जातः?, ततो बालकमेवमवादीत्,-वत्स?, रोहक किमिदं त्वया चेष्टितं?, तव पिता मे सम्प्रति दूरंपराङ्मुखीभूतः, - रोहक आह-किमिति तर्हि न सम्यग् मे वर्त्तसे!, तयोक्तम्-अत ऊर्ध्वं सम्यग् वर्त्तिष्ये, ततो बालक आह-भव्यं, तहि मा खेदं कार्षीः तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुंप्रवृत्ता, रोहकोऽप्यन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशङ्कापनोदाय बालभावं प्रकटयन् निजच्छायामंगुल्यग्रेण दर्शयन् पितरमेवाह-भोः पितरेष गोहो याति गोहो यातीति, तत एवमुक्ते स पिता परपुरुषप्रवेशाभिमानतो निष्प्रत्याकारं कृपाणमुद्गीर्य प्राधावत्, रे कथय कुत्र यातीति ?, ततः स रोहको बालको बालक्रीडां प्रकटयनंगुल्यग्रेण निजच्छायां दर्शयति-पतिरेष गोहो यातीति, ततः स पिता वीडीत्वा प्रत्यावृत्य चिन्तयति स्म च स्वचेतसि-प्राक्तनोऽपि पुरुषो नूनमेवंविध एवासीदिति धिग्मया बालकवचनादलीकं संभाव्य विप्रियमेतावन्तककालं कृतमस्यां भार्यायामिति पश्चात्तापाद्गाढतरमस्यामनुरक्तो बभूव, सोऽपिरोहको मया विप्रियं कृतमास्ते'(मस्त्य)स्या इति कदाचिदेषां मां विषादिना मारयिष्यतीति विचिन्त्य सदैव पिता सह भुंक्त न कदाचिदपि केवलः, अन्यदा पित्रा सहोज्जयिनी पुरीमगमत्, दृष्टा च तेन त्रिदशपुरीवोज्जयिनी, सविस्मचेतसा चसकलाऽपि यथावत्परिभाविता, ततः पित्रैव सह नगर्या निर्यातुमारेभे, Page #144 -------------------------------------------------------------------------- ________________ मूलं-97 141 पिता च किमपि मे विस्मृतमिति रोहकं सिप्रानदीतटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत, रोहकोऽपि च तत्र सिप्राभिधसिन्धुसैकते बालचापलवशात् सप्राकारां परिपूर्णामपि पुरी सिकताभिरालिखत्, इतश्च राजा अश्ववाहनिकायामश्वं वाहयान् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तंचस्वलिखितनगरीमध्येन समागच्छन्तं रोहकोऽवादीत्-भो राजपुत्र! माऽनेन पथा समागमः, तेनोक्तं-किमिति?, रोहक आह-कित्वं राजकुलमिदं न पश्यसि?, स राजा कौतुकवशात् सकलामपि नगरी तदालिखितामवेक्षत, पप्रच्छ च तं बालकं-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन वा?, रोहक आह-नैव कदाचित् केवलमहमद्यैव स्वग्रामादिहागतः, ततश्चिन्तयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहकोवत्स ! किं ते नाम क्क वा ग्राम इति?, तेनोक्तं-रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्रामे वसामीति, अत्रान्तरे समागतो रोहकस्य पिता, चलितौ च स्वग्राम प्रति द्वावपि, राजा च स्वस्थानमगमत्, चिन्तयति स्म च-ममैकोनानि मन्त्रिणां पञ्च शतानि विद्यन्ते, तद्यदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा कतिपयदिनान्तरंरोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान्-यथा युष्मद्ग्रामस्य बहिरतीव महती शिला वर्त्तते तामनुत्पाट्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान्, पृच्छति स्म परस्परंकिमिदानी कर्त्तव्यं?, दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषा मध्यन्दिनमागतं, रोहकश्च पितरमन्तरणे न भुंक्ते, पिता च ग्राममेलापके मिलितो वर्तते, ततः स क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्ततपीडितोऽहमतीवक्षुधा, ततः समागच्छ गृहे भोजनायेति, भरतः प्राह-वत्स! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि, स प्राह-पितः ! किं किं तदिति ?, ततो भरतो राजादेशं सविस्तरमचीकथत्, ततो निजबुद्धिप्रागल्भ्यवशात्, झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं-माऽऽकुलीभवत यूयं, खनत शिलाया राज्ञोचित्तमण्डनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेपनादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपत्रः, गतः सर्वोऽपि ग्रामलोके: स्वस्वगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूणो मण्डपः, कृता च शिला तस्याच्छादनं, निवेदितं च राजे राजनियुक्तैः पुरुषैः-देव! निष्पादितो ग्रामेण देवादेशः, राजा प्राह-कथमिति !, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथमायासुः, राजा प्रपच्छ-कस्येयं बुद्धिः?, तेऽवादिषुः-देव! भरतपुत्रस्य रोहकस्य, एषा रोहकस्यउत्पत्तिकी बुद्धिः। - एवं सर्वेष्वपि संविधानकेषु योजनीयं, ततो भूयोऽपि राजा रोहकबुद्धिपरीक्षार्थं मेण्ढकमेकं प्रेषितवान्, एष यावत्पलप्रमाणः सम्प्रति वर्त्तते पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो, न न्यूनो नाप्यधीक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता Page #145 -------------------------------------------------------------------------- ________________ 142 नन्दी - चूलिकासूत्रं वहि: सभायामेकत्र मिलितवान्, सगौरवमाकारिता रोहकः, आभाषितश्च ग्रामप्रधानैः पुरुषै:वत्स ! प्राचीनमपि दुष्टराजादेशसिन्धुं त्वयैव निजबुद्धिसेतुबन्धेन समुत्तारितः सर्वोऽपि ग्रामः, ततः सम्प्रत्यपि प्रगुणीकुरुनिजबुद्धिसेतुबन्धं येनास्यापि दुष्टराजादेशसिन्धोः पारमधिगच्छाम इति, तत उवाच रोहको-वृकं प्रत्यासन्नं धृत्वा मेण्ढकमेनं यवसदानेन पृष्टीकुरुत, यवसं हि भक्षयन्त्रेष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न बलवृद्धिमाप्स्यतीति, ततस्ते तथैव कृतवन्तः, पक्षातिक्रमे च तं राज्ञः समर्पयामासुः, तोलने च स तावत्पलप्रमाण एव जातः । ततो भूयोऽपि कतिपयदिनानन्तरं राज्ञा कुर्कुटः प्रेषितः, एष द्वितीयं कुर्कुटं विना योधितव्य इति, एवं सम्पाप्ते राजादेशे मिलितः सर्वोऽपि ग्रामो बहिः सभायाम् आकारितो रोहकः कथितश्च तस्य राजादेशः, ततो रोहकेणादर्शको महाप्रमाण आनायितो निमृष्टश्च भूत्या सम्यक्, ततो धृतः पुरो राजकुर्कुटस्य, ततः स राजकुर्कुट: प्रतिबिम्बमात्मीयमादर्शे दष्टवा मत्प्रतिपक्षोऽयमपरः कुर्कुट इति मत्वा साहङ्कारं योद्धुं प्रवृत्तो, जडचेसो हि प्रायस्तिर्यञ्चोअ भवन्ति, एवं चापरकुर्कुटमन्तरेण योधिते काजकुर्कुटे विस्मितः सर्वोऽपि ग्रामलोकः, सम्पादितो राजादेशः, निवेदितं च राज्ञो निजपुरुषैः । ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान्युष्मद्ग्रामस्य सर्वतः समीपे अतीव रमणीया वालुका विद्यन्ते, ततः स्थूला वालुकामयाः कतिपये दवरका: कृत्वा शीघ्रं प्रेषणीया इति, एवं राजादेशे समागते मिलितः सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरमदायि-नटा वयं, ततो नृत्तमेव वयं कर्त्तुं जानीमो न दवरकादि, राजादेशश्चावश्यं कर्त्तव्यः, ततो बृहद्राजकुलमिति चिरन्तना अपि कतिचिद्वालुकामया दवरका भविष्यन्तीति तन्मध्यादेकः कश्चित् प्रतिच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति, ततो निवेदितमेतद्राज्ञे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतस्तूष्णीमास्ते । , ततः पुनरपि कतिचिद्दिनानन्तरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुर्ग्रामे राज्ञा प्रेषितो यथाऽयं हस्ती मृत इति न निवेदनीयो, अथ च प्रतिदिवसमस्य वार्त्ता कथनीया, अकथने महान् ग्रामस्य दण्डः, एवं च राजादेशे समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहणोक्तं - दीयतामस्मै यवसः पश्चाद् यद्भविष्यति तत्करिष्यामि, ततो रोहकादेशेन दत्तो यवसंस्तस्मै, रात्रौ च स हस्ती पञ्चत्वमुपागमत्, ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवदितंदेव ! अद्य हस्ती न निषीदति नोत्तिष्ठति न कवलं गृह्णाति नापि नीहारं करोति नाप्युच्छासनिश्वासौ विदधाति, किं बहुना ?, देव! कामपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितंकिं रे मृतो हस्ती ?, ततो ग्राम आह-देव ! देवपादा एवं ब्रुवते, न वयमिति, तत एवमुक्ते राजा मौनमाधाय स्थितः आगतो ग्रामलोके : स्वग्रामे । ततो भूयोऽपि कतिपयदिनातिक्रमो राजा समादिष्टवान्-अस्ति यौषमाकीणे ग्रामे सुस्वादुजलसम्पूर्ण: कूपः, स इह सत्वरं प्रेषितव्यः तत एवमादिष्टो ग्रामो रोहकं पृष्टवान्, रोहकश्चोवाच- एष ग्रामयेकः कूपो, ग्रामयेकश्च स्वभावाद्भीरुर्भवति न च सजातीयमन्तरेण विश्वासमुपगच्छति, ततो नागरिकः कश्चिदेकः कूपः प्रेष्यतां येन तत्रैष विश्वस्य तेन सह समागच्छतीति, एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञो निवेदितं राजा स्वचेतसि रोहकस्यबुद्ध्यतिशयं परिभाव्य मौनमवलम्ब्य स्थितः 1 Page #146 -------------------------------------------------------------------------- ________________ मूलं-97 143 - ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्-वनखण्डो ग्रामस्य पूर्वस्यां दिशिवर्तमानः पश्चिमायां दिशि कर्त्तव्य इति, अस्मिन्नपि राजादेशे समागते ग्रामो रोहकबुद्धिमुपजीव्य वनखण्डस्य पूर्वस्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्डः, निवेदितं राज्ञो राजनियुक्तैः पुरुषैः । ततः पुनरपि कालान्तरे राजा अदिष्टवान्-वह्निसम्पर्कमन्तरेण पायस् पक्तव्यमिति, तत्रापि सर्वो ग्राम एकत्र मिलित्वारोहकमपृच्छत्, रोहकश्चोक्तवान्-तन्दुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसन्तप्तकरीषपपलालादीनामूष्मणि तन्दुलपयोभृता स्थाली निवेश्यतां येन परमानं सम्पद्यते, तथैव कृतं, जातं परपानं, निवेदितं राज्ञो, विस्मितं तस्य चेतः ततो राज्ञा रोहकस्य बुद्ध्यतिशयमवगम्य तदाकारणाय समादिष्टं-येन बालकेन ममादेशाः सर्वेऽपि प्रायः स्वबुद्धिवशात् सम्पादिता: तेन चावश्यमागन्तव्यं, परंन शुक्लपक्षे नापि कृष्णपक्षे न रात्रौ न दिवा न छायायां नाप्यातपेन नाकाशेन नापि पादाभ्याम् न पथा नाप्युत्पथेन न नातेन नास्नातेन, तत एवमादिष्टे सरोहक: कण्ठस्नानं कृत्वा गन्त्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो घृतचालनीरूपातपत्रः सन्ध्यासमयेऽमावास्याप्रतिपत्सङ्गमे नरेन्द्र पार्श्वमगमत्, सच 'रिक्तहस्तो न पश्येच्च, राजानं देवतां गुरु' मिति लोकश्रुतिं परिभाव्य पृथिवीपिण्डमेकमादाय गतः, प्रणतो राजा, मुक्तश्च तत्पुरतः पृथिवीपिण्डः, ततः स पृष्टो राज्ञा रोहकः रे रोहक ! किमेतत् ?, रोहकोऽवादीत्देव! देवपादा! पृथिवीपतयस्ततो मया पृथिवी समानीता, श्रुत्वा चेदं प्रथमदर्शने मङ्गलवचस्तुतोष राजा, मुत्कलितः शेषो ग्रामलोकः, रोहकः पुनरात्मपार्वे शायितः, गते च यामिन्याः प्रथमयामे रोहकः शब्दितो राज्ञा-रे जागषि किं वा स्वपिषि?, स प्राह-देव ! जागर्मि, रे तर्हि किं चिन्तयसि?, स प्राह-देव ! अश्वत्थपत्राणां कि दण्डो महान् उत शिखेति?, ___ तत एवमुक्ते राजा संशयमापन्नो वदति-साधु चिन्तितं, कोऽत्र निर्णयः?, ततो राजा तमेव पृष्टवान्-रेकथय कोऽत्र निर्णय इति?, तेनोक्तं-देव! यावदद्यापि शिखाग्रभागो न शोषमुपयाति तावद्वे अपि समे, ततो राज्ञा पार्श्ववर्ती लोकः पुष्टः, तेन च सर्वेणाप्यविगानतः प्रतिपन्नं । ततः भूयोऽपि रोहकः सुप्तवान्, पुनरपि द्वितीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं जागर्षि किं वा स्वपिषि?, स प्राह-देव ! जागम्मि, रे किं चिन्तयसि ?, देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायन्ते?, तत एवमुक्ते राजा संशयापनस्तमेव पृष्टवान्- कथय रे रोहक ! कथमिति ?, स प्राह-देव ! संवर्तकाभिधवातविशेषात् । तः पुनरपि रोहक: सुष्वाप, तृतीये च रजन्या यामेऽपगते भूयोऽपि राज्ञा शब्दित:-कि रे जागर्षि किं वा स्वपिषि?, सोऽवादीत्-देव ! जागर्मि, कि रे चिन्तयसि ?, देव ! षाडहिलाजीवस्य यावन्मानं शरीरं तावन्मानं पुच्छमुत न्यूनाधिकमिति?, तत एवमुक्तो राजा निर्णयं कर्तुमशक्तस्तमेवापृच्छत्कोऽत्र निर्णयः?, साऽवादीद्-देव्!स्म्मिति। ततो रोहकः सुप्तः प्राभातिके च मङ्गलपटहनिस्वने सर्वत्र प्रसरमधिरोहित राजा प्रबोधमुपजगाम, शब्दितवांश्च रोहकं, स च निद्राभरमुपारूढो न प्रतिवाचं दत्तवान्, ततो राजा लीलाकम्बिकया मनाक् तं स्पृष्टवान्, ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे स्वपिषि?, स प्राह-देव ! जागर्मि, किं रे तर्हि कुर्वस्तिष्ठसि?, देव! चिन्तयन्, किं चिन्तयसि?, देव! एतच्चिन्तयामि-कतिभिर्जातो देव Page #147 -------------------------------------------------------------------------- ________________ 144 नन्दी-चूलिकासूत्रं इति, तत एवमुक्ते राजा सव्रीडंमनाक्तूष्णीमतिष्ठान्, ततः क्षणानन्तरंपृष्टवान् कथय रेकतिभिरहं जात इति ? स प्राह-देव! पञ्चभिः, राजा भूयोऽपि पृष्टवान्-केन केनेति?, रोहक आह-देव! एकेन तावद्वैश्रवणेन, वैश्रवणस्येव भवतो दानशक्तिदर्शनात्, द्वितीयेन चाण्डालने, वैरिसमूहं प्रति चाण्डालस्येव कोपदर्नात्, तृतीयेन रजकेन, यतो रजक इव वस्त्र परं निष्पीड्य तस्य सर्वस्वमुपहरन् दृश्यते, चतुर्थेन वृश्चिकेन, यन्मामपि बालकं निद्राभरसुप्तं लीलाकम्बिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पञ्चमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यक् परिपालयसि, एवमुक्ते राजा तूष्णीमास्थाय प्राभातिकं कृत्यमकार्षीत्, जननी च नमस्कृत्यैकान्ते पृष्टवान्कथय मातः! कतिभिरहं जान इति, सा प्राह-वत्स! किमेतत् प्रष्टव्यं?, निजपित्रा त्वं जातः, ततो राजा रोहकोक्तं कथितवान्, वदति च-मातः ! स रोहकः प्रायोऽलीकबुद्धिर्न भवति ततः कथय सम्यक् तत्त्वमिति, तत एवमतिनिर्बन्धे कृते सति सा कथयामास-यदा त्वद्गर्भाधानमासीत् तदाऽहं बहिरुधाने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षमतिशायिरूपं दृष्टवा हस्तसंस्पर्शेन सञ्जातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपान्तराले च समागच्छन्ती चण्डालयुवानमेकमतिरूपमपश्यं, ततस्तमपि भोगाय स्पृहयामिस्म, ततोऽक्तिने भागे समागच्छन्ती तथैव च रजकंदृष्टवाऽभिलषितवती, ततो गृहमागता सती तथाविधोत्सववशाद्वश्चिकं कणिक्कामयं भक्षणाय हस्ते न्यस्तवती, ततस्तत्संस्पर्शतो जातकाभोद्रेका तमपि भोगायासंशितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः सम्भवन्ति तन्न जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिविस्मितचेता, स्वावासप्रासादमगमत्, रोहकं च सर्वेषां मन्त्रिणां मूर्द्धाभिषिकं मन्त्रिणमकार्षित् । / मू.(98) भरहसिल पणिय रुक्खे खुड्डा पड सरड काय उच्चारे गय घयण गोल खंभे खर्3अग मग्गित्थि पइ प्त्ते॥ .. वृ. तदेवं 'भरहसिलेति' व्याख्यातं । सम्प्रति पणियंति व्याख्यायते-द्वौ पुरुषौ-एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामयेकः, तत्र ग्रामयेक: स्वग्रामाच्चिटिका आनयन् प्रतोलीद्वारे वर्त्तते, तं प्रति नागरिकः प्राह-यद्येताः सर्वा अपि तव चिर्भटिका भक्षयामि ततः किं मे प्रयच्छसीति ?, ग्रामेयकः प्राह-योऽनेन प्रतोलीद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यमपणि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेणं ताः सर्वा अपि चिर्भटिका मनाक् 2 भक्षयित्वा मुक्ताः, उक्तं च ग्रामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाश्चिर्भटिकाः, ततः प्रयच्छ मे यथाप्रतिज्ञातं मोदकमिति, ग्रामेयक आह-न मे चिर्भटिका भक्षिताः, ततः कथं ते प्रयच्छामि मोदकमिति ?, नागरिक: प्राह-भक्षिता मया सर्वा अपि तव चिर्भटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययमुत्पादयामि ते, तेनोक्तम्,-उत्पादय प्रत्ययं, ततो द्वाभ्यामपि विपणिवीथ्यां विस्तारिता विक्रयाय चिर्भटिकाः, समागतो लोकः क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति-ननु भक्षितास्त्वदियाः सर्वा अपी चिटिकास्तकथं वयं गृह्णीमः ?, एवं च लोकेनोक्ते साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादि, क्षुभितो ग्रामेयक:-हा कथं न नाम मया तावत्प्रमाणो मोदको दातव्य ?, ततः स भयेन कम्पमनो विनयनम्रो रूपकमेकं प्रयच्छति, नागरिको नेच्छति, ततो द्वे रूपके दातुं प्रवृत्तः तथापि नेच्छति, एवं यावत् शतमपि रूपकाणां For Pri Page #148 -------------------------------------------------------------------------- ________________ मूलं-98 145 नेच्छति, ततस्तेन ग्रामेयकेण चिन्तितं, हस्ती हस्तिना प्रेयंते, ततो धूर्त एष नागरिको वचनेन मां छलितवान् नापरनागरिकधूर्त पश्चात्कर्तु, शक्यते, इत्यनेन सह कतिपयदिनानि व्यवस्था कृत्वा नागरिकधूत्तानवलगामि, तथैव कृतवान्, दत्ता चैकेन नागरिकभूर्तेन तस्मै बुद्धिः, ततस्तद्वृद्धिबलेनापूपिकापणे मोदकमेकमादाय प्रतिद्वन्द्विनं धूर्तमाकारितवान्, साक्षिणश्च सर्वेऽप्याकारिताः, ततस्तेन सर्वसाक्षिसमक्षमिन्द्रकीलके मोदकोऽस्थाप्यत, भणितश्च मोदकोयाहि 2 मोदक!, सन प्रयाति, ततस्तेन साक्षिणोऽधिकृत्योक्तं - मयैवं युष्मत्पसक्षम प्रतिज्ञातंयद्यहं जितो भविष्यामि तहि स मोदको मया दातव्यो यः प्रतलाद्वारेण न निर्गच्छति, एषोऽपि न याति, तदस्मादहं मुत्कल इति, एतच्च साक्षिभिरन्यैश्च पार्श्ववर्तिभिर्नागरिकैः प्रतिपन्नमिति प्रतिजितः प्रतिद्वंदी धूर्तः द्यूतकारः, नागरिकधूर्तस्यउत्कपत्तिकी बुद्धिः । 2 'रुक्खेत्ति' वृक्षोदाहरणं, तद्भावना-कचित्पथिकानां सहकारफलान्यादातुं प्रवृत्तानामन्तरायं मर्कटका विदधते, ततः पथिकाः स्वबुद्धिवशाद्वस्तुतत्त्वं पर्यालोच्य मर्कटानां सम्मुखं लोष्टकान्प्रेषयामासुः, ततो रोषाबद्धचेतसो मर्कटा: पथिकानां सम्मुखं सहकारफलानि प्रचिक्षिपुः । पथिकानामउत्पत्तिकी बुद्धिः 3 / ___ तथा khuDDaga'tti अंगुलीयकाभरणं, तदुदाहरणभावना-राजगृहनगरं, तत्र रिपुसमूहविजेता राजा प्रसेनजित, भूयांसस्तस्य सूनवः, तेषां च सर्वेषामपि मध्ये श्रेणिको राज्ञा नृपलक्षणसम्पन्नः स्वचेतसि परिभावितः, अत एव च तस्मै न किञ्चिदपि ददाति, नापि वचसाऽपि संस्पृशति, मा शेषेरेप परासुर्विधीयेतेति बुद्धया, सच किञ्चिदप्यलभमानो मन्युभरवशात् प्रस्थितो देशान्तरं जगाम, क्रमेण वेन्नातटं नगरं, तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणौ समुपविष्टः, तेन च श्रेष्ठिना तस्यामेव रात्रौ स्वप्ने रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत्, तस्य च श्रेणिकपुण्यप्रभावतस्तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रेण महान् लाभः समुदपादि, म्लेच्छहस्ताच्चानाणि महारत्नानि स्वल्पमूल्येन समपद्यन्त, ततः सोऽचिन्तयत्-अस्य महात्मानो मम समीपमुपविष्टस्य पूण्यप्रभाव एष यत् मया महति विभूतिरेतावती समासादिता, आकृति च तस्यातीवसमुनोहरामवलोक्य स्वचेतसि कल्पयामास-स एष रत्नाकरो यो मया रात्रौ स्वप्ने दृष्टः, ततस्तेन कृतकराञ्जलीसम्पुटेन विनयपुरस्सरमाभाषितः श्रेणिक:-कस्य यूयं प्राधूर्णकाः?, श्रेणिक उवाच-भवतामिति, ततः स एवंभृतवचनश्रवणतो धाराहतकदम्बपुष्पमिव पुलकितसमस्ततनुयष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं, भोजनादिकं च सकलमप्यात्मनोऽधिकतरं सम्पादयामास, पुण्यप्रभावं च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धिसम्भवेनासाधारणमभिसमीक्षमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितरं नन्दां दत्तवान्, श्रेणिकोऽपि तया सह पुरन्दर इव पौलोम्या मन्मथमनोरथानापूरयन् पञ्चविधभोगलालसो बभूव । कतिपयवासरातिक्रमे च नन्दाया गर्भाधानं बभूव, इतश्च प्रसेनजित् स्वान्तसमयं विभाव्य श्रेणिकस्य परम्परया वार्तामधिगम्य तदाकारणाय सत्वरमुष्ट्रवाहनान् पुरुषान् प्रेषयामास, ते चसमागत्य श्रेणिकं विज्ञप्तवन्तो-देव! शीघ्रं समागम्यतां, देवः सत्वरमाकारयति, ततो नन्दामापनसत्त्वामापृच्छय 'अम्हे रायगिहि पंडरकुडा गोवाला जै अम्हेहिं कज्जं to ejjaha'tti एतद्वाक्यं 30/10 Page #149 -------------------------------------------------------------------------- ________________ 146 - नन्दी-चूलिकासूत्रं क्वचिल्लिखित्वा श्रेणिको राजगृहं प्रति चलितवान्, नन्दायाश्च देवलोकच्युतमहानुभावगर्भसत्त्वप्रभावतः एवं दौहृदमुदपादि यदहं यदि प्रवरकुञ्जरमधिरूढा निखिलजनेभ्यो धनदानपुरस्सरमभयदानं करोमीति, पिता च तदित्थम्भूतं दौहृदमुत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान्, कालक्रमेण च प्रवृत्ते प्रसवसमये प्रातरादित्यबिम्बमिव दश दिशः प्रकाशयन्नजायत परमसूनुः, तस्य च दौहदानुसारेभाभय इति नाम चक्रे, सोऽपि चाभयकुमारो नन्दनवनान्तगर्तकल्पपादय इव तत्र सुखेन परिवर्द्धते, शास्त्रग्रहणादिकमपि यथाकालं कृतवान, ___ अन्यदा च स्वमातरं पप्रच्छ-मातः ! कथं मे पिताऽभूदिति?, ततः सा कथयामास मूलत आरभ्य सर्वं यथावस्थितं वृत्तान्तं, दर्शयामास च लिखितान्यक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातमभयकुमारेण-यथा मे पिता राजगृहे राजा वर्तते इति, एवं च.ज्ञात्वा मातरमभाणीत-व्रजामो राजगृहे सार्थेन सह वयमिति, सा प्रत्यादीत-वत्स! यद्भणसि तत्करोमीति, ततोऽभयकुमारः स्वमात्रा सह सार्थेन समंचलितः, प्राप्तो राजगृहस्य बहिःप्रदेशं, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्तते सम्प्रति पुरे? कथं वा राजा दर्शनीय ? इति विचिन्त्य राजगृहपरं प्रविष्टः, तत्र च पुरप्रवेश एव निर्जलकूपतटे समन्ततो लोकः समुदायेनावतिष्ठते, पुष्टं चाभयकुमारेण--किमित्येष लोकमेलापक:?, ततो लोकेनोक्तंकूपस्य मध्ये राज्ञोऽगुल्याभरणमास्ते तद्यो नाम तटे स्थितः स्वहस्तेन गृह्णाणी तस्मै राजा महतं वृत्तिं प्रयच्छतीति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषाः तैरप्येवमेव कथितं, तताऽभवकुमारेणोक्तम्-अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैरुक्तं-गृहाण त्वं, यत्प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते, ततोऽभयकुमारेण परिभावितमंगुल्याभरणं दृष्ट्या सम्यक, तत आर्द्रगोमयेनाहतं, संलग्नं तत्तत्र, ततस्तस्मिन् शुष्के मुक्तं कूपान्तरात् पानीयं, भृतो जलेन, परिपूर्ण: स कूपः, तरति चोपरि सांगुल्याभरणः शुष्कगोमयः, ततस्तटस्थेन सता गृहीतमंगुल्याभरणमभयकुमारेण, कृतश्चानन्दकोलाहलो लोकेने, निवेदितं राज्ञो राजनियुक्तैः, पुरुषः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञाः समीपं, मुमोच पुरतोऽगुल्याभरणं, __ पृष्टश्च राज्ञा-वत्स ! कोऽसि त्वं?, अभयकुमारेणोक्तं-देव! युष्मदपत्यं, राजा प्राहकथं?, ततः प्राक्तनं वृत्तान्तं कथितवान्, ततो जगाम महाप्रमोदं राजा, चकारोत्सङ्गेऽभयकुमारं, चुम्बितवान् सस्नेहं शिरसि, पृष्टश्च श्रेणिकेनाभयकुमारो-वत्स! क्व ते माता वर्तते?, तेनोक्तंदेव! बहिःप्रदेशे, ततो राजा सपरिच्छदस्तस्याः सम्मुखमुपागमत्, अभयकुमारश्चाग्रे समागत्य कथयामास सर्वं नन्दायाः, ततः साऽऽत्मानं मण्डयितुं प्रवृत्ता, निषिद्धा चाभयकुमारणमातर्न कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्शनमन्तरेण भूषणं कर्तुमिति, समागतो राजा, पपात राज्ञाः पादयोः नन्दा, सन्मानिता च भूषणादिप्रदानेनातीव राज्ञा, सस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, sthaapitshcaabhykumaaro'maatypde| अभयकुमारस्यउत्पत्तिकी बुद्धिः 4 ___ तथा paDa'tti पटोदाहरणं, तद्भावना-द्वौ पुरुषो, एकस्याच्छादनपट: सौत्रिक: अपरस्योपर्णामयः, तौ च सह गत्वा युगपत् स्नातुं प्रवृत्तौ, तत्रोर्णामयपटस्वामी स्वपटं विमुच्य द्वितीस्य सत्कं सौत्रिकं पटं गृहीत्वा गन्तुं प्रस्थितो, द्वितीयो याचते स्वपट्, सन प्रयच्छति, ततो राजकुले व्यवहारो जातः, ततः कारणिकैर्द्वयोरपि शिरसी कङ्कतिकयाऽवलेखिते, ततोऽवलेखने कृते Page #150 -------------------------------------------------------------------------- ________________ मूलं-98 . 147 उर्णामयपटस्वामिनः शिरसि उर्णावयवा निर्जग्मुः, ततो ज्ञातं-नूनमेष न सौत्रिकपटस्य स्वामीति निगृहीतः, परस्य समपितः सौत्रिकः परः । कारणिकानामउत्पत्तिकी बुद्धि: 5 / 'saraDa'tti सरटोदाहरणं, तद्भावना-कस्यचित्पुरुष्स्य पुरीषमुत्सृजतः सरटो गुदस्याधस्ताद्विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान्, ततस्तस्यैवमजायत शङ्का-नूनमुदरे मे सरटः प्रविष्टः, ततो गृहं गतो महतीमधृतिं कुर्वत्रतीव दुर्बलो बभूव, वैद्यं च प्रपच्छ, वैद्यश्च ज्ञातवान्, असम्भवमेतत्, केवलमस्य कथञ्चिदाशङ्का समुदपादि, ततः सोऽवादीत्-यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि, तेन प्रतिपन्न, ततो वैद्यो विरेचकौषधं तस्य प्रदाय लाक्षारसखरण्टितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान्, ततो दर्शितो वैद्येन तस्य पुरपखरण्टितो घटे सरटो, व्यपगता तस्य शङ्का, जातो बलिष्टशरीरः । वैद्यस्यौत्पत्तिकी बुद्धिः 6 / - 'kAya'tti काकोदाहरणं, तद्भावना-बेत्रातटपुरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लक: पृष्टो-भोः क्षुल्लक ! सर्वज्ञाः किल तवार्हन्तः तत्पुत्रकाश्च यूयं तत् कथय-कियन्तोऽत्र पुरे वसन्ति वायसाः ?, ततः क्षुल्लकश्चिन्तयामास-शठोऽयं प्रतिशठाचरणेन निर्लोठनीयः, ततः स्वबुद्धिवशादिदं पठितवान् "सर्ट्सि कागसहस्सा इह (यं) बिन्नायडे परिवसंति । जै ऊणगा पवसिया अब्भहिया पाहुणा आया|" ततः स भिक्षुः प्रत्युत्तरंदातुमशक्नुवन् लकुटाहतशिरस्क इव शिरः कण्डूयन् मौनमाधाया गतः । क्षुल्लकस्यउत्पत्तिकी बुद्धिः। अथवा अपरो वायसदृष्टान्त:-कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्धया पृष्टो-भोः क्षुल्लक ! किमेष काको विष्टामितस्ततो विक्षिपति ?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितामवगम्य तन्मर्मवित् प्रत्युत्तरं दत्तवान्-युष्मत्सिद्धान्ते जले स्थले च सर्वत्र व्यापी विष्णुरभ्युपगम्यते, ततो यौष्माकीणं सिद्धान्तमुपश्रुत्य एषोऽपिवायसोऽचिन्तयत्-किमस्मिन् पुरीषे समस्ति विष्णुः किं वा नेति ?, ततः स एवमुक्तो बाणाहतमर्मप्रदेश इव धूर्णितचेतसो मौनमवलम्ब्य रुषा धूमायमानो गतः । क्षुल्लकस्यउत्पत्तिकी बुद्धिः 7 / _ 'उच्चारेऽत्ति उच्चारोदाहरणं, तद्भावना-क्वच्चित् पुरि कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयौवनोद्भेदरमणीया लोचनयुगलवक्रियावलोकनमहाभल्लीनिपातताडितसकलकामिकुरङ्गहृदयाप्रबलकामोन्मत्तमानसा, सोऽन्यदाधिग्जातीयस्तया भार्ययासहदेशान्तरं गन्तुं प्रवृत्तः, अपान्तराले च धूर्तः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रति बद्धवती, ततो धूर्तः प्राह-मदीया एषा भार्या, धिग्जातीयः प्राह-मदीयेति, ततो राजकुले व्यवहारो जातः, कारणिकैर्द्वयोरपि पृथक् 2 ह्यस्तनदिने भुक्त आहार: पृष्टो, धिग्जातीयेनोक्तंमया हस्तनदिने तिलमोदका भक्षिता मद्भार्यया च, धूर्तेनान्यत्किमप्युक्तं, ततो दत्तं तस्याः कारणिकैविरेकौषधं, जातो विरेको, दृष्टाः पुरीषान्तर्गतास्तिलाः, दत्ता सा धिग्जातीयाय, निर्धाटितो धूर्त्तः । कारणिकानामउत्पत्तिकी बुद्धिः 8 / 'gaya'tti गजोदाहरणं, तद्भावनावसन्तपुरे नगरेकोऽपि राजा बुद्धतिशयसम्पन्न मन्त्रिणमेकमन्वेषमाणश्चतुष्पथे हस्तिनमालानस्तम्भे बन्धयित्वा धोषणामचीकरत्-योऽमुं हस्तिनं Page #151 -------------------------------------------------------------------------- ________________ 148 नन्दी - चूलिकासूत्र तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति, इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान्, तं हस्तिनं महासरसि नावमारोहयामास, अस्मिश्चारूढे यावत्प्रमाणा नौर्जले निमग्ना तावत्प्रमाणां रेखामदात्, ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गण्डशैलकल्पा नावि ग्रावाणः, ते च तावत्प्रक्षिप्ता यावद्रेखां मर्यादीकृत्य जले निमग्ना नौः ततस्तोलिताः सर्वे ते पाषाणा:, कृतमेकत्र पलप्रमाणं निवेदितं च राज्ञे देव! एतावत्पलप्रमाणो हस्ती वर्त्तते, ततस्तुतोष राजा, कृतो मन्त्रिमण्डलमूर्द्धाभिषिकः परममन्त्री । तस्यउत्पत्तिकी बुद्धिः 9 / 'घयण 'त्ति भाण्डः, तदुदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवत्ती, तं प्रति राजा निजदेवीं प्रशंसति - अहो निरामया मे देवी या न कदाचिदपि वातनिसर्गं विदधाति, विट: प्राह- देव ! न भवतीदं जातुचित्, राजाऽवादीत्कथं ?, विट आह-देव ! धूती देवी, ततो यदा सुगन्धीनि पुष्पाणि चूर्णयित्वा वासान् समर्पयति नासिकाग्रे तदा ज्ञातव्यं वातं विमुञ्चतीति, ततोऽन्यदा राज्ञा तथैव परिभावितं सम्यगवगते च हसितं, ततो देवी हसननिमित्तकथनाय निर्बन्धं कृतवती, ततो राजाऽतिनिर्बन्धे कृते पूर्ववृत्तान्तमचीकथत्, ततक्षुकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापि जज्ञे - नूनमकथयत् पूर्ववृत्तान्तं देवो देव्या:, तेन मे चुकोप देवी, ततो महान्तमुपानहा भरमादया मतो देवीसकाशं, विज्ञापयामास देवीं-देवि ! यामो देशान्तराणि, देवी उपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती -रे किमेष उपानहाम्भर: ?, सोऽवादीत्-देवि ! यावन्ति देशान्तराण्येतावतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः कीर्त्तिविस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्त्तिर्जायेतेति परिभाव्य देवी बलात्तं धारयामास विटस्यउत्पत्तिकी बुद्धिः 10 / 'गोलो ऽत्ति गोलकोदाहरणं, तद्भावना- लाक्षागोलकः कस्यपि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवार्तौ बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशकलाकया शनैः शनैर्यनतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्यउत्पत्तिकी बुद्धिः 11 / 'खंभ 'त्ति स्तम्भोदाहरणं, तद्भावना - राजा मन्त्रिणमेकं गवेषयन् महाविस्तीर्णताकमध्ये स्तम्धमेकं निक्षेपयामास तत एवं घोषणां कारितवान्- यो नाम तटे स्थितोऽमुं स्तम्भ्ं दवरकेण बन्धाति तस्मै राजा शतहस्रं प्रयच्छतीति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तरप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्ध्वा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भं बद्धवान्, लोकेन च बुद्धतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मन्त्रिणमकार्षीत् । तस्य पुरुषस्यउत्पत्तिकी बुद्धिः 'खुल्लाग 'ति क्षुल्लकोदाहरणं, तद्भावना - कस्मिंश्चित्पुरे काचित् परिव्राजिका, सा यो यत्करोति तदहं कुशलकर्मा सर्वं करोमीति राज्ञः समक्षं प्रतिज्ञां कृतवती, राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास तत्र च कोऽपि क्षुल्लको भिक्षार्थमटन् पटहशब्दं श्रुतवान् श्रुतश्च प्रतिज्ञार्थ:, ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकं:, ततस्तं लघु दृष्टवा सा परिव्राजिकाऽऽत्मीयं मुखं विकृत्यावज्ञयाऽभिधत्ते - कथय कुतो मिलाभि ?, तत एवमुक्ते क्षुल्लकः स्वं में दर्शितवान्, ततो हसितं सर्वैरपि जनैः, उद्घुष्टं च-जिता जिता परिव्राजिका, Page #152 -------------------------------------------------------------------------- ________________ मूलं - 98 149 तस्या एवं कर्त्तुमशक्यत्वात्, ततः क्षुल्लकः कायिक्या पद्ममालिखितवान्, सा कर्त्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्यउत्पत्तिकी बुद्धिः 13 / 'मग्ग 'त्ति मार्गोदाहरणं, तद्भावना कोऽपि पुरुषो निजभार्यां गृहीत्वा वाहनेन ग्रामान्तरं व्रजति, अपान्तराले च कचित् प्रदेशे शरीरचिन्तानिमित्तं तद्भार्या वाहनादुत्तीर्णवती, तस्यां च शरीरचिन्तानिमित्तं कियद्भूद्भागं गतायां तत्प्रदेशवर्त्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागत्य वाहनं विलग्ना, सा च तद्भार्या शरीरचिन्तयां विधाय यावद्वाहनसमीपमागच्छति तावदन्यां स्त्रियमात्मसमानरूपां वाहनमधिरूढां पश्यति सा च व्यन्तरी पुरुषं प्रत्याह-एषा काचिद्व्यन्तरी मदीयं रूपमारचय्य तव सकाशमभिलषति ततः खेटय 2 सत्वरं सौरभेयाविति, ततः स पुरुषस्तथैव कृतवान्, सा चारटन्ती पश्चाल्लग्ना समागच्छति, पुरुषोऽपि तामारटन्तीं दृष्ट्वा मूढचेता मन्दं मन्दं खेटयामास, ततः प्रावर्त्तत तयोस्तद्भार्याव्यन्तर्योर्निष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वन्नुदासीनो वर्त्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो, भणितो च ते द्वे अपि च स्त्रियौ - युवयोर्मध्ये या काचिदमुं प्रथमं हस्तेन संस्पृश्यति तस्याः पतिरेष न शेषायाः, ततो व्यन्तरी हस्तं दूरतः प्रसार्य प्रथमं स्पृष्टवती, ततो ज्ञातं कारणिकेरेषा व्यन्तरीति, ततो निर्द्धाटिता, द्वितीया च समप्पिता स्वपतेः । कारणिकानामउत्पत्तिकी बुद्धिः 14 / 1 " 'इत्थि 'त्ति स्त्र्युदाहरणं, तद्भावना - मूलदेवपुण्डरीकौ सह पन्थानं गच्छतः इतश्च कोऽपि सभार्याकः पुरुषस्तेनैव पथा गन्तुं प्रावर्त्तत, पुण्डरीकश्च दूरस्थितस्तद्भार्यागतमतिशायिरूपं दृष्टवा साभिलाषो जातः कथितं च तेन मूलदेवस्य - यदीमां मे सम्पादयसि तदहं जीवामि, नान्यथेति, ततो मूलदेवोऽवादीम्मा आतुरीभूः, अहं ते नियमतः सम्पादयिष्यामि, ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गतौ, ततो मूलदेवः पुण्डरीकमेकस्मिन् वननिकुञ्जे संस्थाप्य पथि ऊर्वस्थितो वर्त्तते, ततः क्षणमात्रं निजमहेलां विसर्जय, विसर्जिता तेन, गता सा पुण्डरीकपार्श्व, ततः क्षणमात्रं स्थित्वा समागता 44 'आगंतूण य तत्तो पडयं धेत्तूण मूलदेवस्य । धुत्ती भै हसन्ती पियं खु ते दारओ जाओ ॥' द्वयोरपि तयोरौत्पत्तिकी बुद्धिः 15" / 'पइ 'त्ति पतिदृष्टान्त, तद्भावना- द्वयोर्भ्रात्रोरेका भार्या, लोके च महत्कौतुमकम् - अहो द्वयोरप्येषा समानरागेति एतच्च श्रुतिपरम्परया राज्ञाऽपि श्रुतं परं विस्मयमुपागतो राजा, मन्त्री ब्रूते देव ! न भवति कदाचिदप्येतद्, अवश्यं विशेषः कोऽपि भविष्यति, राज्ञोक्तंकथमेतदवसेयं ?, मन्त्री ब्रूते देव ! अचिरादेव यथा ज्ञास्यते तथा यतिष्यते, व्रतो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा - तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयौ - एकः पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव च दिने द्वाभ्यामपि स्वगृहे समागन्तव्यं, ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, यः पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च मन्त्रिणा ज्ञातम् - अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च Page #153 -------------------------------------------------------------------------- ________________ 150 नन्दी-चूलिकासूत्रं राजे, राज्ञा च न प्रतिपन्न, यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां दिशि, ततः कथमेष विशेषो गम्यते?, ततः पुनरपि मन्त्रिणा लेखप्रदानेन सा महेलोक्ता-द्वावपि निजपति तयोरेव ग्रामयोः समकं प्रेषणीयौ, तया च तौ तथैव प्रेषितौ, मन्त्रिणा च द्वौ पुरुषौ तस्याः समीपे समकं तयोः शरीरापाटवनिवेदकौ प्रषितौ, द्वाभ्यामपि च सा समकमाकारिता, ततो यो मन्दवल्लभशरीरापाटवनिवेदकः पुरुषस्तं प्रत्याह-सदैवमन्दशरीरो द्वितीयोऽत्यातुरश्च वर्ततेप्रत्यहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञो मन्त्रिणा, प्रतिपन्नं राज्ञा त्थेति। मन्त्रिण: औत्पत्तिकी बुद्धिः 16 / 'putta'tti पुत्रदृष्टान्तः, तद्भावना-कोऽपि वणिक् तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा वन्ध्या, परं सापि तं पुत्रं सम्यक पालयति, ततः स पुत्रो विशेषं न जानीते-यथा इयं मे जननी इयं नेति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरं गतो, गतमात्र एव परासुरभूत, ततो द्वयोरपि तयोः कलहोऽजायत, एका भणति-ममैष पुत्रस्तताऽहं गृहस्वामिनी, द्वितीया ब्रूते-का त्वं?, ममैष पुत्रः ततोऽहमेव गृहस्वामिनीति, एवं च तयोः परस्परं कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुरुषान्-भोः पूर्वं द्रव्यं समस्तं विभजत, विभज्य ततो दारकं करपत्रेण कुरुत द्वौ भागौ, कृत्वा चैकं खण्डमेकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतदमात्मवाक्यं शिरसि महाज्वालासहस्त्रावलीढज्रोपनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कम्पहृदया हृदयान्तःप्रविष्टतिर्यक्शल्येव सदुःखं वक्तुं प्रवृत्ता-हा स्वामिन् ! महामात्य! न ममैष पुत्रो, न मे किञ्चिदर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहस्वामिनी च, अहं पुनरमुं पुत्रं दूरस्थितापि परगृहेषु दारिद्रयमपि कुर्वति जीवन्तं द्रक्ष्यामि, तावता च कृतकृत्यमात्मानं प्रपत्स्ये, पुत्रेण विना पुनरधुनापि समस्तोऽपि मे जीवलोकोऽस्तमुपयाति, इतरा च न किमपि वक्ति, ततोऽमात्येन तां सदुःखां परिभाव्योक्तम्-तस्याः पुत्रो नास्या इति, सेव सर्वस्वस्वामिनी कृता, द्वितीया तु निर्धाटिता । अमात्यस्यउत्पत्तिकी बुद्धिः 17 / . मू.(99) भरह सिल मिंढ कुक्कुड वालुअ हत्थी अगड वनसंडे यस ऐआ पत्ते खाडहिला पंच पिअरो a॥ वृ.'भरहसिलमेंढे ऽत्यादिका च गाथा रोहकसंविधानसूचीका, सा च प्रागुक्तकथानकानुसारेण स्वयमेव व्याख्येया। मू.(100) महसित्थ मुद्दि अंके नाणए भिक्खु चेडगनिहाणे सिक्खा अत्थसत्थे इच्छा य mhNsyshsse। 7. मधयुक्तं सित्थं-मधुसित्थं तदृष्टान्तभावना-कश्चित्कौलकस्तस्य भार्या स्वैरिणी, सा चान्यदा केनापि पुरुषेण सह कस्मिंश्चित्प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्टं, क्षणमात्रानन्तरं च समागता गृहे, द्वितीये च दिवसे स्वभर्ती मदनं क्रीणस्तया निवारितो-मा क्रीणाहि मदनं, अहं ते भ्रामरमुत्पन्नं दर्शयिष्यामि, ततः स क्रयाद्विनिवृत्तो, गतौ च तौ द्वावपि तां जालिं, न पश्यति सा कथमपि कौलिकी, भ्रामरं, ततो येन संस्थानेन मैथुनं सेवितवती तेनैव संस्थानेन स्थिता, ततो दृष्टवती भ्रामरं, दर्शयामास च कौलिकाय, कौलिकोऽपि तथारूपं संस्थानमवलोक्य ज्ञातवान्-नूनमेषा दुश्चारिणीति । Page #154 -------------------------------------------------------------------------- ________________ 151 मूलं-100 कौलिकस्यौत्पत्तिकी बुद्धिः 18 / / - 'muddiya'tti मुद्रिकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः-यथा परकीयान्निक्षेपानादायादाय प्रभूतकालातिक्रमेऽपि तथास्थितानेव समर्पयतीति, एतच्च ज्ञात्वा कोऽपिद्रमकः तस्मै स्वनिक्षेपं समर्प्य देशान्तरमगमत्, प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते च स्वं निक्षेपं पुरोधसं, पुरोधाश्च मूलत एवापलपति-कस्त्वं कीदृशो वा तव निक्षेप इति?, ततः स रङ्को वराकः स्वं निक्षेपमलभमानः शून्यचित्तो बभूव, अन्यदा च तेनामात्यो गच्छन् दृष्टो याचितश्च-देहि मे पुरोहित! सुवर्णसहस्रप्रमाणं निक्षेपमिति, तत एतदाकर्ण्य अमात्यस्तद्विषयकृपापरीतचेता बभूव, ततो गत्वा निवेदितं राज्ञः, कारितश्च दर्शनंद्रमको, राज्ञापि भणितः पुरोधाः-देहि तस्मै द्रमकाय स्वं निक्षेपमिति, पुरोहितोऽवादीत्देव ! न किमपि तस्याहं गृह्णामि, ततो राजा मौनमधात्, पुरोधसि च स्वगृहं गते राजा विजने तंद्रमकमाकार्य पृष्टवान्-रे! कथय सत्यमिति, ततस्तेन सर्वं दिवसमुहूर्तस्थानपार्श्ववर्तिमानुषादिकं कथितं, ततोऽन्यदा राजा पुरोधसा समं रन्तुं प्रावर्त्तत, परस्परं नाममुद्रा च सञ्चारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति बभाणरे पुरोधसो गृहं गत्वा तद्भार्यामेवं ब्रहि-यथाऽहं पुरोधसा प्रष्तः, इयं च नाममुद्राऽभिज्ञानं, तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्त्रनवलको द्रमकसत्कस्त्वत्समक्षममुकप्रदेशे -- मुक्तोऽस्ति झटिति मे समर्पय, तेन पुरुषेण तथैव कृतं, सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाऽभिज्ञानमिलनतश्च सत्यमेष पुरोधसा प्रेषित इति प्रतिपत्रवती, ततः समर्पयामास तं द्रमकनिक्षेपं, तेन च पुरुषेणानीय राज्ञः समप्पितो, राज्ञा चान्येषां बहूनां नवलकानां मध्ये स द्रमकनवलक: प्रक्षिप्तः, आकारितो द्रमकः, पार्वे चोपवेशितः पुरोधाः द्रमकोऽपि तमात्मीयं नवलकं दृष्टवा प्रमुदितहृदयो विकसितलोचनोऽपगतचित्तशुन्यताभावः सहर्षो राजानं विज्ञपयितुं प्रवृत्त:देव! देवपादानां पुरत एवमाकारो मदीयो नवलकः, ततो राजा तं तस्मै समर्पयामास, पुरोधसश्च जिह्वाच्छेदमचीकरत् । राज्ञ औत्पत्तिकी बुद्धिः 19 / __ 'अंके ऽत्ति अङ्कदृष्टान्तभावना, कोऽपि कस्यापि पार्वे रूपकसहस्रनवलकं निक्षिप्तवान्, तेन च निक्षेपग्राहिणा तं नवलकमध:प्रदेशे छित्त्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव च सीवितः, ततः कालान्तरे तस्य पार्वान्निक्षेपस्वामिना स्वनिक्षेपो गृहीतः, परिभावितः, सर्वतस्तथैव दृश्यते मुद्रामिकं, तत उद्घाटीता मुद्रा यावत् रूपकान् परिभावयति तावत्सर्वानपि कूटान् पश्यति, ततो जातो राजकुले तयोर्व्यवहारः, पृष्टः कारणिकैनिक्षेपस्वामी-भोः! कतिसङ्ख्यास्तव नवलके रूपका आसीरन् ?, स प्राह-सहस्र, ततो गणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलक: स च परिपूर्णं भृतः केवलं यावन्मात्रमधस्ताच्छिन्नस्तावन्यन् इत्युपरि सीवितुं न शक्यते, ततो ज्ञातं कारणिकैः, नूनमस्यापहृता रूपकाः, ततो दापितो रूपकसहस्रमितरो नवलकस्वामिनः । कारणिकानामउत्पत्तिकी बुद्धिः 20 / 'नाणं 'ति कोऽपि कस्यापि पार्वे सुवर्णपणभृतं नवलकं निक्षिप्तवान्, ततो गतो देशान्तरं, प्रभूते च कालेऽतिक्रान्ते निक्षेपग्राही तस्मानवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् तावत्सङ्ख्याकान् तत्र प्रक्षिप्तवान्, तथैव च स नवलकस्तेन सीवितः, Page #155 -------------------------------------------------------------------------- ________________ 152 नन्दी-चूलिकासूत्रं कतिपयदिनान्तरं स नवलकस्वामी देशान्तरादागतः, तं च नवलकं तस्य पार्वे याचितवान्, सोऽपि नवलकं समर्पयमास, परिभावितं तेन मुद्रादिकं, तथैव दृष्टं, ततो मुद्रां स्फोटयित्वा यावत्पणान् परिभावयति तावद्धीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यवहारः, पृष्टः कारणिकैः-कः कालः आसीत् ? यत्र त्वया नवलको मुक्त इति, नवलकस्वामी आहामुक इति, ततः कारणिकैरुक्तं-सचिरन्तनकालोऽधुनातनकालकृताश्च दृश्यन्तेऽमी पणाः, ततो मिथ्याभाषी नूनमेष निक्षेपग्राहीति दण्डितो, दापितश्चेतरस्य तावतः पणानिति । कारणिकानामउत्पत्तिकी बुद्धिः 21 / "bhikkhu'tti भिक्षूदाहरणं, तद्भावना-कोऽपि कस्यापि भिक्षोः पार्वे सुवर्णसहस्र निक्षिप्तवान्, कालान्तरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलमद्य कल्ये वा ददामीति प्रतारयति, ततस्तेन द्यूतकारा अवलगिताः ततस्तैः प्रतिपन्न-निश्चितं तव दापयिष्यामः, ततो द्यूतकारा रक्तपटवेषेण सुवर्णखुट्टिका गृहीत्वा भिक्षुसकाशं गता वदन्ति च-वयं चैत्यवन्दनाय देशान्तरं यियासवो यूयं च परमसत्यतापात्रमत एताः सुवर्णखोटिका युष्मत्पावें स्थास्यन्ति, एतावति चावसरे पूर्वेसंकेतितः स पुरुष आगतो, याचते स्म च-भिक्षो ! समर्पय मदीयां स्थापनिकामिति, ततो भिक्षुणाऽभिनवमुच्यमानसुवर्णखुट्टिकालम्पटतया समपिता तस्य स्थापनिका तस्मै मा एतासामहमनाभागी जायेयतिबुद्धया, तेऽपि च द्यूतकाराः किमपि भिषान्तरं कृत्वा स्वसुवर्णखुट्टिका गृहीत्वा गताः । द्यूतकारणामउत्पत्तिकी बुद्धिः 22 / ___ 'ceDaganihANa'nti चेटका-बालकाः निधानं-प्रतीतं, दृष्टान्तभावना-द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभावौ, अन्यदा क्वचित्प्रदेशे ताभ्यां निधानमुपलेधे, तत एको मावायी ब्रूतेश्वस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्नं, ततस्तेन मायविना तस्मिन् प्रदेशे रात्रावागत्य निधानं हत्वा तत्राङ्गारकाः प्रक्षिप्ताः, ततो द्वितीये दिने तौ द्वावपिसह भूत्वा गतौ, दृष्टवन्तौ तत्राङ्गारकान्, ततो मायावी मायया सोरस्ताडमाक्रन्दितुं प्रावर्त्तत, वदति च-हा हीनपुण्या वयं दैवेन चक्षुषी दत्त्वाऽस्माकं समुत्पाटिते यन्निधानमुपदिश्याङ्गारका दर्शिताः, पुन: पुनश्च द्वितीयस्य मुखमवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हतं निधानमिति, ततस्तेनाप्या-कारसंवरणं कृत्वा तस्यानुशासनार्थमूचेमा वयस्य! खेदं कार्षीः, न खलु खेदः पुनर्निधान-प्रत्यागमनहेतुः, ततो गतौ द्वावपि स्वं स्वं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीवेव प्रतिमा कारिता, द्वौ च गृहीतौ मर्कटको, प्रतिमायाश्चोत्सने हस्ते शिरसि चान्यत्र च यथायोगं तयोर्मर्कटयोर्योग्यं भक्ष्यं मक्तवान्, तौ च मर्कटौ क्षुधापीडितौ तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्यं भक्षितवन्तौ, एवं च प्रतिदिनं करणे तयोस्तादृश्येव शैली समजनि, ततोऽन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वावपि पुत्रौ भोजनाय निमन्त्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तौ तेन महागौरवेण, भोजनानन्तरं च तौ महता सुखेनान्यत्र सङ्गोपितौ, ततः स्तोक-दिनावप्ताने मायावी स्वपुत्रसाराकरणाय तद्गृहमागतः, __ततो द्वितीयस्तं प्रति ब्रूते-मित्र ! तौ तव पुत्रौ मर्कटावभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्रावशित्, ततो लेप्मयी प्रतिमामुत्सार्य तत्स्थाने समुपवेशितो, मुक्तौ स्वस्थानात् मर्कटकौ, तौ च किलकिलायमानौ तस्योत्सङ्गे शिरसि स्कन्धे हस्ते चागत्य विलग्नौ, ततो Page #156 -------------------------------------------------------------------------- ________________ मूलं - 100 153 मित्रमवादीत्-भो ! वयस्य ! तावेतौ तव पुत्रौ, तथा च पश्य तव स्नेहमात्मीयं दर्शयतः, ततः स मायावी प्राह- वयस्य ! किं मानुषावकस्मात् मर्कटौ भवतः ?, वयस्य आह - भवतः कर्म्मप्रातिकूल्यवशात्, तथाहि-किं सुवर्णमङ्गारीभवति ?, परमावयोः कर्मप्रातिकूल्यादेतदपि जातं, तथा तव पुत्रावपि मर्कटावभूतामिति, ततो मायावी चिन्तयामास - नूनमहं ज्ञातोऽनेन, यद्युच्चैः शब्दं करिष्ये ततोऽहं राजग्राह्यो भविष्यामि, पुत्रौ चान्यथा मे न भवतः, ततस्तेन सर्वं यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समप्पितौ पुत्रौ । तस्योत्पत्तिकी बुद्धिः 23 / - 'सिक्ख 'त्ति शिक्षा- धनुर्वेदः, तदुहारणभावना - कोऽपि पुमान् अतीव धनुर्वेदकुशलः, स परिभ्रमन् एकत्रेश्वरपुत्रान् शिक्षयितुं प्रावर्त्तत, तेभ्यश्चेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्राप्तवान्, ततः पित्रादयस्तेषां चिन्तयामासुः प्रभूतमेतस्मै कुमारा दत्तवन्तः, ततो यदाऽसौ यास्यति तदैनं मारयित्वा सर्वं ग्रहीष्यामः, एतच्च कथमपि तेन ज्ञातं, ततः स्वबन्धूनां ग्रामान्तरवासिनां कथमपि ज्ञापितं भणितं च यथाहममुकस्यां रात्रौ नद्यां गोमयपिण्डान् प्रक्षेप्स्यामि भवद्भिस्ते ग्राह्या इति, ततस्तैस्तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिण्डास्तेन कृताः, आतपेन च शोषिताः, तत ईश्वरपुत्रानित्युवाच-यथैषोऽस्माकं विधिः-विवक्षिततिथिपर्वणि स्नानमन्त्रपुरस्सरं गोमयपिण्डा नद्या प्रक्षिप्यन्ते इति, तैरपि यथा गुरवो व्याचक्षते तथेति प्रतिपन्नं, ततो विवक्षितरात्रौ तैरीश्वरपुत्रैः, समं स्नानमन्त्रपुरस्सरं ते सर्वेऽपि गोमयपिण्डा नद्यां प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिण्डा नीताबन्धुभिः स्वग्रामे, ततः कतिपयदिनातिक्रमे तानीश्वरपुत्रान् तेषा च पित्रादीन् प्रत्येकं मुत्कलाप्यात्मानं च वस्त्रमात्रपरिग्रहोपेतं दर्शयेन् सर्वजनसमक्षं स्वग्रामं जगाम, पित्रादिभिश्च परिभावितो नास्य पार्श्वे किमप्यस्तीति न मारितः । तस्यउत्पत्तिकी बुद्धिः 24 / 'अत्थसत्थे ऽत्ति अर्थशास्त्रम् - अर्थविषयं नीतिशास्त्रं, दृष्टान्तभावना - काऽपि वणिक्, तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा बन्ध्या, परं साऽपि पुत्रं सम्यक् पालयति, ततः पुत्रो विशेषं नावबुध्यते यथेवं मे जननी नेयमिति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरमगमत् यत्र सुमतिस्वामिनस्तीर्थकृतो जन्मभूमिः, तत्र च गतमात्र एवं दिवं गतः, सपत्न्योश्च परस्परं कलहोऽभूत्, एका ब्रूते ममैष पुत्रस्ततोऽहं गृहस्वामिनी, द्वितीया ब्रूते अहमिति, ततो राजकुले व्यवहारो जात:, तथापि न निर्बलति, एतच्च भगवति तीर्थकरे सुमतिस्वामिनि गर्भस्थे तज्जनन्या मङ्गलादेव्या जज्ञे, अत आकारिते द्वे अपि सपत्यौ, ततो देव्या प्रतिपादितं कतिपयदिनानन्तरं पुत्रो भविष्यति ?, स च वृद्धिमधिरूढोऽस्याशोकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारं छेत्स्यति, तत एतावन्तं कालं यावदविशेषेण स्वादतां पिबतामिति, ततो न यस्याः, पुत्रः साऽचिन्तयत्- लब्धस्तावदेतावान् कालः पश्चात् किमपि यद्भविष्यति तन्न जानीमः, ततो हृष्टवदनया तया प्रतिपन्नं, ततो देव्या जज्ञे - नैषा पुत्रस्य मातेति निर्भर्त्सिता, द्वितीया च गृहस्वामिनी कृता । देव्या औत्पत्तिकी बुद्धिः 25 / 'इच्छा य maha'tti काचित् स्त्री, तस्या भर्ता पञ्चत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः प्रतिमित्रं भणितवती - मम दापय लोकेभ्यो धनमिति, ततस्तेनोक्तंयदि मम भागं प्रयच्छसि ततोनयोक्तं- यदिच्छसि तन्मह्यं दद्या इति, ततस्तेन लोकेभ्यः सर्वं द्रव्यमुद्ग्राहितं, तस्यै स्तोकं प्रयच्छति सा नेच्छति, ततो जातो राजकुले व्यवहारः, ततः Page #157 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं कारणिकैर्यदुद्ग्राहितं द्रव्यं तत्सर्वमानायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति, ततः पृष्टः कारणिकैः स पुरुषः - कं भागं त्वमिच्छसि ?, स प्राह- महान्तं इति, ततः कारणिकैरक्षरार्थो विचारितो यदिच्छसि तन्मह्यं दद्या इति, त्वमिच्छसि महान्तं भागं ततो महान् भाग एतस्याः, द्वितीयस्तु तवेति । कारणिकानामउत्पत्तिकी बुद्धिः 26 / 'सयसहस्से ऽत्ति काऽपि परिव्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञं, स च यदेकवारं शृणोति तत्सर्वं तथैवावधारयति, ततः स निजप्रज्ञागर्वमुद्वहन् सर्वसमक्षं प्रतिज्ञां कृतवान्-यो नाम मामपूर्वं श्रावयति तस्मै ददामीदं भाजनमिति, न च कोऽप्यपूर्वं श्रावयितुं शक्नोति, स हि यत्किमपि शृणोति तत्सर्वमस्खलितं तथैवानुवदती, वदते च- अग्रेऽपीदं मया श्रुतं कथमन्यथाऽहमस्खलितं भणामीति, तत्सर्वत्र ख्यातिमगमत्, ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रत्युक्तम् अहमपूर्वं श्रावयिष्यामि, ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठीत् 154 "तुज्झ पिया मह पिउणो धारेइ अनूनगं सयहस्सं जै सुयपुव्वं दिज्जौ अह न सुयं खोरयं देसु । / " जितः परिव्राजकः । सिद्धपुत्रस्यउत्पत्तिकी बुद्धिः 27 / तदेवमुक्ता बुद्धिरौत्पत्तिकी, सम्प्रति वैनयिक्या लक्षणं प्रतिपादयति - मू. (101 ) भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला । उभओ लोगफलवई विणयसमुत्था हवैबुद्धि ॥ वृ. इहातिगुरु कार्यं दुर्निवहत्वाद्भर इव भरस्तन्निस्तरणे समर्थाः भरनिस्तरसमर्था त्रयो वर्गास्त्रिवर्गाः--लोकरूढ्य धर्मार्थकामास्तदर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रार्थौ तयोर्गृहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह - नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थगृहीतसारत्वं ततोऽश्रुतनिश्रितत्वं नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्रोच्यते, इह प्रायोवृत्तिमा - श्रित्याश्रुतनिश्रित्वमुक्तं, ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः । तथा 'उभयलोकफलवती' ऐहिके आमष्यिके च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति । सम्प्रत्यस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयति गाथाद्वयार्थः कथानेकेभ्योऽवसेवः, तानि च ग्रन्थगौरवभयात्संक्षेपेणोच्यते मू. (102) निमित्ते 1 अत्थसत्थे अ 2 लेहे 3 गणिघ a4 कूव 5 अस्से अ 6 / गद्दभ 7 लक्खण 8 गंठी 9 अगए 10 रहिए अ 11 गणिया य 12 ॥ वृ. तत्र 'निमित्ते' इति, कचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरं गुरोर्विनयपरायणो यत्किमपि गुरुरुपदिशति तत्सर्वं तथेतिप्रतिपद्य स्वचेतसि निरन्तरं विमृशति, विमृशतश्च यत्र कापि सन्देह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्वं शास्त्रार्थं तस्य चिन्तयतः प्रज्ञा प्रकर्षमुपजगाम, द्वितीयस्त्वेतद्गुणविकलः, तौ चान्यदा गुरुनिर्देशात् कचित्प्रत्यासन्ने ग्रामे गन्तुं प्रवृत्तौ पथि च कानिचित् महान्ति पदानि तावदर्शतां, तत्र विमृश्यकारिणा पृष्टं भोः कस्यामूनि पदानि ?, Page #158 -------------------------------------------------------------------------- ________________ मूलं - 102 155 हस्तिन्या अमूनि पदानि सा च हस्तिनी वामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च सभर्तृका गुर्वी च प्रजने कल्या, अद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति, तत एवमुक्ते सोऽविमृश्यकारी ब्रूते कथमेतदवसीयते ?, " विमृश्यकारी प्राह-'ज्ञानं प्रत्ययसार' मित्यग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्रामं दृष्टा चावसिता तस्य ग्रामस्य बहिः प्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा अत्रान्तरे च काचिद्दासचेडी महत्तमं प्रत्याह- वर्द्धाप्यसे राज्ञः पुत्रलाभेनेति, ततः शब्दितो विमृश्यकारिणा द्वितीयः - परिभावय दासचेडीवचनमिति, तेनोक्तंपरिभावितं मया सर्वं, नान्यथा तव ज्ञानमिति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महातरस्तटे न्यग्रोधतरोरधो विश्रामाय स्थितौ दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतधटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः, ततश्चिन्तयामास - नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति, पृष्टं तया, प्रश्नसमकालमेव च शिरसो निपत्य भूमौ धटः शतखण्डशौ भग्नः, ततो झटित्येवाविमृश्यकारिणा प्रोचे गतस्ते पुत्रो धट इव व्यापत्तिमिति, विमृश्यकारी ब्रूते स्म - मा वयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्त्तते, याहि मातवृद्धे ! स्त्रि ! स्वपुत्रमुखमवलोकय, तत एवमुक्ता सा प्रत्युज्जीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम, दृष्टश्चोद्धूलितजङ्घः स्वपुत्रो गृहभागतः, ततः प्रणता स्वपुत्रेण, सा चाशीर्वादं निजपुत्राय प्रायुंक्त, कथयामास च नैमित्तिकवृत्तान्तं, ततः पुत्रमापृच्छय वस्त्रयुगंलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविमृश्यकारी च खेदमावहन् स्वचेतसि अचिन्तयत्- नूनमहं गुरुणा न सम्यक् परिपाठितः, कथमन्यथाऽहं न जानामि ?, एष जानातीति, गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्श्वे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपुट: सबहुमानमानन्दाश्रुप्लावितलोचनो गुरोः पादावन्तरा शिरः प्रक्षिप्य प्राणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिर्मात्सर्यवह्निसम्पर्कतो धूमायमानोऽवतिष्ठते, ततो गुरुस्तं प्रत्याह - रे किमिति पादयोर्न पतसि ?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, नाहमिति, गुरुराह- कथं त्वं न सम्यक् पाठित: ?, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत्, यावदेतस्य ज्ञानं सर्वं सत्यं न ममेति, ततो गुरुणा विमृश्यकारी पृष्टः- कथय वत्स ! कथं त्वयेदं ज्ञातमिति ?, - ततः स प्राह-मया युष्मत्यापादादेशेन विमर्श: कर्त्तुमारब्धो यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्या: ?, तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणे च पार्श्वे वृत्तिसमारूढवल्लीवितामआलूनविशीर्णो हस्तिनीकृतो दृष्टो न वामपार्श्वे ततो निश्चिये नूनं वामेन चक्षुषा काणेति, तथा नान्य एवंविधपरिकरोपेतो हस्ति*न्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितं तच्च मानुषं क्वचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत्, कायिक दृष्टवा राज्ञीति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभर्तृका, भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद्गुर्व्वी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । वृद्धस्त्रियाः प्रश्नानन्तरं घटनिपते चैवं विमर्शः कृतोयथैव घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्ते गुरुणा च विमृश्यकारी - Page #159 -------------------------------------------------------------------------- ________________ - 156 नन्दी-चूलिकासूत्रं चक्षुषा सानन्दमीक्षित: प्रशंसितश्च, द्वितीयं प्रत्युवाच-तवदोषो यन्न विमर्श करोषि, न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्शे तु यूय्मिति। विमृश्यकारिणो वैनयिकी बुद्धिः 1 / _ 'अत्थसत्थे ऽत्ति अर्थशास्त्रे कल्पको मन्त्री दृष्टान्तो, 'दहिकुंडग उच्छुकलावओ य' इति संविधानके leha'tti लिपिपरिज्ञान, गणिएऽत्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी 2-3-4 / कूवे ऽत्ति खातपरिज्ञानकुशलेनकेनाप्युक्तं यथैतदरेजलमिति, ततस्तावत्प्रमाणं खातं परं नोत्पन्नं जलं, ततस्ते, खातपरिज्ञाननिष्णाताय निवेदयामासुः-नोत्पन्न जलमिति, ततस्तेनोक्तं-पार्ष्णिप्रहारेण पार्थान्याहत, आहतानि तैः, ततः पार्णिप्रहारसमकालमेव समुच्छलितं तत्र जलं, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धि: 5 / 'अस्से ऽत्ति बहवोऽश्ववणिजो द्वारवती जग्मुः, तत्र सर्वे कुमाराः स्थूलान् बृहतश्चाश्वान् गृह्णन्ति, वासुदेवेन पुनर्यो लधीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्वावहश्च जातः । वासुदेवस्य वैनयिकी बुद्धिः 6 / __'गद्दभे ऽत्ति कोऽपि राजा प्रथमयौवनिकामधिरूढस्तरुणिमानमेव रमणीयं सर्वकार्यक्षम नमन्यमानस्तरुणानेव निजकटके धारितवान, वृद्धांस्तु सर्वानपि निषेधयामास, सोऽन्यदा कटकेन गच्छन्नापान्तरालेऽटव्यां पतितपावन्, तत्र च समस्तोऽपि जनस्तृषा पीड्यते, ततः किंकर्त्तव्यतामूढचेता राजा केनाप्युक्तो-देव! न वृद्धपुरुषशेमुषीपोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयन्तु देवपादाः कापि वृद्धमिति, ततो राज्ञा सर्वस्मिन्नपि कटके पटह उद्घोषितः, तत्र चैकेन पितृभक्तेन प्रच्छनो निजपिता समानीतो वर्तते, ततस्तेनोक्तं-मम पिता वृद्धोऽस्तीति, ततो नीतो राज्ञः पार्वे, राज्ञा च सगैरवं पृष्टः-कथय महापुरुष! कथं मे कटके पानीयं भविष्यति?, तेनोक्तं-देव! रासभाः स्वैरंमुच्यन्तां, यत्र ते भुवं जिध्रन्ति तत्र पानीयमतिप्रत्यासन्नमवगन्तव्यं, तथैव कारितं राज्ञा, समुत्पादितं पानीयं, स्वस्थीबभूव च समस्तं क्त्त्क्मिति|स्थ्विर्स्य् वैनयिकी बुद्धिः,7| 'लक्खण 'त्ति पारसीक: कोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्यो कालनियमनं कृत्वा अश्वक्षणमूल्यं द्वावश्वौ प्रतिपन्नवान्, सोऽपि चाश्वस्वामिनो दुहित्रा समं वर्तते, ततः सा तेन पृष्टाकावश्वौ भव्याविति?, तयोक्तम्-अमीषामश्वानां विश्वस्तानां मध्ये य: पाषाणभृतकुतपानांवृक्षशिखरान्मुक्तानामपि शब्दामाकर्ण्य नो त्रस्यतस्तो भव्यौ, तेन तथैवैतो परीक्षितौ, ततो वेतनप्रदानकाले सोऽभिधत्ते-मह्यममुकममुकं वाऽश्वं देहि, अश्वस्वामी प्राह-सर्वानप्यन्यान् अश्वान् गृहाण, किमेताभ्यां तवेति?, स नेच्छति, ततोऽश्वस्वामिना स्वभार्यायै न्यवेदि, भणितं चगृहजामाता क्रियतामेष इति, अन्यथा प्रधानावश्वावेष गृहीत्वा यास्यति, सानैच्छत, ततोऽश्वस्वामी प्राह-लक्षणयुक्तेनाश्वेनान्येऽपि बहवोऽश्वाः सम्पद्यन्ते कुटुम्बंच परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्माक्रियतामेतदिति, ततः प्रतिपनं तया, दत्ता तस्मै स्वदुहिता, कृतो गृह्जामातेति|ashvsvaamino वैनयिकीबुद्धिः 8 / _ 'gaMThi'tti पाटलिपुरे नगरे मुरुण्डो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूढं सूत्रं समा यष्टिरलक्षितद्वारः समुद्गको जतुना धोलितः' तानि च मरुण्डेन राज्ञा सर्वेषामप्यात्मपुरुषाणां दर्शितानि, परं केनापि न ज्ञातानि, तत आकारिताः पादलिप्ताचार्याः, Page #160 -------------------------------------------------------------------------- ________________ मूलं-102 157 पुष्टं राज्ञा-भगवन् ! यूयं जानीत?, सूरय उक्तवन्तो-बाढं, ततः सूत्रमुष्णोदके क्षिप्तम्, उष्णोदकसम्पर्काच्च विलीनं मदनमिति लब्धः सूत्रस्यान्तः, यष्टिरपिपानीये क्षिप्ता, ततो गुरुभागो मूलमिति ज्ञातं, समुद्गकेऽप्युष्णोदके क्षिप्ते जतु सर्वं गलितमिति द्वारं प्रगटं बभूव, ततो राजा सूरिन् प्रत्यवादीत्-भगवन्! यूयमपि दुविज्ञेयं किमपि कौतुकं कुरुत येन तत्र प्रेषयामि, तत: सूरिभिस्तुम्बकमकेस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतं, ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रजकीयाः पुरुषा:-एतद्भक्त्वा इतो रत्नानि गृहीतव्यानि, न शक्तं तैरेवं कर्तुं । पादलिप्तसूरीणां वैनयिकी बुद्धिः 9 / / _ 'अगए ऽत्ति क्वच्चिपुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विषकरः सर्वत्र पातितः, ततः कोऽपि कियद्विषमानयति, तत्रैको वैद्यो यवमात्रं विषमानीय राज्ञः समपितवान्-देव ! गुहाण विपमिति, राजा च स्तोकुकं विषं दृष्ट्वा चुकोप तस्मै, वेद्यो आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिनः पुच्छदेशे वालकमेकमुत्पाट्य तदीरयन्धे विषं सञ्चारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्वं विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति सोऽपि विषमयो भवति, एवमेतद्विषं. सहस्रवेधि, ततो राजा हस्तिहानिदूनचेतासं प्रत्युवाच-अस्ति कोऽपि हस्तिनः प्रतिकारविधिः?, सोऽवादीत्-वाढमस्ति, ततस्तस्मिन्नेव वालरन्धेऽगदः प्रदत्तः, तत: सर्वोऽपि झटित्येव प्रशान्तो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय्। वैद्यस्य वैनयिकी बुद्धिः 10 / 'रहिए गणिया ya'tti स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच्च गणिकायाः सर्षपराशेरुपरि नर्त्तनं ते द्वे अपि वैनयिकीबुद्धिफले 11-12 / . मू.(103) सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स 13 / . निव्वोदए अ 14 गोणे घोडगपडणं त रुक्खओ 15 ॥ वृ.'सीये ऽत्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धा, ते च तस्मै आचार्यय प्रभूतं द्रव्यं दत्तवन्तः, राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चि-देतज्ज्ञात्वा चिन्तितम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारायामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कमपि शाटी वदन्ति-"अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो दीर्घ तृणं, पूर्वं च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः, तत आचार्येण ज्ञातं-सर्वं मम विरक्तं, केवलमेते कुमारा मम भक्तिवशात् ज्ञापयन्ति, ततो यथा न लक्ष्यते तथा पलाययामास, कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः 13 / ___ 'निव्वोदएणं 'ति काऽपि वणिग्भार्या चिरंप्रोषिते भर्तरिदास्या निजसद्भावं निवेदयतिआनय कमपि पुरुषमति, ततस्तवा समानीतो, नखप्रक्षालनादिकं च सर्वं तस्य कारितं, रात्रौ च तौ द्वावपिसम्भोगाय द्वितीयभूमिकामारूढौ, मेघश्च वृष्टिं कर्तुमारब्धवान्, ततस्तेन तृषा पीडितेन पुरुषेण नीव्रोदकं पीतं तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एवशून्यदेवकुलिकायां मोचितः, प्रभाते च दृष्टो दाण्डपाशिकैः, Page #161 -------------------------------------------------------------------------- ________________ 158 ___नन्दी-चूलिकासूत्रं परिभावितं सद्य: तत्तस्य नखादिकर्म, ततः पृष्टाः सर्वेऽपि नापिता:-केनेदं भोः कृतमस्य नखादिकं कम्र्मेति?,तत एकेन नापितेनोक्तं-मया कृतममुकाभिधवणिग्भार्यादासचेट्यदेशेन, ततः सा पृष्टा-सापि च पूर्वं न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास । दाण्डापाशिकानां वैनयिकी बुद्धिः 14 / _ 'गोणेधोडगपडणंचरुक्खाओ ऽकोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति, ततोऽन्यदा मित्रं बलीवर्दी याचित्वा हलं वाहयति, अन्यदाच विकालवेलायां तावानीया वाटके क्षिप्तौ, सच वयस्यो भोजनंकुर्वन्नास्ते, ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्याऽवलोकिताविति स स्वगृहं गतः, तौ च बलीवौ वाटकान्निःसृत्यान्यत्र गतौ, ततोऽप्यपहृतौ तस्करैः, सच बलीवईस्वामी तमकृतपुण्यं वराकं बलिवर्दी याचते, स च दातुं न शक्नोति, ततो नीयते तेन राजकुलं, पथि च गच्छतस्यस्य कोऽप्यश्वारूढः पुरुषः सम्मुखमागच्छति, स चाश्वेन पातितः अश्वश्च पलायमानो वर्तते, ततस्तेनोक्तम्-आहन्यमतामेष दण्डेनाश्च इति, तेन चाकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो मृत्युमुपागमत्, ततस्तेनापि पुरुषेण स वराको गृहीतः, तेच यावनगरमायातास्तावत्करणमुत्थितमितिकृत्वा ते नगरबहिष्प्रदेशे एवोषिताः, . तत्र च बहवो नटाः सुप्ता वर्तन्ते, स चाकृतपुण्योऽचिन्तयत्-यथा नास्मादापत्समुद्रान् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्त्तमारब्धं, परंजीर्णदण्डिवस्त्रखण्डेन गले पांशो बद्धः, तच्च दण्डीवस्त्रखण्डमतिदुर्बलमिति त्रुटितं, तत: सवरांकोऽधस्तात्सुप्तनटमहप्रातः सर्वेऽपि राजकुलं, कथितः सर्वैरपिस्वः स्वः व्यतिकरः, ततः कुमारामात्येन स वराकः पृष्टः सोऽपि दीनवदनोऽवादीद्-देव! यदेते ब्रुवते तत्सर्वं सत्यमपि, ततः तस्योपरि सञ्जातकृपः कुमारामात्योऽवादीत्-एष बलीवौ तुभ्यं दास्यति, तव पुनरक्षिणी उत्पाटयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुर्ध्यामवलोकितौ बलिवदौ, यदि पुनस्त्वया चक्षुर्त्यां नावलोकितौ बलीवौ स्यातां तदैषोऽपिस्वगृहंन यायात्, न हियो यस्मै यस्य समर्पणायागतः स तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति, तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव पुनरेष जिह्वां छेत्स्यति, यदा हि त्वदीयजिह्वयोक्तम्-एवमश्वं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्वो, नान्यदा, तत एष दण्डेनाऽऽहन्ता दण्डयन्ते तवन पुनजिह्वेति कोऽयं नीतिपथ: ?, तथा नटान् प्रत्याह-अस्य पार्श्वे न किमप्यस्ति ततः किं दापयामः ?, एतावत्पुनः कारयामः-एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथैष वृक्षेगलपाशेनात्मानं बद्ध्वा मुक्तवान तथाऽऽत्मानं मुञ्चत्विति, ततः सर्वैरपि मुक्तः । कुमारामात्यस्य वैनयिकी बुद्धिः 15 / उक्ता वैनयिकी बुद्धिः कर्मजाया बुद्धलक्षणमाहमू.(104) उवओगदिट्ठसारा क्म्म्प्स्ण्ग्प्रिधोल्न्न्विसाला। साहुक्कारफलवई कम्मसमुत्था हवै बुद्धि। मू.(105)हेरण्णिए 1 करिसए 2 कोलिअ 3 डोवे a4 मुत्ति 5 घय 6 पवए 7 / तुनाए 8 वड्डइय 9 पूयै 10 धड 11 चित्तकारे a12॥ वृ. उवओगेऽत्यादि, उपयोजनमुपयोगो-विवक्षितकर्मणि मनसोऽभिनिवेशः सार:-तस्यैव विवक्षितः परमार्थः, उपयोगेन दृष्टः सारो ययासा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्मपरमार्था Page #162 -------------------------------------------------------------------------- ________________ मूलं - 105 इत्यर्थ:, तथा कर्मणि प्रसङ्गः - अभ्यासः परिधोलनं-विचारस्ताभ्यां विशाला-विस्तारमुपगता कर्म्मप्रसङ्गपरिधोलनविशाला, तथा साधुकृतं सुष्ठुकृतमिति विद्वद्भिः प्रशंसा साधुकारः तेन युक्तं फलं साधुकारफलं तद्वती, साधुकारपुरस्सरं वेतनादिला भरूपं तस्याः फलमित्यर्थः, सा तथा कर्मसमुत्था बुद्धिर्भवति । अस्या अपि विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयति- 'हेरण्णिए' इत्यादौ षष्ठ्यर्थे सप्तमी, ततोऽयमर्थो - हरेण्यके हैरण्यकस्य कर्मजा बुद्धिः, एवं सर्वत्रापि योजना काया, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषण रूपकं यथावस्थितं परीक्षते । 159 'करिसग 'त्ति अत्रोदाहरणं - कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान्, ततः प्रातरलक्षितस्तस्मिन्नेव गृहे समागत्य जनेभ्यः प्रशुसामाकर्णयति, तत्रैकः कर्षकोऽब्रवीत्किं नाम शिक्षितस्य दुष्करत्वं ?, यद्येन सदैवाभ्यस्तं कर्म स तत्प्रकर्षप्राप्तं करोति, नात्र विस्मयः, ततः स तस्कर एतद्वाक्यममर्षवैश्वानरसन्धुक्षणसममाकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुषं - कोऽपं कस्य वा सत्क इति ?, ज्ञात्वा च तमन्यदा क्षुरिकामाकृष्य गतः क्षेत्रे तस्य पार्श्वे, रे! मारयामि त्वां सम्प्रति, तेनोक्तं किमिति?, सोऽब्रवीत् त्वया तदानीं न मम खातं प्रशंसितमितिकृत्वा, सोऽब्रवीत् - सत्यमेतत्, यो यस्मिन् कर्मणि सदैवाभ्यासपरः स तद्विषये प्रकर्षवान् भवति, तत्राहमेव दृष्टान्तः, तथाहिअमून् मुद्गान् हस्तगतान् यदि भणसि तर्हि सर्वानप्यधोमुखान् पायतामि यद्वा ऊर्ध्वमुखान् अथवा पार्श्वस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह - पातय सर्वानप्यधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽप्यधोमुखा मुद्गाः, जातो महान् विस्मश्चौरस्य, प्रशंसितं भूयो भूयस्तस्य कौशलमहो विज्ञानमहो विज्ञानमिति वदति चोरो- यदि नाधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वामहममारायिष्यमिति । कर्षकस्य चौरस्य च कर्म्मजा बुद्धिः । 'कोलिय 'त्ति कौलिकस्तन्तुवायः, स मुष्टया तन्तूनादाय जानाति एतावद्भिः कण्डकैः पटो भविष्यति । -- 'डोए ऽत्ति दव वर्द्धकिर्जानाति एतावदत्र मास्यतीति । 'मुत्ति 'त्ति मणिकारो मौक्तिकमाकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पतितो मौक्तिस्य रन्ध्रे स प्रविशतीति । 'ghaya'tti धृतविक्रयी स्वविज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटे स्थितोऽधस्तात् कुण्डिकानालेऽपि धृतं प्रक्षिपति । 'पवय 'त्ति प्लवकः, स चाकाशस्थितानि करणानि करोति । 'तुण्णाग 'त्ति सीवनकर्म्मकर्त्ता, स च स्वविज्ञानप्रकर्षप्राप्तस्तथा सीवति यथा प्रायो यत्केनापि न ल्क्स्स्य्ते|'vddddhi'tivrddhkiH, स च स्वविज्ञानप्रकर्षप्राप्तोऽमित्वापि देवकुलरथादीनां प्रमाणं जानाति । 'पूयै 'त्ति आपूपिकः, स चामित्वाप्यपूपानां दलस्य मानं जानाति । " 'dhaDa'tti घटकार: स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव प्रमाणयुक्तां मृदं गृह्णाति । 'चित्तकारे ऽत्ति चित्रकार:, स च रूपक भूमिकाममित्वाऽपि रूपकप्रमाणं जानाति तावन्मात्रं Page #163 -------------------------------------------------------------------------- ________________ 160 नन्दी-चूलिकासूत्रं वा वर्णं कुञ्चिकायां गृह्णाति यावन्मात्रेण प्र्योज्ञ्मिति। उक्ता कर्मजा बुद्धिः, सम्प्रति पारिणामिक्या लक्षणमाहमू.(106) अनुमान्हेउदित्तुण्त्साहिआव्य्विवाग्प्रिन्नामा। हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम्॥ वृ.'अणुमाणेऽत्यादि, लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं, तच्च स्वार्थानुमानमिह दृष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतुः, परार्थानुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारकं हेतुः, दृष्टान्तः प्रतीतः, आहानुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासेन, उच्यते, अनुमानस्य कचिदृष्टान्तमन्तरेणान्यथानुपपत्तिग्राहकप्रमाणबलेन प्रवृत्तेः, यथा सात्मकं जीवच्छरीरं, प्राणादिमत्त्वान्यथानुपपत्तेः, न च दृष्टान्तोऽनुमानस्याङ्ग, यत उक्तम्-"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्?" ततः पृथग्दृष्टान्तस्योपादानं, तत्र साध्यस्योपमाभूतो दृष्टान्तः, तथा चोक्तम्-"यः साध्यस्योपमाभूतः, (स) दृष्टान्त इति क्थ्य्ते|" . अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तद्विपाके परिणामः-पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितमभ्युदयो निःश्रेयसं-मोक्षस्ताभ्यां फलवती ते द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः परिणामिकी नाम्। अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपंप्रकटयति-'अभये' इत्यादिगाथात्रयं, अस्यार्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि प्रायोऽतीव गुरूणि प्रसिद्धानि च ततो ग्रन्थान्तरेभ्योऽवसेयानि, इह त्वक्षरयोजनामात्रमेव केवलं क्रिस्स्य्ते। मू.(107) अभए 1 सिटि 2 कुमारे 3 देवी4 उदिओदए हवै राया5 / साहू य नंदिसेने 6 धनदत्ते 7 सावग 8 अमच्चे 9 ॥ वृ.तत्र अभय 'त्ति अभयकुमारस्य यच्चण्डप्रद्योताद्वरचतुष्टयमार्गणं यच्चण्डप्रद्योतं बद्ध्वा नगरमध्येनारटन्तं नीतवानित्यादि सा परिणामकी बुद्धिः। 'seTThi'tti काष्ठश्रेष्टी, तस्य यत्स्वभार्यादुश्चरितमवलोकस्य प्रव्रज्याप्रतिपत्तिकरणं, यच्च पुत्रे राज्यमनुशासति वर्षाचतुर्मासकानन्तरंविहारक्रमं कुर्वतः पुत्रसमक्ष धिग्जातीयैरुपस्थापिताया व्यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भस्त्वं च ग्रामान्तरं प्रति चलितः ततः कथमहं भविष्या-मीति वदन्त्याः प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततो योनेविनिर्गच्छतु नो चेदुदरं भित्त्वा विनिर्गच्छत्विति यत् शापप्रदानं, सा परिणामिकी बुद्धिः॥ ___ 'कुमारेऽत्ति मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्तमानस्य कदाचिद्गुणन्यां गतस्य प्रमादादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽजीर्णरोगप्रादुर्भावादतिपूतिगन्धि वातकायमुत्सुजतो या उद्गता चिन्ता, यथा अहो! तादृशान्यपि मनोहराणि कणिकादीनि द्रव्याणि शरीरसम्पर्कवशात्पूतिगन्धानि जातानि, तस्माधिगिदमशुचि शरीरं, धिग्मोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पायान्यारभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत ऊर्ध्वं तस्य शुभशुभतराध्यवसायभावतोऽन्तमुहूर्तेन केव्ल्ज्ञ्यानोत्प्त्तिः। 'देवित्ति देव्याः पुष्पवत्यभिधानायाः प्रव्रज्यां परिपाल्य देवत्वेनोत्पन्नाया यत्पुष्पचूला Page #164 -------------------------------------------------------------------------- ________________ मूलं-107 161 भिधानाया: स्वपुया: स्वप्ने नरकदेवलोकप्रगटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः। __'उदिओदएऽत्ति उदितोदयस्य राज्ञः श्रीकान्तापतेः पुरिमतालपुरे राज्यमनुशासतः श्रीकान्तानिमित्तं वाणारसीवास्तव्येन धर्मरुचिना राज्ञा सर्वबलेन समागत्य निरुद्धस्य प्रभूतजनपरिक्षयभयेन यद्वैश्रवणमुपवासं कृत्वा समाहूय सनगरस्यात्मनोऽन्यत्र संक्रामणं सा पारिणामिकी बुदद्धधिः । ___ 'साहूय नंदिसेण 'त्ति साधोः श्रेणिकपुत्रस्य नन्दिषेणस्य स्वशिष्यस्य व्रतमुज्झितुकामस्य स्थिरीकरणाय भगवद्वर्द्धमानस्वामिवन्दननिमित्तं चलितमुक्ताभरणश्वेताम्बरपरिधानरूपरामणीयकविनिर्जतामरसुन्दरीकस्वान्तः पुरदर्शनं कृतं सा परिणामिकी बुद्धिः, स हिनन्दिषेणस्य तादृशमन्तः पुरं नन्दिपेणपरित्यक्तं दृष्टवा दृढतरं संयमे स्थिरीब्भूव्। __ 'धृणदत्ते ऽत्ति धनदत्तस्य सुंसमाया निजपुत्र्याः चिलातीपुत्रेण मारितायाः कालमुपेक्ष्य यत्पललभक्षणं सा पारिणामिकी बुद्धिः॥ 'सावगो ऽत्तिकोऽपि श्रावकः प्रत्याख्यातपरस्त्रीसम्भोग: कदाचिनिजजायासखीमवलोकस्य तत्रातीवाध्युपपन्नः, तं च तादृशं दृष्ट्वा तद्भार्याऽचिन्तयत्-नूनमेष यदि कथमप्येतस्मिन्नध्यवसाये वर्तमानो म्रियते ती नरकगति तिर्यग्गतिं वा यति तस्मात्ककरोति कञ्चिदुपायमिति, ततं एवं चिन्तयित्वा स्वपतिमभाणित्-मा त्वमातुरीभूः, अहं ते तां विकालवेलायां सम्पादयिष्यामि, तेन प्रतिपन्नं, ततो विकालवेलायामीपदन्धकारे जगति प्रसरति स्वसख्या वस्त्राभरणानि परिधाय सा स्वसखीरूपेण रहसि तमुपासृपत्, सच सेयं मद्भार्यासखीत्वगम्य तां परिभुक्तवान्, परिभोगे कृते चापगतकामाध्यवसायोऽस्मरच्च प्राग्गृहीतं व्रतं, ततो व्रतभङ्गो मे समुदपादीति खेदं कत्तुं प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थितं निवेदयामास, ततो मनाक्स्वस्थीबभूव, गुरुपादमूलं च गत्वा दुष्टमनः सङ्कल्पनिमित्तव्रतभङ्गविशुद्ध्यर्थं प्रायश्चित्तं प्रतिपत्रवान्, श्राविकायाः पारिणामिकी बुद्धिः। 'अमच्चे ऽत्ति वरधनुःपितुरमात्यस्य ब्रह्मदत्तकुमारविनिर्गमनाय यत सुरङ्गाखाननं, सा पारिणामिकी बुद्धिः। 'खमएऽत्ति क्षपकस्य कोपवेशन मृत्वा सर्पत्वेनोत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रव्रज्याप्रतिपत्तौ चुतरः क्षपकान् पर्युपासीनस्य यद्भोजनवेलायां तैः क्षपकै: पात्रे निष्ठयूतनिक्षेपेऽपि क्षमाकरणमात्मनिन्दनं क्षपकगुणप्रशसा सा पारिणामिकी बुद्धिः। मू.(108) अमच्चपुत्ते 11 चाणक्के 12 चेव थूलभद्दे a13/ नासिकसुंदरनिंदे 14 वैरे 15 प्रिन्नाम्बुद्धीए॥ वृ. अमच्चपुत्तेऽत्ति अमात्यपुत्रस्य वरधनुर्नान्मो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठस्वरूपज्ञापनादिषु तेषु 2 प्रयोजनेषु पारिणामिकी बुद्धिः । 'चाणक्के त्ति चाणक्यस्य चन्द्रगुप्तस्य राज्यमनुशासतो भाण्डागारे निष्ठिते सति यदेक दिवस जाता श्वादियाचनं सा पारिणामिकी बुद्धिः। 'थूलभद्दे ऽत्तिस्थूलभद्रस्वामिनः पितरिमारिते नन्देनामात्यपदपरिपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्याप्रतिपत्तिकरणं सा पारिणामिकी बुद्धिः। 30/11 Page #165 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 'नासिकसुंदरिनंदे ऽत्ति नासिक्यपुरे सुन्दरी भर्तृनन्दस्य भ्रात्रा साधुना यन्मेरुशिरसि नयनं यच्च देवमैथुनकं दर्शितं सा पारिणामिकी बुद्धिः । vaira'tti वज्रस्वामिनो बालभावे' वर्त्तमानस्य मातरमवगणय्य सङ्घबहुमानकरणं सा पारिणामिकी बुद्धिः । मू. ( 109 ) चलणाहण 16 आमंडे 17 मणी अ 18 संप्पे a19 खग्गि 20 थूभिदे 21 / परिणामियबुद्धीए एवमाई उदाहरण । / - वृ. 'चलणाहण 'त्ति कोऽपि राजा तरुणैर्व्युद्रग्राह्यते- - यथा देव! तरुणा एव पार्श्वे ध्रियन्तां, किं स्थविरैः वलिपलितविशोभितरीरैः ?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते - यो मां शिरसि पादेन ताडयति तस्य को दण्ड इति ?, ते प्राहुः - तिलकमात्राणि खण्डानि स विकृत्य मार्यते इति, ततः स्थाविरान् पप्रच्छ- तेऽवोचत्त-देव ! परिभाव्य कथयामः, ततस्तैरेकान्ते गत्वा चिन्तितंको नाम हृदयवल्लभां देवीमतिरच्यान्यो देवं शिरसि ताडयितुमीष्टे, हृदयवल्लभा च विशेषतः सन्माननीति, ततस्ते समागत्य राजानं विज्ञपयामासुः - देव ! स विशेषतः सत्कारणीय इति, तत्तो राजा परितोषमुपागतस्तान् प्रशंसतिवान् को नाम वृद्धान् विहायान्य एवंविधबुद्धिभाग् भवति, , ततः सदैव स्थविरान् पार्श्वे धारयामास न तरुणानिति । राज्ञः स्थविराणां च पारिणामिकी बुद्धिः । 'आमंडे ऽत्ति कृत्रिममालकमिति, कठिनत्वादकालत्वाच्च केनापि यथावस्थितं ज्ञातं तस्य पारिणामिकी बुद्धिः । 'माणि 'त्ति कोऽपि सर्पो वृक्षमारुह्य सदैव पक्षिणामण्डानि भक्षयति, अन्यदा च स वृक्षस्थितो निपतितः, मणिश्च तस्य तत्रैव कचित् प्रदेशे स्थितः, तस्य च वृक्षस्याधस्तान् कूपोऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं च सकलमपि कूपोदकं रक्तीभूतमुपलक्ष्यते, कूपादाकृष्टं च स्वाभाविकं दृश्यते, एतच्च बालकेन केनापि निजपितुः स्थविरय निवेदितं, सोऽपि तत्र समागत्य सम्यक्परिभाव्य मणि गृहीतवान्, तस्य पारिणामिकी बुद्धिः । ' सप्पे ऽत्ति सर्पस्य चण्डकौशिकस्य भगवन्तं प्रति या चिन्ताऽभूत - ईदृगयं महात्मेत्यादिका सा पारिणामिकी बुद्धिः । 'खग्ग 'त्ति कोऽपि श्रावक : प्रथमयौवनमदमोहितमना धर्मकृत्वा पञ्चत्वमुपागतः खङ्गः समुत्पन्न, यस्य गच्छतो द्वयोरपि पार्श्वयोश्चर्म्माणि लम्बन्ते स जीवविशेष: खङ्गः, स चाटव्यां चतुष्पथे जनं मारयित्वा खादति, अन्यदा च तेन पथा गच्छतः साधून् दृष्ट्वान्, स चाक्रमितुं न शक्नोति, ततस्तस्य जातिस्मरणं भक्तप्रत्याख्यानं देवलोकगमनं, तस्य पारिणामिकी बुद्धिः । 162 'थूम' (भिंदे) त्ति विशालायां पुरिकूलवालकेन विशालाभङ्गाय यन्मुनिसुव्रतस्वामिपादुकास्तूपोत्खातनं सा तस्य पारिणामिकी बुद्धिः । पारिणामिक्या बुद्धेरेवमादीन्युदाहरणानि । सेतं असुअनिस्सियं ॥ मू. ( 110 ) वृ. 'सेत्तमित्यादि, तदेतदश्रुतनिश्रितं । मू. (111 ) से किं तं सुअनिस्सिअं ?, 2 चउव्विहं पन्नत्तं, तंजहा - उग्गह 1 ईहा 2 अवाओ 3 धारणा 4 वृ. ' से किं तमित्यादि, अथ किं तच्छ्रुतनिश्रितं मतिज्ञानं ?, गुरुराह - श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तं, तद्यथा - अवग्रह ईहा अपायो धारणा च तत्र अवग्रहणमवग्रहः - अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह चूर्णिकृत् - " सामान्यस्स रूवादिविसेसणरहियस्स अनिद्देसस्स Page #166 -------------------------------------------------------------------------- ________________ मूलं-111 अवग्गहणमवग्गह" इति। तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्तं भवति-अवग्रहादुतरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽद्भूतार्थविशेषपरित्यागाभिमुख:-प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधा दृश्यन्ते नखरकर्कशनिष्ठुरतादयः शादिशब्दधा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत् भूयो भूयः-"विसेसादानच्चायाभिमुहमीहा" तथा तस्यैवावगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्वयसायोऽवायः शाङ्ख एवायं शाङ्ग एवा (व वा)यमित्यादिरूपोऽवधारणात्मकः प्रत्ययोऽवाय इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, साच त्रिधा-अविच्युतिर्वासना स्मृतिश्च, तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च सङ्घयेयमसङ्खयेयं वा कालं यावद्भवति, ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिककारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते-तदेवेदं यत् . मया प्रागुपलब्धमित्यादिरूपं सा स्मृतिः, उक्तं च "तदनंतरं तदत्थाविच्चवणं जो उवास्नाजोगो। कालंतरेण जं पुन अनुसरणं धारणा सा u॥" एताश्चाविच्युतिवासनास्मृतयो dhaarnnaalkssnnsaamaanynvrthyogaaddhaarnnaashbdvaacyaaH|| म.(112)से किं तं उग्गहे?, उग्गहे दुविहे पन्नत्ते, तंजहा-अत्थुग्गहे अवंजणग्गहे । वृ. 'से किं tami'tyAdi, अथकोऽयमवग्रहः?, सूरिराह-अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथाअर्थावग्रहश्च व्यञ्जनावग्रहश्च, तत्र अर्थ्यते इत्यर्थः अर्थस्यावग्रहणं अर्थावग्रहः-सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थग्रहणमेकसामयिकमित्यर्थः । तथा व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यञ्जयितुं शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं च, तथा चाह भाष्यकृत् "वंजिज्जइ jena'ttho घडोव्व दीवेन वंजणं तं c। uvgrnnidiysddaaiprinnyddvvsNbNdho||" व्यञ्जनेन-सम्बन्धेनावग्रहणं सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूप: परिच्छेदो व्यञ्जनावग्रहः, अथवाव्यज्यन्ते इति व्यञ्जनानि, 'kRdbahula'mitivacanAtae कर्मण्यनट, व्यञ्जनानां शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रह:-अव्यक्तरूप: परिच्छेदो व्यञ्जनावग्रहः, व्यज्यतेऽनेनार्थः प्रदीपेनेव घटैति व्यञ्जनं-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्य-शब्दादेरवग्रहणम्-अव्यक्तरूप: परिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना-उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात् प्राक्या सुप्तमत्तमूच्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, स चान्त्र्मुहूर्त्प्र्मान्न्ः। अत्राह -ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत्कथमसौ ज्ञानरूपो गीयते?, उच्यते, अव्यक्तत्वान्ना संवेद्यते, ततो न कश्चिद्दोषः, तथाहि-यदिप्रथमसमयेऽपिशब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य सम्पृक्तौ काचिदपि न ज्ञानमात्रा भवेत् ततो द्वितीयेऽपि समये न भवेत्, ___ Page #167 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं विशेषाभावात्, ज्ञवं यावच्चरमसमयेऽपि, अथ च चरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते ततः प्रागपि कापि कियती ज्ञानमात्रा द्रष्टव्या, अथ मन्येथाः-मा भूत्प्रथमसमयादिषु शब्दादिपरिणतद्रव्यसम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात्, चरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात्, तदयुक्तं, यतो यदि प्रथमसमयादिषुशब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् तर्हिप्रभूतसमुदायसम्पर्केऽपिन भवेत्, न खलु सिकताकणेषु प्रत्येकमसति तैललेशे समुदायेऽपि तैलं समुद्भवदुपलभ्यते, अस्ति चचरमसमये प्रभूतशब्दादिद्रव्यस्मपृक्तौ ज्ञानं ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपिज्ञानानुपपत्तेः, तथ चोक्तं "जं सव्वहा न वीसुंसव्वेसुवितं न रेन्नुतेल्ल्ण्व्। पत्तेयमनिच्छंतो कहमिच्छसि समुदये नाणं? |" ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेव boddhvyN। cazabdau स्वगतानेकभेदसूचकौ, ते च स्वगता अनेकभेदा अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आहप्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहः ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्त:?, उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किञ्चिद् दृष्टं परं न परिभावितं सम्यगिति व्यवहारदर्शनात्, अपि च-अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेतिप्रथममर्थावग्रह उक्तः, सम्प्रति तु व्यञ्जनावग्रहादूर्वमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपंप्रतिपिपादयिषुः शिष्यः प्रश्नं कारयति मू.(113)से किंतंवंजणुग्गहे?, वंजणुग्गहे चउव्विहे पन्नत्ते, तंजहा-सोइंदिअवंजणुग्गहे घाणिदियवंजणुग्गहे जिभिदियवंजणुग्गहे फासिण्दिअव्ण्ज्ञ्नुग्घे। सेतं व्ण्ज्ञ्नुग्घे। वृ.'से किं tami'tyAdi, अथ कोऽयं व्यञ्जनावग्रहः?, आचार्य आह-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रेन्द्रियव्यञ्जनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चस्विन्द्रियेषु षष्ठे चमनसि कस्मादयं चतुर्विधोव्यावर्ण्यते?, उच्यते, इहव्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोरप्राप्यकारित्वात्, आह कथमप्राप्यकारित्वंतयोरवसीयते?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि-यदि प्राप्तमर्थं चक्षुर्मनो वा गृह्णीयात् तर्हि स्पर्शनेन्द्रियं स्त्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थं परिच्छिन्दत्तत्कृतानुग्रहोपघातभाग्भवति तथा चक्षुर्मनसी अपि भवेतां, विशेषाभावात्, न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्येते एव चक्षुषोऽपि विषयकृतावनुग्रहोपधातौ, तथाहिघनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनमनवरतमवलोकमानस्य भवति चक्षुषो विधातः, शशाङ्ककरकदम्बकं यदिवा तरङ्गमालोपशोभितं जलं तरुमण्डलंचशावलं निरन्तरंनिरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावितभाषितं, यतो न ब्रूमःसर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किन्त्वेतावदेववदामो यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपधातौ तस्य न भवत इति Page #168 -------------------------------------------------------------------------- ________________ 165 मूलं-113 तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपददाना यदाउंशुमालिनः सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्राप्नुवन्ति, ततश्चक्षुःसम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपघ्नन्ति, शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकास्ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरनुगृह्णन्ति, ददङ्गमालासंकुलजलावलोकने च चलकणसम्पृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति, शाड्वलतरुमण्डलावलोकनेऽपिशाड्वतरुच्छायासम्पर्कशीतीभूतसमीरणसंस्पर्शात्, शेषकालं तुजलावलोकनेऽनुग्रहाभिमान उपधाताभावादवसेयः, भवति चोपधाताभावेऽनुग्रहाभिमानो yathA'tisUkSmAkSaranirIkSaNAdvinRittya यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशलाद्यालोकने दाहक्लेदपाटनादेयोऽपि कस्मान भवन्तीति?, अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतरजोमलाञ्जनशिलाकादिकं किं न पश्यति?, त्स्माद्प्राप्य्कार्येव्च्क्स्स्ः॥ ननु यदि चक्षुरप्राप्यकारि तर्हि मनोवत्कस्मादविशेषेण सर्वानपि दूरव्यवहितादीनान् न गृह्णाति, यदि हि प्राप्तं परिच्छिन्द्यातहि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनां गमनासम्भवः सम्पर्काभावात्, ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम्-प्राप्तयकारि चक्षुः, उपलब्ध्यनुपलब्थ्योरनावरणेतराप्रेक्षणात् अदूरेतराप्रेक्षणाच्च, यदि हि चक्षुरप्राप्यकारित् भवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातककरणसमर्थं, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातावदुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणं, अप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वात् नियतविपयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि duurdeshsthitaanaamiti| अपि च दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्योग्यदेशापेक्षणं, यथाऽयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्यकर्पणे प्रवर्त्तमानः सर्वस्याप्ययसो जगद्वर्त्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, (यत्तु) शङ्करस्वामी प्राह-"अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सहसमाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणवः सूक्ष्मत्वानोपलभ्यन्ते" इति, तदेतदुन्मत्तप्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हि तत्र छायाणुसम्भवग्रहाकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संगपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन, आकर्षण चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, न च तत्र कोऽपि संसर्ग इति, अपिच- यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्नाकर्षन्ति?, शक्तिप्रतिनियमादिति चेत् ननु स शक्तिप्रतिनियमोऽप्राप्तावपि तुल्य एवेति व्यर्थं छायाणुपरिकल्पनं । अन्यस्त्वाह Page #169 -------------------------------------------------------------------------- ________________ 166 नन्दी - चूलिकासूत्रं अस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं प्रमाणं तदयुक्तं, अत्रापि हेतोरनैकान्तिकत्वात्, काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः, अथेदमाचक्षीथाः नायना रश्मयो निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते ततो न कश्चिद्दोषः, तदपि न मनोरमं, महाज्वालादौ स्खलनोपलब्धेः, तस्मादप्राप्यकारी चक्षुरिति स्थितं । एवं मनसोऽप्राप्यकारित्वं भावनीयं, तत्रापि विषयकृतानुग्रहोपघाताभावाद्, अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्ताया चोपघाते भवेत्, ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात्, तथाहि - हर्षप्रकर्षशान्मनसोऽपि पृष्टता भवति, तद्वशाच्च स्वशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिर्दश्यते, शरीरदौर्बल्योर: क्षतादिदर्शनात्, अतिशोककरणतो हि मनसो विघातः सम्भवति, ततस्तद्वशाच्छरीरदौर्बल्यमितिचिन्तावशाच्च हृद्रोग इति, तदेतदतीवासम्बद्धं, यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्त्तते, विषयकृतानुग्रहोपधाताभावात्, न चेह विषयकृतानुग्रहोपघातौ त्वया मनसो दर्श्यते, तत्कथं व्यभिचारः ?, मनस्तु स्वयं पुद्गलमत्वाच्छरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहार:, तथाहि - इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोषमाधत्ते, अनिष्टरूपस्तूपसङ्घातं, तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिचिन्तानिबन्धनं शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पृष्टिं, उक्तं ca"iTThAniTThAhArabbhavahAre होंति पुत्त्त्थिहानीओ। - जह तह मनसो ताओ पुग्गलगुणउत्ति को दोसो ॥ " तस्मात् मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं । इह सुगतमतानुसारिणः श्रोत्रमप्यप्राप्यकारि प्रपद्यन्ते, तथा च तद्ग्रन्थः - "चक्षुः श्रोत्रं मनोऽप्राप्यकारी" ति, तदयुक्तं, इहाप्राप्यकारितत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावो, यथा चक्षुर्मनसोः, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातबालकस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतो यद्वा विद्युत्प्रपान तत्प्रत्यासन्नदेशवर्त्तिनां निर्घोष श्रवणतो बधिरी भावदर्शनात्, शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततः सम्भवत्युपघातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं तहीं यथा गन्धादौ गृह्णमाणे न तत्र दूरासन्नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात्, प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं तत्र दूरासन्नादिभेदप्रतीतर्भवितुर्महति ?, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयन्ते - कस्यापि दूरे शब्द इति, -- अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसङ्गः, तत्र श्रेयः श्रोत्रेन्द्रियस्य प्राप्यकारित्वं, तदेतदतिमहामोहस्य मलीमसभाषितं, त (य) तो यद्यपि शब्द: प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वभाववैचित्र्यसम्भावद्दूरासन्नादिभेदप्रतीतिर्भवति, तथाहि - दूरादागतः शब्दः क्षीणशक्तिकत्वात्स्विन्न उपलक्ष्यते अस्पष्टरूपो वा, ततो लोको वदति- दूरे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थो - दूरादागतः शब्दः श्रूयते इति, स्यादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि - एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरागतं रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकारि प्राप्नोति, न चेष्यते, Page #170 -------------------------------------------------------------------------- ________________ 167 मूलं-113 तस्मान्नैतत्समीचीनमिति, तदयुक्तं, यत इह चक्षुषो रूपकृतावनुग्रहोपघातौ तोपलभ्यते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति, एतच्च प्रागेवोक्तं, ततो नातिप्रसङ्गापादनमुपपत्तिमत्, अन्यच्चप्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, pavanama'ni तु वर्तमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोको वक्तारो-नवयं प्रत्यासन्ना अपी त्वदीयं वचः शृणुमः, पवनस्य प्रतिकूलमवस्थानात्, यदि पुनरप्राप्तमेव शब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वातस्य प्रतिकूलमप्यवतिष्ठमानारूपमिव शब्दं प्रमिणुयुः, न च प्रमिण्वन्ति, तस्मात्प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण गृह्यन्ते इति अवश्यमभ्युपगन्तव्यं, तथा च सति पवनस्य प्रतिकूलमवतिष्ठमानानां श्रोत्रेन्द्रियं न शब्दपरमाणवो वैपुल्येन प्राप्नुवन्ति, तेषामन्यथा वातेन नीयमानत्वात्, ततो न ते शृण्वन्तीति न काचित्क्षितिः, यदपि चोक्तं- 'चाण्डालस्पर्शदोषः prApnoti'ti, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं, स्पर्शास्पर्शव्यवस्थाया लोके काल्पनिकत्वात्, तथाहि-न स्पर्शव्यवस्था लोके पारमाथिकी, ___ तथाहि-यामेव भुवमग्ने चाण्डालः स्पृशन् प्रयाति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति स्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालमपि स्पृष्ट्वा श्रोत्रियमपिस्पशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्द पुद्गलस्पर्शेऽपि न भवतीति नकश्चिद्दोपः, अपिच-यथा केतकीदलनिचयं शतपत्रादिपष्पनिचयं वा शिरसि निबध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथ्यामागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धापुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यं, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते, ततो बालिशजल्पितमेतदिति कृतं प्र्स्न्ग्गेन्। केचित्पुनः श्रोत्रेन्द्रियस्याप्राप्यकारित्वमभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपद्यन्ते, तदयुक्तं, आकाशगुणतयां शब्दस्यामूर्त्तत्वप्रसक्तः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथा हि-अमूर्त आत्मा, ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्त आकाशस्यामूर्त्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्तता भवेत्, न चासौ युक्तिसङ्गता, तल्लक्षणायोगात्, मूर्तिविरहो ह्यमूर्त्तताया लक्षणं, न च शब्द्यानां मूर्तिविरहः, स्पर्शवत्त्वात्, तथाहि-स्पर्शवन्तः शब्दाः, तत्सम्पर्कादुपघातदर्शनाल्लोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यीकृतगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटो, न चेत्थमुपघातकृत्त्वमस्पर्शवत्त्वे सम्भवति, यथा विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिधाते गिरिगह्वरभित्त्यादिषु शब्दोत्थानाल्लोष्टवत्, अयमपि हेतुरुभयोरपि सिद्धः, तथाहि-श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिधाते गिरिगहरीविषु प्रतिशब्दाः प्रतिदिक्, ततः स्पर्शवत्त्वान्मूर्ती एव शब्दाः, 'रूपस्पर्शादिसन्निवेशो मूर्ति' रिति वचनप्रामाण्यात्, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत्?, अपि ca__ तदाकाशमेकमने वा?, यद्येकं तहि योजनलक्षादपि श्रूयते, आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेश एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रोतृभिः श्रूयते?, वदनदेशाकाशगुणतया तस्य श्रोतृगत श्रोत्रेन्द्रियाकाश Page #171 -------------------------------------------------------------------------- ________________ 168 नन्दी - चूलिकासूत्र सम्बन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तन्नाकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्य हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमारयः, शब्दस्य त्वाकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्ते:, तेषामप्याकाशाश्रितत्वात्, न खल्वाकाशमन्तरेण पृथिव्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत् न आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तेः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समत्रायो नाम ?, एकत्र लोली भावेनावस्थानं यथा पृथिव्यादिरूपाद्येओरिति चेत्, न तर्हि शब्दस्याकाशगुणत्वमाकाशेन सहैकत्र लोली भावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्मयानत्वात्तद्गुता शब्दस्य, तूलकादेरपि तह्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि - यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्याश्रवणात् उक्तं च "यथा च प्रेर्यते तूलमाकाशे maatrishvnaa। तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ? ॥ " तन्नाकाशगुणः शब्द:, किन्तु पुद्गलमय इति स्थितं । मू. ( 114 ) से किं तं अत्थुग्गहे ?, अत्थुग्गहे छव्विहे पत्रत्ते, तंजहा- सोइंदिआत्थुग्गहे चक्खिदिआत्थुग्गहे घाणिदिआत्थुग्गहे जिब्भिदियात्थुग्गहे फार्सिदिआत्थुग्गहे नोइंदिआत्थुग्गहे । वृ. अथ कतिविधोऽयमर्थावग्रहः ?, सूरिराह- अर्थावग्रहः पड्विधः प्रज्ञप्तः, तद्यथा - श्रोत्रेन्द्रियार्थावग्रह इत्यादि श्रोत्रेन्द्रियार्थावग्रहः, (श्रोत्रेन्द्रियेण) व्यञ्जनावग्रहोत्तरकालमेकसामायिकनिर्देश्यसामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्यमात्ररूपार्थावग्रहणमर्थावग्रहोऽवसेयः । 'तत्र 'नोइंदिय अत्थावग्गहो ऽत्ति नोइन्द्रियं मनः, तच्च द्विधा द्रव्यरूपं भावरूपं च तत्र मनः पर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमितं तद्रव्यरूपं मन:, तथा चाह चूण्णिकृत--"मनपज्जत्तिनामकम्मोदयओ तज्जोग्गे मनोदव्वे धेत्तुं मनत्तेण परिणामिया दव्वा दव्वमनो भण्णइ । " तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः, तथा चाह चूर्णिकार eva"jIvo पुण मननपरिणामकियापन्नो भावमनो, किं भणियं होइ ?, मनदव्वालंबणो जीवस्य मननवावारो भावमनो भण्णइ" तत्रेह भावमनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिन:, तत उच्यते - भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण - भावमनसाऽर्थावग्रहो द्रव्येन्द्रिव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्यर्था Page #172 -------------------------------------------------------------------------- ________________ मूलं - 114 169 कारादिविशेपचिन्ताविकलो' निर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः ॥ मू. ( 115 ) तस्स णं इमे एगद्विआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहाओगेण्हणया उवधारणया सवणया अवलंबणया मेहा। से तं उग्गहे । वृ. 'तस्य' सामान्येनावग्रहस्य 'Na'miti वाक्यालङ्कारे 'अमूनि' वक्ष्यमाणानि एकार्थिकानि 'नानाघो sANi'tti घोषा:- उदात्तादयः स्वरविशेषाः, आह च चूर्णिकृत् - " घोसा उदात्तादओ सरविसेसा" नाना घोषा येषां तानि नानाघोपाणि, तथा नाना व्यञ्जनानि कदानि येषां तानि नानाव्यञ्जनानि पञ्च नामान्येव नामधेयानि भवन्ति, 'तद्यथे ऽति तेषामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामृनि पञ्चापि नामधेयानि चिन्त्यन्ते तदा परस्परं भिन्नार्थानि वेदितव्यानि, तथाहि - इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विशेषसामान्यार्थावग्रह औपचारिकः, स चानन्तरमेवाग्रे दर्शयिष्यते, तत्र 'ogiNhaya'tti अवगृह्यते ऽनेति अवग्रहणं, करणेऽनट् व्यञ्जनावग्रहः- प्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तद्भावोऽवग्रहणता । तथा 'uvadhAraNaya'tti धार्यतेऽनेनेति धारणं, उप सामीप्येन धारणं उपधारणं व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयपूर्वापूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गल धारणपरिणामः तद्भाव उपधारणता, तथा 'savaNaya'tti श्रूयतेऽनेनेति श्रवणमेकसामयिक: सामान्यर्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथा 'avalaMbaNaya'tti अवलम्ब्यते इति अवलम्बनं, 'कुद्बहुल' मिति वचनात्कर्मण्यनट्, विशेषसामान्यार्थावग्रहः, कथं विशेषसामान्यार्थावग्रहोऽवलम्बनमिति ?, चेत्, उच्यते-इह शब्दोऽयमित्यपि ज्ञानं विशेषावगमनरूपत्वादवायज्ञानं, तथाहि शब्दोऽयं नाशब्दो - रूपादिरिति शब्दस्वरूपावधारणं विशेषावगमः, ततो' 'स्मात् यत्पूर्वमनिर्देश्यसामान्यमात्रग्रहणमेकसामयिकं स पारमार्थिकार्थावग्रहः, तत ऊर्ध्वं तु यत्किमिदमिति विमर्शनं सा ईहा, तदनन्तरं तु यच्छब्दस्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं, तत्रापि यदा उत्तरधर्म्मजिज्ञासा भवति किमयं शब्दः शाङ्खः किंवा शार्ङ्गः ? इति तदा पाश्चात्यं शब्द इति ज्ञानं विशेषावगमापेक्षया सामान्यमात्रालम्बनमित्यवग्रह इत्युपचर्यते, स च परमार्थत: सामान्यविशेषरूपार्थालम्बन इति विशेषसामान्यार्थावग्रहैत्युच्यते, इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शाङ्खः ? किंवा शार्ङ्गः ? इति ज्ञानमुदयते, ततो विशेषसामान्यार्थावग्रहोऽवलम्बन इत्युक्तः ततोऽवलम्बनस्य भावोऽवलम्बनता ततोऽप्यूर्व किमयं शाङ्खः ? किंवा शार्ङ्गः इतीहित्वा यच्छाङ्ख एव शार्ङ्गः एव वेति ज्ञानं तदवायज्ञानं, तदपि च किमयं शाङ्खोऽपि शब्दः मन्द्रः किं वा तार? इत्युत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः ?, किंवा तार: ? इतीह मन्द्र एवायं तार एवायमित्यवायः, एवमुत्तरोत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोविशेषावगमापेक्षया सामान्यर्थावलम्बनमित्यवग्रह इत्युपचर्यते, यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यन्तविशेषज्ञानमवायज्ञानमेव, नावग्रह इत्युपचर्यते, उपचारानिबन्धनाभावात्, उत्तरविशेषाकांक्षाया अपगमात्, ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्त्तते, वासनास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, Page #173 -------------------------------------------------------------------------- ________________ 170 तथा चाह प्रवचनोपनिपद्वेदी भगवान् जिनभद्रगणिक्षमाश्रमण: नन्दी - चूलिकासूत्रं "सामन्नमेत्तगहणं निच्छयओ समयमोग्गहो पढमो । तत्तोऽनंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ 1 ॥ सो पुनरीहावायाविक्खाओ उग्गहत्ति उवयरिओ । एसविसेसावे क्खा सामन्नं गेव्हए जेन ॥ 2 ॥ तत्तोऽनंतरमीहा तओ अवाओ य तव्विसेसस्स । इह सामन्नविसेसाऽवेक्खा जावंतिमो भेओ ॥ 3 ॥ सव्वत्थे हावाया निच्छयओ मोत्तुमाइसामन्नं । संववहारत्थं पुन सव्वत्थावग्गहोऽवाओ ॥ 4 ॥ तरतम जोगाभावेऽवाओ च्चिय धारणा तदंतंमि । सव्वत्थ वासना पुन भणिया कालंतरसइय ॥ 5 ॥ त्ति, तथा 'meha'tti मेधा प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः सर्वोऽपि विशेषसामान्यार्थावग्रहः । तदेवमुक्तानि पञ्चापि नामधेयानि भिन्नार्थानि यत्र तु व्यञ्जनावग्रहो न घटते तत्राद्यं भेदद्वयं न द्रष्टव्यं, 'से त्तं उग्गहो' त्ति निगनमनं । मू. ( 116 ) से किं तं ईहा !, ईहा छव्विहा पन्नत्ता, तंजहा- सोइंदिअईहा चक्खिदियईहा घाणिदिअईहा जिब्भिदिअईहा फासिंदिअईहा नोइंदिअईहा, तीसे णं इमे एगद्विआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आभोगणया मग्गणया गवेसणया चिंता विमंसा, सेतं ईहा ॥ वृ. अथ यमीहा ?, ईहा पड्विधा प्रज्ञप्ता, तद्यथा - श्रोत्रेन्द्रियेहा इत्यादि, तत्र श्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा श्रोत्रेन्द्रियार्थावग्रहमधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रियेहा इत्यर्थः, एवं शेषा अपि साधनीयाः, 'तीसे ण' मित्यादि सुगमं, नवरं सामान्यत एकर्थिकानि, विशेषचिन्तायां पुनभिन्नार्थानि, तत्र 'AbhogaNaya'tti आभोग्यतेऽनेनेति आभोगनं-अर्थावग्रहसमनन्तरमेव सद्भूतार्थविशेषाभिमुखामालोचनं तस्य भावं आभोगनता, तथा मार्ग्यतेऽनेनेति मार्गणं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्द्भृतार्थविशेषचिन्तनं चिन्ता, तत ऊर्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भूतार्थविशेषभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्म्मविमर्शनं विमर्श: / 'से त्तं ईहे ऽति निगमनम् । मू. ( 117 ) से किं तं अवाए ?, अवाए छव्विहे पत्रत्ते, तंजहा- सोइंदिआवाए, चक्खिदिआवाए घाणिंदिआवाए जिब्भिदिआवाए फासिंदिआवाए नोइंदिआवाए, तस्सणं इमे एगट्टिआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आउट्टणया पच्चाउट्टणया अवाए बुद्धि विनाणे, से तं अवाए ॥ वृ. अत्र श्रोत्रेन्द्रियेणावाय: श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनिमित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपायः स श्रोत्रेन्द्रियापाय इत्यर्थः एवं शेषा अपि भावनीयाः । 'तस्स ण' मित्यादि प्राग्वत्, अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि तत्र आवर्त्तते - ईहाओ Page #174 -------------------------------------------------------------------------- ________________ मूलं-117 171 निवृत्यापायभावं प्रत्यभिमुखो वर्त्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति ये गता अर्थविशेषेषूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्यावर्त्तना: तद्भावः प्रत्यावर्त्तनता, तथा अपायो-निश्चयः सर्वथाईहाभावद्विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः, ततस्तमेवावधारितम) क्षयोपशमविशेषात्स्थिरतया पुनः, पुनः स्पष्टतरमवबुध्यमानस्य वा बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतरधारणाहेतुर्बोधविशेषः, सेत्तं अवाए' / इति निग्म्न्म्। मू.(118) से किं तं धारणा?, धारणा छव्विहा पन्नत्ता, तंजहा-सोइंदिअधारणा चक्खिदिअधारणा घाणिदिअधारणा जिभिदिअधारणा फासिंदिअधारणा नोइंदिअधारणा, तीसे णं इमे एगडिआ नानाधोसा नानावंजणा पंचनामधिज्जा भवंति, तंजहा-धारणा साधारणा ठवणा पट्ठा कोटे, से तं धारणा ॥ वृ.'से किं taM'mityAdi सुगम, यावद्धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिन्तायां पुनभिन्नार्थानि तत्रापायानन्तरमवगतस्यार्थस्याविच्युत्याऽन्तर्मुहूर्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतोऽन्तर्मुहूर्तादुत्कर्षतोऽसंख्येययकालात् परतो यत्स्मरणं सा धारणा, तथा स्थापना, अपायावधारितस्यार्थस्य हदि स्थापनं, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोर्व्यत्यासेन स्वरूपमाचक्षते, तथा प्रतिष्ठिआपनं प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हदि प्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणामित्यर्थः । सेत्तं धारणा' सेयं धारणा । सम्प्रति अवग्रहादेः कालप्रमाणप्रतिपादनार्थमाह मू.(119) उग्गहे इक्कसमइए, अंतोमुहुत्तिआईहा, अंतोमुहुत्तिए अवाए, धारणा संखेनं वा कालं असंखेज्जवा kaalN। vR.अवग्रहः-अर्थावग्रह एकसामयिकः, आन्तर्मुहूर्तिकी ईहा, आन्तर्मुहूर्त्तिकोऽवायः, धारणा संख्येयं वा कालमसङ्घयेयं वा, तत्र सङ्ख्येयवर्षायुषां सङ्ख्येयकालमसङ्ख्येयं कालं, सा च धारणा सङ्ख्येयमसङ्खयेयं वा कालं यावद्वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योरजधन्योत्कर्षेणान्तर्मुहूर्तप्रमाणत्वात्, यत उक्तं भाष्यकृता "अत्थोग्गहो जहन्नं समओ सेसोग्गहादओ वीसुण्। अंतोमुत्तमेगं तु वासना धारणं मोत्तुण्|" मू. (120) एवं अट्ठावीसैविहस्स आभिनिबोहिअनाणस्स, वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगादिट्टतेण मलगदिटुंतेण y। से किं तं पडिबोहगदिढतेणं ?, पडिबोहगदिटुंतेण से जहानामाए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा अमुगा अमुगत्ति, तत्थ चोअगे पनवगं एवं वयासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति दुसमयपविट्ठा पुग्गला गहणमागच्छंति जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति संखिज्जासमयपविट्ठा पुग्गला गहणमागच्छति असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छति ?, एवं वदंतं चोअगं पनवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति नो दुसमयपविट्ठा पुग्गला गहणमागच्छंति जाव नो दससमयपविट्ठा पुग्गला Page #175 -------------------------------------------------------------------------- ________________ 172 नन्दी-चूलिकासूत्रं गहणमागच्छंति नो संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छति असंखिज्जासमयपविट्ठा पुग्गला गहणमागच्छंति, से तं pddibohgdiddh'tennN| / __ से कितं मल्लगदिर्3हतेणं?, मल्लगदिट्ठतेणं से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खेविज्जा, से नवे, अन्नेऽवि, पक्खित्ते सेऽवि नवे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जे णं तं मल्लगं रावेहीत्ति, होही से उदगबिंदू जे णं तंसि मल्लगंसि ठाहिति होही से उदगबिंदू जेणं तं मल्लगं भरिहिति होही से उदगबिंदू जे णं तं मल्लगं पवाहेहिति, एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अनंतेहिं पुग्गलेहिं जाहे तंवंजणं पूरिअं होइ ताहे हुंति केरइ, नो चेवणं जाणइ केविएस सद्दाइ?, तओईहं पविसइ तओ जाणइ अमुगे एस सद्दाइ, तआं अवायां पविसइ, तओ से उवगयं हवै, तओणं धारणं पविसइ, तओ णं धारेइ संखिज्जवा कालं असंखिज्जं vA kaalN। se जहानामए केइ पुरिसे अव्वत्तं सदं सुणिज्जा तेणं सद्दोत्ति उग्गहिए, नो चेवणं जाणइ के वेस सद्दाइ तओईहं पविसइ तओ जाणइ अमुगे एस सद्दे तओणं अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जवा kaalN। se जहानामए केई पुरिसे अव्वत्तंरूवं पासिज्जा तेणं रूवत्ति उग्गहिए नो चेवणं जाणइ के वेस रूवत्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस रूवेति तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखिजवा kaalN। se जहानामए केई पुरिसे अव्वत्तं गंधं अग्घाइज्जा तेणं गंधत्ति उग्गहिए नो चेवणं जाणइ के वेस गंधेत्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस गंधे तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेज्जंवा कालं असंखेज्जंवा kaalN। se जहानामए केई पुरिसे अव्वत्तं रसं आसाइज्जा तेणं रसोत्ति उग्गहिए नो चेवणं जाणइ के वेस रसेत्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस रसे तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं असंखिजज्जजंवा kaalN। se जहानामए केई पुरिसे अव्वत्तं फासं पडिसंवेइज्जा तेणं फासेत्ति उग्गहिए नो चेवणं जाणइ के वेस फासओत्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस फासे तओ अवायं पविसइ तओ से उगवयं हवै तओ धारणं पविसइ तओणं धारेइ संखेज्जंवा कालं असंखेजं vA kaalN। se जहानामए केई पुरिसे अव्वत्तं सुमिणं पासिज्जा तेणं सुमिणोत्ति उग्गहिए नो चेवणं जाणइ के वेस सुमिणेत्ति तओ ईहं पविसइ तओ जाणइ अमगे एस समिणे तओ अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ धारेइ संखेज्जं वा कालं असंखेज्जंवा kaalN। se tNmllgdilutennN|| vR.एवं अट्ठावीसेऽत्यादि, 'एवम्' उक्तेन प्रकारेणाष्टाविंशतिविधस्य, कथमष्टाविंशतिविध-- तेति, उच्यते, चतुर्द्धा व्यञ्जनावग्रहः षोढा अर्थावग्रह: षोढा ईहा षड्विधोऽपाय: षोढा धारणा इत्यष्टाविंशतिविधता, एवमष्टाविंशतिविधस्याभिनिबोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रह: तस्य स्पष्टतरस्वरूपप्रतिज्ञापनाय प्ररूपणां क्रिस्स्यामि। कथं? इत्याह-प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, तत्र प्रतिबोधयतीति प्रतिबोधक: Page #176 -------------------------------------------------------------------------- ________________ मूलं-120 173 सुप्तस्योत्थापकः स एव दृष्टान्तः प्रतिबोधकदृष्टान्तस्तेन, मल्लकं-शरावं तदेव दृष्टान्तो मल्लकदृष्टान्तस्तेन च, अथ केयं प्रतिबोधकदृष्टान्तेन, व्यञ्जनावग्रहस्य प्ररूपणेति शेषः, आचार्य आहप्रतिबोधकदृष्टान्तेनेयं व्यञ्जनावग्रहप्ररूपणा, स यथानामको-यथासम्भवनामधेयक: कोऽपि पुरुपः, अत्र सर्वत्राप्येकारो मागधिकभाषालक्षणानुसरणात्, तच्च प्रागेवानेकश उक्तं, कञ्चिदनिर्दिष्टनामानं यथासम्भवनामकं पुरुषं सुप्तं सन्तं प्रतिबोधयेत्, कथमित्याह___ 'अमुक अमुकं' इति, अत्र एवमुक्ते सति 'चोदको' ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नं चोदयतीति चोदकः, यथावस्थितं सूत्रार्थं प्रज्ञापयतीति प्रज्ञापकोगुरुः, तं एवं' वक्ष्यमाणेन प्रकारेणावादीत्, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थो, वदनप्रकारमेव दर्शयति-किमेकसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति?-ग्राह्यतामुपगच्छन्ति, किंवा द्विसमयप्रविष्टाः? इत्यादि सुगम, एवं वदन्तं चोदकं प्रज्ञापक: (एवं-वक्ष्यमाणेन प्रकारेण) 'अवादीत्' उक्तवान्-'नो एकसमयप्रविष्टा' इत्यादि, प्रकटार्थं यावन्नो सङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्थावग्रहलक्षणविज्ञानग्राह्यतामधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादप्यारभ्य किञ्चित्किञ्चिदव्यक्तं ग्रहणमागच्छन्ति प्रतिपत्तव्यं? 'जं वंजणांग्गहणमिति भणियं विनाणं avvatta'miti वचनप्रामाण्यात. 'असंखेज्जेऽत्यादि, आदित आरभ्य प्रतिसमयप्रवेशनेनासङ्ख्येयान् समयान् यावत् ये प्रविष्टास्तेऽसङ्ख्येयसमयप्रविप्ष्टा: पुद्गला ग्रहणमागच्छन्ति-अर्थावग्रहरूपविज्ञानग्राह्यतामुपपद्यन्ते, असङ्ख्येयसमयप्रविष्टेषु तेषु चरमसमये प्रविष्टाः पुद्गला अर्थाव्ग्र्ह्विज्ञ्यान्मुप्ज्ञ्य्न्तीत्य्र्थ्ः। अर्थावग्रहविज्ञानाच्च प्राक् सर्वोऽपिव्यञ्जनावग्रहः एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्र्रूप्न्ना। व्यञ्जनावग्रहस्य च कालो जघन्यत आवलिकाऽसङ्ख्येयभागः, उत्कर्षतः सङ्ख्येयावलिकाः, ता अपि सङ्ख्येया आवलिका आनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम् "वंजणवग्गहकालो आवलियासंखभागतल्लो u। थोवा उक्कोसा पुण आन्नापान्न्फ्त्त्ण्ति॥" 'setta'mityAdi निगमनं, सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्र्रूप्न्ना। 'से kiMta'mityAdi, अथ केयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा?, सोऽनिर्दिष्टस्वरूपो यथानामकः कश्चित्पुरुपः 'आपाकशिरसः' आपाकः प्रतीत: तस्य शिरसो मल्लकं-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति ततोऽस्योपादानं, तत्र मल्लके एवमुदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः, ततो द्वितीयं प्रक्षिपेत्सोऽपि विनष्टः, एवं प्रक्षिप्यमाणेषु 2 भविष्यति स उदकबिन्दुर्यस्तन्मल्लकं 'rAvehii'iti देश्योऽयंशब्द: आर्द्रतां नेष्यति, शेषं सुगमं yAvadeva'mityAdi, एवमेव उदकबिन्दुभिरिव निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरन्तैः शब्दरूपतापरिणतैः पुद्गलैर्यदा तद्व्यञ्जनं पूरितं भवति तदा हुङ्कारं मुञ्चति-तदा तान्पुद्गलाननिर्दिश्यरूपतया 'परिच्छिंनत्तीति भावार्थः । अत्र व्यञ्जनशब्देनोपकरणेन्द्रियं शब्दादिपरिणतं वा द्रव्यं तयोः सम्बन्धो वा गृह्यते, तेन न कश्चिद्विरोधः, आह च-भाष्यकृत् - "तोएण मल्लगंपिव वंजणमापूरियंति जं भ्न्निय्ण्। तं दव्वमिंदियं वा तस्संबंधो व न विरोहो|" Page #177 -------------------------------------------------------------------------- ________________ 174 नन्दी-चूलिकासूत्रं तत्र यदा व्यञ्जनं उपकरणेन्द्रियमधिक्रियते तदा पूरितमिति कोऽर्थः?-परिपूर्णं भृतं व्याप्तमित्यर्थः, यदा व्यञ्जनं द्रव्यमभिगृह्यते तदा पूरितमिति-प्रभूतीकृतं स्वप्रमाणमानीतं स्वव्यक्तौ समर्थीकृतमित्यर्थः, यदा तु व्यञ्जनं द्वयोरपि सम्बन्धो गृह्यते तदा पूरितमिति किमुक्तं भवति?तावत् सम्बन्धोऽभूत् यावति सति ते शब्दादिपुद्गला ग्रहणमागच्छन्ति, आह चूर्णिकृत्-"यदा पुग्गलदव्वा वंजणं तया पूरियंति-पभूया ते पुग्गलदव्वा जाया-स्वं प्रमाणमानीताः सविसयपडिबोहसमत्था जाया" इत्यादि, जया उवगरणिदियं वंजणं तथा पूरियंति कहं?, उच्यते, जाहे तेहिं पोग्गलेहिं तं दव्विदियं आवृतं भरियं वापितं तया पूरियंति भण्णइ, जया उभयसंबंधो वंजणं तया पूरियंति कहं?, उच्यते, दव्विदियस्स पोग्गला अंगीभावमागता, पोग्गल्ला दव्विदिये अभिषिक्ता इत्यर्थः, तदा पूरियंति भन्नै इति, एवं च यदा पूरितं भवति व्यञ्जनं तदा हुं इति करोति-अर्थावग्रहरूपेण ज्ञानेन तमर्थं गृह्णाति, किं च?, नामजात्यादिकल्पनारहितं, तथा चाह 'नो चेव णं जाणइ के वेस saddAi'tti न पुनरेवं जानाति क एव शब्दादिरर्थ इति, स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितमनिर्देश्यं सामान्यमानं गृह्णातीत्यर्थः, एवंरूपसामान्यमात्रग्रहणकारणत्वादर्थावग्रहस्य, एतस्माच्च पूर्वः सर्वोऽपि व्यञ्जनावग्रहः, एषा मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहबलप्रवर्तितं, तत ईहां प्रविशति-किमिदं किमिदमिति विमर्श कर्तुमारभते, 'ततः ईहानन्तरं क्षयोपशमविशेषभावात् जानाति-अमुक एष शब्दादिरिति, 'ततः' एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपायानन्तरमन्तर्मुहूर्त्तकालं यावदुपगतं भवति-सीमाप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहर्त्तकालं यावत्प्रवर्तते इत्यर्थः, ततो धारणां प्रविशति, साच धारणा वासनारूप द्रष्टव्या, अत आह-'तत्तो Na'mityAdi, ततो धारणायां प्रवेशात् 'Na'miti वाक्यालङ्कारे संख्येयं वा असङ्ख्येयं वा कालं हृदि धारयति, तत्र सङ्ख्येयवर्षायुषः सङ्खयेयकालं, असङ्खयेयवर्षायुषस्त्वसङ्घयेयं काल्म्। ___ अत्राह-सुप्तमङ्गीकृत्य पूर्वोक्तः प्रकार सर्वोऽपिघटते, जाग्रतस्तुशब्दश्रवणसमनन्तरमेवावग्रहेहाव्यतिरेकेणावायज्ञानमुपजायते, तथाप्रतिप्राणिसंवेदनात्, तनिषेधार्थमाह-'से जहानामएऽइत्यादि, स यथानामकः कश्चिज्जाग्रदपि पुरुषोऽव्यक्तंशब्दंशृणुयात्, अव्यक्तमेव प्रथमंशब्दंशृणोति, अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेनावग्रहमाह, अर्थावग्रहश्च श्रोत्रेन्द्रियस्य सम्बन्धी व्यञ्जनावग्रहमन्तरेण न भवति ततो व्यञ्जनावग्रहोऽप्युक्तो वेदितव्यः, अत्राह-नन्वेवंक्रमो न कोऽप्युपलभ्यते, किन्तु प्रथमत एव शब्दापायज्ञानमुपजायते, सूत्रेऽपि चाव्यक्तमिति शब्दविशेषणं कृतं, ततोऽयमर्थो व्याख्येयः- अव्यक्तम्-अनवधारितशाशादिविशेषं शब्दं शृणुयादिति, इदं च व्याख्यानमुत्तरसूत्रमपि संवादयति- 'तेण सदोत्ति उग्गहिए' तेन-प्रमात्रा शब्द इत्यवगृहीतं, 'नो चेवणंजाणइ के वेस सद्दाइ' न पुनरेवं जानाति-कः एष शब्द: शाङः शाङ्ग इति वा?, शब्द इत्यत्रादिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति तत्यादि सर्वं सम्बद्धमेव, तदेतयुक्तं, सम्यग् वस्तुतत्त्वापरिज्ञानात्, इह हि यत्किमपि वस्तु निश्चीयते तत्सर्वमीहापूर्वकम्, अनीहितस्य सम्यग्मिश्चितत्वायोगात्, न खलु प्रथमाक्षिसन्निपाते सत्यधूदर्शनेऽपि यावत् न विनिश्चिनोति तावत् स Page #178 -------------------------------------------------------------------------- ________________ मूलं-120 175 धूमो निश्चितो भवति, अनिवर्तितशङ्कतया तस्य सम्यग्निश्चितत्वायोगात्, तस्मादवश्यं स वस्तुविशेषनिश्चयः स ईहापूर्वकः, शब्दोऽयमिति च निश्श्चचयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात्, ततोऽवश्यमित: पूर्वमीहया भवितव्यं, ईहा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नानवगृहीते, न खलु सर्वथा निरालम्बनमीहनं कापि भवदुपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वाद्, अन्यथा प्रेक्षावत्ताक्षिपिप्रसक्तः, तस्मादीहायाः प्रागवग्रहोऽपि नियमात्प्रतिपत्तव्यः, अमुमेवार्थं भाष्यकारोऽपि द्रढयति "ईहिज्जइ नागहियं नज्जइ नानीहियं न यानाय्ण्। धारिज्जइ तं वत्धुं तेन कमो उग्घाईओ|" अवग्रहश्च शब्दोऽयमिति ज्ञानात्पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एवोपपद्यते, नान्यः, अत एवोक्तं सूत्रकृता-'अव्यक्तं शब्दं zRNuyAdi'ti, स हि परमार्थतः शब्द एव, ततः प्रज्ञापकस्तं शब्दमनूद्य तद्विशेषणमाचष्टे-अव्यक्तमिति, तं शब्दमव्यक्तं शृणोति, किमुक्तं भवति?-शब्दव्यक्त्यापि व्यक्तं न शृणोति, किन्तु सामान्यमात्रनिद्देश्यं गृह्णातीत्यर्थः, यदपि चोक्तं-तेन प्रमात्रा शब्द इत्यवगृहीतमिति, तत्र शब्द इति प्रतिपादयति प्रज्ञापकः सूत्रकारो, न पुनः तेन प्रमात्रा शब्द इति अवगृह्यते, शब्द इति ज्ञानस्यापायरूपत्वात्, तथाहि-शब्दोऽयमिति, किमुक्तं भवति?-नशब्दाभावो, न च रूपादिः, किन्तु शब्द एवायमिति, ततो विशेषनिश्चयरूपत्वादयमवगमोऽपायरूप एव, नावग्रहरूपः, अथ च अवग्रहप्रतिपादनार्थमिदमुच्यमानं वर्तते ततः शब्द इति प्रज्ञापकः सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यवगृह्यते इति स्थितं, तथा चाह सूत्रकृत्-'नो cevaNami'tyAdi, न पुनरेवं जानाति-कंएष शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थं न जानातीति भावार्थः, अनिद्देश्यसामान्यमात्रप्रतिभासात्मकत्वादर्थावग्रहस्य, अर्थावग्रहश्च श्रोत्रेन्द्रियघ्राणेन्द्रियादीनां व्यञ्जनावग्रहपूर्वक इति पूर्वं व्यञ्जनावग्रहोऽपि द्रष्टव्यः, तदेवं सर्वत्राप्यवग्रहेहापूर्वमवायज्ञानमुपजायते, केवलमभ्यासदशामापत्रस्य शीघ्रं शीघ्रतरमवग्रहादयः प्रवर्तन्ते इति कालसौक्ष्मयात्ते स्पष्टं न संवेद्यन्ते इति स्थित्ण्। ___ तत ईहां प्रविशति, इह केचिदीहां संशयमानं मन्यन्ते, तदयुक्तं, संशयो हि नामाज्ञानमिति, ज्ञानांशरूपा चेहा, ततः सा कथमज्ञानरूपा भवितुमर्हति?, नन्वीहापि किमयं शाङ्गः किंवा शाङ्गः? इत्येवंरूपतया प्रवर्त्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेष:?, उच्यते, इह यत् ज्ञानं शाङ्घशाङ्गादिविशेषाननेकानालम्बते न चासद्भूतं विशेषमपासितुं शक्नोति, किन्तु सर्वात्मना शयानमिव वर्तते-कुण्ठीभूतं तिष्ठतीत्यर्थः, तदसद्भूतविशेषापर्युदासपरिकुण्ठितं संशयज्ञानमुच्यते, यत्पुनः सद्भूतार्थविशेषविषये हेतूपपत्तिव्यापारतया सद्भूतार्थविशेषोपादानाभिमुखमसद्भूतविशेषत्यागाभिमुखं च तदीहा, आहच भाष्यकृत "जमणेगत्थालंबणमपज्जुदासकुंठियं चित्तं । सयैव सव्वप्पणओतं संसयरूवमन्नाणं । / 1 / / जं पुन स्य्त्थ्हेऊव्व्त्तिवाबार्त्प्प्र्म्मोह्ण्। भूयाभूय्विसेसादान्च्चायाभिमुह्मीहा॥2॥" . इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते ततोऽन्तर्मुहूर्त्तकालेन Page #179 -------------------------------------------------------------------------- ________________ 176 नन्दी-चूलिकासूत्रं नियमात्तद्वस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमस्सत ईहोपयोगदच्युतः पुनरप्यन्तर्मुहूर्त्तकालमीहते, एवमीहोपयोगविच्छेदेन प्रभूतान्यन्तर्मुहूत्तानि यावदीहते तत ईहानन्तरं जानाति-अमुक एपोऽर्थः शब्द इति, इदं च ज्ञानमवायरूपं, ततोऽस्मिन् ज्ञाने प्रादुर्भवति 'Na'miti वाक्यालङ्कारेऽपायं प्रविशति, ततः 'से' तस्य उपगतमविच्युत्या सामीप्येनात्मनि परिणतं भवति, ततो धारणां-वासनारूपा प्रविशति, सङ्ख्येयसङ्घयेयं वा काल्म्। __'एवम्' अनेन क्रमप्रकारेण एतेन पूर्वदर्शितेनाभिलापेन शेपेप्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्याः, नवरं अभिलापविषये 'अवत्तं सदं सुणेज्जा' इत्यस्य स्थाने 'अवत्तं रूवं पासेज्जा' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्रापि शब्दस्थाने रूपमिति वक्तव्यं, तद्यथाऽतेणं रूवित्ति उग्गहिए नो चेवणं जाणइ केवेस रूवित्ति?. ततो ईहं पविसइ, ततो जाणइ अमुगे एसरूवेत्ति, ततो अवायं पविसई' इत्यादि तदवस्थमेव, नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाच्चक्षुषः, घ्राणेन्द्रियादिषु तु व्याख्येयः, एवं तु घ्राणेन्द्रियविषये-'अव्वत्तं गंधं अग्धाइज्जा' इत्यादि वक्तव्यं, जिह्वेन्द्रियविषये अव्वत्तं रसं आसाइज्जा' इत्यादि, स्पर्शनेन्द्रियविषये 'अव्वत्तं फासं पडिसंवेइज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां किं शाङ्कः? किंवा शाङ्गः? इत्येवंरूपाईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां स्थाणुः किं वा पुरुषः ? इत्यादिरूपा(सा) प्रवर्त्तते, एवं घ्राणेन्द्रियादिष्वपि समानगन्धादीनि वस्तूनि ईहाऽऽलम्बनानि वेदितव्यानि, आह च भाष्यकृत "सेसेसुविरूवाइसुविसएसु होति रूव्ल्क्खाई। पायं पच्चासन्नत्तणेण ईहाए वत्थूणि ॥ 1 ॥ थाणुपुरिसाइ कुट्ठप्पलादि स्ण्भिय्क्रिल्ल्म्साइ। सप्पुप्पलनालाइव समाणरूवाइ विस्याई॥2॥" 'से जहानामएऽत्यादि, स यथानामक: कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत्, व्यक्तं नाम सकलविशेषविकलनिर्देश्यमितियावत् स्वप्नमिति प्रज्ञापकः सूत्रकारो वदति, सतु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानीं गृह्णाति, तथाऽनेन प्रतिपन्त्रा 'सुविणोत्ति उग्गहिएऽत्ति स्वप्नमिति अवगृहीतं, अत्रापिस्वप्न इति प्रज्ञापको वदति, स तु प्रतिपत्ता अशेषविशेषवियुक्तमेवावगृहीतवान्, तथा चाह-न पुनरेवं जानाति-क एष स्वप्न इति?, स्वप्न इत्यपि तमर्थं न जानातीति भावः, तत ईहां प्रविशतीत्यादि प्राग्वत्, एवं स्वप्नमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्र्तिपादिताः। __ अनेन चोल्लेखेनान्यत्रापिविषये वेदितव्याः, तदेवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टविंशतिसङ्ख्या अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः, सम्प्रति मल्लकदृष्टान्तमुपसंहरति-'सेत्तं मल्लगदिटुंतेपण' एवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्र्रूप्न्ना। एते चावग्रहादयोऽष्टविंशतिभेदा: प्रत्येकं बह्वादिभिः सेतरैः सर्वसङ्घयया द्वादशसङ्घयैर्भदेभिद्यमाना यदा विवक्षयन्ते तदा षट्त्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बह्वादय: शब्दमधिकृत्य भाव्यन्ते-शङ्खपटहादिनानाशब्दसमूहपृथगेकैकं यदाऽवगृह्णाति तथा बह्ववग्रह:, यदा त्वेकमेव कञ्चिच्छब्दमवगृह्णाति Page #180 -------------------------------------------------------------------------- ________________ मूलं-120 177 तदाऽबह्ववग्रहः, तथा शङ्कपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनेकै: पर्यायः स्निग्धगाम्भीर्यादिभिविष्टं यथास्थितं यदाऽवगृह्णाति तदा स बहविधावग्रह:, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः, यदा तु अचिरेण जानाति तदा सक्षिप्रावग्रहः, यदा त चिरेण तदाऽक्षिप्रावग्रहः, तमेव शब्दं स्वरूपेण यदा जानाति नलिङ्गपरिग्रहात्तदाऽनिश्रितावग्रह:, लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः, अथवा परधर्मविमिश्रितं यद्ग्रहणं तन्मिश्रितावग्रहः, यत्पुनः परधर्मेरमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः, तथा निश्चितमवगृह्णतो निश्चितावग्रहः, सन्दिग्धमवगृह्णतः सन्दिग्धावग्रहः, सर्वदैव बह्वदिरूपेणावगृह्णतो ध्रुवावग्रहः, कदाचिदेव पुनर्बह्वादिरूपेणावगृह्णतोऽध्रुवावग्रहः. एप च बहुबहुविधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपे द्रष्टव्यः, नैश्चयिकस्यावग्रहस्य सकलविशेषनीरपेक्षानिर्देश्यसामान्यमात्रग्राहिण एकसामायिकस्य बहुविधादिविशेपग्राहकत्वासम्भवात्, बह्वादीनामनन्तरोक्तं व्याख्यानं भाष्यकारोऽपि प्रमाणयति "नाणासद्दसमूहं बहुविहं सुणेइ भिन्न्जातीय्ण्। बहुविहमनेगभूयं एक्के कं निद्ध्म्हुराइ॥1॥ खिप्पमचिरेण तं चिय सरूवओ jmnissiymliNg। निच्छियमसंसयं जं धुवमच्चंतं न उक्याइ॥2॥ एत्तो च्चिय पडिवक्खं साहेज्जा निस्सिए विसेसोऽयं । परधम्मेहिं विमिस्सं मिस्सियमविमिस्सियं इयरं । / 3 / / यदा पुनरालोकस्य मन्दमन्दतरमन्दतमस्पष्टस्पष्टतरस्पष्टतमत्वादिभेदतो विषयस्याल्पत्वमहत्त्वसन्निकर्पादिभेदतः क्षयोपशमस्य च तारतम्यभेदतो भिद्यमानं मतिज्ञानं चिन्त्यते तदा तदनन्तभेदं प्र्तिप्त्त्व्य्म्। सम्प्रति पुनद्रव्यादिभेदतश्चतुःप्रकारतामाह - मू. (121)तं समासओ चउब्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थादव्वओ णं आभिनिबोहिअनाणी आएसेणं सव्वाइंदव्वाइं जाणैन पासइ, खेत्तओ णं आभिनिबोहिनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिनिबोहिअनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिनिबोहिअनाणी आएसेणं सव्वे भावे जाणैन पासि। वृ.'तं समासओ' इत्यादि, 'तत्' मतिज्ञानं 'समासतः' संक्षेपेण चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'Na'miti वाक्यालङ्काकरे, आभिनिबोधिकज्ञानी AdeseNaM'ti आदेश:-प्रकारः,सच द्विधा-सामान्यरूपो विशेषरूपश्च, तत्रेह सामान्यरूपो ग्राह्यः, तत आदेशेनद्रव्यजातिरूपसामान्यादेशेन सर्वद्रव्याणि-धर्मास्तिकायादीनी जानाति किञ्चिद्विशेषतोऽपि, यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशः तथा धर्मास्तिकायो गत्युपष्टम्भहेतुरमूर्तो लोकाकाशप्रमाण इत्यादि, न पश्यति-सर्वात्मना धर्मास्तिकायादीन पश्यति, घटादींस्तु योग्यदेशावस्थितान् पश्यत्यपि, अथवा आदेश इति-सूत्रादेशस्तस्मात्सुत्रादेशात्सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात् सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तच्छृतज्ञानं भवति तस्य 30/12 Page #181 -------------------------------------------------------------------------- ________________ 178 नन्दी-चूलिकासृत्रं शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तत तत्कथमादेश इति सूत्रादेशो व्याख्यातः?, तदयुक्तं, सम्यग्वस्तुतत्त्वापरिज्ञानात्, इह हि श्रुतभावितमतेः श्रुतोपलब्धेष्वपि अर्थेषु सूत्रानुसारमात्रेण येऽवग्रहेहापायादयो बुद्धिविशेषाः प्रादुयन्ति ते मतिज्ञानमेव, न श्रुतज्ञानं, सूत्रानुसारनिपेक्षत्वात्, आह च भाष्यकृत् "आदेसोत्ति व सुत्तं सुओवलद्धेसु तस्स मैनाणं । पसरै तब्भावणया विणावि स्त्तान्सारेन्न्ण्|" एवं क्षेत्रादिप्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकं, कालः सर्वाद्धारूपोऽतीतानागतवर्तमानरूपो वा, भावाश्च पञ्चसङ्ख्या औयिकादयः, तथा चाहभाष्यकृत् "आएसोत्ति पगारो ओघाएसेण स्व्व्द्व्वाई। धम्मत्थिकाइआई जाणइ न उसव्वभावेणं ॥1॥ खेत्तं लोकालोकं कालं संवुद्धमहव तिविहं वा। पंचोदइयाईए भावे जं नेयमेवैयं । / 2 / / " सम्प्रति संग्रहगाथां प्रतिपादयतिमू.(122) जगह ईहाऽवाओ य धारणा एव hu~ti च्त्तारि। आभिनिबोहियनाणस्स भेयवत्थू स्मासेन्न्ण्। वृ. 'उग्गहो' इत्यादि, अवग्रह:-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्द: समुच्चये, तस्य च व्यवहितः प्रयोगो धारणा चेत्येवं द्रष्टव्यः, एवकार: क्रमप्रदर्शनार्थः, 'एवम्' एतेन क्रमेण 'समासेन' संक्षेपेण चत्वारि आभिनिबोधिकज्ञानस्य भिद्यन्ते इति भेदा विकल्प अंशा इत्यर्थः त एव वस्तृनि भवन्ति, तथाहि-नानवगृहीतमीह्यते नानीहितं निश्चीयते नानिश्चितं धार्यते इति । इदानीमेतेपामवग्रहादीनां स्वरूपं प्रतिपिपादयिषुराहमृ.(123) अत्थाणं उघणमि उगहो तह विआलणे ईहा। ववसायंमि अवाओ धरणं पुन धारणं बिति। वृ. atthANa'mityAdi, अर्थानां-रूपादीनामवग्रहणंचशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेपविषयत्वापेक्षया स्वगतभेदबाहुल्यसूचकः, अवग्रहंब्रवते इति योगः, 'तथेऽत्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्तते ईहां ब्रुवते, तथा विविधोऽवसायो व्यवसायोनिर्णयस्तं चार्थानामिति वर्तत अपायं ब्रुवते इति संसर्गः, धरणं पुनरर्थानामविच्युतिस्मृतिवासनारूपांधारणांब्रुवते तीर्थकरगणधराः, अनेन स्वमनीषिकाव्यदासमाह__ अन्यत्वेवं पठन्ति-"अत्थाणं' उग्गहणंमि उग्गहो" इत्यादि, तत्रैवं व्याख्यानम् -अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं ब्रुवते, एवमीहादिष्वपि योजना कार्या, भावार्थः प्राग्व्देव्। इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहमू.(124) उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धं तु। कालमसंखं संखं च धारणा होइ नाय्व्वा। Page #182 -------------------------------------------------------------------------- ________________ मूलं - 124 179 वृ. 'उग्गहो' इत्यादि, अवग्रहः - अर्थावग्रहो नैश्चयिक एकसमयं यावद्भवति, समयः परम-निकृष्ट: कालविभागः, स च प्रवचनप्रतिपादितादुत्पलपत्रशतव्यतिभेदोदाहरणात्, जरत्पट्टशाटिकापाटनदृष्टान्तच्चावसेयः, व्यञ्जनावग्रहविशेषसामान्यार्थावग्रहौ तु पृथक् 2 अन्तर्मुहूर्तप्रमाणौ ज्ञातव्यौ, ईहा चापायश्च ईहापायौ मुहूर्त्तार्द्ध ज्ञातव्यौ, मुहूर्तो घटिकाद्वयप्रमाणः कालविशेष: तस्यार्द्ध मुहूर्त्ताद्धं, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-व्यवहारापेक्षया एतन्मुहूर्त्तार्द्धमित्युच्यते, परमार्थतः पुनरन्तर्मुहूर्त्तमवसेयं, अन्ये पुनरेबं पठन्ति - "मुहुत्तमंतं तु" तत्र मकारोऽलाक्षणिकः, तत एवं द्रष्टव्यं - मुहूर्त्तान्तः- मुहूर्तस्यान्तः - मध्यं मुहर्त्तान्तः, अन्तर्मुहूर्तमित्यर्थः, इह 'पारेमध्ये'-ग्रेऽन्तः षष्ठया वे ऽति विकल्पेनान्तः--शब्दस्य प्राग् निपातो भवति, ततः सूत्रे ऽन्तः शब्दस्य प्राग्निपातो न विहितः, तथा धारणा कालमसङ्ख्य-पल्यांपमादिलक्षणं सङ्ख्येयं च-वर्षादिरूपं यावद्भवति ज्ञातव्या, धारणा चेह वासनारूपा द्रष्टव्या, अविच्युतिस्मृति तु प्रत्येकमन्तुर्मुहूर्त्तप्रमाणे वेदितव्ये । मू. ( 125 ) पुटुं सुणेइ सद्दं रूवं पुण पासर्3a अपुट्ठे तु । गंधं रसं च फासं च बद्धपुष्टुं वियागरे । वृ. तदेवमवग्रहादीनां स्वरूपमभिधाय श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां pratipipAdayipurAha'puTThe सुणेइ' इत्यादि, इह श्रोत्रेन्द्रियेण शब्दं शृणोति स्पृष्टं स्पृष्टमात्रं स्पृष्टं नाम आलिङ्गितं यथा तनौ रेणुसङ्घातः, अथ कथं स्पृष्टमात्रमेव शब्दं शृणोति ?, उच्यते, इह शेषेन्द्रियगणापेक्षया श्रोत्रेन्द्रियमतिशयेन पटु, तथा गन्धादिद्रव्यापेक्षया शब्दद्रव्याणि सूक्ष्माणि प्रभूतानि भावुकानि च, अत एव सर्वतस्तदिन्द्रियं प्राप्नुवन्ति, ततस्तानि स्पृष्टमात्राण्यपि श्रोत्रेन्द्रियेण गृहीतं शक्यन्ते, रूपं पुन: पश्यति अस्पृष्टमेव, तुरेवकारार्थः, अप्राप्यकारित्वाच्चक्षुषः, तथा गन्धं रसं च स्पर्शं च चशब्दौ समुच्चयार्थी, बद्धस्पृष्टं घ्राणादिभिरिन्द्रयैर्विनिश्चिनोतीति व्यागृणीयात्, इह बद्धस्पृष्टमिति स्पृष्टबद्धमिति विज्ञेयं, प्राकृतशैल्या चान्यथा सूत्रे उपन्यासः, तत्र स्पृष्टमित्यानाऽऽलिङ्गितं वद्धं - तोयवदात्मप्रदेशैरात्मीकृतं आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः । इह शब्दमुत्कर्षतो द्वादशयोजनेभ्य आगतं शृणोति, त परतः, शेषाणि तु गन्धादिद्रव्याणि प्रत्येकं नवभ्यो 2 योजनेभ्य आगतानि घ्राणादिभिरन्द्रियैर्गृह्णाति जीवो, न परतः परतः समागतानां द्रव्याणां मन्दपरिणामतया इन्द्रियग्राह्यत्वासम्भवात्, जघन्यतस्तु शब्दादिद्रव्याणि अंगुलासङ्ख्येयभागादागतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोऽगुलसङ्ख्येयभागवत्ती वेदितव्यः, उत्कर्षतस्त्वात्मांगुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यंति, यथा पुष्करवरद्वीपार्द्धे मानुषोत्तरनगप्रत्यासन्नवर्त्तिनः कर्कसंक्रान्तौ सूर्यबिम्बं तथा चोक्तम् "लक्खेहिं एगवीसाए सातिरेगेहिं पुक्खरर्द्धमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥ " अत्राह - ननु स्पृष्टं शृणोति शब्दमित्यक्तं, तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव तद्भावितानि आहोश्चिन्मिश्राणीति ?, उच्यते, न तावत्केवलानि, यतो वासकानि शब्दद्रव्याणि शब्दयोग्यानि च द्रव्याणि सकललोकव्यापीनि ततोऽवश्यं तद्वासितानि Page #183 -------------------------------------------------------------------------- ________________ 180 नन्दी-चूलिकासूत्रं शृणोति मिश्राणि वा, न केवलान्येवोत्सृष्टानि, तथा चाहमू.(126) भासासमसेढीओ सदं जं सुणै मीसियं सुन्नि। वीसेढी पुन सदं सुणेइ नियमा प्राघाए। वृ.'भासासमेऽत्यादि, भाष्यत इति भाषा-वाक् शब्दरूपतया उत्सृज्यमाना द्रव्यसन्ततिः सा च वर्णात्मिका भेरीभाङ्कारादिरूपा वा द्रष्टव्या तस्याः समाः श्रेणयः, श्रेणयो नाम क्षेत्रप्रदेशपंक्तयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषामाणस्य षट्सुदिक्षु विद्यन्ते यासूत्सृष्टा सती भाषा प्रथमसमय एव लोकान्तमनुधावति, भाषासमश्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थं, भाषासमश्रेणी: इतो-गतः प्राप्तो भाषासमश्रेणीतः, भाषासमश्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसम्बन्धिनं भेर्यादिसम्बन्धिनं वा शृणोति यत्तदोनित्याभिसम्बन्धात्तं मिश्रशृणोति, उत्सृष्टशब्दद्रव्यभावितापान्तरालस्थद्रव्यमिश्रंशृणोतीति भावार्थ्ः। 'vIseDhI'tyAdi, अत्रेत इति वर्त्तते, ततोऽयमर्थः --विश्रेणिं पुनरितः-प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा विश्रेणिस्थितो विश्रेणिरित्युच्यते, शब्दंशृणोति नियमात्पराधाते सति, नान्यथा, किमुक्तं भवति? -उत्सृष्टशब्दद्रव्यशब्दा (शब्दाद्रव्या) भिधातेन यानिवासितानि शब्दद्रव्याणि तान्येव केवलानि शृणोति, न कदाचिदपि उत्सृष्टानि, कुत इति चेद्, उच्यते, तेषामनुश्रेणिगमनात्प्रतिघाताभावाच्च । सम्प्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायशब्दानिभिधित्सुहारमू.(127) ईहा अपोह वीमंसा, मागणा य ग्वेस्न्ना। सन्ना सई मई पन्ना, सव्वं आभिनिबोहि। वृ. 'Iha'tyAdi, एते ईहादयः शब्दा सर्वेऽपि परमार्थतो मतिवाचका: पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदाभेदोऽमीषां प्रदर्श्यते-ईहनमीहा-सदर्थपर्यालोचनं अपोहनमपोह: निश्चय इत्यर्थः, विमर्शनं विमर्शः--अपायादर्वागीहायाः परिणामविशेषः, मार्गणं मार्गणा-अन्वयधर्मान्वेषणं, च: समुच्चये, गवेषणं गवेषणा-व्यतिरेकधर्मालोचनं, तथा संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूतालम्बनः प्रत्ययविशेषः, मननं मति-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं, मतिज्ञानामित्यर्थः, मू.(128) सेतं आभिनिबोहिअनान्न्प्रोक्ख्ण्॥ वृ. 'settami'tyAdi, त्देत्दाभिनिबोधिक्ज्ञ्यान्ण्। साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयति मू.(129) से किं तं सुयनाणपरोक्खं?, सुयनाणपरोक्खं चोद्दसविहं पन्नत्तं, तंजहाअक्खरसुयं 1 अनक्खरसुयं 2 सण्णिसुयं 3 असण्णिसुअं4 सम्मसुअं5 मिच्छसुअं6 साइअं 7 अनाइअं8 सपज्जवसिअं9 अपज्जवसिअं10 गमिअं11 अगमिअं12 अंगपविट्ठ 13 अनंगपविलु 14 / वृ. अथ किं तच्छ्रुतज्ञानं?, आचार्य आह-श्रुतज्ञानं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संज्ञि श्रुतमसंज्ञिश्रुतं सम्यक्श्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमपर्यवसितं Page #184 -------------------------------------------------------------------------- ________________ मूलं-129 181 गमिकमगमिकङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये अन्तर्भवन्ति तत्किमर्थं तेषां भेदोपन्यासः?, उच्यते, इहाव्युत्पन्नमतीनां विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रादव्युत्पन्नमतयः शेपभेदानवगन्तुमाशते, ततोऽव्युत्पन्नमतिविनेयजनानुग्रहाय शेषभेदोपन्यास इति। साम्प्रतमुपन्यस्ताना भेदानां स्वरूपमनवगच्छन् आद्यं भेदमधिकृत्य शिष्यः प्रश्नं करोति मू.(130)से किंतं अक्खरसुअं?, अक्खरसुअंतिविहं पत्रतं. तंजहा-सनक्खरंवंजणक्खरं लद्धिअक्खरं, से किंतं सनक्खरं?, 2 अक्खरस्स संठाणागिई, सेत्तं snnkkhrN। se किंतं वंजणक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावी, सेतं vNjnnkkhrN। se किं तं लद्धिअक्खरं?, लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं सम्प्पज्जइ, तंजहा-सोइंदिअलद्धिअक्खरं चक्खिंदियलद्धिअक्खरं रसनिदियलद्धिअक्खरं फासिंदियलद्धिअक्खरं नोइंदियलद्धिअक्खरं से तं लद्धिअक्खरं, से तं अक्खरसुआ से किं तं अनक्खरसुअं?, अनक्खरसुअंअनेगविहं पन्नत्तं, तंजहा वृ.अथ किं तदक्षरश्रुतं?, सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरंच, तत्र 'क्षर सञ्चलनेऽन क्षरति-न चलतीत्यक्षरं-ज्ञानं, तद्धि जीवास्वाभाव्यादनुपयो - गेऽपि तत्त्वतो न प्रच्यते, यद्यपि च सर्वं ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, नशेष, इत्थम्भूतभावाक्षरकारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यतेप ततश्चाक्षरं च तच्छ्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमित्यर्थः, तच्च लब्ध्यक्षरंवेदितव्यं, तथाऽक्षरात्मकमकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च सञ्ज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यं, अथ किं तत्सझाक्षरं ?, अक्षरस्याकारादेः, संस्थानाकृतिः-संस्थानाकारः, तथाहिसञ्ज्ञायतेऽनयेति सञ्जा-नाम तनिबन्धनं-तत्कारणमक्षरं संज्ञाक्षरं संज्ञाक्षरं संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नाम्नः करणाद्वयवहरणाच्च, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते, तच्च ब्राहयादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरी लिपिमधिकृत्य किञ्चित्प्रदर्श्यते-मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासनिवेशो मकारो वक्रीभूतश्वपुच्छसन्निवेशसदृशो ढकार इत्यादि, settAmi'tyAdi, तदेतत् स्ण्ज्ञ्याक्स्स्र्ण्। __अथ किं तद्वयञ्जनाक्षरं?, आचार्य आह-व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः, तथाहिव्यज्यतेऽनेनार्थः प्रदीपेनेव घटैति व्यञ्जनं-भाष्यमाणमकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यञ्जकत्वात्, व्यञ्जनं च तदक्षरंच व्यञ्जनाक्षरं, ततो युक्तमुक्तं व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः, अक्षरस्याकारदेर्वर्णजातस्य व्यञ्जनेन-अत्र भावे अनट्व्यञ्जकत्वेनाभिलाप:-उच्चारणं, अर्थ्व्य्न्य्ज्क्त्वेनोच्चार्य्मान्न्म्कारादिव्र्न्न्जात्मित्य्र्थ्ः। ___ 'से किं tami'tyAdi, अथ किं तल्लब्ध्यक्षरं?, लब्धिः -उपयोगः स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भाव श्रुतमित्यर्थः, 'अक्खरलद्धियस्सेऽत्यादि, अक्षरे-अक्षरस्योच्चारणेऽवगमे vAlabdhiya'sya सोऽक्षरलब्धिक: तस्य, अकाराद्यक्षरानुविद्धश्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसम Page #185 -------------------------------------------------------------------------- ________________ 182 नन्दी-चूलिकासूत्रं नन्तरमिन्द्रियमनोनिमित्तं शब्दार्थपर्यालोचनानुसारिशाङ्खोऽयमित्याद्यक्षरानुविद्धं ज्ञानमुपजायते इत्यर्थः, नन्विदं लब्ध्यक्षरंसझिनामेव पुरुषादीनामुपपद्यते नासझिनामेकेन्द्रियादीनां तेषामकारादीनां वर्णानामवगमे उच्चारणे वा लब्ध्यसम्भवात, न हि तेपां परोपदेशश्रवणं सम्भवति येनाकारादिवर्णानामवगमादि भवेत् अथचैकेन्द्रियादीनामपि लब्ध्यक्षरमिष्यते, तथाहिपार्थिवादीनामपि भावश्रुतमुपवर्ण्यते___ 'दव्वसुयाऽभावंमिवि भावसुयं patthivAINa'miti वचनप्रामाण्याद्, भावश्रुतं च शब्दार्थपर्यालोचनानुसारि विज्ञानं, शब्दार्थपर्यालोचनं चाक्षरमन्तरेण न भवतीति, सत्यमेतत्, किन्तु यद्यपि तेषामेकेन्द्रियादीनां परोपदेशश्रवणासम्भवस्तथापि तेषां तथाविधयक्षयोपशमभावातः कश्चिदव्यक्तोऽक्षरलाभो भवति यद्वशादक्षरानुपक्तं श्रुतज्ञानमुपजायते, इत्थं चैतदङ्गीकर्त्तव्यं, तथाहि-तेषामप्याहाराद्यभिलाष उपजायते, अभिलापश्च प्रार्थना, सा च यदीदमहं प्राप्नोमि ततो भव्यं भवतीत्याद्यक्षरानुविद्धव, ततस्तेषामपि काचिदव्यक्ताक्षरलब्धिरवश्यं प्रतिपत्तव्या, ततस्तेपामपि लब्ध्यक्षरं सम्भवतीति न kshciddopH। तथा लब्ध्यक्षरंपोढा, तद्यथा-'zrotrendriyaladhyakSara'mityAdi, इह यच्छ्रोत्रेन्द्रियेण शब्दश्रवणे सति शानोऽयमित्याद्यक्षरानुविद्धं शब्दार्थपर्यालोचनानुसारि विज्ञानं तच्छोडेन्द्रियलब्ध्यक्षरं, तस्य श्रोत्रेन्द्रियनिमित्तत्वात्, यत्पुनश्चक्षुपा आम्रफलाद्युपलभ्याम्रफलमित्याद्यक्षरानुविद्धं शब्दार्थ-- पर्यालोचनात्मकं विज्ञानं तच्चक्षुरिन्द्रियलब्ध्यक्षरं, एवं शषेन्द्रियलब्ध्यक्षरमपि भावनीयं, से ta'mityAdi, तदेतत्, लब्ध्यक्षरं, तदेतदक्षरश्रुतं । अथकिंतदनक्षरश्रुतं?,अनक्षरात्मकं श्रुतमनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतमनेकविधमनेकप्रकारं प्रज्ञप्तं, तद्यथामू.(131) ऊससिनीससिअंनिच्छूढं, खासिअंच छीअण्च्। निस्सिधिअमनुसारं अनक्खरं छेलिआईअण्॥ वृ.'Usasiya'mityAdi, उच्छसनमुच्छसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं नि:श्वसितं निष्ठीवनं निष्ठयूतं, कासनं कासितं, चशब्द: समुच्चयार्थः, क्षवणं क्षुतं, एषोऽपि चशब्दः समुच्चार्थः परमस्य व्यवहितः प्रयोग: सेंटितादिकं चेत्येवं द्रष्टव्यः, तथा 'निस्सिघनं निस्सिङ्कितं, अनुस्वार-. वदनुस्वारं, सानुस्वारमित्यर्थः, तथा सेंटितादिकं चानक्षरश्रुतं, इह उच्छसितादि द्रव्यश्रुतं द्रष्टव्यं, ध्वनिमात्रत्वाद्भाव श्रुतस्य कारणत्वात्कार्यत्वाच्च, तथाहि-यदाऽभिसन्धिपूर्वकं स विशेषतरमुच्छसितादि कस्यापि पुंसः कस्यचिदर्थस्य ज्ञप्तये प्रयुक्ते तदा तदुच्छसितादिप्रयोक्तु वश्रुतस्य फलं श्रोतुश्च भावश्रुतस्य कारणं भवति ततो द्रव्य श्रुतमित्युच्यते, अथ ब्रवीथाः-एवं तर्हि करादिचेष्टाया अपि द्रव्यश्रुतत्वप्रसङ्गः, साऽपि हि बुद्धिपूर्विका क्रियमाणा तत्कर्त वश्रुतस्यं फलं द्रष्टुश्च भाव श्रुतस्य कारणमिति, नैष दोषः, श्रुतमित्यन्वर्थाश्रयणात्, तथाहि-यच्छ्रयते तच्छ्रुत- मित्युच्यते, न च करादिचेष्टा श्रूयते ततो न तत्र द्रव्यश्रुतत्वप्रसङ्गः, उच्छसितादिकं तु श्रूयते अन.. क्षरात्मकं च ततस्तदनक्षरश्रुतमित्युक्तं, मू.(132) से तं ankkhrsuaN॥ vR.'settami'tyAdi, tdetdnkssrshrutN| Page #186 -------------------------------------------------------------------------- ________________ मूलं-132 मू.(133 ) से कितं सण्णिसु?, 2 तिविहं पन्नत्तं, तंजहा-कालिओवएसेणं हेऊवएसेणं दिद्विवाओवएसेणं, से कितं कालिओवएसेणं?, कालिओवएसेणं जस्स णं अत्थिईहा अवोहो मरगणा गवसणा चिंता वीमंसा से णं असन्नीति लगभै, से तं कालिओवएसेणं । से किं ते हंऊवएसणं?, जस्सणं अत्थि अभिसंधारणपुब्बिआ करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपविआ करणसत्ती सेणं असणीति लब्भइ, सेतं हेऊवएसेणं से कि तं दिद्विवाओवएसेणं?. दिडिवाओवएसेणं सण्णिसुअस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुअस्स अखोवसमेणं असण्णी लब्भइ, सेतंदिहिवाओवएसेणं, सेतं सण्णिसुअंसेतं असण्णिसुआ वृ.'से कि ta'mityAdi, अथ किं तत्संनिश्रुतं?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह-संज्ञिश्रुतं त्रिविधं प्रज्ञप्तं, संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा-कालिक्युपदेशेन 1 हेतुपदेशेन 2 दृष्टिवादोपदेशेन 3, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशेनेति द्रष्टव्यं । _ 'sekiMta'mityAdi, अथ कोऽयं कालिक्युपदेशेन संज्ञी?, इह दीर्घकालिकीसंज्ञा कालिकोति व्यपदिश्यते, आदिपदलोपादुपदेशनमुपदेश:-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते यस्य प्राणिनोऽस्ति-विद्यते ईहासदर्थपर्यालोचनमपोहो-निश्चयो मार्गणा-अन्वयधन्वेइषणरूपा गवेपणा-व्यतिरेकधर्मस्वरूपपर्यालोचनं चिन्ता-कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं विमर्शनं विमर्श:-इतमित्थमेव घटते इत्थं वा तद्भुतमित्थमेव वा तद्भावीति यथावस्थितवस्तुम्वरूपनिर्णयः स प्राणी 'Na'miti वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुपादिरौपपातिकश्च देवादिर्मनः पर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविपयचिन्ताविमर्शादिसम्भवाद्, आह च भाष्यकृत् "इह दीहकालिगि कालिगित्ति सन्ना जया सुदीह्ण्पि। संभरै भूयमेस्सं चिंतेइ य किह नु कायव्वं । / 1 / / कालियसन्नित्ति तओ जस्स मई सो य तो म्नोजोग्गे। khaMdha'naMte धेत्तुं मन्नै तल्लद्धिसंपत्तो ॥ 2 ॥ " एप च प्रायः सर्वमप्यर्थं स्फुटरूपलभते, तथाहि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैपोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति ईहा अपोहो मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च सम्मूच्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, सहि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थं जानाति, तथाहि-संज्ञिपञ्चेन्द्रियापेक्षया सम्मूच्छिमपञ्चेन्द्रियोऽस्फुटमर्थं जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमंद्वीन्द्रियः, ततोऽप्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मना द्रव्यं, यदृशादाहारदिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्ति, 'setta'mityAdi, सोऽयं कालिक्युपदेशेन स्ण्जी। Page #187 -------------------------------------------------------------------------- ________________ 184 नन्दी-चूलिकासूत्रं _ 'से कि ta'mityAdi, अथ कोऽयं हेतूपदेशेन संज्ञी ?, हेतुः कारणं निमित्तमित्यनान्तरं उपदेशनमुपदेशः हेतोरुपदेशनं हेतृपदेशस्तेन, किमक्तं भवति ? कोऽयं संज्ञित्वनिबन्धनहेतुमुपलभ्य कालिक्युपदशेनासंग्यपि संज्ञीति व्यवह्रियते?, आचार्य आह-हेतृपदेशेन संज्ञा यस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन व्यक्तेन वा विज्ञानेनालोचनंतत्पूविकातत्कारणिका 'करणशक्तिः' करण क्रिया तस्यां शक्तिः--प्रवृत्तिः सप्राणी 'Na'miti वाक्यालङ्कारे हेतूपदेशेन संज्ञीति भण्यते. एतदुवां भवति-यो बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेप्वाहारादिषु वस्तुप प्रवर्त्तते अनिष्टभ्यश्च निवर्ती सं हतपदेशेन संज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहिरष्टानिष्टविषयप्रवृत्तिनिवृत्तिसञ्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात, ततो द्वीन्द्रियादिरपि हेतृपदेशेन संज्ञी लभ्यते, नवरमस्य चिन्तनं प्रायो वर्तमानकालविपयं न भूतभविष्यद्विषयमिति न कालिक्युपदेशेन संज्ञी लभ्यते, यस्य पुनर्नास्त्यभिसन्धारणापृविका करणशक्तिः स प्राणी 'Na'miti वाक्यालङ्कारे हेतृपदेशेनाप्यसंज्ञी लभ्यते, सच पृथिव्यादिरेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात्, या अपि चाहारादिसंज्ञाः पृथिव्यादीनां वर्तन्ते ता अप्यत्यन्तमव्यक्तरूपा इति तदपेक्षयाऽपिनतंपां संज्ञित्वव्यपदेशः, उक्तंच भाष्यकृता "जे' पुन संचिंतेउंइट्टानिट्टेसु विस्य्व्त्थूसुण्। वत्तंति नियत्तंति य स्देह्प्रिपाल्नाहेद्द्ण्॥1॥ पाएण संपइ च्चिय कालंमि न याइदीह्काल्न्न्न्नू। ते हेउवायसण्णी निच्चिट्ठा होति अस्स्न्न्न्नी॥2॥" अन्यत्रापि हेतृपदेशेन संज्ञित्वमाश्रित्योक्तं कृमिकीटपतङ्गाद्याः समनस्का: jnggmaashcturbhedaaH| अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः । / " 'setta'mityAdi, सोऽयं हेतृपदेशेन स्ण्ज्ञ्यी। 'से kiMta'mityAdi, अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी?, दृष्टिः दर्शनं-सम्यक्त्वादि वदनं वाद: दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञि श्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्तीति(स) संज्ञी-सम्यगदृष्टिस्तस्य यच्छ्रतं तत्संज्ञि श्रुतं, सम्यक श्रुतमिति भावार्थः तस्य क्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावने संज्ञी लभ्यते, किमुक्तं भवति? सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, सच यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, सहि सम्यग्दृष्टिः सम्यग्ज्ञानी वा यो रागादीन् निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दृष्टिवाद्ययोगात्, उक्तं च.. ___ "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति राग्ग्न्न्ः। तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम्|" अन्यस्तु मिथ्यादृष्टिरसंज्ञी, तथा चाह -'असंज्ञिश्रुतस्य' मिथ्या श्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'से tta'mityAdi निगमनं, सोऽपं दृष्टिवादोपदेशेन स्ण्जी। तदेवं संज्ञिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविध्मुप्न्य्स्त्ण्। Page #188 -------------------------------------------------------------------------- ________________ 185 मूलं-133 अत्राह-ननु प्रथमं हेतृपदेशेन संजी वक्तुं यज्यते, हेतृपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात् तस्य चाविशुद्धतरत्वात्, ततः कालिक्युपदेशन, हत-- पदेशेसंज्ञापेक्षया कालिक्युपदेशन संजिनो मन:पर्याप्तियुक्ततया विशुद्धत्वात्, तत्किमर्थमुत्क्रमोप न्यासः ?. उच्यते, इह सर्वत्र सूत्रे यत्र क्वचित् संज्ञी असंज्ञी वा परीगृह्यते तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन गृह्यत न हेतृपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थं प्रथमं कालि.. क्युपदेशेन संज्ञिनो ग्रहणं, उक्तं च "सन्नित्ति असन्नित्ति य सव्वसुए कालिओवेसेन्न्ण्। पायं संववहारो कीरै नाइआ स्को॥" ततोऽनन्तरमप्रधानत्वाद्धेतृपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वादन्तै दृष्टिवादोपदेश - नेति। setta'mityAdi, तदेतत्संज्ञिश्रुतम्, असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं, तत आह-'सेत्तं असन्निसुयं tdetdsNjnyishrutN|| मू.(134 ) से किं तं सम्मुसुअं?, जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहि तेलुक्कनिरिक्खामहिअपूइएहिं तीयपडुप्पन्नमनागयजाणएहिं सव्वण्णूहि सव्वदरिसीहिं पणीअं दुवालसंगं गणिपिडग तंजहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ 4 विवाहपन्नत्ती 5 नायाधम्मकहाओ6 उवासगदसाओ7 अंतगडदसाओ8 अनुत्तरोववाइयदसाओ9 पण्हावागरणाई 10 विवागसुअं11 दिहिवाओ 12, इच्चेअंदुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुअं अभिन्नदसपुब्विस्स सम्मसुअंतेन परंभिन्नेसु भयणा, से तं स्म्म्सुअण्। वृ. से kiMta'mityAdi, अथ किं तत्सम्यक्श्रुतं?, आचार्य आह-सम्यक्श्रुतं यदिदमर्हद्भिः.. अशोकाद्यष्यमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः-तीर्थकरास्तैरर्हद्भिः, ते चार्हन्तः कैश्चि. च्छुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, तथा च ते पठन्ति "ज्ञानमप्रतिधं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सहसिद्धं च्तुस्स्त्त्य्म्॥ इत्यादि, एवंरूपाश्चापि ते बहव इप्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामर्हन्ति ततोऽर्हन्तोऽप्युच्यन्ते ततस्तद्वयवच्छेदार्थं विशेपणान्तरमाह-'भगवद्भिः' भगः-समग्रैश्वर्यादिरूपः, "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः shriyH। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीन्ग्ग्ना॥" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, इहानादिसिद्धानां रूपमात्रमपि नोपपद्यते किं पुनः समग्रं रूपम्, अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां रागादिरहितानामसम्भवात्, ततो भगवद्भिरित्यनेन प्र्प्रिक्ल्पितानादिसिद्धार्ह्द्व्य्व्च्छेद्माः। ___ अथ मन्येथाः-अनादिशुद्धा अप्यर्हन्तो यदा स्वेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां व्युदास इत्याशङ्कापनोदार्थं भूयोऽपि vizeSaNAntaramAha'utpannajJAnadarzanadharaiH' उत्पन्नं ज्ञानं-केवलज्ञानं दर्शन-केवलदर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, 'लिहादिभ्य' इत्यच्प्रत्ययः, न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति, ज्ञानमप्रतितं यस्ये' त्यादिवचनविरोधात्, तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तेषां व्यवच्छेदो भवति, ननु Page #189 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं यद्येवं तर्हि उत्पन्नज्ञानज्ञानदर्शनधरित्येतावदेवास्त्मलं भगवदिभरितिविशेषणोपादानेन, तदयक्तम्, उत्पन्नज्ञानदर्शनधरा हि सामान्यकेवलिनोऽपि भवन्ति न च तपामवश्यं समग्ररूपादिसम्भवः ततस्तत्कल्पनाहतो मा ज्ञासिपरभीविनयजना इति समग्ररूपादिगुणप्रतिपत्त्यर्थं भगवदिभरिति विशेषणोपादानं. तदेवं शुद्धद्रव्यास्तिकनयमतानुसारिकल्पितमुक्तव्यवच्छेदः कृतः, सम्पति पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थं विशेषणान्तरमाह___ 'त्रैलोक्यनिरीक्षितमहितपूजितैः' त्रयो लोकास्त्रिलाका:- भवनपतिव्यन्तरविद्याधरज्योतिप्कवैमानिकाः त्रिलोका एव त्रैलोक्यं, भेषजादित्वात् स्वार्थे ध्यण् प्रत्ययः, निरीक्षीताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः. त्रैलोक्येन निरीक्षितमहितपूजिता: त्रैलोक्य - निरीक्षितमहितपूजिताः, तत्र निरीक्षिताः- मनोरथपरम्परासम्पत्तिसम्भवविनिश्चयसमुत्थ - सम्मदविकाशिलोचनैरालोकिता महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणने भावस्तवेनार्चिताः पूजिताः-सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन, तत्र सुगता अपि पर्यायास्तिकनयमतानुसारिभिस्त्रैइलोक्यनिरीक्षितमहितपूजिता इष्यन्ते, तथा चाह स्वयम्भूः "देवाग्म्न्भोयान्चाम्रादिविभृत्य्ः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो म्हान्॥" इति, / ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह-'अतीतप्रत्युत्पन्नानागतज्ञैः' नचातीतानागतज्ञाः सुगताः सम्भवन्ति, तेपामेकान्तक्षणिकत्वाभ्युपगमन सर्वथाऽतीतानागतयोरसत्त्वाद्, असतां च ग्रहणासम्भवादित्यत्र बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र(च) धर्मसंग्रहणीटीकादाविति नोच्यते, इह व्यवहारनयमतानुसारिभिः कैश्चिदृषयोऽप्यतीतप्रत्युत्पत्रानागतज्ञा इष्यन्ते, तथा च तद्ग्रन्थः - "ऋषयः संयतात्मानः, phlmuulaanilaashnaaH| तपसेव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥ 1 ॥ अतीतानागतान् भावान्. वर्तमानांश्च भार्त्!| ज्ञानालोकेन पश्यन्ति, त्यक्तसङ्गा जितेन्द्रियाः । / 2 / / " इत्यादि, ततस्तद्वयवच्छेदार्थमाह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु ऋषयः सर्वज्ञाः सर्वदर्शिनश्च न भवन्ति, ततस्तेषां व्युदास्ः। तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेदफलतया विशेषणसाफल्यमुक्तं, विचित्रनयमताभिज्ञेन तु अन्यथापि विशेषणसाफल्यं वाच्यं, न कश्चिद्विरोधः, प्रणीतम्- अर्थकथनद्वारेण प्ररूपितं, किं तदित्याह 'द्वादशाङ्गं' श्रुतरूपस्य परमपुरुपस्याङ्गानीवाङ्गानि द्वादशाङ्गानि-आचाराङ्गादीनि यस्मिन् तत् द्वादशाङ्ग 'gaNipiDagaM'ti गणो-गच्छो गुणगणो वाऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं, सर्वस्वमित्यर्थः, गणिपटिकं, अथवा गणिशब्दः परिच्छेदवचना'(प्य)स्ति, तथा चोक्तम् "आयारंमि अहीए जं नाओ होइ समणधम्मो u। तम्हा आयारधरो भन्नै पढमं गणिट्ठाणं । / " ततश्च गणीनां पिटकं गणिपिटकं परिच्छेदसमूह इत्यर्थः, तद्यथा Page #190 -------------------------------------------------------------------------- ________________ मूलं-134 187 __ 'आयारी' इत्यादि पाठसिद्धं यावत् प्रिवादः, अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽर्हाणी - तत्वात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच्च द्वादशाङ्गग्रहणेन गृहीतं. द्रष्टव्यं, इदंच द्वादशाङ्गादि सर्वमेव द्रव्यास्तिकनयमतापेक्षया तदभिधेयपञ्चास्तिकायभाववन्नित्यं स्वाम्यसम्बन्धचिन्तायां च स्वरूपेण चिन्त्यमानं सम्यक् श्रुतं स्वामिसम्बन्धचिन्तायां तु सम्यग्दृष्टः सम्यक्श्रुतं मिथ्यादृष्टेमिथ्या श्रुतं, एतदेव श्रुतपरिमाणतो व्यक्तं दर्शयति.. इत्येतद्वादशाङ्गं गणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलमपि सामायिकादि बिन्दुसारपर्यवसानं नियमात् सम्यक्श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्वं सम्यक् श्रुतं तावद्वक्तव्यं यावद - भित्रदशविणः-सम्पूर्णदशपूर्वधरस्य, सम्पर्णदशपूर्वधरत्वादिकं हि नियमतः सम्यगहप्रव, नमिथ्यादृष्टः, तथाग्वाभाव्यता. तथाहि-यथा अभव्यो ग्रन्थिदेशमुपागतोऽपि तथाम्वाभावत्वात् न ग्रन्थिभेदमाधातुमलम्, एवं मिथ्यादृष्टिरपि श्रुतमवगाहमानः प्रकर्पतोऽपि तावदवगाहते यावत्किञ्चिन्नयूनानि दश पूर्वाणि भवन्ति, परिपूर्णानि तु तानि नावगाढुं शक्नोति, तथास्वाभावत्वादिति, 'तन परं भन्नै भयणा' अत्र 'तेने ति 'vyatyayo'pyAsAmi'ti प्राकृतलक्षणवशात्पञ्चम्यर्थ तृतीया, ततोऽयमर्थः-- ततः सम्पूर्णदशपूर्वधरत्वात्पश्चानुपूर्व्या परं-भिनेषु दशसु पूर्वेपु भजना-विकल्पना कदाचित् सम्यक् श्रुतं कदाचिन्मिथ्याश्रुतमित्यर्थः, इयमत्र भावना-सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यकश्रुतं, यथावस्थितार्थतया तस्य सम्यक्परिणमनात्, मिथ्यादृष्टस्तु मिथ्याश्रुतं, विपरीतार्थतया तस्य परिणमनात् 'से tta'mityAdi, tdettsmykshrutN| मू.(135) से किं तं मिच्छासुअं?, 2 जंइमं अन्नाणिएहि मिच्छादिट्ठिएहिं सच्छंदबुद्धिमैविगप्पिअं, तंजहा- भारहं रामायणं भीमासुरुक्खं. कोडिल्लयं सगडभद्दिआओ खोड(धोडग) मुहं कप्पासिअं नागसुहुमं कनगसत्तरी वैसेसिअंबुद्धवयणं तेरासिअंकाविलिअंलोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणिअंसउणरुअंनाडयाई, अहवा बावत्तरिकलाओ चत्तारि अवेआ संगोवंगा, एआइंमिच्छदिद्विस्स मिच्छत्तपरिग्गहिआइं मिच्छासुअं, एयाइंचेवसम्मदिहिस्स सम्मत्तपरिग्गहिआइंसम्मसुअं, अहवामिच्छादिहिस्सवि एयाइं चेव संमसुअं. कम्हा?, सम्मत्तहउत्तणओ, जम्हा ते मिच्छदिद्विआ तेहिं चेव समएहिं चोइआ समाणा केइ सपक्खादिट्ठीओ चयंति. से तं मिच्छासु। वृ.'से kiMta'mityAdi, अथ कितन्मिथ्वाश्रुतं?, आचार्य आह-मिथ्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पघनालोकेऽधना उच्यन्ते एवं सम्यग्दृष्टयोऽप्यल्पज्ञानभावादज्ञानिका उच्यन्ते तत आह-मिथ्यादृष्टिभिः, किंवि0?, 'स्वच्छन्दबुद्धिमतिविकल्पितं' तत्रावग्रहेहे तु बुद्धिः, अपायधारणे मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानुसारमन्तरेणेत्यर्थः, बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबुद्धिकल्पनाशिल्पनिमितमित्यर्थः, तद्यथाऽभारतमित्यादि यावच्चत्तारि वेया संगोवंगा' भारतादयश्च ग्रन्था लोके प्रसिद्धास्ततो लोकत एव तेषां स्वरूपमवगन्तव्यं, ते च स्वरूपतो यथावस्थितवस्त्वभिधानविकलतया मिथ्या श्रुतमवसेयाः, एतेऽपि च स्वामिसम्बन्धचिन्तायां भाज्याः, तथा cAha'eyAI' इत्यादि, एतानि-भारतार्दानि शास्त्राणि मिथ्यादृष्टमिथ्यात्वपरिगृहीतानि भवन्ति ___ Page #191 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं ततो विपरीताभिनवंशवृद्धिहेतुत्वान्मिथ्याश्रुतं, एतान्येव च भारतार्दानि शास्त्राणि सम्यग्दृष्टः सम्यक्त्वपरिगृहीतानि भवन्ति सम्यक्त्वेन-यथावस्थिताऽसारातापरिभावनरूपेण परिगृहीतानि तस्य सम्यक् श्रुतं, तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात्, 'अहवेऽत्यादि. अथवा मिथ्यादृष्टेरपि सतः कस्यांचदेतानि भारतादीनि शास्त्राणि सम्यक्श्रुतं, शिष्य आह-कस्मात्?, आचार्य आह-सम्यक्त्वहेतुत्वात्, सम्यक्त्वहेतुत्वमेव भावयति-यस्मात्ते मिथ्यादृष्टयः तैरेव समग्रः सिद्धान्तैर्वेदादिभिः पूर्वापरविरोधेन-यथा रागादिपरीतः पुरुपस्तावनातीन्द्रियमर्थमवबुध्यते रागादिपरीतत्वाद अस्मादृशवद्, वेदेषु चातीन्द्रियाः प्रायोऽर्था व्यावर्ण्यन्ते अतीन्द्रियार्थदर्शी च वीतरागः सर्वज्ञा नाभ्युपगम्यते ततः कथं वेदार्थप्रतीतिरित्येवमादिलक्षणेन नोदिताः सन्त: केचन विकिनः सत्या(त्यक्या)दय इव स्वपक्षदृष्टी:- स्वदर्शनानि त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्तहेतृत्वाद्वेदादीन्यपि शास्त्राणि केपाञ्चिन्मिथ्यादृष्टीनामपि सम्यक shrutN। 'sena'mityAdi, तदेतन्मिथ्या श्रुतं । / म. (136) से किं तं साइअंसपज्जवसिअं अनाइअं अपज्जवसिअंच?, इच्चेइयं दुवालसंगं गणिपिडगंवुच्छित्तिनयट्ठयाए साइअंसपज्जवसिअं अवुच्छित्तिनयट्ठयाए अनाइअं अपज्जवसिअं तंसमासओ चउव्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओणं सम्मसुअंएगं पुरिसंपडुच्च साइअंसपज्जवसिअंबहवे पुरिसे य पडुच्च अनाइयं अपज्जवसिअं, खेत्तओ णं पंच भरहाइं पंचेरवयाई, पडुच्च साइअंसपज्जवसिअं, पंच महाविदेहाइं पडुच्च अनाइयं अपज्जवसिअं, __ कालओ णं उस्सप्पिणी ओसप्पिणिं च पडुच्च साइअंसपज्जवसिअं, पंच महाविदेहाई पडुच्च अनाइयं अपज्जवसिअं, भावओ णं जे जया जिनपन्नत्ता भावा आधविज्जति पन्नविज्जति परूविज्जति दंसिज्जति निदंसिर्जति उवदंसिजति तया(ते) भावे पडुच्च साइअंसपज्जवसिअं, खाओवसमिअंपुन भावं पडुच्च अनाइअं अपज्जवसिओ अहवा भवसिद्रियस्ससुयं साइयं सपज्जवसिअंच, अभवसिद्धियस्स सुयं अनाइयं अपज्जवसिअं(च), सव्वागासपएसग्गं सव्वागासपएसेहि अनंतगुणि पज्जवक्खरं निप्फज्जइ, सव्वजीवाणंपि अणं अक्खरस्स अनंतभागो निच्चुग्घाडिओ, जै पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा. 'सुवि मेहसमुदए होइ पभा च्ण्द्सूरान्न्ण्'| से तं साइअंसपज्जवसिओं. से तं अनाइयं apjjvsi। vR. अथकिं तत्सादि सपर्यवसितमनादि अपर्यवसितंच?, तत्र सहादिना वर्तते इति सादि. तथा पर्यवसानं पर्ववसितं, भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदि.. रहितमनादि, न पर्यवसितमपर्यवसितं, आचार्य आह-भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदिरहितमनादि, न पर्यवसितमपर्यवसितं, आचार्य आह-इत्येतद्वादशाङ्गं गणिपटिकं 'वोच्छित्तिनयट्ठयाए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नयो व्यवच्छित्तिनयः, पर्यायास्तिकनय इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, पर्याय इत्यर्थः, तस्य भावो व्यवच्छित्तिन Page #192 -------------------------------------------------------------------------- ________________ मूलं-136 189 यार्थता, तया पर्यायापेक्षयेत्यर्थः, किमित्याह -सादिसपर्यवासितं नारकादिभवपरिणत्यपेक्षया जीव इव, 'अवुच्छित्तिनयट्ठयाएऽति अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयस्त-- म्यार्थाऽव्यवच्छित्तिनयार्थी, द्रव्यमित्यर्थः, तद्भावस्तता तया, द्रव्यापेक्षया इत्यर्थः, किमित्याहानादिअपर्यवसितंत्रिकालावस्थायित्वाज्जीववद्, अधिकृतमेवार्थं द्रव्यक्षेत्रादिचतुष्टमधिकृत्य प्रतिपादयति___'तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यत: क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'Na'miti वाक्यालङ्कारे सम्यक्श्रुतमेकं पुरुषं प्रतीत्य सादिसपर्यवसितं, कथमिति चेत्?, उच्यते, सम्यक्तवावाप्तौ ततः प्रथमपाठतो वा गादि पुनर्मिथ्यात्वप्राप्ती सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा सुरलोकगमनसम्भवतो वा विस्मृतिमुपागते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं, बह्न पुरुपान् कालत्रयवर्तिनः पुनः प्रतीत्यानाद्यपर्यवसितं, सन्तानेन प्रवृत्तत्वात्, कालवत्, तथा क्षेत्रतो 'Na'miti वाक्यालङ्कार पञ्च भरतानि पञ्चैरवतानि प्रतीत्य सादिसपर्यवसानं, कथं?, उच्यते, तेषु क्षेत्रेप्ववसपिण्यां सुषमदुष्पमापर्यवसाने उत्सप्पिण्यां तु दुण्यमसुषमाप्रारम्भे तीर्थकरधर्मसङ्घानां प्रथमतयोत्पत्तेः सादि, एकान्तदुप्पमादौ च काले तदभावात् सपर्यवसितं, तथा महाविदेहान् प्रतीत्यानाद्यपर्यवसितं, तत्र प्रवाहापेक्षया तीर्थकरादीनामव्यवच्छेदात् तथा कालतो 'Na'mitI वाक्यालङ्कारे, अवप्पिणीमुत्सप्पिणीं च प्रतीत्य सादिसपर्यवसितं, तथाहि-अवसप्पिण्यां तिसृष्वेव समासु सुषमदुप्पमादुप्पमसुषमादुण्यमारूपासूत्सपिण्यां तु द्वयोः समयोः दुप्पमसुपमासुषमदुप्यमारूपयोर्भवति, न परतः, ततः सादिसपर्यवसितं, अत्र चोत्सप्पिणीस्वरूपज्ञापनार्थं कालचक्रं विंशतिसागरोपकोटाकोटीप्रमाणं विनेयजनानुग्रहार्थं यथा मूलवृत्तिकृता दर्शितं तथा वयमपि दर्शयामः "चत्तारि सागरोवमकोडि कोडीउ संतईए u। एगंतसुस्समा खलु जिनेहि सवेहि निद्दिट्टा । / 1 / / तीए पुरिसाणमाऊ तिन्नि य पलियाई तह पमाणं c। तिन्नेव गाउयाइं आइए भणंति समयन्नू । / 2 / / उवभोगपरीभोगा जम्मंतरसुकयबीयजाया u। कप्पतरुसमूहाओ होंति किलेसं विना तेसिण्॥3॥ ते पुन दसप्पयारा कप्पतरू समणसमयकेऊहि धीरेहिं विनिदिट्टा मनोरहापूरगा एए॥4॥ मत्तंगया य भिंगा तुडिअंगा दीव जोइ चित्त्न्ग्गा। चित्तरसा मणियंगा गेहागारा अनिय(गि)NA य । / 5 / / मत्तंगएसु मज्जं सुहपेज्जं भायणाणि भिण्गेसु। तुडियंगेसु य संगमयतुडियाणि बहुप्पगाराणि । / 6 / / दीवसिहा जोइसनामया य निच्चं करंति ujjoyN। चित्तगंसु य मलं चित्तरमा भोयणट्ठाए । / 7 / / मणियंगेसु य भूसणवराणि भवनानि भ्व्न्न्रुक्खेसुण्। Page #193 -------------------------------------------------------------------------- ________________ 190 नन्दी - चूलिकासूत्रं आइण्णे (अनिगिणे ) सु य इच्छियवत्थाणि बहुप्पगाराणि ॥ 8 ॥ एएस य अत्रेसु य नरनारिंगणाण तान्न्मुव्भोगा। भवियपुनब्भवरहिया इय सव्वण्णू जिना बिति ॥ 9 ॥ तो तिन्नि सागरोवमकोडाकोडीउ वीयरागेहिं । सुसमतत्तति समक्खाया पत्राहरूपेण धीरेहिं ॥ 10 ॥ तीए पुरिसाणमाउं दोत्रि उ पलियाई तह पमाणं च । दो चेत्र गाऊयाई आईए भांति समयन्नू ॥ 11 ॥ उवभोगपरिभोगा तेसिंपि य कप्पपायनेहिंता । होंति किलेसेन विना पायं पुण्णानुभावेणं ॥ 12 ॥ तो सुसमदुस्समाए पवाहरूवेण कोडिकोडीओ । अयराण दोन्नि सिट्टा जिनेहि जियरागदोसेहिं ॥ 13 ॥ तीए पुरिसाणमाउं एगं पलिअं तहा पमाणं च । एगं च गाउयं तीए आईए भांति समयन्नू ॥14॥ उवभोगपरिभोगा तेसिंपि य कप्पपायवेर्हितो । होंति किलेसेण विना नवरं पुण्णानुभावेणं ॥ 15 ॥ सुसमदुस्समावसेसे पढमजिनो धम्मनायगो भयवं । उप्पन्नां सुहपुण्णो सिप्पकलादंसओ उसभो ॥16॥ तीए पुरिसाणमाउं पुव्वपमाणेण तह पमाणं च । धनुसंखा निदिट्टं विसेस सुत्ताओ नायव्वं ॥ 18 ॥ उवभोगपरिभोगा पवरोसहिमाइएहिं विनेया । जिनचक्किवासुदेवा सव्वेऽवि इमाइ वोलीणा ॥ 19 ॥ इगवीससहस्साई वासाणं दूसमा इमीए उ । जीवियमानुवभोगाइयाई दीसंति हायंति ॥ 20 ॥ एत्तो य किलिट्ठयरा जीयपमाणाइएहिं निद्दिट्ठा । ऐदूसमत्ति घोरा वाससहस्साइ इगवीसा ॥ 21 ॥ ओसप्पिणीए एसो कालविभागो जिनेहि निद्दिट्टो । एसो च्चिय पडिलोभं विन्नेओस्सप्पिणीएऽवि ॥ 22 ॥ एयं तु कालचक्कं सिस्सजनानुग्गहट्ठि(ट्ठ) या भणियं । संखेवेण महत्थो विसेस सुत्ताओ नायव्वो ॥23॥ " 'नौसप्पिणी' त्यादि, नोत्सप्पिणीमवसप्पिणी प्रतीत्यानाद्यपर्ययवसितं, महाविदेहेषु ही नोत्सप्पिण्यवसप्पिणीरूपः कालः, तत्र च सदैवावस्थितं सम्यक् श्रुतमित्यनाद्यपर्यवसितं तथा भावतो 'Na'miti वाक्यालङ्कारे, 'ये' इत्यनिर्द्दिष्यनिर्देशे ये केचन यदा पूर्वाह्लादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावा: --पदार्थाः 'आघविज्जंति' तत्तति प्राकृतत्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्यायन्ते तेषां नामादीनां , Page #194 -------------------------------------------------------------------------- ________________ मूलं - 136 191 भेदा: प्रदर्श्यन्तं इत्यर्थः, प्ररूप्यन्तं नामादिभेदस्वरूपकथनेन प्रख्यायन्ते नामादीनां भेदानां स्वरूपाख्यायते इति भावार्थ:, यथा "पज्जायाणभिधेयं टियमत्रत्थे तदत्थनिरवेकखं । जाइच्छियं च नामं जाव दव्वं च पाएणं ॥ 1 ॥ पुन तदत्थसुन्नं तदभिप्पाएण तारिसागरं । कीरै व निरागारं इत्तरमियरं च सा ठवणा ॥ 2 ॥ " इत्यादि, तथा दर्श्यन्ते उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा गौरिव गवय इत्यादि, तथा निदर्श्यन्ते- हेतुदृष्टान्तोपदर्शनेन स्पष्टतरीक्रियन्ते, उपदर्श्यन्ते - उपनयनिगमनाभ्यां निःशङ्कं शिष्यवृद्धी स्थाप्यन्ते, अथवा उपदश्यन्ते सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिप्यबुद्धिपव्य वस्थाप्यन्तं, तान् भावान् 'तदा' तस्मिन् काले तथाऽऽख्यायमानान् प्रतीत्य सादिसपर्यवसितं एतदुक्तं भवति तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेषं प्रयत्नविशेषमासनविशेषमङ्गविन्यासादिकं च प्रतीत्य सादिसपर्यवसितम् उपयोगादेः प्रतिकालं अन्यथाऽन्यथाभवनात् "उवयोगसरपयत्ता आसनभेयाइया य पैसमयं । भिन्ना पत्रवगस्सा साइयसपज्जंतयं तम्हा । " क्षायोपशमिक भावं पुनः प्रतीत्यानाद्यपर्यवसितं प्रवाहरूपेण क्षायोपशमिकभावस्यानाद्यपर्यवसितत्वात्. अथवाऽत्र चतुर्भङ्गिकाः, तद्यथा-सादिसपर्यवसितं 1 साद्यपर्यवसित 2 मनादिसपर्यवसित 3 मनाद्यपर्यवसितं च 4, तत्र प्रथमभङ्गप्रदर्शनायाह--' अथवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने भवसिद्धिको भव्यस्तस्य सम्यक् श्रुतं सादि (स) पर्यवसितं सम्यक्त्वलाभे प्रथमतया भावात् भूयो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात्, द्वितीयस्तु भङ्गः शून्यो, न हि सम्यक् श्रुतं मिथ्या श्रुतं वा सादि भूत्वाऽपर्यवसितं सम्भवति, मिथ्यात्वप्राप्तो केवलोत्पत्तौ वाऽवश्यं सम्यक्श्रुतस्य विनाशात्, मिथ्या श्रुतस्यापि च सादेरवश्यं कालान्तरे सम्यक्त्वावाप्तावभावादिति, तृतीयभङ्गस्तु मिथ्या श्रुतपेक्षया वेदितव्यः, तथाहि - भव्यस्यानादिमिथ्यादृष्टेमिथ्या श्रुतमनादि सम्यक्त्वावाप्तौ च तदपयातीति सपर्यवसितं चतुर्थभङ्गकं पुनरुपदर्शयति- 'अभवे ऽत्यादि, अभवसिद्धिकः-अभव्यस्तस्य श्रुतं मिथ्याश्रुत मनाद्यपर्यवसतितं, तस्य सदैव सम्यक्त्वादिगुणहीनत्वात्. एपा चतुर्थभङ्गिका यथा श्रुतस्योक्ता तथा मतरेपि द्रष्टव्या, मतिश्रुतयोरन्योऽन्यानुगतत्वात्, केवलमह श्रुतस्य प्रक्रान्तत्वात्साक्षात्तस्यैव दर्शिता, अत्राह - ननु तृतीयभङ्गे चतुर्थभङ्गे वा श्रुतस्यानादिभाव उक्तः, स च जघन्य उत मध्यम आहोश्विदुत्कृष्टः ?, उच्यते, जघन्यो मध्यमो वा न तूष्कृष्टो, यतस्तस्येदं मानं 'सव्वागासे' त्यादि, सर्वं च तदाकाशं च सर्वाकाशं, लोकालोकाकाशमित्यर्थः, तस्य प्रदेशाः - निर्विभागा भागाः सर्वाऽऽकाशप्रदेशास्तेषामग्रं प्रमाणं सर्वाकाशप्रदेशानं तत्सर्वाकाशप्रदेशैरनन्तगुणितमनन्तरो गुणितमकैकस्मिन्नाकाशप्रदेशे ऽनन्तागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते - पर्यायपरिमाणाक्षरं निष्पद्यते, इयमत्र भावना--सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैरतो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशपर्यायाणामग्रं भवति, एकैकस्मिन्नाकाशप्रदेशे यावन्ताऽगुरुलघुपर्यायास्ते सर्वेऽपि एकत्र पिण्डिता एतावन्तो भवन्तीत्यर्थः, -- Page #195 -------------------------------------------------------------------------- ________________ 192 नन्दी-चूलिकासूत्रं एतावत्प्रमाणं चाक्षरं भवति, इह स्तोकत्वाद्धर्मास्तिकायादयः साक्षात्सूत्रे नोक्ताः, परमार्थतस्त् तेऽपि गृहीता द्रष्टव्याः, ततोऽयमर्थ:-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदेशैरनन्तशो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं-सवंद्रव्यपर्यायपरिमाणं, एतावत्परिमाणं चाक्षरं भवति, ___ तदपि चाक्षरं द्विधा-ज्ञानमकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात्, द्विविधमपि चेहगृह्यते, विरोधाभावात्, ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं सम्भवतु, यतो ज्ञानमिहाविशेषोक्तौ सर्वद्रव्य पर्यायपरिमाणतुल्यताऽभिधानात्, प्रकमादा केवलज्ञानं गृहीष्यते, तच्च सर्वद्रव्यपर्यायपरिमाणं घटत एव, तथाहि-यावन्तो जगति रूपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणामरूपिद्रव्याणां वाऽगुरुलघुपर्यायास्तान् सर्वानपि साक्षात्करतकलकलितमुक्ताफलमिव केवलालोकन, प्रतिक्षणमवलोकेत भगवान,त्त च येन स्वभावेनकं पर्यायं परिच्छिनत्ति तेनैव स्वभावेन पर्यायान्तरमपि, तयोः पर्याययोरेकत्वप्रसक्तः, तथाहि घटपर्यायपरिच्छेदनस्वभावं यज्ज्ञानं तद्यदा पटपर्यायं परिच्छेत्तुमलं तदा पटपर्यायस्यापि घटपर्यायरूपताऽऽपत्तिः, अन्यथा तस्य तत्परिच्छेदनकत्वानुपपतेः, तथारूपस्वभावाभावत्, ततो यावन्तः परिच्छेद्याः पर्यायास्तावन्तः परिच्छेदकास्तस्य केवलज्ञानस्य स्वभावा वेदितव्याः, स्वाभावश्च पर्यायास्तत: पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते, यदकारादिकं वर्णजातं तत्कथं सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति?, तत्पर्यायराशेः सर्वद्रव्यपर्यायाणामनन्ततमे भागे वर्तमानत्वात्, तदयुक्तं, अकारादेरपिस्वपरपर्यायभेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वाद्, आह च भाष्यकृत "एक्कक्कमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तंसव्वदव्वपज्जायरासिमाणं मुनेय्व्व्ण्|" ___ अथ कथं स्वपरपर्यायापेक्षया सर्वद्रव्यपर्यायराशितुल्यता?, उच्यते, इह अ अ अ इत्युदातोऽनुदात्त: स्वरितश्च, पुनरप्येकैको द्विधा-सानुनासिको निरनुनासिकश्चेत्यकारस्य पड्भेदातांश्च पड् भेदानकारः केवलो लभते, एवं ककारेणापि संयुक्तो लभते पडे भेदानेवं खकारेण एवं यावद्धकारेण, एवमेकैककेवलव्यञ्जनसंयोगे यथा पट् 2 भेदान् लभते तथा सजातीयविजातीव्यञ्जनद्विकसंयोगेऽपि, एवं स्वरान्तरसंयुक्ततत्तद्व्यञ्जनसहितोऽप्यनेकान् भेदान लभते, अपिचएकेकोऽप्युदात्तादिको भेदः स्वरविशेषादनेकभेदो भवति, वाच्यभेदादपि च समानवर्णश्रेणीकस्यापि शब्दस्य भेदो जायते, तथाहि-न येनैव स्वभावेन करशब्दः हस्तमाचष्टे तेनैव स्वभावेन किरणमति, किन्तु स्वभावमेदेन, तथाऽकाराऽपि तेन तेन ककारादिना संयुज्यमानस्तं तमर्थं ब्रुवाणो भिन्नस्वभावो वेदितव्यः, ते च स्वभावा अनन्ता ज्ञातव्याः, वाच्यस्यानन्तत्वात्, एते च सर्वेऽप्यकारस्य स्वपर्यायाः, शेपास्तु सर्वेऽपि घटादिपर्याया आकारादिपर्यायाश्च परपर्यायाः, व च स्वपर्यायेभ्योऽनन्तगुणाः, तेऽपि चाकारस्य सम्बन्धिनो द्रष्टव्याः, आह ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात् कथं तम्य सम्बन्धिनी व्यपदिश्यन्ते?, उच्यते, इह द्विधा सम्बन्धः--अस्तित्वेन नास्तित्वेन च, तत्रास्तित्वन सम्बन्धः स्वपर्यायैर्यथा घटस्य रूपादिभिः, नास्तित्वेन सम्बन्ध: परपर्यायैः तेषां तत्रासम्भवात्, यथा घटावस्थायां मृदः पिण्डाकारेण पर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्व Page #196 -------------------------------------------------------------------------- ________________ मूलं - 136 193 सम्बन्धेन सम्बद्धाः अत एव च ते परपर्याया इति व्यपदिश्यन्ते, अन्यथा तेषामपि तत्रास्तित्वसंभवात् स्वपर्याया एव ते भवेयुः, ननु ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते ?, न खलु धनं दरिद्रस्य न विद्यते इति तत्तस्य सम्बन्धि व्यपदेष्टुं शक्यं, मा प्रापत् लोकव्यवहारातिक्रमः, तदेतत् महामोहमूढमनस्कतासूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते तर्हि सामान्यतो न सन्तीति प्राप्तं, तथा च स्वरूपेणापि न भवेयुः, न चैतदृष्टमिष्टं वा, तस्मादवश्यं ते नास्तित्वसम्बन्धमङ्गीकृत्य तस्येति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव, तथा च लोके वक्तारो - धनमस्य दरिद्रस्य न विद्यते इति, यदपि चोक्तं- 'न तत्तस्येति व्यदेष्टुं शक्य' मिति तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि, ततो न कश्चिल्लौकिकव्यवहारातिक्रमः, ननु नास्तित्वमभावः अभावश्च तुच्छरूपः तुच्छत्वेन च सह कथं सम्बन्ध: ?, तुच्छस्य सकलशक्तिविकलतया सम्बन्धशक्तेरप्यभावात्, अन्यच्च यदि परपर्यायाणां तत्र नास्तित्वं तर्ही नास्तित्वेन सह सम्बन्धो भवतु, परपर्यायैस्तु सह कथं ?, न खलु घटः पटाभावेन सम्बद्धः पटेनापि सह सम्बद्धौ भवितुमर्हति, तथाप्रतीतेरभावात्, तदेतदसमीचीनं, सम्यक्वस्तुतत्त्वापरिज्ञानात्, तथाहि - नास्तित्वं नाम तेन तेन रूपेणाभवनमिष्यते, तच्च तेन तेन रूपेणाभवनं वस्तुनो धर्म:, ततो नैकान्तेन तत्तुच्छरूपमिति न तेन सह सम्बन्धाभाव:, तदपि च तेन तेन रूपेणाभवनं तं तं पर्यायमपेक्ष्य भवति, नान्यथा तथाहि यो यो घटादिंगत: पर्यायस्तेन तेन रूपेण मया न भवितव्यमिति सामर्थ्यात्तं तं पर्यायमपेक्षते इति सुप्रतीतमेतत्, ततस्तेन तेन पर्यायेणाभवनस्य तंत तं पर्यायमपेक्ष्य सम्भवात्तेऽपि परपर्यायस्तस्योपगोगिन इति तस्येति व्यपदिश्यन्ते, एवंरूपायां च विवक्षायां पटोऽपि घटस्य सम्बन्धी भवत्येव, पटमपेक्ष्य घटे पटरूपेणाभवनस्य भावात्, तथा च लौकिका अपि घटपटादीन् परस्परमितरेतराभावमधिकृत्य सम्बद्धान् व्यवहरन्तीत्यविगीतमेतत्, इतश्च ते परपर्यायास्तस्येति व्यपदिश्यन्ते-स्वपर्यायविशेषणत्वेन तेषामुपयोगात्, इहये यस्य स्वपर्यार्याविशेषणत्वेनोपयुज्यन्ते ते तस्य पर्याया यथा घटस्य रूपादयः पर्यायाः परस्परविशेषकाः, उपयुज्यन्ते चाकारास्य पर्यायाणां विशेषकतया घटादिपर्यायास्तानन्तरेण तेषां स्वपर्यायव्यपदेशासम्भवात्, तथाहि-यदि ते परपर्याया न भवेयुस्तर्ह्यकारस्य स्वपर्यायाः स्वपर्याया इत्येवं न व्यपदिश्येरन्, परापेक्षया स्वस्वपदेशस्य भावात्, ततः स्वपर्यायव्यपदेशकारणतया तेऽपि परपर्यायाः तस्योपयोगिन इति तस्येति व्यपदिश्यन्ते, अपिच सर्वं वस्तु प्रतिनियतस्वभावं, सा च प्रतिनियतस्वभावता प्रतियोग्य भावात्मकतोपनिबन्धना, ततो यावन्न प्रतियोगिविज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मकं तत्त्वतो ज्ञातुं शक्यते, तथा च सतिं घयदिपर्यायाणामपि अकारस्य प्रतियोगित्वात्तदपरिज्ञाने नाकारो याथात्म्येनावगन्तुं शक्यते इति घटादिपर्याया अपि अकारस्य पर्यायाः, तथा चात्र प्रयोगः- यदनुपलब्धौ यस्यानुपलब्धिः स तस्य सम्बन्धी, यथा घटस्य रूपादयः, घटादिपर्यायानुपलब्धौ चाकारस्य न याथात्म्येनोपलब्धिरिति ते तस्य सम्बन्धिनः, न चायमसिद्धो हेतु:, घयदिपर्यायरूपप्रतियोग्यपरिज्ञाने तदभावा 30/13 Page #197 -------------------------------------------------------------------------- ________________ 194 नन्दी-चूलिकासूत्रं त्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भाष्यकृत् "जेसु अनाएसु तओ न नज्जए नज्जए य नाएसुण्। कहतस्य ते न धम्मा?, घ्द्द्स्स्रूवाइध्म्म्व्व्|" तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति स्वपरपर्यायापेक्षयाऽकार: सर्वद्रव्यपर्यायपरिमाणः, एवमाकारादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः, एवं घटादिकमपि प्रत्येकं सर्वं वस्तुजातं परिभावनीयं, न्यायस्य समानत्वात्, न चैतदनाएं, यत उक्तमाचाराङ्गे-"जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" अस्यायमर्थःय एकं वस्तूपलभत सर्वपर्यायैः सनियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य स्वपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात्, यश्च सर्वं सर्वात्मना साक्षादपलभतेस एकं स्वपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम् "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृस्स्त्त्ः॥" तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिणाममिति न kshcidvirodhH। अपिच-केवलज्ञानमपि स्वपरपर्यायभेदभिन्नं, यतस्तदात्मस्वभावरूपं नघटादिवस्तुस्वभावात्मकं, ततो ये घटादिस्वपर्यायस्ते तस्य परपर्यायाः, ये तु परिच्छेदकत्वस्वभावास्ते स्वपर्यायाः, परपर्याया अपी च पूर्वोक्तयुक्तेस्तस्य सम्बन्धिन इति स्वपरपर्यायभेदभिन्नं, तथा चाह भाष्यकृत् "वत्थुसहावं पइ तंपि सपरपज्जायभेदभित्रं तु। तं जेन जीयभावो भिन्ना यतओ घ्द्दाईया|" ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुतकेवलज्ञानयोविशेषः, अयं तु विशेष:-केवलज्ञानं स्वपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु स्वपरपर्यायैरेव, तथाहि-अकारास्य स्वपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तुस्वपर्यायरूपानन्ततमभागोनाः सर्वद्रव्यपर्यायाः, ततः स्वपरपर्यायैरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत् "सय पज्जाएहि उ केवलेन तुल्लं न होइन प्रेहि। / सयपरपज्जाएहिं तु तं तुल्लं केव्लेनेव्॥" यथा चाकारादिकं सर्वद्रव्यपर्यायपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात्, इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमवसेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशाङ्गविदः सङ्गच्छते, न शेषस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो, न तूतकृष्ट इति स्थित्म्। अपरआह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते?, यावता याद प्रबल श्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्यावरणं, यथाऽव Page #198 -------------------------------------------------------------------------- ________________ मूलं - 136 195 ध्यादिज्ञानस्य, ततोऽवध्यादिज्ञानमिवादिमदेवु युज्यते श्रुतमपि नानादिमदिति कथं तृतीयचतुर्थभङ्गसम्भवः ?, तत आह-'सव्वजीवाणंपि' सर्वजीवानामपिणमिति वाक्यालङ्कारे अक्षरस्यश्रुतज्ञानस्य (श्रुतसंलुलितकेवलस्येति तु भाष्यकृत) श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्यापि अनन्तभागो ऽनित्योद्घाटित: ' सर्वदैवानावृतः सोऽपि च- अनन्तमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमात्रं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रोदय भावेऽपि नाव्रियते, तथाजीवस्वाभाव्यात्, तथा चाह 'जै पुन ' इत्यादि, यदि पुनः सोऽपि अनन्तमो भाग आव्रियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात्, जीवो हि नाम चैतन्यलक्षणस्ततो यदि प्रबल श्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमण्याव्रियेत तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्येत, न चैतदृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्काराद्, अत्रैव दृष्टान्तमाह-'सुडुवी' त्यादि, सुष्टुवी मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोर्नैकान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्त्तुमशक्यत्वात्, एवमनन्तानन्तैरपि ज्ञानदर्शनावरणकर्मपरमाणुभिरेकैकस्यात्प्रदेशस्याऽऽवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्या (प्य) भावो भवति, ततो यत्सर्वजघन्यं तन्मतिश्रुतात्मकमतः सिद्धोऽक्षरस्यानन्ततमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितं । 'सेत्त' मित्यादि, तदेतत् सादि सपर्यवसितमनाद्यपर्यवसितं च ॥ मू. (137 ) से किं तं गमिअं?, दिट्टिवाओ, अगमिअं कालिअं सुअं, सेत्तं गमिअं, सेत्तं अगमिअं । अहवा तं समासओ दुविहं पन्नत्तं, तंजहा- अंगपविट्टं अंगबाहिरं च । से किं तं अंगबाहिरं ?, अंगबाहिरं दुविहं पन्नत्तं, तंजहा - आवस्सयं च आवस्सयवैरितं च । से किं तं आवस्यं ?, आवस्सयं छव्विहं पन्नत्तं, तंजहा - सामाइअं चउवीसत्थओ वंदनयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सेत्तं आवस्सयं । से किं तं आवस्यवैरित्तं ?, आवस्सयवैरित्तं दुविहं पण्णत्तं, तंजहा- कालिअं च उक्कालिअं च । से किं तं क्वालिअं ?, उक्कालिअं अनेगविहं पन्नत्तं, तंजहा-दसवेआलिअं कप्पिआकप्पिअं चुल्लकप्पसुअं महाकप्पसुअं उववाइअं रायपसेणिअं जीवाभिगमो पन्नवणा महापन्नवणा पमायप्पमायं नंदी अनुओगदाराई देविंदत्थओ तंदुलवे आलिअं चंदाविज्झयं सूरपन्नत्ती पोरिसिमंडलं मैडलपवेसो विज्जाचरणविनिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसोही वीयरागसुअं संलेहणासुअं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, सेतं उक्कालिअं । किं तं कालिअं ?, कालिअं अनेगविहं पन्नत्तं, तंजहा- उत्तरज्झयणाई दसाओ कप्पो यवहारो निसीहं महानिसीहं इसि भासिआई जंबूदीवपन्नत्ती दीवसागरपन्नत्ती चंदपन्नत्ती खुड्डीआविमानपविभत्ती महल्लिआविमानपविभत्ती अंगचूलिआ वग्गचूलिआ विवाहचूलिया अरुणो Page #199 -------------------------------------------------------------------------- ________________ 196 नन्दी - चूलिकासूत्रं ववाए वरुणोववाए गुरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरिआवणिआओ निरयावलियाओ कप्पिआओ कप्पवर्डिसिआओ पुप्फिआओ पुप्फचूलिआओ वहीदसाओ । एवमाइयाइं चौरासीइं पइन्नगससहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाई पइन्नगसहस्साइं मज्झिमगाणं जिनवराणं चोद्दसपइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स, अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मयाए पारिणामिआए, चउव्विहाए बुद्धीए उववेआ तस्स तत्तिआई पन्नगसहस्साई, पत्ते अबुद्धावि तत्तिआ चेव, सेत्तं कालिअं, सेत्तं आवस्सयवैरित्तं, से तं अनंगपविट्ठ । वृ. अथ कितद्गमिकं ?, इहादिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गम:, तत्रादौ-'"सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि, एवं मध्यावसनायोरपि यथासम्भवं द्रष्टव्यं गमा अस्य विद्यन्ते इति गामिकं, 'अतोऽनेकस्वरा' दिति मत्वर्थीय इकप्रत्ययः, उक्तं च चूर्णौ - " AI मज्झेऽवसाने वा किंचिविसेसजुत्तं दुगाइसयग्गसो तमेव पढिज्जमाणं गमियं भन्नै "त्ति, तच्च गमिकं प्रायो दृष्टिवाद:, तथा चाह- 'गमियं दिट्ठीवाओ' तद्विपरीतमगमिकं तच्च प्राय आचारादि कालिक श्रुतम्, असदृशपाठात्मकत्वात्, तथा चाह- 'अगमियं का लियसुयं' 'सेत्त' मित्यादि, तदेतद्गमिकमगमिकं च । 'तं समासओ' इत्यादि, तद्गमिकमगमिकं च, अथवा तत् - सामान्यतः श्रुतमर्हदुपदेशानुसारि समासतः --संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा--अङ्गप्रविष्टमङ्गबाह्यंच, अत्राह - ननु पूर्वमेव चतुर्द्दशभेदोद्देशाधिकारेऽङ्गप्रविष्टमङ्गबाह्यं चेत्युपन्यस्तं, तत्किमर्थं भूयस्तत्समासत इत्याद्युपन्यासेन तदेव न्यस्यते इति ?, उच्यते, इह सर्व एव श्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति, तत एतदर्थख्यापनार्थं भूयोऽप्युद्देशेनाभिधानं, अथवाऽङ्गानङ्गप्रविष्टमर्हदुप्रदेशानुसारि ततः प्राधान्यख्यापनार्थं भूयोऽपि तस्योद्देशेनाभिधानमित्यदोष:, तत्राङ्गप्रविष्टमिति -- इह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा - द्वौ पादौ द्वै जङ्घे द्वे उरुणी द्वे गात्रार्द्धे द्वौ बाहू ग्रीवा शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्या'' चारादीनि द्वादशाङ्गनि क्रमेण वेदितव्यानि, तथा चोक्तं "पायदुगं जंघोरू गायदुगद्धं तु दो य बाहूय । गीवा सिरं च पुरिसो बारस अङ्गो सुयविसिट्ठो ॥ " श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम्-अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्टं, अथवा यद्गणधरदेवकृतं तदङ्गप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारदिकं श्रुतमुपरचयन्ति तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात्, न शेषाणां ततः तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टमुच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिकं श्रुतं तदङ्गप्रविष्टं, तथाहि आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थं क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्त Page #200 -------------------------------------------------------------------------- ________________ मूलं-137 197 दङ्गप्रविष्टमुच्यते. अङ्गप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः, शेषं तु यच्छ्रुतं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते, उक्तं च "गणहरकयमङ्गकयं जं कय थेरेहिं बाहिरं तं तु। निययं ca'GgapaviTuM अनिययसुय बाहिरं भणियं । / " तत्राल्पवक्तव्यत्वात्प्रथममङ्गबाह्यमधिकृत्य praznasUtramAha'se kiMta'mityAdi, अथ किं तदङ्गबाह्यं?, सूरिराह-अङ्गबाह्यं श्रुतं द्विविधं प्रज्ञप्तं, तद्यथाआवश्यकं चावश्यकव्यतिरिक्तंच, तत्रावश्यं कर्म आवश्यकं, अवश्यकर्त्तव्यक्रियाऽनुष्ठानमित्यर्थः, अथवा गुणानामभिविधिना वश्यमात्मानं करोतीत्यावश्यकम्-अवश्यकर्त्तव्यसामायिकादिक्रियानुष्ठानं तत्प्रतिपादकं श्रुतमपि आवश्यकं, चशब्दः स्वगतानेकभेदसूचक: _ 'से kiMta'mityAdi, अथ किं तदावश्यकं?, सूरिराह-आवश्यकं षड्विधं प्रज्ञप्तं, tadyathA'sAmAyika'mityAdi निगदसिद्धं, 'setta'mityAdi tdetdaavshyk|| 'से kiMta'mityAdi, अथ किं तदावश्यकव्यतिरिक्तं?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं तद्यथा-कालिकमुत्कालिकं च, तत्र यदिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, कालेन निर्वृत्तं कालिकमितिव्युत्पत्तेः, यत्पुनः कालवेलावजं पठ्यते तदुत्कालिकं, आह च चूण्णिकृत्-"तत्थ कालियंजं दिनराई(e)न पढमचरमपोरिसीसु प्द्धिज्ज्णी। जंपुन कालवेलावजं पढिज्जैतं ukkAliyaM"ti, तत्राल्पवक्तव्यत्वात्प्रथममुत्कालिकमधिकृत्य प्रश्नसूत्रमाह__'से किं ta'mityAdi, अथ किं तदुत्कालिकं श्रुतं ?, सूरिराह-उत्कालिकं श्रुतमनेकविधं प्रज्ञप्तं, तद्यथा-दशवैकालिकं तच्च सुप्रतीतं, तथा कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्पं, तथा कल्पनं कल्पः-स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं, तत्पुनर्द्विभेदं, तद्यथाऽचुलकप्पसुयं महाकप्पसुयं' एकमल्पग्रन्थमल्पार्थं च द्वितीयं महाग्रन्थं महार्थं च, शेषा ग्रन्थविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोऽप्रसिद्धान् व्याख्यास्यामः, तत्र 'panavaNa'tti जीवादीनां पदार्थानां प्रज्ञापना, सैव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादस्वरूपमेवं-प्रचुर कर्मेन्धनप्रभवनिरन्तरविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचित्रकर्मोदयसाचिव्यजनितान् परिणामविशेषादपश्यन्निव तद्भवमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते जीवः स खलु प्रमादः, तस्य च प्रमादस्य ये हेतवो मद्यादयस्तेऽपि प्रमादास्तत्कारणत्वात्, उक्तंच "मज्जं विसय कसाया निद्दा विगहा य पंचमी भ्न्निया। एए पंच पमाया जीवं पाडंति स्ण्सारे॥" एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दारुणो विपाकः, उक्तं च "श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं hutaashen। संसारबन्धनगर्तेन तु प्रमादः क्षमः क्र्तुम्॥1॥ Page #201 -------------------------------------------------------------------------- ________________ 198 नन्दी-चूलिकासूत्रं अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा। आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि । / 2 / / यन्न प्रयान्ति पुरुषाः स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे । / 3 / / संसारबन्धनगतो जातिजराव्याधिमरणदुःखार्त्तः । यनोद्विजते सत्त्वः सोऽप्यपराधः प्र्माद्स्य्॥4॥ आज्ञाप्यते ydvshstulyodrpaannipaadvdnen| कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ॥ 5 ॥ इह हि प्रमत्तमनसः sonmaadmdnibhRtendriyaashcplaaH| यत्कृत्यं तदकृत्वा सततमकार्येऽष्वभिपतन्ति । / 6 / / तेषामभिपतितानामुद्घान्तानां प्र्म्त्थृद्यानाम्। वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन । / 7 / / दृष्टवाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीतापि भ्राम्यति वायुना नौः । लब्ध्या वैराग्यं भ्रष्टयोगः प्रमादाद्भूयो भूयः संसृतौ ब्म्भ्र्मीति॥8॥ एवं प्रतिपक्षद्वारेणाप्रमादस्यापि स्वरूपादयो वाच्याः, 'nandI'tyAdi सुगम, sUriyapannatti'tti सूर्यचर्याप्रज्ञपनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः, तथा 'pauruSImaNDala'miti पुरुष:- शंकु: पुरुषशरीरं वा तस्मानिष्पना पौरुषी 'तत आगत' इत्यण, आह च चूर्णिकृत्-'पुरिसोत्ति संकू पुरिससरीरं वा, तत्र पुरिसाओ निप्फन्ना पोरिसी' इति, इयमंत्र भावना सर्वस्यापी वस्तुनो यदा स्वप्रमाणाच्छाया जायते तदा पौरुषी भवति, एतच्च पौरुषीप्रमाणमुत्तरायणस्यान्ते दक्षिणायनस्यादौ चैकं दिनं भवति, ततः परमंगुलस्याष्टावैकषष्टिभागा दक्षिणायने वर्धन्ते उत्तरायणे च इसन्ति, एवं मण्डले 2 अन्याऽन्या पौरुषी यत्राध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमण्डलं, तथा यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले प्रवेशो भवति तथा व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः, तथा 'विद्याचरणविनिश्चय' इति, विद्येतिज्ञानं, तच्च सम्यग्दर्शनसहितमवगन्तव्यं, अन्यथा ज्ञानत्वायोगात्, चरणं-चारित्रमेतेषां फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनिश्चयः, तथा 'गणिविज्जे ति सबालवृद्धो गच्छो गणः सोऽस्यास्तीति गणी-आचार्यस्तस्य विद्या-ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदितव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रव्राजनसामायिकरोपणोपस्थापनोतोद्देशानुज्ञागणारोपणादिशानुज्ञाविहारक्रमादिषु प्रयोजनपूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत्तत्र सूरिणा कर्त्तव्यं, तथा चेन करोति तर्हि महान् दोषः, उक्तं च "जोइसनिमित्तनाणं गणिणो प्व्वाव्न्नाइक्ज्जेसुण्। उवजुज्जइ tihikaraNAijAnanaTTha'nnahA दोसो|" ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावर्ण्यन्ते सा गणिविद्या, तथा 'dhyAnavibhakti'riti ध्यानानिआर्तध्यानादीनि Page #202 -------------------------------------------------------------------------- ________________ 199 मूलं-137 तेषां विभजनं विर्भाक्तयस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तान्यप्रशस्तानि च, तेषां विभजनं-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः तथाऽऽत्मनो-जीवस्यालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धि:कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धातौ साऽऽत्मविशुद्धिः, तथा vItarAgazruta'miti सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं, तथा 'saMlekhanAzruta'miti द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाश्रुतं, तत्रोत्सर्गत इयं द्रव्यसंलेखना "चत्तारि विचित्ताई विगईनिज्जूहियाइ च्त्तारि। संवच्छरे उ दोनि उ एगंतरियं च आयामं ॥ 1 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम्ण्। अन्नेवि य छम्मासे होइ विगिटुंतवोकम्मं ॥ 2 ॥ वासंच कोडिसहियं आयामं कट्ट आनुपुव्वीए। गिरिकंदरंमि गंतुं पायवगमनं अह करेइ ॥ 3 ॥ भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः, तथा 'vihArakalpa'iti विहरणं विहार: तस्य कल्पो--व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रन्थेस विहारकल्पः, तथा ('caraNavidhi'riti) चरणं- चारित्रं तस्य विधिर्यत्र वर्ण्यते स चरणविधिः, तथा 'AturapratyayAkhyAna'miti, आतुरः-चिकित्साक्रियाव्येपतस्तस्य प्रत्याख्यानं यत्राध्ययने विधिपूर्वकमुपवर्ण्यते तदातुरप्रत्याख्यानं, विधिश्चातुरस्य प्रत्याख्यानदानविषये चूर्णिकृतैवमुपदर्शित:-"गिलाणकिरियातीयं गीयत्था पच्चक्खावेंति दिने 2 दव्वहासं करेता अंते य सव्वदव्वदायणाए भत्तवेरग्गं जणइत्ता भत्ते वितिण्हस्स भवचरिमपच्चक्खाणं kAraveMti"tti _ तथा ('mahApratyAkhyAna'miti) महत्प्रत्याख्यानं यत्र वर्ण्यते तन्महाप्रत्याख्यानं, इहचूर्णिणकारेण कृता भावना दर्श्यते-"थेरकप्पेण जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया बारस वासे संलेहणं करेत्ता जिनकप्पिया पुन विहारेणेव संलीढा तहावि जहाजुत्तं संलेहणं करेत्ता निव्वाधायं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एवं सवित्थरंजत्थज्झयणे वण्णिज्जइ तमज्झयणं महापच्चक्खाणं' (बृहट्टीकासत्कमेतत्) 'एवं तावदमून्यध्ययनानि-एतान्यध्ययनानि जहाभिहाणत्थाणि भणियाणि' 'setta'mityAdi, निगमनं, तदेतदुत्कालिकमुपलक्षणं चैतदिति उक्तमुत्कालिकं, _ 'से किं ta'mityAdi, अथ किं तत्कालिकं ?, कालिकमनोकविधं प्रज्ञप्तं, तद्यथेत्यादि, 'उत्तराध्ययनानि' सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमून्येव रूढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि 'दसाओ' इत्यादि प्रायो निगदसिद्ध, nizItha'miti निशीथवन्निशीथं, इदं प्रतीतमेव, तस्मात्परंयद्ग्रन्थार्थाभ्यां महत्तरंतन्महानिशीथं, तथा आवलिकाप्रविष्टानामितरेषां वा विमानानां वा प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः, सा चैका स्तोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या क्षुल्लिका विमानप्रविभक्तिः द्वितीया महाविमनाप्रविभक्तिः, तथा 'अङ्गचूलिके ऽति अङ्गस्य-आचारादेश्चलिकाऽङ्गचूलिका, चूलिका नाम उक्तानुक्तार्थसंग्रहात्मिका ग्रन्थपद्धतिः, तथा वर्गचूलिकेऽति वर्ग:-अध्ययनानां समूहो यथाउंतकृद्दशास्वष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याचूलिका Page #203 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं व्याख्याचूलिका, तथा 'अरुणोपपात' इति, अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रन्थः परावर्त्यमानश्च तदुपपापहेतुः सोऽरुणोपपातः, तथा चात्र चूर्णिकारो भावनामकर्षित् - 'जाहे तमज्झयणं उवउत्ते समाणे अनगारे परियट्ठेइ ताहे से अरुणदेवे समयनिबद्धत्तणो चलियासनसंभमुब्भंतलोयणे पौत्तावही वियाणियट्टे पहले चलचललकुंडलधरे दिव्वाए जुईए दिव्वाए विभूईए दिव्वाए गए जेणमेव से भयवं समणे निग्गंथे अज्झयणं परियट्ठेमाणे अच्छइ तेनामेव उवागच्छइ, उवागच्छित्ता भत्तिभरोणयवयणे विमुक्कवरकुसुमगंधवासे ओवयै, ओवैत्ता तहे से समणस्स पुरओ ठिच्चा अंतिट्ठिए (0 रिक्खट्ठिए) कयंजली उवउत्ते संवेगविसुझमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठइ, समत्ते अज्झयणे भणइ-भवयं ! सुसज्झाइयं 2 वरं वरेहित्ति, ताहे से इहलोयनिष्पिवासे समतिणमुत्ताहललेट्ठकंचणे सिद्धिवररमणिपडिबद्धनिब्भराणुरागे समणे पडिभाइन में नं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजायसंवेगे पयाहिणं करेत्ता वंदै नमसइ वंदित्ता नमंसित्ता पडिगच्छइ" एवं गरुडोगपातादिष्वपि भावना कार्या, तथा 'उत्थानश्रुत' मिति उत्थानम् - उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतं तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूण्णिकारकृता भावना - "सज्जोगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहानीए वा समणे कयसंकप्पे आसुरुत्ते चंडक्किए अप्पसन्ने अप्पसन्नलेसे विसमासुहासणत्थे उवउत्ते समाणे उद्वाणसुयज्झयणं परियट्टेइ तं च एक्कं दो व तिन्नि वा वारे ताहे से कुले वा गामे वा जाव रायहानी वा ओहयमनसंकप्पे बिलवंते दुयं 2 पहावेंते उट्ठेइ-उव्वसतित्ति भणियं होइ "त्ति, tathA'samutthAnazruta'miti समुपस्थानं भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थान श्रुतं, वकारलोपाच्च सूत्रे समुट्ठाणसुयंति, पाठः, तस्य चेयं भावना- "तओ समत्ते कज्जे तस्सेव कुलस्स वा जाव रायहानी वा से चेव समणे कयसंकप्पे तुट्ठे पसने पसन्नलेसे समुसहासणत्थे उवउत्ते समाणे समुट्ठाणसुयज्झयणं परियट्टेइ, तं च एक्कं दो तिन्नि वा वारे ताहे से कुले वा गामे वा जाय रायहाणी वा पहट्ठचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छइ समुट्ठिए- आवासइत्तिवृत्तं भवै, सम्मं उ (मु) वद्वाणसुयंति वत्तव्वे वकारलोवाओ समुट्ठाणसुयंति भणियं, तहा जै अप्पणावि पुव्वुट्ठियं गामाइ भवै तहावि जै से समणे एवंकयसंकप्पे अज्झयणं परियट्टेइ तओ पुनरवि आवासेइ" तथा 'nAgapariyAvaNiya'tti नागाः - नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्चेयं चूण्णिकृतोपदर्शिता भावना - " जाहे तं अज्झयणं समाणे निग्गथं परियट्टेइ ताहे अकयसंकप्पस्सवि ते नागकुमारा तत्थत्था चेव तं समणं परियाणंति-वंदंति नमंसंति बहुमानं च करेंति, सिंगनादितकज्जेसु य वरदा भवंति " तथा 'निरयावलियाओ ऽत्ति, यत्रावलिकाप्रविष्या इतरे च नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिस्वाभाव्यात्, यथा पाञ्चाला इत्यादौ, तथा 'कल्पिका' इत् इया: सौधर्म्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतस्ताः कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, नवरं तासामियं चूर्णिकृतोपदर्शिता भावना - 'सोहम्मीसानकप्पेसु जाणि कप्पविमानानि ताणि कप्पवर्डिसताणि जासु वणिज्जंति तेसु कप्पवडिसएसु विमानेसु देवी जा जेण तवोविसेसेण उववन्ना एयंपि वणिज्जइ 200 Page #204 -------------------------------------------------------------------------- ________________ मूलं-137 201 ताओ कप्पडिसियाओ वुच्चंति' तथा 'पुष्पिताऽइती यासुग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिता: सुखिता उषिता भूयः संयमभावपरित्यागो दुःखात्कवसाप्तिमुकुलेन मुकुलिताः पुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते, अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः, तथा वृष्णिदशा' इति, नाम्न्युत्तरपदस्य वेऽतिलक्षणवशादादिपदस्यान्धकशब्दरूपस्य लोपः, ततोऽयं परिपूर्ण: शब्द:-अन्धकवृष्णिदशा इति, अयं चान्वर्थःअन्धकवृष्णिनराधिपकुले ये जातास्तेऽपिअन्धकवृष्णयः तेषां दशा:-अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु vaya'nte ता अन्धकवृष्णिदशाः, अथवाऽन्धवृष्णिवक्तव्यताप्रतिपादिका दश-अध्ययनानि अन्धकवृष्णिदशाः, आह च चूर्णिणकृत-"अंधकविण्हणो जे कुले अंधगसद्दलोवाओवण्हिणो भणिया तेंसी चरियं गती सिज्झणा यजत्थ भणिया ता वण्हिसाओ, दसत्ति अवस्था अज्झयणा वा' इति। ___ 'एवमाइया' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भागवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः, तथा सङ्घयेयानी प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकारणाम्, एतानि च यस्य यावन्ति भवन्ति तस्यतावन्ति प्रथमानुयोगतोवेदितव्यानि, तथा चतुदश्श प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः, इयमात्र भावमा इह भागवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभित्रानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन्, कथमिति चेत् ?, उच्यते, इह यदभगवदर्हदुपदिष् श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वंप्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचन कौशलेन धर्मदेशनादिषु ग्रन्थपद्धतीरूपतया भाषन्ते तदपि सर्वं प्रकीर्णकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्घयेयानि प्रकीर्णकसहस्त्राणि भावनीयानि, भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि, तेन प्रकीर्णकान्यपि भगवतश्चतुर्दश सहस्राणि । अत्र द्वे मते-एके सूरयः प्रज्ञापयन्ति-i किल चतुरशीतिसहस्रादिक ऋषभादीन तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूतता अपि तस्मिन् 2 ऋषभादिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिमं श्रमणपरिमाणं प्रवाहतः पुनरेकेकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतदग्रन्था अतत्कालिका अपि तीर्थे वर्तमानास्तत्राधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह___ 'अथवेऽत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया वुद्धया उपेताः-समन्विता आसीरन् तस्य-ऋषभादेस्तावन्ति प्रकीर्णकसहस्राण्यभवन्, प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षेते-इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणमपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णक Page #205 -------------------------------------------------------------------------- ________________ 202 न तु नन्दी - चूलिकासूत्रं परिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् स्यादेतत्- प्रत्येकबुद्धान शिष्य भावो विरुध्यते तदेतदसमीची, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यमानवो निषिध्यते, तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिदोषः, तथा च तेषां ग्रन्थः-"इह तित्थे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियव्वं, कम्हा ?, जम्हा पन्नगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरै, (इति) भणियं 'पत्तेयबुद्धावि तत्तिया ceva'tti, चोयग आह- 'ननु पत्तेयबुद्धा सिस्सभावो य विरुज्झए' आयरिओ आहतित्थयरपणीयसासनपडिवन्नत्तणओ तस्सीसा हवंती' ति, अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत्त 'मित्यादि, तदेतत्कालिकं, तेदतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । मू. ( 138 ) से किं तं अंगपविट्टं ?, अंगपविद्वं दुवालसविहं पन्नत्तं, तंजहा - आयारो 1 सूयगडो 2 ठाणं 3 समवाओ4 विवाहपन्नत्ती 5 नायाधम्मकहाओ 6 उवासगदसाओ 7 अंतगडदसाओ 8 अनुत्तरोववाइअदसाओ 9 पण्हावागरणाई 10 विवागसुअं 11 दिट्टिवाओ 12, वृ. अथ किं तदङ्गप्रविष्टं ?, सूरिराह - अङ्गप्रविष्टं द्वादशविधं प्रज्ञप्त, तद्यथा- 'आचारः सूत्रकृत' मित्यादि, मू. (139) से किं तं आयारे ?, आयारे नं समणाणं निग्गंथाणं आयारगो अरविनयवेनैयसिक्खा भासा अभासाचरणकरणजायामायावित्तीओ आघविज्जंति, से समासओ पंचविहे पन्नत्ते, तंजहा - नाणायारे दंसणायारे चरित्तायारे तवायारे वीरिया आरे, आयारे णं परित्ता वायणा संखेज्जा अनुओगदारा संखिज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ. पडिवत्तीओ, से णं अंगट्टयाए पढमे अंगे, दो सुअक्खंधा, पणुवीसं अज्झयणा, पंचासीइ उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारस पयसहस्साणि पयग्गेणं, संखिज्जा अक्खरा अनंता गमाअनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नत्ता भावा आघविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जंति, से एवं आया से एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, से तं आयारे । वृ. अथ किं तदाचार इति ?, अथवा कोऽयमाचार : ?, आचार्य आह- 'आयारेण' मित्यादि, आचरणमाचारः आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, अनेनाचारेण करणभूतेन अथवा आचारे-आधारभूते 'ण' मिति वाक्यालङ्कारे श्रमणानां प्राग्निरूपितशब्दार्थानां बाह्याभ्यन्तरग्रन्थरहितानाम्, आह- श्रमणा निर्ग्रन्था एव भवन्ति तत्किमर्थं निर्ग्रन्थानामिति विशेषणं ?, उच्यते, शाक्यादिव्यवच्छेदार्थं, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यन्ते, तदुक्तम्- "निग्गथं सक्क तावस गेरुय आजीव पंचहा समणा" इति तेषामाचारो व्याख्यायते, तत्राऽऽचारो - ज्ञानाचाराद्यनेकभेदभिन्नो गोचरो - भिक्षाग्रहणविधिलक्षण: विनयो-ज्ञानादिविनयः वैनयिकं विनयफलं कर्मक्षयादि शिक्षा ग्रहणशिक्षा आसेवनशिक्षा च, विनेयशिक्षेति चूष्णिकृत्, तत्र विनेया:-शिष्याः, तथा भाषा-सत्याऽसत्यामृषा च अभाषा Page #206 -------------------------------------------------------------------------- ________________ मूलं - 139 मृषा सत्यामृषा च, चरणं- व्रतादि, करणं-पिण्डविशुद्धादि उक्तं च "वय (1) समणधम्म (10) संजम (17) वेयावच्चं (10) च बंभगुत्तीओ (9) / नाणाइतियं (3) तव (12) कोहनिग्गहाई (4) चरणमेयं ॥ पिंडविसोही (4) समिई (5) भावन (12) पडिमा (12) य इंदियनिरोहो (5) / पडिलेहण (25) गुत्तीओ (3) अभिग्गहा (4) चेव करणं तु ॥ " 'जायामायवित्तीउ' त्ति यात्रा संयममात्रा मात्रा - तदर्थमेव परिमिताहारग्रहणं वृत्तिः - विविधैरभिग्रहविशेषैर्वर्त्तनं, 'आचारश्च गोचरश्चे' त्यादिर्द्वन्दः, आचारगोचरविनयवैनयिक शिक्षाभाषाऽभाषाचरणकरणयात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र कचिदन्यतरोपादानेऽन्तर्गतार्थाभिधानं तत्सर्व्वं तत्प्राधान्यख्यापनार्थमवसेवं, 'से समासओ' इत्यादि, स आचारः 'समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथाऽज्ञानाचार' इत्यादि, तत्र ज्ञानाचार: "काले विनए बहुमानुवहाणे तह अनिण्हवणे । वंजण अत्थतदुभए अट्ठविहो नाणमायारो ॥ " दर्शनाचार: प्रभावकाश्चतीर्थस्वामी द्रष्टव्या: चारित्राचार: तपआचार: "निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे वच्छल्लपभावणे अत्त्त्थ्॥" वीर्याचार: 'ऐसेस इड्ढियायरिय वाई धम्मकहिखवग नेमित्ति । विज्जा रायागणसंमया य तित्थं पभावंति । / " 'पणिहाणजोगजुत्तो पंचहिं समिईहिं तिहि उ गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो । / " 'बारसविहंमिवि तवे अब्भितरबाहिरे जिनुवइट्ठे । अगिलाए अनाजीवी नायव्वो सो तवायारो । / ' 'अनिगूहिअबलविरिओ परक्कमै जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायव्वो वीरियायारो । / ' 203 'आयारेण' मित्यादि, आचारे 'Na'miti वाक्यालङ्कारे 'परित्ता' परिमिता तं तं प्रज्ञापकं पाठकं चाधिकृत्याद्यन्तोपलब्धिः अथवा उत्सप्पिणीमवसप्पिणीं वा प्रतीत्य परीता वा द्रष्टव्याः, काऽसावित्याह-'वाचना' वाचना नाम सूत्रस्यार्थस्य वा प्रदानं, यदि पुनः सामान्यत: प्रवाहमधिकृत्य चिन्त्यते तदाऽनन्ता, तथा चाह चूण्णिकृत- "सुत्तस्य अत्थस्स वा पयाणं वायणा, सापरित्ता, अनंता न भवति, आइअंतोवलं भणओ, अहवा उस्सप्पिणीओसप्पिणीकालं पडुच्च परित्ता, तीयाना गयसव्वद्धं च पडुच्च अनंता' इति, तथा सङ्घयेयान्यनुयोगद्वाराणि उपक्रमादीनि, Page #207 -------------------------------------------------------------------------- ________________ - 204 नन्दी-चूलिकासूत्रं तानि ह्यध्ययनमध्ययनं प्रति प्रवर्तन्ते, अध्ययनानि च सङ्घयेयानीतिकृत्वा, तथा सङ्घयेया वेढा, वेढो नाम छन्दोविशेषः, तथा सङ्घयेयाः श्लोकाः-सुप्रतीताः, तथा सङ्खयेया नियुक्तयः, तथा सङ्खयेयाः प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमा: प्रतिमाद्यभिग्रहविशेषा वा ताः सूत्रनिबद्धाः सङ्खयेयाः, आह च चूण्णिकृत-"दव्वाइपयत्थब्मुवगमा पडिमादिभिग्गहविसेसा वा पडिवत्तीओ सुत्तपडिबद्धा saMkhejja"tti से Na'mityAdi, सआचारो 'Na'miti वाक्यालङ्कारे अङ्गार्थतयाअङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थं, अथवा सूत्रार्थो भयरूप आचार इति ख्यापनार्थं, प्रथममङ्गम्, एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या, स्थापनामधिकृत्य प्रमणमङ्गमित्यर्थः, तथा द्वौ श्रुतस्कन्धौ-अध्ययनसमुदायरूपौ, पञ्चविंशतिरध्ययनानि, तद्यथा "सत्थपरिना (1) लोगविजओ (2) सीओसणिज्ज (3) संमत्तं (4) / आवंति (5) धुय (6) विमोहो (7) महापरिनो (8) वहाणसुयं (9) / / " एतानि नवाध्ययनानि प्रथमश्रुतस्कन्धे "पिंडसण (1) सेज्जि (2) रिया (3) भासज्जाया (4) य वत्थ (5) पाएसा (6) / उग्गहपडिमा (7) सत्तसत्तिक्कया (14) य भावन (15) विमुत्ती (16) ॥ " अत्र 'sejjiriya'tti शय्याऽध्ययनमीर्याऽध्ययनं च 'vatthapAesa'tti वस्त्रैषणाध्ययनं पात्रैषणाध्ययनंच, अमूनि षोडशाध्ययनानि द्वितीय श्रुतस्कन्थे, एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतरुद्देशनकालाः, कथमिति चेत्?, उच्यते, इहाङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशनकालः, एवं शस्त्रपरिज्ञायां सप्तोद्देशनकाला: लोकविजये षट्शीतोष्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने षट् धुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महापरिज्ञायां सप्त उपधानश्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रैषणाध्ययने द्वौ पात्रैषणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायमेको विमुक्तावेकश्च, एवमेते सर्वेऽपि पिण्डिताः पञ्चाशीतिर्वभन्ति, अत्र संग्रहगाथा "सत्त य छ चौ चौरो य छ पंच अटेव सत्त चौरो y। एक्कारत्तिय तिय दो तिय दो सत्ते को (क) एको y॥" एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रेहण-पदपरिमाणेनाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह-यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तहि यद् भणितं-"नवबंभचेरमइओ अट्ठारसपयसहस्सिओवेओ" इति तद्विरुध्यते, अत्र ही नवब्रह्मचर्याध्ययनमात्र एवाष्टादशपदसहस्रप्रमाण आचार उक्तः, अस्मिस्त्वध्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्रप्रमाण इति, ततः कथं न परस्परविरोधः?, तदयुक्तं, अभिप्रायायरिज्ञानात् । इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणयुक्तं, अष्टादश पदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य, विचित्रार्थनिबद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगावगमो गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत्-"दो Page #208 -------------------------------------------------------------------------- ________________ मूलं - 139 205 सुयखंधा पणवीसं अज्झयणाणि एयं आयारग्गसहियस्स आयारस्स पमाणं भणियं, अट्ठारसपयसहस्सा पुण पढमसुयक्खं धस्स नवबंभचेरमैयस्स पमाणं, विचित्तात्थनिबद्धाणि य सुत्ताणि गुरुवएसओ सिं अत्थो jANiyavvo"tti तथा सङ्घयेयानि अक्षराणि, पदानां सङ्ख्येयत्वात्, तथा 'अनंतागमा' इति इहगमाः - अर्थगमा गृह्यन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ता:, एकस्मादेव सूत्रादतिशायिमतिमेधादिगुणानां तत्तद्धर्म्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात्, एतच्च टीकाकृतो व्याख्यानं, चूर्णिकृत् पुनराह - अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ता:, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा - 'सुयं मे आउसंत भगवया एवमक्खाय' मिति, इदं च सुर्धमस्वामी जम्बूस्वामिनं प्रत्याह तत्रायमर्थः - श्रुतं मया हे आयुष्यमन् ! तेन-भगवता वर्द्धमानस्वामिना एवमाख्यातं, अथवा श्रुतं मया 'आयुष्पदन्ते' आयुष्यमतो-भगवतो वर्द्धमानस्वामिनोऽन्ते - समीपे 'Na'miti वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्यमन् ! 'तेणं' ति प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मन् ! 'teNaM'ti तदा भगवता एवमाख्यातं, अथवा श्रुतं मया हे आयुष्यमन्! 'ते naM'ti षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एवमाख्यातं, अथवा श्रुतं मम हे आयुष्यमन् ! वर्त्तते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तं तमर्थमधिकृत्य गमा भवन्ति, अभिधानवशतः पुनरेवं गमा: "सुयं मे आउ आउसं सुयं मे मे सुयं आउस" मित्येवमर्थभेदेन तथा 2 पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ताः पर्यायाः ते च स्वपरभेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः - परिमितास्त्रसा द्वीन्द्रियादयः, अनन्ताः स्थावराः - वनस्पतिकायादयः, 'sAsayakaDanibaddhanikAiya'tti शाश्वता-धर्मास्तिकायादयः कृता:- प्रयोगवित्रसाजन्या घटसन्ध्याभ्ररागादयः, एते सर्वेऽपि त्रासदयो निबद्धा: - सूत्रे स्वरूपतः उक्ता निकाचिताः-निर्युक्तिसंग्रहणिहेतूदाहरणादिभिरनेकधा व्यवस्थापिता जिनप्रज्ञप्ता भावा:पदार्थाः आख्यायन्ते-सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते प्रज्ञाप्यन्ते - नामादिभेदोपन्यासेन प्ररूप्यन्ते नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पृथग्विभक्ताः ख्याप्यन्ते प्रदर्श्यन्तेउपमाप्रदर्शनेन यथा गौरिव गवय इत्यादि निदर्श्यन्ते - हेतुदृष्टान्तोपदर्शनेन उपदर्श्यन्ते - निगमनेन शिष्यबुद्धौ निःशङ्कं व्यवस्थाप्यन्ते । साम्प्रतमाचारङ्गग्रहणे फलं प्रतिपादयति- 'से एव' मित्यादि, 'स' इति आचाराङ्गग्राहकोऽभिसम्बध्यते, एवमात्मा एवंरूपो भवति, अयमात्र भावः - अस्मिन्नाचाराङ्ग भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनात्साक्षान्मूर्त्त इवाऽऽचारो भवतीति, आह च टीकाकृत- " तदुक्तक्रियापरिणामाव्यतिरेकात्स एवाचारो भवतीत्यर्थः" इति, तदेवं क्रियामधिकृत्योक्तं, सम्प्रति ज्ञानमधिकृत्याह- --- 'एवं nAya'tti यथाऽचाराङ्गे, निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति, तथा 'एवं vinAya'tti यथा नियुक्तिसंग्रहणिहेतूदाहरणादिभिर्विविधं प्ररूपितास्तथा विविधं ज्ञाता भवति, एवं चरणकरणप्ररूपणाऽऽचारे आख्यायते, 'सेत्तं आयारे' त्ति सोऽयमाचारः । Page #209 -------------------------------------------------------------------------- ________________ 206 नन्दी-चूलिकासूत्रं मू.(140)से किं तं सूअगडे?, सूअगडे णं लोए सूइज्जइ अलोए सूइज्जइ लोआलोए सूइज्जइ जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूअगडे णं असीअस्स किरियावाइसयस्स चौरासीइए अकिरिआवाईणं सत्तट्ठीए अन्नाणि अवाईणं बत्तीसाए वेणइअवाईणं तिण्हं तेसट्ठाणं पासंडिअसयाणं वूह किच्चा सममए ठाविज्जइ, सूअगडे णं परित्ता वायणा संखिज्जा अनुओगदारा सखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ पडिवत्तीओ, सेणं अंगठ्ठयाए बीए अंगे दो सुअखंधा तेवीसं अज्झयणा तित्तीसं उद्देसणकाला तित्तीसं समुद्देसणकाला छत्तीसंपयसहस्साणि पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिनपन्नत्ता भावा आपविजंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया से एवं नाया से एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ सेत्तं सूअग्द्दे। वृ. 'से किं ta'mityAdi, अथ किं तत्सूत्रकृतं ?, 'सूच पैशून्ये' सूचनात्सूत्रं निपातना--- दूपनिष्पत्तिः, भावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थः-सूत्रेण कृतं, सूत्ररूपतया कृतमित्यर्थः, यद्यपिच सर्वमङ्गं सूत्ररूपतया कृतं तथापिरूढिवशादेतदेव सूत्रकृतमुच्यते, नशेषमङ्गं, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'Na'miti वाक्यालङ्कारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरियावाइसयस्सेऽत्यादि, अशीत्यधिकस्य क्रियावादिशतस्य चतुरशीतेरक्रियावादिनां सप्तषष्टेरज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसङ्घयया त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिशतानां 'व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्य्ते। __ तत्र न कर्तारमन्तरेण क्रिया पुण्यबन्धादिलक्षणा सम्भवति तत एवं परिज्ञाय तां क्रियामात्मसमवायिनी वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणेनामुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान् नव पदार्थान् परिपाट्य पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यध: कालेश्वरात्मनियतिस्वभावभेदाः पञ्चन्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः, तद्यथा-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, अस्य च विकल्पस्यायमार्थ:-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते, कालवादिनश्च नाम ते मन्तव्या य कालकृतमेव सर्वं जगत् मन्यन्ते, तथा च ते आहुः-न कालन्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वाऽवस्थाविशेषा घटन्ते, प्रतिनियमतकालविभाग एव तेषामुपलभ्यमानत्वात्, अन्यथा सर्वमव्यवस्थया भवेत्, न चैतद् दृष्टमिष्टं वा, अपिच-मुदगपक्तिरपि न कालमन्तरेण लोके भवन्ति दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपितस्या भावप्रसङ्गो, न च भवति, तस्माद्यद्यत्कृतकं तत्सर्वं कालकृतमिति, तथा चोक्तम् "न कालव्यतिरेकेण, grbhbaalshubhaadikm| Page #210 -------------------------------------------------------------------------- ________________ मूलं-140 207 यत्किञ्चिज्जायते लोके, तदसो कारणं किल । / 1 / / किञ्च कालादृते नैव, मुद्ग्प्क्तिर्पीक्स्स्य्ते। स्थाल्यादिसन्निधानेऽपि, ततः कालादसौ मता । / 2 / / कालाभावे च गर्भादि, सर्वं स्याद्व्य्व्स्थ्या। परेष्टहेतुसद्भावमात्रादेव त्दुद्भ्वात्॥3॥ काल: पचति भूतानि, कालः संहरति प्र्जाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ 4 ॥ " अत्र 'pareSTahetusadbhAvamAtrAdi'ti पराभिमतवनितापुरुषसंयोगादिमात्ररूपहेतुसद्भावमात्रादेत 'tadudbhavAdi'ti गर्भाधुद्भवप्रसङ्गादिति, तथा काल: पचति-परिपाकं नयति परिणति नयति 'भूतानि' पृथिव्यादीनि, तथा कालः संहरति प्रजाः-पूर्वपर्यायात्प्रच्याव्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुप्तेषु जनेषु जागर्ति, काल एवं तं तं सुप्तं जनमापदो रक्षतीति भावः, तस्माद् हि:-स्फुटंदुरतिक्रमः अपाकर्तुमशक्यः काल इति। उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरंकालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा-अस्ति जीवः स्वतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्वं जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपचतुष्टयं प्राणिनां स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम् ___ "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ 1 ॥ अन्यो (ज्ञो) जन्तुरनीशोऽयमात्मनः सुख्दुःख्यो। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेण वा ॥ 2 ॥ " इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्व' मित्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां, ते ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैवरूपेण प्रादुर्भावमशुवते, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा तत एव नियतेनैवरूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था चन भवेत्, नियामकाभावात्, तत एव कार्यनयत्यतःप्रतीयमानामिमांनियति को नाम प्रमाणकुशलो बाधितुं क्षमते?,मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः, तथा चोक्तम "नियतेनैव रूपेण, सर्वे भावा भवन्ति य्त्। ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः ॥ 1 ॥ यद्यदैव यतो यावत्तत्तदैव त्त्स्त्था। नियतं जायते न्यायात् (नान्यात्), क एनां बाधितुं क्षमः? ॥ 2 ॥ " पञ्चमो विकल्पः स्वभाववादिना, ते हि स्वभाववादिन एवमाहुः-इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादि, तन्तुभ्योऽपि पट उपजायतेन कुम्भादि, एतच्च प्रतिनियतभवनं न तथास्वभावतामन्तरेण घटाकोटीसण्डङ्कमाटीकते, तस्मात् सकलमिदं स्वभावकृतमवसेयं, अपिच-आस्तामन्यत् कार्यजातं इह मुद्गपक्तिरपि न स्वभावमन्तरेण भवितुर्महति, तथाहि-स्थालीन्धनकालादिसामग्रीसम्भवेऽपि न काङ्कटुकमुद्गानां पक्तिरुप Page #211 -------------------------------------------------------------------------- ________________ 208 नन्दी-चूलिकासूत्रं लभ्यते, तस्माद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्गपक्तिरप्येष्टव्या, ततः सकलमेवेदं वस्तुजातं स्व्भाव्हेतुक्म्व्सेय्मिति। तत एवं स्वत इति पदेन लब्धाः पञ्च विकल्पाः , एवं परत इत्यनेनापि पञ्च लभ्यन्ते, परत इति-परेभ्यो व्यावृत्तेन रूपेण विद्यते खल्वयमात्मेत्यर्थः, एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनापि दश, सर्वे मिलिता विंशति, एते च जीवपदार्थेन लब्धाः, एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येकं विंशतिविंशतिर्विकल्पालभ्यन्ते, ततो विंशतिर्नवगुणिता: शतमशीत्युत्तरं क्रियावादिनां भ्व्ति। तथा न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुः एके "क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया? / भतिर्येषां क्रिया सैव.कारकं सैव चोच्य्ते॥" एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतीसङ्ख्या द्रष्टव्याः, पुण्यापुण्यवर्जितशेषजीवाजीवादिपदार्थसप्तकन्यासस्तथैव च जीवादिसप्तकस्याधः प्रत्येकं स्वपरविकल्पोपादानं, असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः, कालादीनां च पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन एव न केचिदपि क्रियावादिनः ततः प्राक् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इति इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छापर्यन्तैः, सर्वे मिलिताः षड् विकल्पाः, अमीषां च विकल्पानामार्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः?, उच्यते, इह ये भावानां सन्तानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किन्तु यदृच्छया ते यदृच्छावादिनः, तथा च ते एवमाहुः___ "नखल प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात्, तथाहि-शालूकादपि जायते शालूको गोमयादपि जायते शालूक: वहेरपि वह्निरुपजायते अरणिकाष्ठादपि धूमादपि जायते धूमोऽग्नीन्धनसम्पर्कादपिजायते कन्दादपिजायते कदली बीजादपि वटादयो बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः क्वचिदपि कार्यकारणभाव इति यदृच्छात: क्वचित्किञ्चिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्तीति, यथा च स्वतः, षड्विकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि पड्विकल्पा लभ्यन्ते, सर्वेऽपि मिलिता द्वादश विकल्पा जीवपदे लब्धाः, एवमजीवादिषु षट्सु पदार्थेषु प्रत्येकं द्वादश 2 विकल्पालभ्यन्ते ततो द्वादशभिः सप्त गुणिताश्चतुरशीतिर्भवन्ति अक्रियावादिनां विक्ल्पाः। तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, 'अतोऽनेकस्वाराऽदिति मत्वर्थीत एकप्रत्ययः, अथवाऽज्ञानेन चरन्तीति अज्ञानिका:-असञ्चिन्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तथाहि ते एवमाहुः- न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः, तथाहि-केनचित्पुरुषेणान्यथा देशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातरमानसस्तस्योपरिकलुषचित्तस्तेन सह विवादमारमते, विवादे च क्रियमाणे Page #212 -------------------------------------------------------------------------- ________________ 209 मूलं-140 तीव्रतीव्ररचित्तकालुष्यभाव(स्त) तोऽहङ्कारः ततश्च प्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घतर: संसारः, तथा चोक्तम् . "अन्नेण अन्नहा देसियंमि भावंमि नान्न्ग्व्वेन्न्ण्। कुणै विवायं कलुसियचित्तो तत्तो य से ब्ण्धो|" यदा पुनर्न ज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरिचित्तकालुष्यभावः, ततो न कर्मबन्धसम्भवः, अपिच-सञ्चिन्त्य क्रियते कर्मबन्धः, स दारुणविपाकः, अत एव चावश्यंवेद्यः, तस्य तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवाक्कर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽभिनिवेशस्ततो नासाववश्यंवेद्यो, नापि तस्य दारुणो विपाकः, केवलमतिशुष्क सुधापङ्कधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात्, तस्मादज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमीति, अन्यच्च-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्तुं पार्येत यावता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कत्तुं शक्यते-किमिदं ज्ञानं सम्यग् नेदमिति?, उक्तं च "सव्वे य मिहो भिन्नं नाणं इह नाणिणो जओ बिति। तीरै न तओ काउंविनिच्छओ evmeyNti|" athocyeta-iha यत्सकलवस्तुस्तोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञानं तत्सम्यग्नेतरत्, असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते?, तद्ग्राहकप्रमाणाभावात्, अपिच-सुगतादयोऽपि सौगतदिभिः सकलवस्तुस्तोमसाक्षात्कारिण इप्यन्ते, तत्कि सुगतादिः सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्वाभिः किंवा भगवद्वद्धमानस्वामीति तदवस्थ एव निश्चयाभावः?, स्यादेतत्-किमत्र संशयेन?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टरविभूतिद्युतिपरिकलिताः शतसहस्रसङ्ख्येन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म च भगवान् वर्द्धमानस्वामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देवाः, ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तर्हि तेषामपि देवाः पूजामकरिष्यन् न च कृतवन्तस्तस्मात्र ते सर्वज्ञाः तदेतत्स्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानस्वामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त इत्येतदपि कथमवीसयते?, भगवतश्चिरातीतत्वेनेदानीं तद्भावग्राहकप्रमाणाभावात्, सम्प्रदायादवसीयते इति चेत् ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्तितः किन्तु सत्यपुरुषप्रविर्तत एवेति कथमवगन्तव्यं ?, तद्ग्राहकप्रमाणाभावात्, न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच्च-मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्ततः सञ्चरतः स्वस्य च पूजादिकं कुर्वतः, ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः?, तथा चाह भावत्क एव स्तुतिकारः samantabhadraH30/14 Page #213 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं "देवाग्म्न्भोयान्चाम्रादिविभूत्य्ः॥ मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो म्हान्॥" भवतु वा वर्द्धमानस्वामी सर्वज्ञः तथापि तत्सत्कोऽयमाचारादिक उपदेशो न पुन: केनापि धूर्तेन स्वयं विरचय्य प्रवर्ति इति कथमवसेयं?, अतीन्दियत्वेनैतद्विषये प्रमाणाभावात्, अथवा भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिके उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यः प्रत्येतुं, नानार्था हिशब्दालोके प्रवर्त्तन्ते, तथादर्शनात्, ततोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः?, अथ मन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्रवणतो गौतमादेरर्थनियमनिश्चयोऽभूत तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्युक्तं, यतो नाम गौतमादिरपिछद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्षप्रवृत्तेरभावात्, अप्रत्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते-एष, सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्रायान्तरेण?, तत एवं सम्यक्परिज्ञानाभावात् यामेव वर्णावलीमुक्तवान् भगवान् तामेव केवलां पृष्ठतो लग्नो गौतमादिरभिभाषते, न पुनः परमार्थतस्तस्योपदेशस्यार्थमवबुध्यते, यथाऽऽर्यदेशोत्पन्नोक्तस्यानुवादकोऽपरिज्ञातशब्दार्थो म्लेच्छ:, उक्तं च "मिलक्खू अमिलक्खुस्स, जहा वृत्तानुभासे। न हेउं से वियाणाइ, भासियं t'nubhaase॥1॥ एवमन्नाणिया नाणं, वयंता भासियं syN। निच्छयत्थं न याणन्ति, मिलक्खू अबोहिए||।2॥" तदेवं दीर्घतरसंसारकारणत्वात् सम्यनिश्चयाभावाच्च न ज्ञानं श्रेयः, किन्त्वज्ञानमेवेति स्थितं, ते चाज्ञानिकाः सप्तषष्टिसङ्घया अमुनोपायेन प्रतिपत्तव्याः, इह जीवाजीवादीन् नव पदार्थान् क्वचित्पट्टिकादौ व्यवस्थाप्य पर्यन्ते उत्पत्तिः स्थाप्यते, तेषां च जीवाजीवादीनां नवानां पदार्थानां प्रत्येकमधः सप्त सत्त्वादयोन्यस्यन्ते, तद्यथा-सत्त्वमसत्त्वंसदसत्त्वमवाच्यत्वंसदवाच्यत्वमसदवाच्यत्वं सदसदावाच्यत्वं चेति। तत्र सत्त्वं स्वरूपेण विद्यमानत्वं, असत्त्वं पररूपेणविद्यमानत्वं, सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वं, तत्र यद्यपि सर्वं वस्तु स्वरूपपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् तथापि कचित् किञ्चित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते तत एवं त्रयो विकल्पा भवन्ति, तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इति अवाच्यत्वं, एते चत्वारोऽपि विकल्पाः सकलादेश इति गीयन्ते, सकलवस्तुविषयत्वात्, यदा त्वेको भागः सन्नपरश्चावाच्यो युगपद्विक्ष्यते तदा सदवाच्यत्वं यदा त्वेको भागोऽसन्नपरश्चावाच्यस्तदाऽसदवाच्यत्वं, यदा त्वेको भागः सन्नपरश्वासन परतरश्चावाच्यस्तदा सदसदवाच्यत्वमिति, न चैतेभ्यः सप्तविकल्पेभ्योऽन्यो विकल्पः सम्भवति, सर्वस्यैतेष्वेव मध्येऽन्तर्भावात्, ततस्सप्त विकल्पा उपन्यस्ताः, सप्त विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः, उत्पत्तेश्चत्वार एवाऽऽद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, एते चत्वारोऽपि विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवति, तत्र को जानाति जीवः ___ Page #214 -------------------------------------------------------------------------- ________________ 211 मूलं-140 सत्रित्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहप्रमाणाभावादिती भावः, ज्ञातेन वा किं तेन प्रयोजनं?, ज्ञानस्याभिनिवेशहेतुतया लोके प्रतिपन्थित्वात्, एवमसदादयाऽपि विकल्या भावनीयाः, उत्पत्तिरिपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति?, ज्ञातेन वा किं?, न कश्चिदपि प्रयोजनमिति । / तथा विनयेन चरन्तीति वैनयिकाः एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, ते च द्वात्रिंशत्सङ्ख्या अमुनोपायेन दृष्टव्या:-सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसुस्थानेषुकायेन वाचा मनसा दानेन देशकालोपपनेत विनय: कार्य इति चत्वारः कायादयः स्थाप्यन्ते, चत्वारश्चाष्टभिर्गुणिता जाता dvaatriNsht॥ एतेषां च त्रयाणां त्रिषष्टयधिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्वाचार्यैरनेकधा युक्तिभिः कृतस्ततो वयमपिस्थानाशून्यार्थं पूर्वाचार्यकृतं तेषां प्रतिक्षेपं संक्षेपतो दर्शयामः-तत्र ये कालवदानिः सर्वं कालवादिनः सर्वं कालकृतं मन्यन्ते तान् प्रति ब्रूमः कालो नाम किमेवस्वभावो नित्यो व्यापी? किंवा समयादिरूपतया परिणामि?, तत्र यद्याद्यः पक्षः तदयुक्तं तथाभूतकालग्राहकप्रमाणाभावात्, न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामाहे, नाप्यनुमानेन, तदविनाभाविलिङ्गगाभावात्, अथ कथं तदविनाभाविलिङ्गाभावो?, यावता दृश्यते भरतमादिषु पूर्वापरव्यवहारः, सच न वस्तुस्वरूपमात्रनिमित्तो, वर्तमानो च काले वस्तुस्वरूप विद्यमानतया तथाव्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं भरतरामादिपु पूर्वाव्यवहारः स काल इति, तथाहि-पूर्वकालयोगी पूर्वो भारत चक्रवर्ती अपरकालयोगी चापरो रामादिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तहि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः?, तदन्यकालयोगादिति चेत्, न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेष दोप इति तस्य स्वयमेव पूर्वत्वमपरत्वं चेष्यते नान्यकालयोगादिति, तथा चोक्तम् ___ "पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापी, स्वरूपादेव naanytH॥" तदप्यकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, ततः कथं तस्य पूर्वादित्वसम्भवः?, अथ सहचारिसम्पर्कवशादेकस्यापितथात्वकल्पना, तथाहिसहचारिणो भरतादयः पूर्वाः अपरे च रामादयोऽपरास्ततस्तत्सम्पर्क वशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मञ्चा: क्रोशन्तीति, तदेतदपि बालिशजल्पितम्, इतरेतराश्रयदोषपसङ्गात्, तथाहि-सहचारिणां भरतादीनां पूर्वादित्वं कालगत-- पूर्वादित्वयोगात् कालस्य च पूर्वादित्यं सहचारिभरतादिगतपूर्वादित्ययोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, उक्तं च "एकत्वव्यापितायां हि, पूर्वादित्वं कथं भवेत्? / सहचारिवशात्तच्चेदन्योऽन्याश्रयताऽऽगमः ॥ 1 ॥ सहचारिणां हि पूर्वत्वं, पूर्व्काल्स्माग्मात्। कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥ 2 ॥ " प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तन्नायं पक्ष: श्रेयान्, अथ द्वितीयः, पक्षः, सोऽप्यु Page #215 -------------------------------------------------------------------------- ________________ 212 नन्दी - चूलिकासूत्रं क्तो, यतः समयादिरूपे परिणामिनि कालेऽविशिष्टेऽपि फलवैचित्र्यमुपलभ्यते, तथाहिसमकालमारभ्यमाणाऽपि मुद्गपक्तिरविकला कस्यचिद् दृश्यते अपरस्य तु कालान्तरेऽपि न, ता समकालमेकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद् भवति अपरस्य तु कालान्तरेऽपि न, तथा समकालमपि क्रियमाणे कृष्यादिकर्म्मण्येकस्य परिपूर्णा धान्यसम्पदुपजायते अन्यस्य तु खण्डस्फुटिता न वा किञ्चिदपि, ततो यदि काल एव केवलः कारण भवेत् तर्हि सर्वेषामपि सममेव मुद्गपक्त्यादि फलं भवेत् न च भवति तस्मान्न कालमात्रकृतं विश्ववैचित्र्यं, किन्तु कालादिसामग्रीसापेक्षं तत्तत्कर्म्मनिबन्धनमिति स्थानं । यदपि चेश्वरवादिनो ब्रुवते - ईश्वरकृतं जगदि ' ति, तदप्यसमीचीनं, ईश्वरग्राहकप्रमाणाभावात्, अथास्ति तद्ग्राहकं प्रमाणमनुमानं, तथाहि यत्स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्त्तते तद्बुद्धिमत्कारणाधिष्ठितं यथा वास्यादि द्वैधीकरणादौ, प्रवर्त्तते च स्थित्वा स्थित्वा सकलमपि विश्वं स्वफलसाधनायेति, न खलु वास्यादयः, स्वयमेव प्रवर्त्तन्ते, तेषामचे तनत्वात्, स्वभावत एव चेत्प्रवर्त्तन्ते तर्हि सदैव तेषां प्रवर्त्तनं भवेत्, न च भवति, तस्मादवश्यं स्थित्वा स्थित्वा प्रवर्त्तने केनचित्प्रेक्षावता प्रवर्त्तकेन भवितव्यं, सकलस्यापि च जगतः स्थित्वा 2 फलं साधयतः प्रवर्त्तक: ईश्वर एवोपपद्यते, नान्य इतीश्वरसिद्धिः, तथाऽपरमनुमानं-यत्पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् तच्चेतनावत्कृतं, यथा घटादि, पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् चं भूभूधरादिकमिति, तदेतदयुक्तं, सिद्धसाधनेन पक्षस्य प्रसिद्धसम्बन्धत्वात्, तथाहि-सकलमपीदं विश्ववैचित्र्यं वयं कर्म्मनिबन्धनमिच्छामो, यतोऽमी वैताढ्यहिमवदादयः पर्वता भरतैरावतविदेहान्तद्वीपादीनि क्षेत्राणि तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथापरिणमने तत्तन्निवासिनामेव तेषां जन्तूनां कर्म्म कारणमवसेयं, नान्यत्, तथा च दृश्यन्ते एव पुण्यवति राज्यमनुशासति भूपतौ तत्कर्म्मप्रभावतः सुभिक्षादयः प्रवर्त्तमानाः, कर्म च जीवाश्रितं, जीवाश्च बुद्धिमन्तश्चेतनावत्त्वात्, ततो बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनं, अथ बुद्धिमान् चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते तेन न सिद्धसाधनं, तर्हि दृष्टान्तस्य साध्यविकलता, वास्यादौ न घटादौ चेश्वरस्याधिष्ठायकत्वेन कारणत्वेन वा व्याप्रियमाणस्यानुपलभ्यमानत्वाद्, वार्द्धकिकुम्भकारादीनामेव तत्रान्वयतो व्यतिरेकतो वा व्याप्रियमाणान निश्चीयमानत्वात्, अथ वार्द्धक्यादयोऽपि ईश्वरप्रेरिता एव तत्र 2 कर्मणि प्रवर्त्तन्ते न स्वतः ततो न दृष्टान्तस्य साध्यविकलता नन्वेवं तर्हि ईश्वरोऽप्यन्येनेश्वरेण प्रेरितः स्वकर्मणि प्रवर्त्तते, न स्वतो, विशेषाभावात्, सोऽप्यन्येनेश्वरेण प्रेरित इति विकालसन्ध्यायां तमः सन्ततिरिवादृष्टपर्यन्ता ध्यान्ध्यमापादयन्ती प्रसरत्वनवस्था, अथ मन्येथा वार्द्धक्यादिको जन्तुः सर्वोऽपि स्वरूपेणाज्ञस्ततः स प्रेरित एव स्वकर्मणि प्रवर्त्तते भगवांस्त्वीश्वरः सकलपदर्थज्ञाता ततो नासौ स्वकर्मण्यन्सं स्वप्रेरकमपेक्षते तेन नानवस्था, तदप्यसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि सकलपदार्थयथाऽवस्थितस्वरूपज्ञातृत्वे सिद्धे सत्यन्याप्रेरितत्वासिद्धिः, अन्याप्रेरितत्वसिद्धौ च सकलजगत्करणत: सर्वज्ञत्वसिद्धिरित्येकासिद्धावन्यतरस्याप्यसिद्धिः, अपिच - यद्यसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्यं जनमसद्व्यवहारे प्रवर्त्तयति ?, मध्यस्था हि विवेकिनः सद्व्यवहार Page #216 -------------------------------------------------------------------------- ________________ मूल-140 213 एव प्रवर्तयन्ति, नासद्व्यवहारे, स तु विपर्ययमपि करोती, ततः कथमसौ सर्वज्ञो वीतरागोवा?, अथोच्येत-सद्व्यवहारविषयमेव भगवानुपदेशाआं ददाति तेन सर्वज्ञो वीतरागश्च,यस्त्वधर्मकारी जनसमूहस्तं फलमसदनुभावयति येन न तस्माद्धर्माद् व्यावर्त्तते, तद् उचितफलदायित्वाद्विवेकवानेव भगवानीति न कश्चिदोषः, तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथमं स एव प्रवर्त्तयति नान्यो, न च स्वयं प्रवर्तते, तस्याज्ञत्वेन पापे धर्मे वा स्वयंप्रवृत्तरेयोगात्, ततः पूर्वं पापे प्रवर्त्य तत्फलमनुभाव्य पश्चाद्धम्र्मे प्रवर्तयतीति केयमीशश्वरस्य प्रेक्षापूर्वकारिता?, अथ पापेऽपि प्रथमं प्रवर्तयति तत्कर्माधिष्ठित एव, तथाहि तदेव तेन जन्तुना कृतं कर्म यद्वशात्पाए एव प्रवर्त्तते, ईश्वरोऽपि च भगवान् सर्वज्ञस्तथारूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्त्तयति, तत्र उचितफलदायित्वान्नाप्रेक्षापूर्वकारीति, ननु तदपि कर्म तेनैव कारितं, ततस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्वकारिताप्रसङ्गः, अथाधर्ममसौ न कारयति, किन्तु स्वत एवासौ अधर्ममाचरति, अधर्मकारिणं तु तं तत्फलमसदनुभावयति, तदन्येश्वरवत्, तथाहि-तदन्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्त्तयन्ति अधर्मफलं तु प्रेष्यादिकमनुभावयन्ति तद्वद्भगवानीश्ववरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिषेधं कारयितुमीशाः, न हि नाम राजानोऽपि उग्रशासनाः पाप मनोवाक्यनिमित्ते (प्रवृत्तं) सर्वथा प्रतिषेधयितुं प्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधयति?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलशश्च(स्य) पश्चादनुभावनादिति तदवस्थ एव दोषः, अथ पापे प्रवर्त्तमानं प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोच्चकैरिदमभिधातव्यं-सर्वमीश्वरेण कृतमिति, अपिच-यद्यसौ स्वयमधर्मं करोति तथा धर्ममपि करिष्यति फलं च स्वयमेव भोक्ष्यते ततः किमीश्वरकल्पनया विधेयमिति?, "स्वश्क्त्याऽन्येश्वराः पापप्रतिपेधं न कुर्व्ते। स त्वत्यन्तमशक्तेभ्यो, व्यावृत्त्म्तिरिस्स्य्ते॥1॥ अथाप्यशक्त एवासौ, तथा सति प्रिस्फुत्त्म्। नेश्वरेण कृतं सर्वमिति व्क्त्व्य्मुच्च्कैः॥2॥ पापवस्त्वर्जकारित्वाद्धर्मादिरपि किं ततः" / / इति, अथ ब्रवीथाः-स्वयमसौ धमाधम्मौ करोति, तत्फलं त्वीश्वर एव भोजयति, तस्य धर्माधर्मफलभोगे स्वयमशक्तत्वादिति, तदप्यसत्, यतो यो नाम स्वयं धर्माधर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीश:?, न हि पक्तुमोदनं समर्थो न भोक्तुमिति लोके प्रतीतं, अथवा भवत्वेतदपि तथाऽप्यसौ धर्मफलमुन्यत्तदेवाङ्गनासंस्पर्शादिरूपमनुभावयतु, तस्येष्टत्वात्, अधर्मफलं तु नरक प्रपातादिरूपुकस्मादनुभावयति?, न हि मध्यस्थभावमवलम्बमाना: परमकरुणापरितचेतसः, प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान्?, तस्य हि प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने 2 प्राणैर्वियुज्यन्ते, उक्तं च "क्रीडार्था तस्य वृत्तिश्चेत्, प्रेक्षापूर्वक्रिया कुत: ? / एकस्य क्षणिका तृप्तिरन्यः प्रान्नैर्विमुच्य्ते॥" Page #217 -------------------------------------------------------------------------- ________________ 214 नन्दी-चूलिकासूत्रं अपिच-क्रीडा लोके सरागस्योपलभ्यते भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्ता च भवति तथास्वभावत्वात् ततो न कश्चिद्दोषो, न हि स्वभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च "इदमेव न वेत्येत्कस्य प्र्य्नुयोज्यात्म्?| अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥ " __ तदेतदसम्यक्, यतः प्रत्यक्षतस्तथारूपस्वभावेऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते-यथा स्वभावे पर्यनयोगो न भवतीति, यथा प्रत्यक्षेणोपलभ्यमाने वर्तेर्दाह्यं दहतो दाहकत्वरूपे स्वभावे, तथाहि-यदि तत्र कोऽपि पर्यनुयोगमाधत्ते-यथा कथमेष वह्निर्दाहकस्वभावो जातो?, यदि वस्तुत्वेन तर्हि व्योमापि किं न दाहकस्वभावं भवति?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं विधीयते, दाहकत्वरूपो हि स्वभावो वह्नः प्रत्यक्षत एवोपलभ्यते, ततः कथमेष पर्यनुयोगमर्हति?, न हि दृष्टेऽनुपपन्नता नाम, तथा चोक्तम् "स्वभावेऽध्यक्षतः सिद्धे, यदि प्र्य्नुयुज्य्ते। तत्रेदमुत्तरं वाच्यं, न दृस्स्त्तेऽनुप्प्न्न्ता|" ईश्वरस्तु सर्वजगत्कर्तृत्वेन सर्वज्ञत्वेन च नोपलब्धः, ततस्तत्र तथास्वभावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि पुनरदृष्टेऽपि तथास्वाभावत्वकल्पना पर्यनुयोगमाश्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादीतं तं पक्षमाश्रयन् परेण विक्षोभितस्तत्र तत्र तथास्वभावताकल्पनेन परंनिरुत्तरीकृत्य लब्धजयपताक एव भवेत्, उक्तं च - "यत्किञ्चिदात्माऽभिमतं विधाय, निरुत्तरस्तत्र कृतः प्रेन्न्। वस्तुस्वभावैरिति वाच्यमित्थं, तदोत्तरं स्याद्विजयी स्म्स्त्ः॥" किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्ततानीति प्राप्तं, तानि च शास्त्राणि परस्परविरुद्धार्थानि, ततोऽवश्यं कानिचित्त सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात् कथमसौ प्रमाणम्?, उक्तं च - "शास्त्रान्तराणि सर्वाणि, ydiishvraaviklptH| सत्यासत्योपदेशश्च (स्य) प्रमाणं दानतः कथम्?॥" अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तं सत्यान्येव ततो न कश्चिद्दोषावकाश:, तर्हि शास्त्रान्तरदेव नेश्वरेणान्यदपि व्यधायीति हता तव पक्षसिद्धिरिति । अन्यच्च-याग्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्वेनोपलब्धं तादृग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, तथाप्रतीतेरभावात्, तद्गतस्य संस्थानदेर्बुद्धिमत्कारणत्वेवन निश्चयाभावात्, तथा भूभूधरादिगतमपिसंस्थानादिकं नबुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथंतद्वशाद्बुद्धिमतः, कर्तुरनुमानम्?, अथ मन्येथा:-तदपि संस्थानादि तादृग्भूतमेव संस्थानादिशब्दावाच्यत्वात्, न चैवंतत्कर्तुर्बुद्धिमतोऽनुमाने काञ्चिदपि बाधामुपलभामहे ततः सर्वं सुस्थमिति, तदयुक्तं, शब्दा हि रूढिवशाज्जात्यन्तरेऽपि प्रवर्तन्ते, ततः शब्दसाम्याद्यदितथारूपवस्त्वनुमानं तर्हिगोत्वाद्वागादीनामपि विषाणिताऽनुमीयतां, विशेषाभावात्, अथ तत्र प्रत्यक्षेण बाधोपलभ्यते ईश्वरानुमाने तु न Page #218 -------------------------------------------------------------------------- ________________ मूलं-140 215 ततो न कश्चिद्दोष इति, तदेतदतीव प्रमाणमार्गानभिज्ञतासूचकं, यतो यत एव तत्र प्रत्यक्षेण बाधोपलम्भोऽत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्त्तव्यं, प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनाभावित्यस्याभावावगमात्, न च बाधकमत्र नोपलभ्यते इत्येवानुमान प्रवर्तते, किन्तु वस्तुसम्बन्धबलात्, तथा चोक्तम् "न न बाध्यत इत्येवमनुमानं प्र्व्र्त्ते। सम्बन्धदर्शनात्तस्य, प्र्व्र्त्न्मिहेय्स्स्य्ते|" ___ इति, च सम्बन्धोऽत्र न विद्यते, तद्ग्राहकप्रमाणाभावात्, ततोऽनैकान्तिकता हेतोः, इत्थं चैतदङ्गीकर्तव्यं अन्यथा यो यो मद्विकारः स स कुम्भकारकृतो यथा घटादिः, मृद्विकारश्चायं वल्मीकः तस्मात् कुम्भकारकृत इत्यनुमानं समीचीनतामाचीनस्कन्द्यते, बाधकलभ्यते तस्मादेतदयुक्तमिति, तदेतदीश्वरानुमानेऽपि समानं, यदि हि सर्वस्यापि वस्तुजातस्येश्वर: कर्त्ता तहि कचित्कदाचिदुपलभ्येत न चोपलभ्यते तस्मात्तदप्यलीकमिति कृतं प्र्स्न्ग्गेन्। येऽपि चात्मवादिनः 'पुरुष एवेदं sarva'miti प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमूच्छितमानसा वेदितव्याः, तथाहि-यदि नाम पुरुषमात्ररूपमद्वैतं तत्त्वंतहि यदेतदुपलभ्यते सुखित्वदुःखत्वादि तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैवं स्थिते यदेतदुच्यते-'प्रमाणतोऽधिगम्यं संसारनैगुण्यं तद्विमुखया प्रज्ञया तदुच्छेदाय pravRtti'rityAdi तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्त्वे कुतो नरकादिभवभ्रमणरूपः संसारो? यन्नेर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते-'पुरुषमात्रमेवाद्वैत तत्त्वं, यत्तु संसारनैर्गुण्यं भावभेददर्शनंच तत्सर्वदा सर्वेषामविगानप्रतिपत्तावपि चित्रे निम्नोन्नतभेददर्शनमिव भ्रान्तमवसेयमिति, तदप्यचारु, एतद्विषयवास्तवप्रमाणाभावात्, तथाहि-नाद्वैताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रसक्तेः, न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सवस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्रमाणभूतादद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव भवेत्, तदव्यतिरेकात्, तत्स्वरूपवत्, तथा च कुतस्तत्त्वव्यवस्था?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः, अपि च-यदीदं स्तम्भाभः कुम्भाम्भोरुहादिभावभेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि कचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण भ्रान्तेरयोगात्, न खलु येन पूर्वमासीविषो न दृष्टस्तस्य रज्ज्वामासीविषभ्रान्तिरुपजायते, यदुक्तं "नादृष्टपूर्वसर्पस्य, रज्ज्वां सर्पमतिः क्व्चित्। ततः पूर्वानुसारित्वाद्धान्तिर्भ्रान्तिपूर्विका॥" तत एवमप्यव्याहतो भेदः, अन्यच्च पुरुषाद्वैतरूपं तत्त्वमवश्यं परस्मै निवेदनीयं, नात्मने, आत्मनो व्यामोहाभावात्, विमोहश्चेदद्वैतप्रतिपत्तिरेव न भवेत्, अथोच्येत-यत एव व्यामोहोऽत एव तन्निवृत्त्यर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया, तदयुक्तम्, एवं सत्यद्वैतप्रतिपत्त्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढतालक्षणस्योत्पत्तिरित्यद्वैत - प्रतिज्ञाहानिः, परस्मैच प्रतिपादयनियमतः परमभ्युपगच्छेत्, परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्मचारीत्यादिवदन्निव कथं नोन्मत्तः?, स्वपराभ्य्पगमेनाद्वैतवचसो Page #219 -------------------------------------------------------------------------- ________________ 216 नन्दी - चूलिकासूत्रं बाधनादिति यत्किञ्चिदेतत् । यदपि च नियतिवादिन उक्तवन्तो-नियतिर्नाम तत्त्वान्तरमस्तीति, तदपि तायमानाऽतिजीर्णघट इव विचारताडनमसहमानं शतशो विशरारुभावमाभजते, तथाहि तन्नियतिरूपं नाम तत्त्वान्तरं भावरूपं वा स्यादभावरूपं वा ?, यदि भावरूपं तर्हि किमेकरूपमनेकरूपं वा ?, यद्येकरूपं ततस्तदपि नित्यमनित्यं वा ?, यदि नित्यं कथं भावानां हेतुः ?, नित्यस्य कारणत्वायोगात्, तथाहि-नित्यमाकालमेकरूपमुपवर्ण्यते, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्य व्यावर्णनात्, ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत्, विशेषाभावात्, न च सर्वदा तेन रूपेण जनयति, कचित्कदाचित्तस्य भावस्य दर्शनात्, अपिच-यानि द्वितीयादिषु क्षणेषु कर्त्तव्यानि कार्याणि तान्यापि प्रथमसमय एवोत्पादयेत्, तत्कारणस्वभावस्य तदानीमपि विद्यमानत्वात्, मा वा द्वितीयादिष्वपि क्षणेषु, विशेषाभावात्, विशेषे वा बलादनित्यत्वं, 'अतादवस्थ्यमनित्यतां ब्रूम' इति वचनप्रामाण्यात्, अथाविशिष्टमपि नित्यं तं तं सहकारिणमपेक्ष्य कार्यं विधत्ते, सहकारिश्च प्रतिनियतदेशकालभाविनः, ततः सहकारिभावाभावाभ्यां कार्यस्य क्रम इति, तदप्यसमीचीनं, यतः सहकारिणोऽपि नियतिसम्पाद्याः, नियतिश्च प्रथमक्षणेऽपि तत्करणस्वभावा, द्वितीयादिषु क्षणेषु तत्वकरणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात्, ततः प्रथमेऽपि क्षणे सर्वसहकारिणां सम्भवात् सकलकार्यकरणप्रसङ्ग, अपिच-सहकारिषु सत्सु भवति कार्यं तदभावे च न भवति ततः सहकारिणामेवान्यवव्यतिरेकदर्शनात् कारणता परिकल्पनीया न नियतेः, तत्र व्यतिरेकासम्भवात्, उक्तं च "हेतुताऽन्वयपूर्वेण व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य, कुतो हेतुत्वसम्भवः ? ॥ " अथैतद्दोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं ततो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याघातप्रसङ्गः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यच्च यदि नियतिरेकरूपा ततस्तन्निबन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षा, ननु साऽनेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते, न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते ऽति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यतः ?, यदि नियतेस्यस्या: स्वत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता ?, अथ विचित्रकार्यान्यथा' ट्ष्नुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्यसम्पर्कमन्तरेण न घटयमञ्चति, ततस्तत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यत इत्यादि तदेवावर्त्तते इत्यनवस्था, अथान्यत इति पक्षः, तदप्युक्तं, नियतिव्यतिरेकेणान्यस्य हेतुत्वेनानभ्युपगमादिति यत्किञ्चिदेतत्, किंच अनेकरूपमिति पक्षाभ्युपगमे भवतः प्रतिपन्थि विकल्पयुगलमुपढौकते-तद्धि मूर्तं वा Page #220 -------------------------------------------------------------------------- ________________ मूलं-140 217 स्यादमूर्त वा?, यदि मूर्तं ती नामान्तरेण कम्मैव प्रतिपन्न, यस्मात्तदपि कर्म पुद्गलरूपत्वात् मूर्तमनेकं चास्माकमभिप्रेतं, भवताऽपि च नियतिरूपं तत्त्वान्तरमनेकं मूर्तं चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्तमित्यभ्युपगमस्तहिन तत्सुखदुःखनिबन्धनम्, अमूर्त्तत्वात्, न खल्वाकाशममूर्तमनुग्रहायोपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधानसमर्थत्वात्, "जमणुगगहोवघाया जीवाणं पुग्गलेहितो" इति वचनात्, अथ मन्येथाः-दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं, तथाहि-मरुस्थलीप्रभृतिषु देशेषुदुखं शेषेषुतु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थितानामेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि-मरुस्थलीप्रायासु भूमिषु जलविकलतया न तथाविधा धान्यसम्पत्, बालुकाकुलतया चाध्वनि प्राणिनां गमनागमनविधावतिशायी पदे 2 खेदो निदाघे च खरकिरणतीव्रकरनिकरसम्पर्कतो भूयान् सन्तापो जलाभ्यवहरणमपि स्वल्पीयो महाप्रयत्नसम्पाद्यं चेति महत्तत्र दुःखं, शेपे, तद्विपर्ययात्सुखमिति तत्रापि पुद्गलानामनुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्यदप्ययुक्तं, अभावस्य तुच्छरूपतया सकलशक्त्ययोगतः कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलायुपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेविश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्डएव तस्माच्चोपजायमानो दृश्यते घटस्ततः किमिहायुक्तं?, नखलु मृत्पिण्डस्तुच्छरूपः, स्वरूपभावात, ततः कथमिव तस्य हेतुता नोपपत्तिमर्हति?, तदप्यसमीचीनं, यतो न य एव मृत्पिण्डस्य स्वरूपभावः स एवाभावो भवितुमर्हति, भावोभावविरोधात्, तथाहि यदि भावः कथमभावः? अथाभावः कथं भाव इति?, अथोच्यत-स्वरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोभिन्ननिमित्तवत्वान्न कश्चिद्दोष इथि, नन्वेवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकमभिमन्यन्ते न भवादृशा एकान्तग्रहग्रस्तमनसः, स्यादेतत्-परिकल्पितस्तत्र पररूपाभावः स्वरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्गे इति, यद्येवंतहि कथं ततो मृत्पिण्डाद्घटभावः?, तत्र परमार्थतो घटप्रागभावस्याभावात्, यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत् तर्हि सूत्रपिण्डादेरपि कस्मान्न भवति?, प्रागभावाभावाविशेषात्, कथं वा ततो नखरविपाणमिति यत्किञ्चिदेतत्, यदप्युक्तं-यद्यदा यतो भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनियमत: कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात्, ततो यदुक्तं- 'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, niyAmakAbhAvAdi'ti तद्विहिः प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात्, एवं च कारणशक्तिनैयत्यत: कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपथकुशलः प्रमाणोपपन्नयुक्तिवाधितां नियतिमङ्गीकुरुते?, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, __एतेन यदाहुः स्वभाववादिनः-'इह सर्वे भावाः स्वभाववशादुपजायन्ते' इति, तदपि प्रतिक्षिप्तमवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात्, तथाहि-स्वभावो भावरूपो वा स्यादभावरूपो वा?, भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्वं तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-य: स्वो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, सच कार्यगतो वा हेतुर्भवेत् Page #221 -------------------------------------------------------------------------- ________________ 218 नन्दी-चूलिकासूत्रं कारणगतो वा?, न तावत्कार्यगतो, यतः कार्य परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पन्ने, निष्पन्ने च कार्ये कथं स तस्य हेतुः? यो हि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतुः, कार्यं च परिनिष्पन्नतया लब्धात्मलाभं, अन्यथा तस्यैव स्वभावस्या भावप्रसङ्गात्, ततः कथं च कार्यस्य हेतुर्भवति?, कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मदः कुम्भो भवति न पटादिः, मुदः पटादिकरणस्वभावाभावात, तन्तुभ्योऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात्, ततो यदुच्यतेऽमृदः कुम्भो भवति न paTAdi'rityAdi तत्सर्वं कारणगतस्वभावाभ्युपगमे सिद्धसाध्यतामध्यमध्यासीनमिति न नो बाधामादधाति, यदपि चोक्तम्-'AstAmanyatvAryajAta'mityAdi, तदपि कारणगतस्वभावाङ्गीकारेण समीचीनमेवावसेयं, तथाहि-ते कङ्कटुकमुद्गाः स्वकारण-वशतस्तथारूपा एव जातो ये स्थालीन्धनकालादिसामग्रीसम्पर्के ऽपि न पाकमश्नुवते इति, स्वभावश्च कारणादिभिन्न इति सर्व सकारणमेवेति स्थितम्, उक्तं च - "कारणगओ उहेऊ केन व निट्ठोत्ति niyykjjss?| nayaso tao vibhinno सकारणं सव्वमेव तो॥ यदपि च यदृच्छावादिनः प्रलपन्ति-'न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि तदपि च कार्याकार्यादिविवेचनपटीया:शेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्य प्रतिनियततया सम्भवात्, तथाहि-यः शालूकांदुपजायते शालूक: ससदैवशालूकादेव नगोमयादपि, योऽपि च गोमयादुपजायते शालूक: सोऽपि सदैव गोमयादेव नशालूकादपि, नचानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परंजात्यन्तरत्वात्, योऽपि च वरुपजायते वह्निः सोऽपि सदैव वढेरेव नारणिकाष्टादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरण-काष्ठादेव न वढेरपि, यदपि चोक्तं-'बीजादपिजायते kadalI'tyAdi, तत्रापि परस्परंविभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बीजस्यैव कारणत्वात्, एवं वटादयोऽपिशाखैकदेशादुपजायमानाः परमार्थतो बीजादवगन्तव्याः, तथाहिशाखात: शाखा प्रभवति, नच शाखा शाखाहेतुका लोके व्यवहियते, बटबीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्रसिद्धत्वात्, एवं शाखैकदेशादपि जायमानो वट: परमार्थतो मूलवटप्रशाखारूप इति मूलवटबीजहेतुक एव सोऽपि वेदितव्यः, तस्मान्न क्वचिदपि कारण-कार्यव्यभिचार:, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः, एवं च यदुच्यतेऽन खल्यन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः parilkezayantI'ti, तद्वाङ्मात्रमिति स्थितं, येऽपि चाज्ञानवादिनो ऽन ज्ञानं श्रेयः, तस्मिन् सति परस्परविवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेऽरित्याधुक्तवन्त: तेऽप्यज्ञानमहानिद्रोप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि-आस्तमामन्यद् एतावदेव वयं पृच्छामः-ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट-अज्ञानमेव श्रेयो?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्द्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात्, तथा च प्रतिज्ञाव्याघातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्युयक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय वाधनाय वा Page #222 -------------------------------------------------------------------------- ________________ मूलं - 140 कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिपेधादपि सिद्धं ज्ञानं श्रेयः, आहच " नाणनिसेहणहेऊ नाणं इयरं व होज्ज ? जै नाणं । अब्भुवगमम्मि तस्या कहं नु अन्नाणमो सेयं ? ॥ 1 ॥ अह अन्नाणं न तयं नाणनिसेहणसमत्थमेवंपि । अप्पिडिसेहाउ च्चिय संसिद्धं नाणमेवन्ति ॥ 2 ॥ " यदप्युक्तं- 'ज्ञाने सति परस्परं विवादयोगश्चित्तकालुष्यादिभाव' इति, तदप्यपरिभावित भाषितं, इह हि ज्ञानी परमार्थत: स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मानि सर्वथा न विधत्ते यस्तु ज्ञानलवमासाद्याकण्डपीतासब इवोन्मत्तः सकलमपि जगत्तृणायो मन्यते स परमार्थेनाज्ञानी वेदितव्यो, ज्ञानफलाभावात्, ज्ञानफलं हि रागादिदोषगणनिरासः, स चेन्न भवति तेर्हिन परमार्थतस्तत् ज्ञानं, उक्तं च " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकर किरणाग्रतः स्थातुम् ? ॥ " तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणैकरसिको वादमपि परेषामुपकारार्थमाधत्ते, न यथाकञ्चित्, तमपि च वादं वादनिरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, तथा तीर्थकरगणधरेरनुज्ञानात्, उक्तं च "वादो ऽपि वाइनरवैपरिच्छगजणेसु निउणबुद्धीस । मज्झत्थेसु य विहिणा उस्सग्गेणं अन्नुन्नाओ|' तत एवं स्थिते कथं नु नाम चित्तकालुष्यभावो ? यद्वशात् तीव्रतीव्रतरकर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, तथा च महदुपकारि ज्ञानमिति तदेव श्रेयः । यत्पुनरुच्यते- 'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भवती 'ति तदभ्युपगम्यते एव, न च तीव्रोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवल ज्ञाने सति यदि कथञ्चित्कर्म्मदोषतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगभावतो न तीव्र: परिणामो भवति, तथाहि यथा कञ्चित्पुरुषो राजादिदुष्टनियोगतो विषमिश्रमन्नं जानानोऽपि भयभीतमानसो भुंक्ते तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरन्नपि संसारदुःखभयभीतमानसः समाचरति, न निःशङ्क, संसारभयभीतता च संवेग उच्यते, ततः संवेगशान्न तीव्रः परिणामो भवति, उक्तं च -- 11 "जाणतो सविसरणं पवत्तमाणोऽवि बीहए जह उ न उ इयरो तह नाणी पवत्तमाणोऽवि संविग्गो ॥ 1 ॥ जं संवेगहाणो अच्चंत सुहो य होइ परिणामो । पावनिवित्तीय परा नेयं अन्नाणिणो उभयं ॥ 2 ॥ 219 ततो यदुक्तम्-'अज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान' मिति, तत्तेषां मूढमनस्कतासूचकमवगन्तव्यं, यदत्युक्तं-' भवेत् युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्त्तु पार्यते' इत्यादि, तदपि बालिशजल्पितं यतो यद्यपि सर्वेऽपि दर्शननिः परस्परं भिन्नमेव , Page #223 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 220 ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टेष्टबाधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं, तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेषमिति, यदप्युक्तुं 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत्, दृष्टेष्टबाधितवचनतया सुगतादीनामसर्वज्ञत्वात्, यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेय सर्वज्ञः, उक्तं च "सव्वण्णुविहाणंमिवि दिट्ठिट्ठाबाहियाउ वयणाओ । सवणू होइ जिन सेसा सव्वे असव्वण्णू । / " एतेन यदुक्तं, 'भवतु वा वर्द्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते ?' इति, तदपि दूरापास्तं, अन्यस्येत्थम्भूतदृष्टेष्टाबाधितवचनप्रवृत्तेरसम्भवात्, यदप्युक्तं- 'भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यं प्रत्येतु' मित्यादि, तदप्युक्तुं, भगवान् हि वीतरागस्ततो न विप्रतारयति, विप्रतारणाहेतुरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिष्यं जानाति ततो यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत्, न च निवारयति, न च विप्रातरयति, करोति च देशानां कृतकृत्योऽपि तीर्थकरनामकर्मोदयात्, ततो ज्ञायते एष एवास्योपदेशस्यार्थ इति, उक्तं च "नाएऽपि तदुवएसे एंसेवत्थो मउत्ति से एवं । ज्जइ पवत्तमाणं जं ज निवारेइ तह चेव ॥ 1 ॥ अन्नह य पवत्तंतं निवारई न य तओ पवंचेई । म्हास वीरागो कहणे पुण कारणं कम्मं ॥ 2 ॥ " एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्यार्थनिश्चये जाते यदुक्तं-- 'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्वाप्युक्तप्रकारेण भगवदेपदेशार्थनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापाकर्तुमशक्यत्वात्, अपिच-भवद्दर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममूलं तर्हि कथमाचार्यपरम्परामन्तरेण ?, आगमार्थस्वावबोद्धुमशक्यत्वात्, अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत्, अथ यद्यपि नागममूलं तथापि युक्त्युपपन्नमितिकृत्वा समाश्रीयते, अहो ! दुरन्तः स्वदर्शनानुरागो य एवमपि पूर्वापरविरुद्धं भाषयति, अथवा भूषणमेतदज्ञानपक्षाभ्युपगमस्य यदित्थं पूर्वापरविरुद्धार्थभाषणं, कथं पूर्वापरविरुद्धाथभाषितेति चेत् ?, उच्च्यते, युक्तयो हि ज्ञानमूला भवतां चाज्ञानाभ्येपगमः ततः कथं तास्तत्र घटन्ते ? इति पूर्वापरविरुद्धाथभाषितेति यत्किञ्चिदेतद् । येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणास्तेऽपि मोहान्मुक्तिपथपरिभ्रष्टाः वेदितव्याः, तथाहि-- विनयो नाम मुक्त्यङ्गं यो मुक्तिपथानुकूलो न शेषः, मुक्तिपथश्चज्ञानदर्शनचारित्राणि, Page #224 -------------------------------------------------------------------------- ________________ मूलं - 140 221 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इतिवचनात्, ततो ज्ञानादीनां ज्ञानाद्याधारणां च बहुश्रुतादिपुरुषाणां यो विनय ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसम्पदृद्धिहेतुत्वेन परम्परया मुक्त्यङ्गमुपजायते, यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुः, यतः सुरनृपत्यादिपु विनयो विधीयमानः सुरनृपत्यादिभावविषयं बहुमानमापादयति, अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोगप्रधानः, तद्बहुमाने च भोगबहुमानमेव कृतं परमार्थतो भवतीति दीर्घसंसारपथप्रवृत्तिः, येऽपि च यतिविनयवादिनस्तेऽपि यदि साक्षाद्विनयमेव केवलं मुक्तङ्गमिच्छन्ति तर्हि तेऽप्यसमीचीनवादिनो वेदितव्याः, ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षान्मुक्त्यङ्गत्वाभावात्, न खलु ज्ञानदर्शचारित्ररहिताः, केवलपादपतनादिविनयमात्रेण मुक्तिमार्गमश्नुवते जन्तवः, किन्तु ज्ञानादिसहिताः, ततो ज्ञानादिकमेव साक्षान्मुक्त्यङ्ग, न विनयः, कथमेतदवसीयते ?, इति चेदुच्यते, इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्म्मजालं, कर्मजालक्षवाच्च मोक्षः 'मुक्ति: कर्मक्षयादिष्टेऽतिवचनप्रामाण्यात् कर्मजालक्षयश्च न निर्मूलकारणोच्छेदमन्तरेण सर्वथा सम्भवति, ततो मिथ्यात्वप्रतिपक्षं सम्यग्दर्शनमज्ञानप्रतिपक्षं च ज्ञानमविरतिप्रतिपक्षं च चारित्रं सम्यक् सेव्यमानं यदा प्रकर्षप्राप्तं भवति तदा सर्वथा कारणापगमतो निर्मलकम्र्म्मोच्छेदो भवतीति ज्ञानादिकं साक्षान्मुक्त्यङ्गं, न विनयमात्रं, केवलं विनयो ज्ञानादिषु विधीयमानः परम्परा मुक्त्यङ्ग साक्षात्तु ज्ञानादिहेतुरिति सर्वकल्याणभाजनं तत्र 2 प्रदेशे गीयते, यदि पुनर्यतिविनयवादिनोऽपि ज्ञानादिवृद्धिहेतुतया मुक्त्यङ्गं विनियमिच्छन्ति तदा तेऽप्यस्मत्पथवर्त्तिन एंवेति न कदा (का)चिद्विप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतमनुसन्धीयते । 'सूयगडस्स णं परित्ता' इत्यादि सर्वं प्राग्वत्, उद्देशानां च परिमाणं कृत्वा उद्देशसमुद्देशकाला-. सङ्ख्या भावनीया, 'सेत्तं सूयगडे' तदेतत्सूत्रकृतं ॥ मू. ( 141 ) से किं तं ठाणे ?, ठाने नं जीवा ठाविज्जति, अजीवा ठाविज्जंति, ससमए ठाविज्जइ परसमए ठाविज्जइ ससमयपरसमए ठाविज्जइ लोए ठाविज्जइ अलोए ठाविज्जइ लोआलोए ठाविज्जइ, ठाणे नं टंका कूडा सेला सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा नईओ आघविज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्टयाए तइए अंगे एगे सुअक्खंधे, दस अज्झयणा एगवीसं उद्देसणकाला एक्कवीसं समुद्देसणकाला बावत्तरि पयहस्सा पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विष्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं ठाणे ॥ वृ. 'से किं तमित्यादि, अथ किं तत्स्थानं ?, तिष्ठन्ति प्रतिपाद्यतया जीवदयः, पदार्था अस्मिन्निति स्थानं, तथा चाह सूरिः - 'ठाणे न 'मित्यादि, स्थानेन स्थाने वा 'Na'miti वाक्यालङ्कारे, जीवा: स्थाप्यन्ते - यथाऽवस्थितस्वरूपप्ररूपणा व्यवस्थाप्यन्ते, शेषं प्रायो निगदसिद्धं, नवरं 'TaMka'tti छिन्नतटं टङ्क, कूटानि पर्वतस्योपरि, यथा वैताढ्यस्योपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः- शिखरेण समन्विताः, ते च वैताढ्यदयः तथा यत्कूटमुपरि कुब्जाग्रवत् कुब्जं तत्प्राग्भारं यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनर्गतं तत्प्राग्भारं, Page #225 -------------------------------------------------------------------------- ________________ 222 नन्दी - चूलिकासूत्र कुण्डानि - गङ्गाकुण्डादीनि गुहाः - तिमि श्रगुहादयः आकरा :- रूप्यसुवर्णाद्युत्पत्तिस्थानानि, हुदा:पौण्डरीकादयः, नद्यो - गङ्गासिन्ध्वादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण' मितिवाक्यालङ्कारे एकाद्येकोत्तरिकया वृद्धया दशस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति ? एकसङ्ख्यायां द्विसङ्ख्यायां यावद्दशसङ्ख्यायां ये ये भावा यथा यथाऽन्तर्भवन्ति तथा तथा ते प्ररूप्यन्ते इत्यर्थः, यथा 'एंगे आया' इत्यादि, तथा 'जं इत्थं च नं लोके तं सव्वं दुपडोयारं, तं जहा- जीया चेव अजीवा चेव' इत्यादि, 'ठाणस्स नं परित्ता वायणा' इत्यादि, सर्वं प्राग्वत् परिभावनीयं पदपरिमाणं च पूर्वस्मात् पूर्वस्मादङ्गादुत्तरस्मिन्नुत्तरस्मिन्नङ्गे द्विगुणमवसेयं, शेषं पाठसिद्धं, यावन्निगमनं । मू. ( 142 ) से किं तं समवाए?, समवाए णं जीवा समासिज्जति, अजीवा समासिज्जति, जीवाजीव समासिज्जति ससमए समासिज्जइ परसमए समासिज्जइ ससमयपरसमए समासिज्जइ लोए समासिज्जइ अलोए समासिज्जइ लोआलोए समासिज्जइ, समवाए नं एगाइआणं एगुत्तरिआणं ठाणसयविवड्ढिआणं भावाणं परूवणा आघविज्जइ दुवालसविहस्स य गणिपडिगस्स पल्लवग्गे समासिज्जइ, समवायस्स णं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ पडिवत्तीओ, से नं अंगट्टयाए चउत्थे अंगे एगे सुअक्खंधे, एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले सयसहस्से पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नत्ता भावा आघविज्जति पन्नविज्जंति परूविज्जति दंसिज्जति निदंसिज्जंति उवदंसिज्जंति, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं समवाए ॥ वृ . ' से किंत' मित्यादि, अथ कोऽयं समवायः ?, सम्यगवायो- निश्चयो जीवादीनां पदार्थानां यस्मात्म समवाय:, तथा चाह सूरि:- 'समवाए na'mityAdi, समवायेन यद्वा समवाये 'ण' मिति वाक्यालङ्कारे, जीवाः 'समाश्रीयन्ते' समिति - सम्यग् यथाऽवस्थिततया आश्रीयन्ते - बुद्धा स्वीक्रियन्ते, अथवा जीवाः समास्यन्ते - कुप्ररूपणाभ्यः समाकृष्य सम्यक्प्ररूपणायां प्रक्षिप्यन्ते शेषमानिगमनं निगदसिद्धं, नवरकेमादिकानामेकोत्तराणां शतस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थ:- एकसङ्ख्यायां द्विसङ्ख्यायां यावत्छतसङ्ख्यायां ये ये भावा यथा 2 यत्र यत्रान्तर्भवन्ति ते ते तत्र तत्र तथा 2 प्ररूप्यन्ते, यथा 'एगे आया' इत्यादि ॥ मू. ( 143 ) से किं ते विवाहे ?, विवाहे णं जीवा विआहिज्जति अजीवा विआहिज्जति जीवाजीव विआहिज्जति ससमए विआहिज्जति परसमए विआहिज्जति ससमयपरसमए विआहिज्जति लोए विआहिज्जति अलोए विआहिहिज्जति लोयालोए विआहिज्जति, विवाहस्स णं परित्ता वायणा संखिज्जा अनुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओं संग्रहणीओ संखिज्जाओ पडिवत्तीओ, सेनं अंगट्टयाए पंचमे अंगे एगे सुअक्खंधे, एगे साइरेगे अज्झयणसए दस उद्देसगसहस्साइं Page #226 -------------------------------------------------------------------------- ________________ मूलं-143 223 दस समुद्देसगसहस्साइं छत्तीसं वागरणसहस्साइंदो लक्खा अट्ठासीइं पयसहस्साइं पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआजिनपन्नत्ता भावा आघविज्जति पन्नविज्जति जाव उवदंसिज्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं विवाहे॥ वृ. अथ केयं व्याख्या?, व्याख्यान्ते जीवादयः पदार्था अनयेति व्याख्या, 'उपसर्गादात इत्यङ्प्रत्ययः' तथा चाह सूरि:-'vivAheNa'mityAdi, व्याख्यायां जीवा व्याख्यान्ते शेषमानिगमनं पात्थ्सिद्ध्। मू.(144 ) से किंतं नायाधम्मकहाओ?, नायाधम्पकहासुनं नायाणं नगराई उज्जाणाई चेइआइंवनसंडाइंसमोसरणाइंरायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइया इडिविसेसा भोगपरिच्चाया पव्वज्जाओ परिआया सुअपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकलपच्चायाईओ पुणबोहिलाभा अंतकिरिआओ अआघविजंति, दस धम्मकहाणं वग्गा, तत्थ नं एगमेगाए धम्मकहाए पंचपंचाक्खाइआसायाइंएगमेगाए अक्खाइआएपंचपंचउवक्खाइआसयाईएगमेवाए उवक्खाइआए पंचपंचाक्खाइउवकक्खाइआसयाइएवमेव सपुव्वावरेणं अद्धवाओ कहाणगकोडीओ हवंतित्ति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखिज्जा अनुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ संगहणीओ संखिज्जाओ पडिवत्तिओ, से णं अंगट्ठयाए छठे अंगे दो सुअक्खंधा एगूणवीसं अज्झयणा एगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखेज्जा पयसहस्सा पयग्गेणं संखेज्जा अक्खरा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ, जिनपन्नत्ता भावा आघविज्जन्ति पन्नविजंति परूविज्जति दंसिज्जति निदसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं नायाध्म्म्खाओ। वृ.'sekiMta'mityAdi, अथकास्ता ज्ञातधर्मकथा:?, ज्ञातानि-उदाहरणनितत्प्रधाना धर्मकथा ज्ञातधर्मकथाः, अथवा ज्ञातानि-ज्ञाताध्ययनानि प्रथमश्रुतस्कन्धे धर्मकथा द्वितीयश्रतस्कन्धे यासुग्रन्थपद्धतिषु (ता) ज्ञाताधर्मकथाः पृषोदरादित्वात्पूर्वपदस्य दीर्घान्तता, सूरिराह___ jJAtAdharmakathAsu'Na'miti वाक्यालङ्कारेज्ञातानाम्-उदाहरणभूतानां नगरादीनि व्याख्यायन्ते, तथा दस धम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कन्धे एकोनविंशतिर्शाताध्ययनानि ज्ञातानिउदाहरणानि तत्प्रधानानि अध्ययनानिद्वितीयश्रुतस्कन्धेदश धर्मकथाः धर्मस्य-अहिंसादिलक्षणस्य प्रतिपादिका: कथा धर्मकथाः, अथवा धर्मादनपेता धाः धाश्च ता: कथाश्च धर्म्यकथाः, __तत्र प्रथमे श्रुतस्कन्धे योन्येकोनविंशतिर्जाताध्ययनानि तेष्वादिमानि दश ज्ञातानि ज्ञातान्येव न तेष्वाख्यायिकादिसम्भवः, शेषाणि पुरन्यानि नव ज्ञातानि तेष्वेकैकस्मिन् चत्वारिंशानि पञ्च पञ्चाख्यायिकाशतानि [च] भवन्ति 4860 एकैकस्यांचाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि 2430000 एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्या 1215000000 एकविंशं कोटिशतं लक्षाः पञ्चाशत्, तत एवं कृते सति Page #227 -------------------------------------------------------------------------- ________________ 224 प्रस्तुतसूत्रस्यवतारः, आह चटीकाकृत् " इगवीसं कोडिसयं लक्खा पन्नास चेव बोद्धव्वा । एवं कए समाणे अहिगयसुत्तस्स पत्थावो ॥ द्वितीये श्रुतस्कन्धे दशधर्मकथानां वर्गाः, वर्गः समूहः, दश, धर्म्मकथासमुदाया इत्यर्थः, त एव च दशाध्ययनानि, एकैकस्यां धर्म्मकथायां - कथासमूहरूपायामध्यनप्रमाणायां पञ्च पञ्चाख्यायिकाशतानि, एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया पञ्चविंशं कोटिशतं, इह नव ज्ञाताध्ययनसम्बन्ध्याख्यायिकादिसदृशा या आख्यायिकादयः पञ्चाशल्लक्षाधिकैकविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्रोशे शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्य भवन्ति, तथा चाह 'एवमेव' उक्तप्रकारेणैव गुणिते शोधने च कृते 'सपूर्वापरेण' पूर्व श्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अनुपरुक्ता 'अद्धट्ठाओऽत्ति अर्द्धचतुर्थाः कथानक कोट्य भवन्तीत्याख्यातं तीर्थकरणगणधरैः, आह च टीकाकृत् "पुनवीसं कोडीसयं एत्थ य समलक्खणाइगा जंम्हा । नवनायासम्बद्धा अक्खाइयमाइया तेणं ॥ नन्दी - चूलिकासूत्रं ता सोहिज्जंति फुडं इमाओ रासीउ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विनिद्दिद्धं ॥ तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्वं प्राग्वद्भावनीयं यावन्निगगनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेण - पदपरिमाणेन, तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः पदमपि चात्रौपसर्गिकं नैपातिकं नामिकमाख्यातिकं मिश्रं च वेदितव्यं, तथा चाह चूर्णिकृत् -"पयग्गेणंति उवसग्गपयं निवायपयं नामियपयं अक्खाइयपयं मिस्सपयं च पए पए अधिकिश्च पंच लक्खा छावत्तरिसहस्सा पयग्गेणं भवंति" अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्ख्येयानि पदसहस्राणि भवन्ति, न लक्षाः, आह च चूर्णिकृत् -"अहवा सुत्तालावगपयग्गेणं संखेज्जाई पयसहस्साइं भवंति" एवमुत्तरत्रापि भावनीयं 6 ॥ मू. ( 145 ) सें किं तं उवासगदसाओ ?, उवासगदसासु णं समणोवासयाणं नगराई उज्जाणाई चेइआई वनसंडाई समोसरणाइं रायणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइ अपरलो इआइट्ठिविसेसा भोगपरिच्चाया पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासपडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमनाइं देवलोगगमनाई सुकुलपच्चायाईओ पुनबोहिलाभा अंतकिरिआओ अ आषविज्जति, उवासगदसाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, सेणं अंगट्टयाए सत्तमे अंगे एगे सुअक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसकाला संखेज्जा पयसहस्सा पयग्गेणं सङ्ग्रेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता Page #228 -------------------------------------------------------------------------- ________________ मूलं-145 225 तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपनत्ता भावा आघविज्जत्ति पन्नविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं उवास्ग्द्साओ। वृ.'से kiMta'mityAdi, अथ कास्ता उपासकदशा:?, उपासका:-श्रावकाः तद्गताणुव्रतगुणव्रतादिक्रियाकलापप्रतिबद्धा दशा-अध्ययनानि उपासकदशाः, तथा चाह सूरि:-'उवासगदसासु Na'mityAdi पाठसिद्धं यावनिगमनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेणेति एकादश लक्षा द्विपञ्चाशत्सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भाव्नीय्ण्। मू.(146) से किं तं अंतगडदसाओ?, अंतगडदसासु णं अंतगडाणं नगराइं उज्जाणाई चेइआईवणसंडाइंसमोसरणाइंरायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइअपरलोइआइड्डिवेसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइंसंलेहणाओ भत्तपच्चक्खाणाइं पाओवगमपाइं अंतकिरिआओ आघविज्जति, अंतगडदसासु णं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, सेणंअंगट्ठयाए अट्ठमे अंगे एगेसुअक्खङ्गधे अट्ठवग्गो अट्ठउद्देसणकालाअटुंसमुद्देसणकाला संखेज्जा पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइंआजिनपन्नत्ता भावाआधविज्जति पन्नविज्जंति परूविजंतिदंसिज्जति निदंसिजति उवदंसिज्जंति, से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं अण्त्ग्द्द्द्साओ। वृ. से kiMta'mityAdi, अथकास्ता अन्तकृद्दशा:?, अन्तो विनाशस्तं कर्मणस्तत्फलभूतस्य वा संसारस्य ये कृतवन्तस्तेऽन्तकृतः- तीर्थकरादयःतद्वक्तव्याप्रतिबद्धा दशा-अध्ययनानि अन्तकृद्दशाः, तथा चाह सूरिः-'अंतकड(कृद्)दशासु' 'Na'miti वाक्यालङ्कारे, पाठसिद्धं यावद् 'अन्तकिरियाओऽत्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चान्त्यक्रियाः शैलेश्यवस्यादिका गृह्यन्ते, शेषं प्रकटयर्थं यावद् 'aTThavagga'tti वर्ग:समूहः, सचान्तकृतामध्ययनानां वा वेदितव्यः, सर्वाणि चाध्ययनानि वर्गवर्गान्तर्गतानि युगपदुद्दिश्यन्ते अत आह-अष्टावद्देशनकाला अष्टौ समुद्देशनकालाः, सङ्खयेयानि पदसहस्राणि पदाग्रेण तानि च किल त्रयोविंशतिः लक्षाश्चत्वारश्च सहस्राः, शेष पाठसिद्धं याव्निग्म्न्म्॥ मू.(147)सेकिंतं अनुत्तरोववाइअदसाओ?, अनुत्तरोववाइअदसासुणं अनुत्तरोववाइआणं नगराइंउज्जाणाइंचेइआइंवनसंडाइंसमोसरणाइंरायाणो अम्मापिअरो धम्मायरिआ धम्मकहाओ इहलोइअपरलोइआइड्डडिझविसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइंपडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइंपाओवगमणाइं अनुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरिआओ आघविज्जति, __ अनुत्तरोववाइअदसासुणंपरिता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, [30/15 Page #229 -------------------------------------------------------------------------- ________________ 226 नन्दी-चूलिकासूत्रं सेणंअंगट्ठयाए नवमे अंगेएगे सुअखंधेतिनि वग्गा तिन्नि उद्देसणकाला तिन्नि समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकासआ जिनंपन्नत्ता भावा आघविज्जति पन्नविज्जति परूविज्जति दसिज्जति निदसिज्जति उवदंसिजति, से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं अनुत्त्रोव्वाइअद्साओ। वृ. 'से किं ta'mityAdi, अथ कास्ता अनुत्तरोपपातिकदशाः?, न विद्यते उत्तर:-प्रधानो येभ्यस्तेऽनुत्तरा:-सर्वोत्तमा इत्यर्थः, उपपातेन निर्वृत्ता औपपातिका अनुत्तराश्च ते औपपातिकाश्च अनुत्तरोपपातिकाः, विजयाद्यनुत्तरविमानवासिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा अनुत्तरोपपातिकदशाः, तथा चाह सूरि:- अनुत्तरोववाइयदसासु na'mityAdi पाठसिद्धं यावनिगमनं, नवरमध्ययनसमूहो वर्गः, वर्गे 2 च दश दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इति त्रय एव उद्देशनकालत्रय एवं समुद्देशनकालाः, सङ्ख्येयानि च पदसहस्राणि-पदसहस्राष्टाधिकषट्चत्वारिंशल्लक्षप्रमाणानि वेदित्व्यानि। मू.(148) से किं तं पण्हावागारणाइं?, पण्हावागारणेसु णं अदुत्तरं पसिणसयं अद्भुत्तरं अपसिणसयं अट्ठत्तरं पसिणापसिणसयंतंजहा-अंगुट्ठपसिणाइं बाहुपसिणाई अदागपसिणाई अन्नेविविचित्ता विज्जाइसया नागसुवण्णेहिं सद्धिं दिव्वा संवाया आघविजंति, पण्हावागारणाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, सेणं अंगट्ठयाए दसमे अंगे एगे सुअखंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयगडनिबद्धनिकाइआजिनपन्नता भावा आघविजंति पन्नविजंति परूविजंति द्रसिजति निदंसिज्जति उवदंसिज्जति, से एवं आया से एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेत्तं प्न्न्हावाग्र्न्नाइण्॥ वृ.'से kita'mityAdi, अथकानि प्रश्नव्याकरणानि?, प्रश्नः-प्रीतीत: तद्विषयं निर्वचनंव्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अष्टोत्तर प्रश्नशतं-या विद्या मन्त्रा वा विधिना जप्यमानाः पृष्टा एव सन्तः शुभाशुभं कथयन्ति ते प्रश्नाः तेषामष्टोत्तरं शत्तं, या पुनर्विद्या मन्त्रा वा विधिना जप्यमाना अपृष्टा एवशुभाशुभं कथयन्ति तेऽप्रश्नां तेषामष्टोत्तरंशतं, तथा ये पृष्टा अपृष्टाश्च कथयन्ति ते प्रश्नाप्रश्नाः तेषामष्यष्टोत्तरंशतमाख्यायते, तथाऽन्येऽपिच विविधा विद्यातिशयाः कथ्यन्ते, तथा नागकुमारैः सुपर्णकुमारैरन्यैश्च भवनपतिभिः सहसाधूनां दिव्याः संवादा-जल्पविधयः कथ्यन्ते, यथा भवन्ति तथा कथ्यन्ते इत्यर्थः, शेषं निगदसिद्धं, नवरंसङ्ख्येयानि पदसहस्राणि द्विनवतिर्लक्षाः षोडश सहस्रा इत्य्र्थ्ः। मू.(149) से किं तं विवागसुअं?, विवागसुए नं सुकडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ, तत्थ नंदसदुहवावागा, दस सुवहिवागा, से किंतंदुहविवागा?, दुहविवागेसुनंदुहविवागाणं नगराइं उज्जाणाइंवनसंडाइंचेइआइं समोसरणाइंरायणो अम्मापिअरो धम्माअरिआ धम्मकाहाओ इहलोइअपरलोइआइड्डिविसेसा Page #230 -------------------------------------------------------------------------- ________________ मूलं - 149 227 निरयगमणाई संसारभवपवंचा दुहपरंपराओं दुकुलपच्चायाईओ दुलहबोहिअत्तं आघविज्जइ सेतं दुहंविवागा । से किं तं सुहविवागा ?, सुहविवागेसु नं सुहविवागाणं नगराई उज्जाणाई वनसंडाई चेइआई समोसरणाइं रायणो अम्मापिअरो धम्माअरिआ धम्मकाहाओ इहलोइ अपरलोइआ इड्ढिविसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाइं देवलोगगमणाई सहपरंपराओ सुकुलपच्चार्याईओ पुणबोहिलाभा अंतकिरिआओ आघविज्जति । विवागसुयस्स नं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा सिलोगो संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणाओ संखेज्जाओ पडिवत्तीओ, से णं अंगद्वयाए इक्कारसमे अंगे दो सुअक्खङ्गधा वीसं अज्झयणा वीसं उद्दसणकाला वीसं समुद्देसणकाला संखिज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविज्जति पन्नविज्जति परुविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, से तं विवागसुयं 11 ॥ वृ. अथ किं तद्विपाक श्रुतं ?, विपचनं विपाकः शुभाशुभकर्मपरिणाम इत्यर्थः तत्प्रतिपादकं श्रुत विपाक श्रुतं, शेषं सर्वमानिगमनं पाठसिद्धं, नवरं सङ्ख्येयानि पदसहस्राणीति एका कोटी चतुरशीतिर्लक्षा द्वात्रिंशच्च सहस्राणि । मू. (150 ) से किं तं दिट्टिवाए ?, दिट्ठिवाए णं सव्वभावपरूवणा आघविज्जइ, से समासओ पंचविहे पन्नते, तंजहा - परिकम्मे 1 सुत्ताई 2 पुव्वगए 3 अनुओगे 4 चूलिआ 5, से किं तं परिकम्मे ?, परिकम्मे सत्तविहे पन्नत्ते, तंजहा- सिद्धसेणिआपरिकम्मे 1 मनुस्ससेणिआपरिकम्मे 2 पुट्ठसेणिआपरिकम्मे 3 ओगाढसेणिआपरिकम्मे 4 उवसंपज्जणसेणिआपरिकम्मे 5 विप्पजहणसेणिआपरिकम्मे 6 चुआचुअसेणिआपरिकम्मे 7, से किं तं सिद्धसेणि आपरिकम्मे ?, 2 चौदसविहे पन्नत्ते, तंजहा- माउगापयाई 1 एगट्ठिअपयाई 2 अट्ठपयाई 3 पाढोआमासपयाई 4 के भूअं 5 रासिबद्धं 6 एगगुणं 7 दुगुणं 8 तिगुणं 9 केउभूअं 10, पडिग्गहो 11 संसारपडिग्गहो 12 नंदावत्तं 13 सिद्धावत्तं 14 ते सं सिद्धसेणिआपरिकम्मे 1, से किं तं मनुस्स सेणिआपरिकम्मे ?, मनुस्ससेणिआपरिकम्मे चौदसविहे पत्रत्ते, तंजहामाउयापयाइं 1 एगट्ठिअपयाई 2 अट्ठापयाइं 3 पाढोआमासपयाइं 4 केउभूअं 5 रासबद्ध 6 एगगुणं 7 दुगुणं 8 तिगुणं 9 केउभूअं 10 पडिग्गहो 11 संसारपडिग्गहो 12 नंदावत्त 13 मणुस्सावत्तं 14, सेत्तं मणुस्ससेणिआपरिकम्मे 2. से किं तं पुट्टणि आपरिकम्मे ?, पुट्ठसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहापाढो आमासपयाई 1 केउभूअं 2 रासिबद्धं 3 एगगुणं4 दुगुणं 5 तिगुणं 6 केउभूअं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावत्तं 10 पुट्ठावत्तं 11, से तं पुट्टसेणिआ परिकम्मं 3 / Page #231 -------------------------------------------------------------------------- ________________ 228 नन्दी - चूलिकासूत्रं से किं तं ओगाढ सेणिआपरिकम्मे ? ओगाढ सेणिआ परिकम्मे एक्कारसविहेपन्नते तंजहा पाढो आमास पयाई 1 केउभूअं 2, रासिबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केउभूएं 7, पडिग्गहो 8 संसार पडिग्गहो 9 नंदावत्तं 10 ओगाढावत्तं 11 से तं ओगाढसेणिया परिकम्मे 4 | से किं तं उवसंपज्जणसेणियापरिकम्मे 1 इक्कारसविहे पन्नत्ते तंजहा- पाढो आमासपयाइं केउभूयं 2 रासीबद्ध 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केउभूएं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावत्तं 10 उवसंपज्जणावत्तं 11 से त्तं उवसंपज्जणसेणिआ परिक्कम्मे 5/ से किं तं विप्पज्ज-हणसेणिआ परिकम्मे 1 विप्पजहणसेणिया परिकम्मे एक्कारसविहे पन्नत्ते तंजहा- पाढो आमासपयाइं 1 केउभूएं 2 रासिबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केउभूए 7 पडिग्गहो 8 संसार पडिग्गहो 9 नंदावत्तं 10 विप्पजहणावत्तं 11, से तं विप्पजहणसेणिआपरिकम्मे 6 / से किं तं चुआचुअसेणिआपरिकम्मे ? चुआचुअसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तंजहा- पाढोआमासपयाई 1 केउभूअं 2 रासिबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केउभूअं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावत्तं 10 चूआचूअवत्तं 11, से तं चूआचूअसेणिआपरिकम्मे 7 छ चउक्कनइआई सत्त तेरासियाई, सेत्तं परिकम्मे 1/ से किं तं सुत्ताइं ?, सुत्ताइं बावीसं पन्नत्ताई, तंजहा, उज्जुसुयं 1 परिणयापरिणयं 2 बहुभंगिअं 3 विजयचरियं4 अनंतरं5 परंपरं 6 मासाणं 7 संजूहं 8 संभिण्णं 9 आहव्वायं 10 सोवत्थिअवत्तं 11 नंदावत्तं 12 बहुलं 13 पुट्ठापुट्ठे 14 विआवत्तं 15 एवंभूअं 16 दुयावत्तं 17 वत्तमाणप्पयं 18 सम्मिरूढं 19 सव्वओभद्दं 20 पस्सासं 21 दुप्पडिग्गहं 22 इच्चेइआई बावीस सुत्ताइं छिन्नच्छेअनै आणि ससमयसुत्तपरिवाडीए इच्चे AI बावीसं सुत्ताइं छित्रच्छेअनइआणि आजीविअसुत्तपरिवाडीए इच्चे AI बावीसं सुत्ताइं तिगणइयाणि तेरासिअसुत्तपरिवपरिवाडीइ इच्चेइ AI बावीस सुत्ताइं चउक्कनइआणि ससमयसुत्तपरिवाडीए एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताइं भवंतीति मक्खायं, से तं सुत्ताई 2 / से किं तं पुव्वगए ?, 2 चउद्दसविहे पन्नत्ते, तंजहा- उप्पायपुव्वं 1 अग्गाणीयं 2 वीरिअं 3 अत्थिनत्थिप्पवायं 4 नाणप्पवायं 5 सच्चप्पवायं 6 आयप्पवायं 7 कम्मप्पवायं 8 पच्चक्खाणप्पवायं 9 विज्जुणुप्पवायं 10 अवंझं 11 पाणाऊ 12 किरिआविसालं 13 लोकबिंदुसारं 14 उप्पायपुव्वस्स णं दसं वत्थू चत्तारि चूलिआवत्थू पत्रत्ता, अग्गेणीयपुव्वस्स णं चोद्दस वत्थू दुवालस चुलिआवत्थू पन्नत्ता, वीरियपुव्वस्स णं अट्ठवत्थू चूलिआवत्थू पत्रत्ता, अत्थिनत्थिप्पवायपुव्वस्स णं अट्ठारस वत्थू दस चूलिआवत्थू पत्रत्ता, नाणप्पवायपुव्वस्स णं बारस वत्थू पन्नत्ता, सच्चप्पवायपुव्वस्स णं दोण्णि वत्थू पन्नत्ता, आयप्पवायपुव्वस्स णं सोलस वत्थू पन्नत्ता, कम्मप्पवायपुव्वस्स णं तीसं वत्थू पन्नत्ता, पच्चक्खाणपुव्वस्स णं वीसं वत्थू पन्नत्ता, विज्जाणुप्पवायपुव्वस्स णं पत्ररस वत्थू पत्रत्ता, अवंझपुव्वस्स णं बारस वत्थू पन्नत्ता, पाणाउपुव्वस्स णं तेरस वत्थू पन्नत्ता, किरिआविसालपुव्वस्स णं तीसं वत्थू पन्नत्ता, लोकबिंदुसारपुव्वस्स जं पणवीस वत्थू पन्नत्ता, मू. (151) दस 1 चोद्दसं 2 अट्ठ 3 [ अ ] द्वारसेव4 बारस 5 दुवे 6 अ वत्थूणि । सोलस 7 तीसा 8 वीसा 9 पन्नरस 10 अनुप्पवायंमि ॥ Page #232 -------------------------------------------------------------------------- ________________ मूलं-152 मू.(152) बारस इक्कारसमे बारसमे तेर्सेवेव्त्थून्नि। तीसा पुण तेरसमे चोद्दसमे प्न्न्न्न्वीसाओ॥ मू.(153) चत्तारि1 दुवालस 2 अट्ठ3 चेव दस4 चेव चुल्व्त्थून्नि। ___ आइल्लाण चउण्हं सेसाणं चूलिआ न्त्थि॥ वृ. से किं ta'mityAdi, अथ कोऽयं दृष्टिवादः?, दृष्टयो-दर्शनानि वंदन वाद: दृष्टीनां वादो दृष्टिवादः, अथवा पतनं पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः दिट्ठिवाए Na'mityAdi, दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवाजे दृष्टिपाते 'Na'miti वाक्यालङ्कारे सर्वभावप्ररूपणा आख्यायते, 'से सभासतो पंचविहे पन्नते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्न तथापिलेशतो यथाऽऽगतसम्प्रदायं किञ्चिद्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म 1 सूत्राणि 2 पूर्वगतं 3 अनुयोग 4 चूलिका 5, तत्र परिकर्म नाम योग्यतापादनं तद्येतुः शास्त्रमपि परिकर्म, किमुक्तं भवति?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहण-योग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीन्याद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यतासम्पादनसमर्थानि, तथाहि-यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्मगृहीतसूर्तार्थः सन् शेषगणितसूत्रार्थग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपपिष्टवादश्रुतग्रहणयोग्यो भवति, नेतरथा, तथा चोक्तंचूणा~-"परिकर्मेति योग्यताकरणं, तहगणियस्ससोलस परिकम्मा, तग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवै, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिट्ठिवायस्स जोग्गो bhvi"tti। तच्च परिकर्मसिद्धश्रेणिकापरिकर्मदिमूलभेदापेक्षया सप्तविधं, मातृकापदाद्युत्तरभेदा-पेक्षयात्र्यशीतिविधं, तच्च समूलोत्तरभेदं सकलमपि सूत्रताऽर्थतश्च व्यवच्छिन्नां, यथागतसम्प्रदायतो वावाच्यं, एतेषांचसिद्धश्रेणिकापरिकर्मादीनां सप्तानां परिकर्मणामाद्यानिषट्परिकर्माणिस्वसमयवक्तव्यतानुगतानि स्वसिद्धान्तप्रकाशकानीत्यर्थः, ये तुगोशालप्रवर्तिता आजीविका: पाषंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि(ता)तानि सप्तापिपरिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विघा-सामान्यग्राही विशेषग्राही च, तत्र य: सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस तु विशेषग्राही सव्यवहारं, आह च भाष्यकृत् जो सामन्नगाही स नेगमो संगहंगओ अह्वा। इयरो ववहारमिओ जो तेण स्मान्न्निद्देसो॥ शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एव नयाः, एतैश्चतुर्भिनयैराद्यानि षट्परिकर्माणि स्वसभयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत्-"इयाणि परिकम्मे नयचिंता, नेगमो दुविहो-संगहिओ असंगहिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहारं, तम्हा संगहो ववहारो उज्जुसुओ सद्दाइया य एक्को, एवं चौरो नया, एएहिं चौहि नएहि छ ससमैगा परिकम्मा चितिज्जंति" तथा चाह सूत्रकृत्-cha'caukkanaiyAI'ti आद्यानि षट्परिकर्माणि चतुर्नयिकानि-चतुर्नयो Page #233 -------------------------------------------------------------------------- ________________ 230 नन्दी-चूलिकासूत्रं पेतानि, तथा त एव गोशालप्रवर्त्तिता आजीविकाः पाखण्डिनस्त्रैराशिका उच्यन्ते, कस्मादिति चेदुच्यते?, इह ते सर्वं वस्तु त्र्यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च, लोका अलोका लोकालोकाश्च, सदसत्सदसत, नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकं च, ततस्त्रिभी राशिभिश्चरन्तीति स्त्रैराशिका: तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत-'सत्त तेरासिया' इति, सप्त परिकर्माणि त्रैराशिकमतानुयायीनि, एतदुक्तं भवति-पूर्वं सूरयो नयचिन्तायां त्रैरासिकमतमवलम्बमानाः सप्तापि परिकर्माणि विधयायि नयचिन्तया चिन्तयन्ति स्मेति, 'सेत्तं parikamme' tdettprikrm| ___'se किं तं सुत्ताइ' अथ कानि सूत्राणि?, पूर्व(स)स्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि-तानि सूत्राणि सर्वद्रव्याणां सर्वपर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता-"तानिय सुत्ताइंसव्वदव्वाण सव्वपज्जवाण सव्वनयाण सव्वभंगविकप्पाण य प्द्ण्स्गान्नि। सव्वस्स पुव्वगयस्स सुयस्स अत्थस्स य सूयगत्ति सूयणत्ताउ(वा) सुया भणिया जहाभिहाणत्था" इति, आचार्य आह सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा, 'RjusUtra'mityAdi, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतोवावाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत्? अत आह-'इच्चेइयाइंबावीसं सुत्ताई' इत्यादि, ... इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रइति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा धम्मो maMgalamukkiTTha'mitizlokaM, तथाहि-अयं श्लोकः छिनच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन् श्लोकानपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयमत्राभिप्रायः-तथा कथञ्चनाप्यमुंश्लोकं पूर्वसूरयः छिनच्छेदनयमतेन व्याख्यान्ति स्म यथा न मनागपि द्वितीयादिश्लोकानामपेक्षा भवति, द्वितीयादीनपि श्लोकान् तथा व्याख्यान्ति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्परंनिरपेक्षाणि व्याख्यान्ति स्म स छिनच्छेदनयः, छिनो-द्विधाकृतः पृथक्कृतः छेदः-पर्यन्तो येन स छिनच्छेदः प्रत्येकं विकल्पित-पर्यन्त इत्यर्थः, सचासौ नयश्च छिनच्छेदनय(:)श्च, इत्येतानि द्वाविंशतिः सूत्राणि स्वसमयसूत्र-परिपाट्यां-स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिनछेदनयिकानि, अत्र अतोऽनेकखराऽदिति मत्वर्थीय इकप्रत्ययः, ततोऽयमर्थ:-छिन्नच्छेदनयवन्ति द्रष्टव्यानि, तथा 'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि आझीविकसूत्रपरिपाट्य-गोशाल-प्रवर्तिताजीविकपाखण्डिमतेन सूत्रपरिपाट्य विवक्षितायामच्छिनच्छेदनयिकानी, इयमत्र भावना___ अच्छिन्नच्छेदनयो नाम यः सूत्रं सूत्रान्तरेण सहाच्छिन्नमर्थतः सम्बद्धमभिप्रइति, यथा 'धम्मो maMgalamukkiTTha'mitizlokaM, तथाहि-अयंश्लोकोऽच्छिनच्छेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकानपेक्षते द्वितीयादयोऽपिश्लोका एनं श्लोकं, एवमेतान्यपि द्वाविंशतिः सूत्राणि अक्षररचनामधिकृत्य परस्परं सूत्राणां सम्बन्धासम्बन्धावधिकृत्य भेदो दर्शितः, सम्प्रत्यन्यथा नयविभागमधिकृत्य भेदं दर्शयति-'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकनयमतेन सूत्रपरिपाट्यां विवक्षितायांकनयिकानि, Page #234 -------------------------------------------------------------------------- ________________ मूलं-153 231 त्रिकेति प्राकृतत्वात् स्वार्थे कः प्रत्ययः, ततोऽयमर्थः,त्रिनयिकानि-त्रिनयोपेतानि, किमुक्तं भवति ?-राशिकमतमवलम्ब्य द्रव्यास्तिकायादिनयत्रिकेण चिन्त्यन्ते इति, तथा इत्येतानि द्वाविशंति: सूत्राणि स्वसमयसूत्रपरिपाट्यां-स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां चतुर्नयिकानिसङ्ग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि सङ्ग्रहादिनयचतुष्टयेन चिन्त्यते इत्यर्थः, एवमेव-उक्तेनैव प्रकारेण 'puvvAvareNaM'ti पूर्वाणि चापराणि च पूर्वापरंसमाहारप्रधानो द्वन्द्वः, पूर्वापरसमुदाय इत्यर्थः, ततः, एकदुक्तं भवति-नयविभागतो विभन्नानि पूर्वाण्यपाणि च सूत्राणि समुदितानि सर्वसङ्ख्ययाऽष्टाशीतिः सूत्राणि भवन्ति, चतसृणां द्वाविंशतीनामष्टाशीतिमानत्वात, इत्याख्यातं तीर्थकरगणधरैः, से तं सुत्ताई' तान्येतानि सूत्राणि 2 / .. 'sekiMta'mityAdi, अथकिं तत्पूर्वगतं?, इह तीर्थकरस्तीर्थप्रवर्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्वं पूर्वगतं सूत्रार्थं भाषते, ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनः सूत्ररचनां विदधतः आचारादिक्रमेण विदधति स्थापयन्ति वा, अन्ये तु व्याचक्षते-पूर्वं पूर्वगतसूत्रार्थमर्हन् भाषते, गणधरा अपि पूर्वं पूर्वगतसूत्रं विरचयन्ति पश्चादाचारादिकम, अत्र चोदकआह-नन्विदं पूर्वापरविरुद्धं पस्मादादौ निर्युक्तावुक्तं-'सव्वेसिं आयारो पढमो' इत्यादि, सत्यमुक्तं, किन्तु तत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुनः पूर्वं पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह 'पुव्वगयं' इत्यादि, पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-'utpAdapUrva'mityAdi, तत्र उत्पादप्रतिपादकं पूर्वमुत्पादपूर्व, तथाहि-तत्र सर्वद्रवव्याणां सर्वपर्यायाणां चोत्पादमधिकृत्य प्ररूपणा क्रियते, आहचूर्णिकृत्-"पढमंउप्पायपुव्वं, तत्थसव्वदव्वाणंपज्जवाणयउप्पायमंगीकाउंपन्नवणा कया" इति, तस्य पदपरिमाणमेका प्द्कोत्ती। द्वितीयमग्रायणीयं, अग्रंपरिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थः, तथाहि-तत्र सर्वजीवद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च परिमाणमुपवर्ण्यते, यत उक्तं चूर्णिकृता "बीयं अग्गाणीयं, तत्थ सव्वदव्वाण पज्जवाण सव्वजीवाण य अग्गं-परिमाणं vannijjai"tti, अग्रायणीयं, तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि, tRtIyaMpUrva'vIriya'nti पदैकदेशेपदसमुदायोपचाराद्वीर्यप्रवादं, तत्र सकर्मेतराणांजीवानामजीवानांचवीर्यं प्रवदन्तीति वीर्यप्रवादं, 'कर्मणोऽणि ति अण्प्रत्ययः, तस्य पदपरिमाणं सप्ततिः पदशतसहस्राणि, चतुर्थमस्तिनास्तिप्रवाद, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि तत्प्रबदतीत्यस्तिनास्तिप्रवाद, अथवा सर्वं वस्तु स्वरूपेणास्ति पररूपेण नास्तीति प्रवदतीति अस्तिनास्तिप्रवादं, तस्य पदपरिमाणं षष्टिः pdshtshsraanni। . पञ्चमं ज्ञानप्रवाद, ज्ञानं-मतिज्ञानादिभेदभिन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञानप्रवाद, तस्य पदपरिमाणमेका पदकोटी पदेनैकेन न्यूना। षष्ठं सत्यप्रवाद, सत्यं-संयमो वचनं वा तत्सत्यं संयमं वचनं वा प्रकर्षेण सप्रपञ्चं वदतीति सत्यप्रवादं, तस्य पदपरिमाणमेका पदकोटी षड्भिः प्दैर्भ्य्धिका। सप्तमं पूर्वमात्मप्रवादं, आत्मानं-जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवादं, तस्य Page #235 -------------------------------------------------------------------------- ________________ 232 नन्दी-चूलिकासूत्रं पदपरिमाणं षड्विशतिः प्द्कोत्त्य्ः। अष्टमं कर्मप्रवादं, कर्म-ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षण-प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्चं वदतीति कर्मप्रवादं, तस्य षदपरिमाणमेका पदकोटी अशीतिश्च pdshsraanni। नवमं paJcakkhANaM'ti अत्रापि षदैकदेशे पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति दृष्ट्व्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं, तस्य पदपरिमाणं चतुरशीतिः प्द्ल्क्स्सान्नि। दशमं विद्यानुप्रवाद, विद्या-अनेकातिशयसम्पत्रा अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रर्केषणवदतीति विद्यानुप्रवादं तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः । एकादशमबन्ध्यं, बन्ध्यं नाम निष्फलं न विद्यते वन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति - यत्र सर्वेऽपि ज्ञानतप:संयमादयः शुभफला सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं षविंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणा: पञ्चेन्द्रियाणि त्रीगि मानसादीनि बलानि उच्छासनिश्वासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यने तदुपचारतः प्राणायुरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी षट्पञ्चाशच्च प्द्ल्क्स्सान्नि। त्रयोदशं क्रियिआविशालं, क्रिया:-कायिक्यादयः संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिविशाल क्रियाविसालं, तस्य पदपरिमाणं नव कोटयः चतुर्दशं लोकबिन्दुसार, लोकेजगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसारं, तस्य pdprimaannmrddhtryodshkottyH| ___ "uppAyapuvvassana'mityAdikaM कण्ठ्य, नवरंवस्तु-ग्रन्थविच्छेदविशेषः तदेव लघुतरंचुल्लकं वस्तु, तानि चादिमेष्वेव चतुर्पु, न शेषेषु, तथा चाह-'आइल्लाण चउण्हं सेसाणं चुल्लिया नत्थि', मू.(154 ) से तं पुव्वगए से किंतं अनुओगे?, अनुओगे दुविहे पन्नत्ते, तंजहा-मूलपढमानुओगे गंडिआणुओगे य, से किंतं मूलपढमाणुओगे?, मूलपढमाणुओगे नंअरहंताणं भगवंताणं पुव्वभवा देवगमनाई आउंचवणाईजम्मणाणिअभिसेआरायवरसिरीओ पव्वज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि असीसा गणा गणहरा अज्जपवत्तिणीओ संघस्स चउव्विहस्स जंच परिमाणं जिनमनपज्जवओहिनाणी सम्मत्तसुअनाणिणो अवाई अनुत्तरगई औत्तरखेउविणों अमुणिणो जत्तिआ सिद्धा सिद्धीपहो जह देसिओ जच्चिरंच कालं पाओवगया जे जहिं जत्तिआई भत्ताई छेइत्ता अंतगडे मुणिवरुत्तमे तमरओघविप्पमुक्के मुक्खसुहमणुत्तरंच पत्ते एवमत्रे अएवमाइभावा मूलपढमाणुओगे कहिआ, से तं मूलपढमाणुओगे . से किं तं गंडिअनुओगे?, 2 कुलगरगंडिआओ तित्थयरगंडिआओ चक्कवट्टिगंडिआओ दसारगडिआओ बलदेवगंडिआओ वासुदेवगंडिआओ गणधरगंडिआओ भद्दबाहुगंडिआओ तवोकम्मगंडिआओ हरिवंसगंडिआओ उस्सप्पिणीगंडिआओ ओसप्पिणीगंडिआओ चित्तंतरगंडिआओ अमरनरतिरिअनिरयगैगमणविविहपरियट्टणेसु एवमाइआओ गंडिआओ आघविज्जति पन्नविज्जति से तंगंडिआणुओगे, से तं अनुओगे। सेकिंतंचूलिआओ? चूलिआओ आइल्लाणं चउण्ह पुणं चूलिआसेसाइंपुव्वाइं अचूलिआई से तं चूलिआओ Page #236 -------------------------------------------------------------------------- ________________ मूलं - 154 233 दिद्विवायस्स नं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ पडिवत्तीओ संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ, सेणं अंगट्टयाए बारसमे अंगे एगे सुअक्खधे चोद्दस पुव्वाइं संखेज्जा वत्थू संखेज्जा चूलवत्थू संखेज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडिआओ संखेज्जाओ पाहुडपाहुडिआओ संखेज्जाइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जावा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविज्जति पन्नविज्जंति परुविज्जति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आधविज्जति, से तं दिट्ठिवाए 12 ॥ वृ. 'सेत्तं पुव्वगए' तदेवत्पूर्वगतं । से किं तमित्यादि, अथ कोऽयमनुयोगः ? अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य खेनाभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च द्विघामूलप्रथमानुयोगो गण्डिकानुयोगश्च, इह मूलं धर्मप्रणयनात्तीर्थकरास्तेषां प्रथमः- सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, इक्ष्वादीनां पूर्वापरपूर्व परिच्छिन्नो मध्यभागो गण्डिका हण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिरित्यर्थः, तस्या अनुयोगो-गण्डिकानुयोगः 'से किं ta'mityAdi, अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह- मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे 'Na'miti वाक्यालङ्कारे अर्हतां भगवतां सम्यक्त्वाभवादारभ्य पूर्वभवा देवलोकगमनानि तेषु पूर्वभवेषु देवभवेषु चायुर्देवलोकेभ्यश्च्यवनं तीर्थकरभवत्वेनोत्पादस्ततो जन्मानि ततः शैलराजे सुरासुरैर्विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावन्निगमनं 'से किं त 'मित्यादि, अथ कोऽयं गण्डिकानुयोगः ?, सूरिराह-गण्डिकानुयोगेन अथवा गण्डिकानुयोगे 'ण' मिति वाक्यालङ्कारे, कुलकरगण्डिकाः, इह सर्वत्राप्यपान्तरालवत्तिन्यो बह्वयः प्रतिनियतैकार्थाधिकाररूपा गण्डिकास्ततो बहुवचनं, कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकरणां विमलवाहनादीना पूर्व भवजन्मानामादीनि सपप्रञ्चमुपवर्ण्यन्ते, एवं तीर्थकरगण्डिकादिष्वभिदानवशतो भावनीयं, 'जाव cittaMtaragaNDiAu'tti चित्रा - अनेकार्था अन्तरेऋषभाजिततीर्थकरापान्तराले गण्डिकाः चित्रान्तरगण्डिकाः, एतदुक्तं भवति - ऋषभाजिततीर्थकरान्तरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिकाः, तासां च प्ररूपणा पूर्वाचार्यैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्त्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्त्तिसुतेभ्य आदित्ययशः प्रभृतीना भगवदृषभवंराजानां भूपतीनामेवं सङ्ख्यामाख्यातुमुपक्रमते स्म, आहच 'आइच्चजसाईणं उसभस्स परंपरा नरवईणं । सगरसुयाण सुबुद्धी इणमो संखं परिकहेइ ॥ आदित्ययशःप्रभृतयो भगवन्नाभेयवंशजास्त्रिखण्डभरतार्द्धमनुपालय पर्यन्ते पारमेश्वरीं दीक्षामभिगृह्य तत्प्रभावतः सकलकर्म्मक्षयं कृत्वा चतुर्द्दश लक्षा निरन्तरं सिद्धमगमन्, तत एकः सर्वार्थसिद्धो, ततो भूयोऽपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे, ततोऽप्येकः सर्वार्थसिद्धे महाविमाने, एवं चतुर्द्दश लक्षान्तरितः सर्वार्थसिद्धावेकैकस्तावद्वक्तव्यो यावत्ते ऽप्येकका असङ्ख्येया भवन्ति, Page #237 -------------------------------------------------------------------------- ________________ 234 नन्दी - चूलिकासूत्रं ततो भूयश्चतुर्द्दश लक्षा नरपतीनां निरन्तरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि द्वौ सर्वार्थसिद्धे, एवं चतुर्द्दश 2 लक्षान्तरितौ द्वौ 2 सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक 2 सङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक 2 सङ्ख्यादयोऽपि प्रत्येकमसङ्ख्येयास्तावद्वक्तव्यां यावन्निरन्तरं चतुर्द्दश लक्षा निर्वाणे ततः पञ्चाशत्सर्वार्थसिद्धे ततो भूयोऽपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे ततः पुनरपि पञ्चाशत्सर्वार्थसिद्धे, पञ्चाशत्सङ्ख्याका अपि चतुर्द्दश 2 लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसङ्ख्येया भवन्ति, उक्तं च "चोदस लक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे । ठाणे पुरिसजुगा hoMti'saMkejjA // वे पुनरवि चोद्दस लक्खा सिद्धा निवईण दोवि सव्वट्टे । दुगठाणेऽवि असंखा पुरिसजुंगा होंति नायव्वा ॥ जाय लक्खा लक्खा चोद्दस सिद्धा पन्नास होंति सव्वट्ठे । पन्नासद्वाणेवि उ पुरिसजुगा hoMti'saMkhejjA // गुत्तरा उठाणा सव्वट्टे चेव जाव पन्नासा । एक्केकंतरठाणे पुरिसजुगा hoMti'saMkhejjA // ततोऽनन्तरं चतुर्द्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्द्दश लक्षाः सर्वार्थ एकः सिद्धौः, एवं चतुर्द्दशचतुर्द्दशलक्षान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्येया भवन्ति, ततो भूयोऽपि चतुर्द्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, ततः पुनरपि चतुर्द्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे एवं चतुर्द्दशलक्षान्तरितौ 2 द्वौ 2 निर्वाणे तावद्वक्तव्यौ यावत्तेऽपि द्विकसङ्ख्यया असङ्ख्येया भवन्ति, एवं त्रिक 2 सङ्ख्यादयोऽपि यावत्पञ्चाशत्सङ्ख्याश्चतुर्द्दशचतुर्द्दशलक्षान्तरिताः सिद्धौ प्रत्येकमसङ्ख्येया वक्तव्याः, उक्तं ca"vivarIyaM सव्वट्टे चोद्दसलक्खा उनिव्वुओ एगो । सव्वे य परिवाडी पन्नासा जाव सिद्धीए ॥ ततः परं द्वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो द्वे लक्षे निरन्तरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे, ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् 2 यावदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः, "तेन परं दुलक्खाइं दो दो ठाणा य समग वच्चंति । सिवगैसव्वद्वेहिं इणमो तेसिं विही होई ॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सव्वट्ठे । एवं तिलक्ख चड पंच जाव लक्खा असंखेज्जा ॥ ततः परं चतस्त्रिश्चित्रान्तरगण्डिकाः, तद्यथा- प्रथमा एकादिका एकोत्तरा द्वितीया एखादिका त्रा, तृतीया एकादिका त्र्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा, आह ca"sivagaisavvadvehiM चित्तंतरगंडिया तओ चौरो । एगो गुत्तरिया गाइ बिउत्तरा बीया ॥ Page #238 -------------------------------------------------------------------------- ________________ मूलं - 154 गाइतिउत्तराए गाइ विसमुत्तरा चउत्थी u|" प्रथमा भाव्यतेप्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे तत: पञ्च सिद्धौ तत: पट्सर्वार्थ एवमेकोत्तराया वृद्धा शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसङ्ख्या भवन्ति, उक्तं च "पढमाए सिद्धेको दोन्नि उ सव्वट्ठसिद्धंभि । / तत्तो तिन्नि नरिंदा सिद्धा चत्तारि होंति सव्वट्ठे । इय जाव असंखेज्जा सिवगैसव्वसिद्धेहिं ॥ सम्प्रति द्वितीया भाव्यते, ततः उर्ध्वमेकः सिद्धौ त्रयः सर्वार्थे ततः पञ्च सिद्धौ सप्त सर्वार्थे ततो नव सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पञ्चदश सर्वार्थे एवं द्व्युत्तरया वृद्धा शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयंत्रापसङ्ख्येया भवन्ति, उक्तं च "ताहे दिउत्तराए सिद्धेक्को तिन्नि होंति सव्वट्टे । एवं पंच य सत्त य जाव असंखेज्ज दोण्णिवि ॥ 235 सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे ततः सप्त सिद्धौ दश सर्वार्थे, ततत्रयोदश सिद्धौ षोडश सर्वार्थे एवं त्र्युत्तरया वृद्धा शिवगतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसङ्ख्येया गता भवन्ति, उक्तं च "एगं चौ सत्त दसगं जाव असंखेज्ज होंति ते दोवि । सिवगयसव्वद्वेहिं तिउत्तराए उनायव्वा ॥ सम्प्रति चतुर्थी भाव्यते सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वोचार्येर्दर्शितः, इह एकोनत्रिंशत्सङ्ख्यास्त्रिका ऊर्ध्वाधः परिपाट्य पट्टिकादौ स्थाप्यन्ते, तत्र प्रथमे त्रिके न किञ्चिदपि प्रक्षिप्यते, द्वितीये द्वौ प्रक्षिप्येते तृतीये पञ्च चतुर्थे नव पञ्चमे त्रयोदश षष्ठे सप्तदश सप्तमे द्वाविंशतिः अष्टमे षट् नवमे अष्टौ दशमे द्वादश एकादशे चतुर्द्दश द्वादशोऽष्टाविंशतिः त्रयोदशे षड्विशति: चतुर्द्दशे पञ्चविंशतिः पञ्चदेशे एकादश षोडशे त्रयोविंशतिः सप्तदशे सप्तचत्वारिंशत् अष्टादशे सप्ततिः एकोनविंशे सप्तसप्ततिः विंशतौ एक: एकविंशे द्वौ द्वाविंशे सप्ताशीतिः त्रयोविंशे एकसप्ततिः चतुर्विशे द्विषष्टिः पञ्चविशे एकोनसप्ततिः षड्वि चतुर्विंशतिः सप्तविंशे षट्चत्वारिंशत् अष्टाविंशे शतं एकोनत्रिंशे षड्विंशतिः, उक्तं च 44 " [ताहे] तियगाइविसमुत्तराए औणतीसं तु तियग ठावेडं । पढमे नथि उखेवो सेसेसु इमो भवे खेवो ॥ दुग पण नवगं तेरस सत्तरस दुवीसं च छच्च अट्ठेव । बारस चौदस तह अट्ठवीस छव्वीस पणुवीसा ॥ एक्कारस तेवीसा सीयाला सतरि सत्तहत्तरिया । इग दुग सत्तासीई एगुत्तरमेव बावट्ठी ॥ औणत्तरि चउवीसा छायाल सयं तहेव छव्वीसा । एए सिक्खेगा तिगांतंता जहाकमंसो ॥ एतेषु च राशिषु प्रक्षिप्तेषु यद्भवति तावन्तस्तावन्तः क्रमेण सिद्दो सर्वार्थे विंशतिः ततः Page #239 -------------------------------------------------------------------------- ________________ 236 नन्दी-चूलिकासूत्रं पञ्चविंशतिः सिद्धौ नव सर्वार्थे तत एकादश सिद्धौ पञ्चदश सर्वार्थे ततः सप्तदश सिद्धौ एकत्रिंशत्सर्वार्थे तत एकोनविंशत्सिद्दौ अष्टाविंशतिः सर्वार्थे तत: सिद्धो चतुर्दश Sar3इवशतिः सर्वार्थे ततः पञ्चाशत्सिद्धो त्रिसतिं सर्वार्थे ततोऽशीतिः सिद्धो चत्वारः सर्वार्थे ततः पञ्च सिद्धो नवतिः सर्वार्थे ततश्चतुःसप्ततिर्मुक्तौ पञ्चषष्टिः सर्वार्थसिद्धे ततः सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे एकोनपञ्चाशत् मुक्तौ व्युत्तरंशत्तं सर्वार्थे तत एकोनविंशत्सिद्धौ, उक्तं च - "सिवगैसव्वट्ठेहिं दो दो ठाण विसमुत्तरो नेया। जाव उणतीसट्ठाणे गुणतीसं पुण छवीसाए । अत्र 'जावेऽत्यादि यावदेकोनत्रिंशत्तमे स्थानेत्रिकरूपे षड्विशतौ प्रक्षिप्तायामेकोनत्रिंशद्भवति, एवंद्वयादिविषमोत्तरा गण्डिका असङ्खयेयास्तावद्वक्तव्या यावदजितखामिपिता जितशत्रुः समुत्पन्नः नवरं पाश्चात्यायां 2 गण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामादिमंद्रष्टव्यं, तथा प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्दौ चतुर्थ्यां सर्वार्थे, एवमसङ्ख्यास्वपि गण्डिकाखादिमान्त्यान्यङ्कस्थानानि क्रमेणैकान्तरितानी शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते, तत्र प्रथमायां गण्डिकायामन्त्यमङ्कस्थानमेकोनत्रिंशत्तत एकोनत्रिंशद्वारान् सा एकोनत्रिंशदूर्वाध:क्रमेण स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपः, द्वितीयादिषु चाङ्केषु 'दुग पण नवगं तेरसेऽत्यादयः त्रणेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, तेषुप्रक्षिप्तेषु च सत्सु पद्यत् क्रमेण भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे इत्येवं वेदितव्याः, तद्यथा-एकोनत्रिंशत्सर्वार्थे सिद्धावेकत्रिंशत्ततश्चतुस्त्रिंशत्सर्वार्थे सिद्धावष्टात्रिंशत्ततो द्विचत्वारिंशत्सर्वार्थे षट्चत्वारिंशत्सिद्धौ तत एकपञ्चाशत्सर्वार्थे पञ्चत्रिंशत्सिद्धौ सप्तत्रिंशत्सर्वार्थे सिद्धावेकचत्वारिंशत्रिचत्वारिंशत्सर्वार्थे सप्तपञ्चाशत्सिद्धौ ततः पञ्चपञ्चाशत्सर्वार्थे चतुःपञ्चाशत्सिद्धौ चत्वारिंशत्सर्वार्थे द्विचत्वारिंशत्सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धो नवनवतिः षडुत्तरशतं सर्वार्थे त्रिंशत्सिद्धौ एकत्रिंशत्सर्वार्थ सिद्धौ षोडशाधिकं शतं सर्वार्थे शतं सिद्धावेकनवतिः सर्वार्थेऽष्टानवतिः त्रिपञ्चाशत्सिद्धौ पञ्चसप्ततिः सर्वार्थे सिद्धावेकोनत्रिशंशतं पञ्चपञ्चाशत्सर्वार्थे, / एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्यमङ्कस्थानं पञ्चपञ्चाशत् ततस्तृतीयस्यां गण्डिकायामिदमेवादिममङ्कस्थानं, ततः पञ्चपञ्चाशदेकोनत्रिंशद्वारान् स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपो, द्वितीयादिषु चाङ्केषु क्रमण द्विकपञ्चनवत्रयोदशादय: पूर्वोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यन्ते, इह चादिममङ्कस्थानं सिद्धो ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यत् 2 क्रमेण भवति तावन्तस्तावन्तः प्रथमादङ्कादारभ्य सिद्धो सर्वार्थे इत्येवं क्रमेण वेदितव्याः, एवमन्याखपि गण्डिकासूक्तप्रकारेण भावनीयं, उक्तं च "विसमुत्तरा य पढमा एवमसंखविसमुत्तरा नेया। सव्वत्थवि अंतिल्लं अन्नाए आइमं त्थान्न्ण्॥1॥ औणत्तीसंवारा ठावेउंनत्थि पढम उक्खेवो। सेसे अडवीसाए स्व्व्त्थुदुगाइउक्खेवो॥1॥ सिवगइ पढमादीए बीआए तह य होइ स्व्व्त्त्त्थे। इय एगंतरियाई सिव्गिस्व्व्त्त्त्थ्त्थान्नाई॥2॥ Page #240 -------------------------------------------------------------------------- ________________ मूलं - 154 एवमसंखेज्जाओ चित्तंतरगंडिया मुणेयव्वा । जाव जियसत्तुराया अजियजिणपिया समुप्पन्नो ॥ 3 ॥ तथा 'अमरे' त्यादि, विविधेषु परिवर्त्तेषु भवभ्रमणेषु जन्तूनामवगम्यते अमरनरतियग्निरयगतिगमनं, एवमादिका गण्डिका बहव आख्यायन्ते, 'सेत्तं गंडियाणुजोगे' सोऽयं गण्डिकानुयोगः । 'से किं ta'mityAdi, अथ कास्ताचलाः ?, इह चूला शिखरमुच्यते, यथा मेरौ चूला, तत्र चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, तथा चाह चूणिकृत - " दिट्टिवाए जं परिकम्मसुत्तपुव्वाणुयोगे न भणियं तं चूलासु भणियं" ति । 237 अत्र सूरिराह - चूला आदिमानां चतुर्णां शेषाणि पूर्वाण्यचूलकानि, ता एव चूला आदिमानां चतुर्णां पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनीति भणिताः, आह च चूण्णिकृत् -"ता एव चूला आइल्लपुव्वाणं चउण्हं चुल्लवत्थूणि भणिता" एताश्च सर्वस्यापि दृष्टिवादस्योपरि किल स्थापितास्तथैव च पठ्यन्ते, ततः श्रुतपर्व्वते चूला इव राजन्ते इति चूला इत्युक्ताः, तथा पोक्तं चूर्णिकृता - "सव्वुवरिट्ठिया पढिज्जंति, अतो तेसु य पव्वयचूला इव चूला" इति, तासां च चूलानामियं सङ्ख्या--प्रथमपूर्वसत्काश्चतस्रः द्वितीयपूर्वसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश तथा च पूर्वमुक्तं सूत्रे - "चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आइल्लाण चउण्हं सेसाणं चूलिया नत्थि ॥ सर्वसङ्ख्यया चूलिकाश्चतुस्त्रिंशत्, 'से त्तं चूलियं 'त्ति अथैताश्चलिकाः । 'दिट्ठिवायस्स न 'मित्यादि, पाठसिद्धं, नवरं 'सज्जा vatthU'tti सङ्ख्येयानि वस्तूनि तानि पञ्चविंशत्युत्तरे द्वे शते, कथमिति चेत्, इह प्रथमपूर्वे दश वस्तूनि द्वितीये चतुर्द्दश तृतीये अष्टौ चतुर्थेऽष्टादश पञ्चमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशतिः दशमे पञ्चदश एखादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशच्चतुर्द्दशे पञ्चविंशति:, तथा सूत्रे प्राक् पूर्ववक्तव्यतायामुक्तं "दस चोद्दस अट्ठट्ठारसेव बारस दुवे य [ मूल] वत्थूणि । सोलस तीसा वीसा पनरस अनुप्पवामि ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोद्दसमे पनवीसा उ ॥ सर्वसङ्ख्या चामूनि द्वे शते पञ्चविंशत्यधिके, तथा सङ्ख्येयानि चूलावस्तूनि तानि च चतुस्त्रिशत्सङ्ख्याकानि । साम्प्रतमोघतो द्वादशाङ्गाभिधेयमुपदर्शयति मू. (155 ) इच्चेयंमि दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेउ अनंता कारणा अनंता अकारणाअनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिआ अनंता सिद्धा अनंता असिद्धा पन्नत्ता मू. ( 156 ) 'भावमभावा हेऊमहेउ कारणमकारणे चेव । जीवाजीवा भविअमभविआ सिद्धा असिद्धाय ॥ वृ. इत्येतस्मिन् द्वादशाङ्गे गणिपिटके' एतत्पूर्वदेव व्याख्येयं, अनन्ता भावा - दीवादयः पदार्थाः प्रज्ञप्ता इति योग:, तथा अनन्ता अभावा:- सर्वभावानां पररूपेणासत्त्वात् त एवानन्ता अभावा Page #241 -------------------------------------------------------------------------- ________________ नन्दी - चूलिकासूत्रं 238 दृष्ट्व्या:, तथाहि - खपरसत्ताभावाभावात्मकं वस्तुत, यथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरव भयादिति, तथाऽनन्ता ' हेतवो' हिनोति गमयति जिज्ञासितधर्म्मविशिष्टमर्थमिति हेतु:, ते चानन्ता:, तथाहिवस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्तां, तथा अनन्तानि कारणानि घटपटादीनां निर्वर्त्तकानि मृत्पिण्डतन्त्वादीनि, अनन्तान्यकारणानि, स्रवेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात्, तथा जीवा - प्राणिनः, अजीवा:- परमाणुद्व्यणुकादयः, , भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरिता अभव्याः, सिद्धा अपगतकर्ममलकलङ्कां, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ता: प्रज्ञप्ताः, इह भव्या भव्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थं । सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिक-मुपदर्शयति मू. ( 157 ) इच्चेइअं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अनुपरिअहिंसु, इच्चेइअं दुवालसंगं गणिपिडगं पडुपन्नकाले परित्ता जीवा आनाए विराहित्ता चाउरंतं संसारकंतारं अनुपरिअद्वंति, इच्चेइअं दुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार अनुपरिअद्विस्संति । इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार वीइवइंसु, इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार वीईवयंति, इच्चेइअं दुवालसंगं गणिपिडगं अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार वीईवैस्सति । इच्चेइअं दुवालसंगं गणिपिडगं न कयाइ नासी न कयाइ न भवै न कयाइ न भविस्सइ भुविं च भवै अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे से जहानामए पंचत्थिकाए न कयाए नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवै अ भविस्सइ अ धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुनिं च भवै अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे । से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सुअनाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खित्तओ नं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ कालओ नं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ भावओ नं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ । वृ. 'इच्चेइय' मित्यादि, इत्येतद् द्वादशाङ्गं गणिपिटकमतीते कालेऽनन्ता जीवा आज्ञयायथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं विविधशारीरमानसानेकदुःखविटषिशतसहस्रदुस्तरं भवगहनं 'अनुपरियट्टिसु' अनुपरावृत्तवन्त आसन्, इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं द्वादशाङ्गमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेतिव्युत्पत्तेः ततश्चाज्ञा त्रिविधा, तद्यथा - सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च सम्प्रति अमूषामाज्ञानां विराधना Page #242 -------------------------------------------------------------------------- ________________ मूलं-157 239 श्चिन्त्यन्ते-तत्र यदाऽभिनिवेशवशतोऽन्यथा सूत्रं पठति तधा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थं प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्दाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्धसंसारिणामभव्यानांचानेकेषां विज्ञेया, अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशाङ्गं विराधयति, तथा चाह चूर्णिकृत् 'अहवा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणोहियोवएसक्यणं ANA, तमन्नहा आयरंतेण गिणिपिडगं विराहियं भवैत्ति" तदेवमतीते काले विराधनाफलमुपदर्य सम्प्रति वर्तमानकाले दर्शयति 'icceiya'mityAdi, सुगमं नवरं परित्ता' इति परिमिता नत्वनन्ता असङ्ख्येयावा, वर्तमानकालचिन्तायां विराधकमनुष्याणां सङ्ख्येयत्वात्, 'anupariyaTuMti'tti अनुपरावर्त्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति-'icceiya'mityAdi, इदमपि पाठसिद्धं, नवरं pariyaTThissaMti'tti अनुपरावतिष्यन्ते-पर्यटिष्यन्तीत्यर्थः, तदेवं विराधनाफलं त्रैकालिकमुपदर्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति-'icceiya'mityAdi, सुगमं नवरं वीइवइंसुत्ति व्यतिक्रान्तवन्तः संसारकान्तारमुल्लङ्घय मुक्तिमवाप्ता इत्यर्थः, 'vIIvaissaMti'tti व्यतिक्रमिष्यन्ति, एतच्च कालिकं विराधनाफलमाराधनाफलं च द्वादशाङ्गस्य सदाऽवस्थायित्वे सति युज्यते, नान्यथा, ततः सदावस्थायित्वं तस्याह 'icceiya'mityAdi, इत्येतद्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत्, सदैवासीदिति भाव, अनादित्वात्, तथा न कदाचिन भवति, सर्वदैववर्तमानकालचिन्तायां भवतीति भावः, सदैव भावात्, तथा न कदाचिन भविष्यति, किन्तु भविष्यच्चिन्तायां सदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं pratipAdayati'bhuvica'ityAdi, अभूत् भवति भविष्यति चेति, एवं त्रिकोलावस्थायित्वात् ध्रुवं मेर्वादिवत्, ध्रुवत्वादेव सदैव जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेव च शाश्वतं-शश्वद्भवनस्वभावंशाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि (पद्म) पुण्डरीकद्रह इव वाचनादिप्रदानेऽपि अक्षयं-नास्य क्षयोऽस्तीत्यक्षयमक्षयत्वादेव च अव्ययं मानुषोत्तराद्वहि: समुद्रवत्, अव्ययत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत्, एवं च sAda'vasthAnena चिन्त्यमानं नित्यमाकाशवत्, साम्प्रतमत्रैव दृष्टान्तमाह_ 'से जहानामेऽत्यादि, तद्यथानाम पञ्चास्तिकाया:-धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि पूर्ववत्, 'एवमेवेऽत्यादि निगमनं निगदसिद्ध, 'से समासओ' इत्यादि, तद्वादशाङ्ग समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'Na'miti वाक्यालङ्कारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह- ननु पश्यतीति कथं ?, न हि श्रुतज्ञानी श्रुतज्ञानज्ञेयानि सकलानि वस्तूनि पश्यति, नैष दोषः, उपमाया अत्र विवक्षितत्वात्, पश्यतीव पश्यति, तथाहि-मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्यभ्य आलिख्य दर्शयति ततस्तेषां श्रोतृणामेवं बुद्धिरुपजायते भगवानेषगणी साक्षात्पश्यन्निव Page #243 -------------------------------------------------------------------------- ________________ 240 नन्दी-चूलिकासूत्रं व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयं, ततो न कश्चिद्दोषः, अन्ये तु न पश्यतीति पठन्ति, तत्र चोद्यस्यानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादि-श्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादिपरिज्ञानसम्भवात्, तदारस्तु ये श्रुतज्ञानिनस्त सर्वद्रव्यादिपरिज्ञाने भजनीयाः, केचित्सर्वद्रव्यादि जानन्ति केचिन्नेति भावः, इत्थम्भूता च भजना मतिनैचित्र्याद्वेदितव्या, आह च चूणिकृत्-"आरओ पुण जे सुयनाणी ते सव्वदव्वनाणपासणासु भैया, सा यमयणा मैविसेसओ जान्निय्व्व्त्ति|" सम्प्रति सङ्ग्रहगाथामाहमू.(158) अक्खर सन्नी सम्मं साइअंखलु spjjvsiaNc। गमिअं अंगपविटुं सत्तवि एए स्प्द्दिव्क्खा। व.'akkharasannI'tyAdi, गतार्था, नवरं सप्ताप्येते पक्षां सप्रतिपक्षा, ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि, इदंच श्रुतज्ञानंसर्वातिशयरत्नकल्पं प्रायो गुर्बधीनंचततो विनेयजनानुग्रहार्थं यो यथा चास्य लाभस्तं तथा दर्शयतिमू.(159) आगमसत्थरगहणं जंबुद्धिगुणेहिं अट्ठहिं दित्तुण्। बिंति सुअनाणलंभंतं पुव्वविसारया धीरा॥ वृ. आगमेऽत्यादि, A-अभिविधिना सकल श्रुतविषयव्याप्तिरूपेण मर्यादयावा यथावस्थितप्ररूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या अवधिकेवलादिलक्षणोऽपि भवति ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह-'शास्त्रेऽति शिष्यतेऽनेनेति शास्त्रमागमरूपं शास्त्रमागमशास्त्र, आगमग्रहणेन षष्टितन्त्रादिकुशास्त्रव्यवच्छेदः,तो यथावस्थितार्थप्रकाशनाभावतोऽनागमत्वाद् आगमशास्त्रस्य ग्रहणं आगमशास्त्रस्यग्रहणं यद्बुद्धिगुणैर्वक्ष्यमाणैः कारणभूतेरष्टभिदृष्टं, तदेव ग्रहणं श्रुतज्ञानस्य लाभंब्रुवते पूर्वेषु विशारदा-विपश्चित: धीराःव्रतपरिपालने स्थिराः, किमुक्तं भवति?- यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न shessmiti॥ बुद्धिगुणैरष्टभिरित्यक्तं, ततस्तानेव बुद्धिगुणानाहमू.(160) सुस्सूसइ 1 पुडिपुच्छइ 2 सुणेइ 3 गिण्हइ a4 ईहए याऽवि तत्तो अपोहए वा 6 धारेइ 7 करेइ वा smm8॥ वृ. 'sUssUsaI'tyAdi, पूर्वं तावत् शुश्रूषते-विनययुक्तो गुरुवदनाराविन्दाद्विनिर्गच्छद्वचनं श्रोतुमिच्छति, यत्र शङ्कितं भवति तत्र भूयोऽपिविनयनम्रतयावचसा गुरुमनः प्रह्लादयन् पृच्छति, पृष्टेच सति यद्गुरुः कथयति तत्सम्यक्-व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा च ईहतेपूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चायार्थः, अपिशब्दात्प(ब्द: प)र्यालोचयन् किञ्चित् खबुद्धाऽप्युत्प्रेक्षते इति सूचनार्थः, ततः पर्यालोचनाऽनन्तरमपोहते-एवमेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तम)निश्चितं स्वचेतसि विस्मृत्यभावार्थं सम्यग् धारयति, करोति चसम्यग्-यथोक्तमनुष्ठानं, यथोक्तमनुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः, सम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाहमू.(161) मूअंहुंकारं वा बाढक्कार पडिपुच्छ वीम्ण्सा। तत्तो पसंगपारायणं च परिणि? sttme। Page #244 -------------------------------------------------------------------------- ________________ 241 मूलं-161 वृ. 'mUya'mityAdi, मूकमिति प्रथमतो मूकं शृणुयात्, किमुक्तं भवति?-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये श्रवणेहुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः, ततस्तृतीये वाढंकारं कुर्यात्, वाढमेवमेतन्नान्यथेति, ततश्चतुर्थे श्रवणे तु गृहीतपूर्वापतसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्, कथमेतदिति?, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति भावः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, ततः सप्तमे श्रवणे प्रिनिस्स्त्था-गुरुव्द्नुबास्स्ते। एवं तावच्छ्रवण- . विधिरुक्तः, सम्परति व्याख्यानविधिमभिधित्सुराहमू.(162) सुत्तत्थो खलु पढमो बीओ निज्जुत्तत्तिमिईसिओ भ्न्निओ। तइओ निरविसेसो एस विही होइ अनुओगे। वृ. 'सुत्तत्थी' इत्यादि, प्रथमानुयोग: सूत्रार्थः सूत्रार्थप्रतिपादनपरः, खलुशब्द एवकारार्थः, स चावधारणे, ततोऽयमर्थः-गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिदानलक्षण एक कर्तव्यः, मा भूत् प्राथमिकविनेयानां मतिमोह:, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनियुक्तिमिश्रितं द्वितीयमनुयोग गुरुर्विदध्यादित्याख्यातं तीर्थकरणगणधरैरिति भावः, तृतीयश्चानुयोगो निरवशेषः-प्रसक्तानुप्रसक्तप्रतिपादनलक्षण इत्येपःउक्तलक्षणो विधिर्भवत्यनुयोगे व्याख्यायाम्, आह-परिनिष्ठा सप्तमे इत्युक्तं, त्रयश्चानुयोगप्रकारास्तदेवत्कथम्?, उच्यते, त्रयाणामनुयोगानामन्यतमेन केनचित्प्रकारेण भूयो 2 भाव्यमानेन सप्तं पाराः श्रवणं कार्यते ततो न कश्चिद्दोपः, अथवा कञ्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानांसकृच्छ्रवणत एवाशेषग्रहणदर्शनादिति कृतं प्र्स्न्ग्गेन्। मू.(163) से तं अंगपविट्ट, से तं सुअनाणं, से तं परोक्खनाणं, सेतं न्ण्दी। वृ. 'setta'mityAdi, तदेतच्छुतज्ञानं, त्देत्त्प्रोक्स्स्मिति॥ नन्द्यध्ययनं पूर्व प्रकाशितं येन विप्म्भावार्थ्म्। तस्मै श्रीचूर्णिकृते नमोऽस्तु विदुषे परोपकृते । / 1 / / मध्ये समस्तभूपीठं, यशो य्स्याभिव्र्द्ध्ते। तस्मै श्रीहरिभद्राय, न्म्स्स्त्तीकाविधायिने॥2॥ वत्तिर्वाचूणिवा रम्याऽपिन मन्दमेधसां योग्या। अभवदिह तेन तेषामुपकृतये पत्न एष कृत्ः॥3॥ बह्वर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता kushlm। यदवापि मलयगिरिणा सिद्धि तेनाश्नुतां लोक्ः॥4॥ अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्च mama mngglm॥ sAdhavo maGgalaM samyaga, jaino dharmazca mngglm||5|| muni दीपरत्नसागरेण संशोधिता सम्पादिता नन्दीसूत्रस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता 44 प्रथमाचूलिका नन्दीसूत्रं-समाप्त । 30/16 Page #245 -------------------------------------------------------------------------- ________________ 242 नन्दी - चूलिकासूत्रं परिशिष्ठं - 1 "अनुज्ञानन्दी" मू. ( 1 ) से किं तं अणुन्ना ?, अणुन्ना छव्विहा पन्नत्ता, तंजहा - नामाणुन्ना 1 ठवणाणुन्ना 2 दव्वाणुन्ना 3 खित्ताणुन्ना 4 कालाणुन्ना 5 भावाणुन्ना 6 से किं तं नामाणुन्ना ?, 2 जस्स नं जीवस्स वा अजीवस्स वा जीवाणंवा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा अनुण्णत्ति नामं कीरै से तं नामाणुन्ना, से किं तं ठवणाणुत्रा ?, ठवणाणुत्रा जे नं कटुकम्मे वा पोत्थकम्मे वा लिप्पकम्मे वा चित्तकम्मे वा गंधिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगे वा अणेगे वा सब्भावट्ठवणाए वा असब्भावठवणाए वा अनुण्णत्ति ठवणा ठविज्जइ से तं ठेवणाणुण्णा. नामठवणाणं को पइविसेसो ?, नामं आवकहिअंठवणा इत्तरिआ वा हुज्जा आवकहिआ वा, से किं तं दव्वाणुन्ना ?, 2 दुविहा पन्नत्ता, तंजहा- आगमओ अ नोआगमओ य, से किं तं आगमओ दव्वाणुन्ना ?, आगमओ दव्वाणुत्रा जस्स नं अणुन्नत्ति पयं सिक्खिअं ठिणं जिअं मिअं परिजिअं नामसमं धोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अविच्चामेलिअं पडिपुत्रं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं से नं तत्थ वाअणाए पुच्छणाएं परियट्टणाए धम्मकहाए नो अनुप्पेहाए, कम्हा? 'अनुवओगो दव्व 'मितिकडुनेगमस्स एगे अनुवउत्ते आगमओ इक्का दव्वाणुन्ना दुन्नि अनुवउत्ता आगमओ दुन्नि दव्वाणुन्ना औ तिन्निअनुवउत्ता आगमओ तिनि दव्वाणुन्ना ओ एवं जावइआ अनुवउत्ता तावइआओ दव्वाणुन्ना ओ एवमेव ववहारस्सवि, संगहस्स एगो वा अणेगो वा अनुवउत्तो वा अनुवउत्ता वा दव्वाणुना वा दव्वाणुन्ना ओ वा सा एगा दव्वाणुना, उज्जुसु अस्स एगे अनुवउत्ते आगमओ एगा दव्वाणुन्ना पुहुत्तं नेच्छइ, तिण्डं सद्दनयाणं जाणए अनुवउत्ते अवत्थू, कम्हा ?, जै जाणए अनुवउत्ते न भवै जै अनुवउत्ते जाणए न भवै, से तं आगमओ दव्वाणुण्णा, से किं तं नोआगमओ दव्वाणुन्ना ?, नोआगमओ दव्वाणुण्णा तिविहा पत्रत्ता, तंजहाजाणगसरीरदव्वाणुन्ना भविअसरीरदव्वाणुण्णा जाणगसरीरभविअसरीरवैरित्ता दव्वाणुण्णा, से किं तं जाणगसरीरदव्वाणुण्णा अणुन्नत्तिपयत्थाहिगारजाणगस्स नं जं सरीरं ववगयचुअचाविअचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहिआगयं वा सिद्धिसिलातलगयं वा अहो नं इमेणं वा सरीरसमुस्सएणं अणुन्नत्तिपयं आधविअं पत्रविअं परूविअं दंसिअं निर्दसिअं उवदंसिअं, जहा को दिट्टंतो ?, अयं घयकुंभे आसी अयं महुकुंभे आसी, से तं जाणगसरीरदव्वाणुण्णा, से किं तं भवियसरीरदव्वाणुण्णा ?, भवियसरीरदव्वाणुण्णा जे जीवे जोणीजम्मणनिक्खते इमेणं चेव सरीरसमुस्सएणं आदत्तेणं जिणदिद्वेणं भावेणं अनुण्णत्तिपयं सिअकाले सिक्खिस्सइ न ताव सिक्खर्3a, जहा को दिट्टंतो?. अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सइ, सेत्तं भविअसरीरदव्वाणुण्णा, से किं तं जाणगसरीरभवि असरीरवैरित्ता दव्वाणुण्णा ?, जाणगसरीरभवि असरीरवैरित्ता दव्वाणुण्णा तिविहा पन्नत्ता, तंजहा -लोइआ लउत्तरिआ कुप्पाव (य) णिया य. से किं तं लोइआ दव्वाणुन्ना ?, लोइआ दव्वाणुण्णा तिविहा पन्नत्ता, तंजहा- सचित्ता अचित्ता Page #246 -------------------------------------------------------------------------- ________________ मूलं-1 243 मीसिआ, से किंतंसचित्ता?, सचित्ता से जहानामए राया इ वा जुवराया इवाईसरे इवा तलवरे इ वा माडंविए इ वा कोडुविए इ वा इन्भे इ वा सेट्ठीइ वा सत्थवाहे इ वा सेणावै इ वा कस्सइ कम्मि कारणे तुडे समाणे आसंवा हत्थि वा उढेवा गोणं वाखरंवा घोडयं वा एलयं वा अयं वा दासंवा दासिं वा अनुजाणिज्जा सेत्तं सचित्ता, से किं तं अचित्ता?, अचित्ता से जहाना-मए राया इ वा जुवराया इवा ईसरेइ वा तलवरे इवा कोडुविए इ वा माङसयणं वा छत्तं वा चामरंवा पडगंवा मौडं वा हिरण्णं वा सुवण्णं वा कंसंवा दूसंवा मइमुत्तिअसंखसिलप्पवालरत्तरयणमाइअंसंतसारसावइज्जं अनुजाणिज्जा, सेतं अचित्ता दव्वाणुण्णा से किं तंरिसिआ दवाणुना?, मीसिआ दव्वाणुण्णा से जहानामए राय इवा ईसरे इ वा तलवरे इ वा माडंविएइ वा कोडुविए इ वा इन्भे इला सिटी वा सेणावई इवा सत्थवाहे इवा कस्सइ क्मिकारणे तुडे समाणे हत्थि वा मुहभंडगमंडिअंआसंवा घासगचामरमंडिअंसकडां दासंवा दासिंवा सव्वालंकारविबूसिअनुजाणिज्जा, सेतं मीसिआ दव्वाणुण्णा, सेतंलोइआ दव्वाणुण्णा, से किं तं कुप्पाव(य)णिया दव्वाणुना?, कुप्पाव(य)णिया दव्वाणुण्णा तिविहा पन्नत्ता, तंजहा-सचित्ता अचित्ता मीसिआ, से किं तं सचित्ता?, सचित्ता से जहानामए आयरिए इ वा उवज्झाए इ वा कस्सइ कम्मि कारणे तुढे समाणे आसंवा हत्थिं वा उर्सेवा गोणं वा खरंवा घोडं वा अयं वा एलगंवा दासंवा दसि वा अनुजाणिज्जा, सेतं सचित्ता कुप्पाव्(y)न्निआ। से किं तं अचित्ता? अचित्ता से जहानामए आयरिए इ वा उवज्झाए इ वा कस्सइ कम्मि कारणे तुढे समाणे आसनं वासयनवा छत्तं वा चामरंवा पट्टेवा मौडंवा हिरण्णं वासुवण्णं वा कंसंवा दूसं वा नणिमुत्तिअसंखसिलप्पवालरत्तरयणमाइअंसंतसारसावएज्ज अनुजाणिज्जा, सेतंसचित्ता कुप्पाव(य)णिआ से किंतं मीसिआदव्वाणुण्णा?, मिसिआदव्वाणुण्णा, सेतंकुप्पाव(य)णिआ दव्वाणुण्णा से किं तं लउत्तरिआ दव्वाणुण्णा?, लउत्तरिआ दव्वाणुण्णा तिविहा पन्नत्ता, तंजहासचित्ता अचित्ता मीसिआ, से किंतं सचित्ता?, सचित्ता से जहानामए आयरिए इ वा उवज्झाए इवा पवत्तए इ वा थेरेइ वागणी इ वा गणहरेइ वा गणावच्छेयए इवा सीसस्स वा सिस्सिणीए इवा कम्मि कारणे तुढे समाणे सीसंवा सिस्सिणीअंवा अनुजाणिज्जा, से तं सचित्ता, से किंतं अचित्ता?, अचित्ता से जहानामए आयरिए इवा उवज्झाए इ वा पवत्तए इ वा थेरे इ वागणी इ वा गणधरेइ वागणावच्छेयए इवा सिसस्स वा सिस्सिणीएइ वा कम्मि कारणे तुडे समाणे वत्थं वा पायं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा अनुजाणिज्जा, से तं अचित्ता, से किं तं मीसिआ?, 2 से जहानामए आयरिए इ वा उवज्झाए इ वा पवत्तए इ वा थेरे इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणीए वा कम्मि य कारणे तुढे सिस्सं वा सिस्सिणीअं वा सभंडमत्तोवगरणं अनुजाणिज्जा, से तं मीसिआ, से तं लउत्तरिआ, से तं जाणगसरीरभविअसरीरवैरित्ता दव्वाणुना, सेनं नोआगमओ दव्वाणुना, से तंदव्वाणुना 3 से किं तं खित्ताणुण्णा? खित्ताणुण्णा जणं जस्स खित्तं अनुजाणइ जत्तिअंवा जम्मि वा खित्ते, से तं खित्ताणुण्णा 4 Page #247 -------------------------------------------------------------------------- ________________ 244 नन्दी-चूलिकासूत्रं से किंतंकालाणुना? कालाणुण्णा जपणं जस्स कालं अनुजाणइ जत्तिअंवा कालं अनुजाणइ जम्मि वा कालेअनुजाणइ, taM0-तीतं पडुप्पन्नं वा अणागतं वा वसंतं वा हेमंतं वा पाउसं वा अवत्थाणहेउं, संतं कालाणुण्णा5 से किंतंभावाणुना?, भावाणुण्णा तिविहा पन्नत्ता, तंजहा-लोइआकुप्पावयणियालोगुत्तरिआ, से किंतं लोइया भावाणुण्णा?, 2 से जहानामए रायाइवा जुवरायाइ वा जाव तुडे समाणे कस्सइ कोहाइभावं अनुजाणिज्जा, संते लीइआ भावाणुण्णा, से किंतंकुप्पावयणिआ भावाणुण्णा?, 2 से जहानामए आयरिए वा जाव कम्हि कारणे तुढे समाणे कालोचियनाणाइगुणो जोगिणो विणीयस्सखमाइपहाणस्स सुसीलस्स सिस्सस्सतिविहेणं तिगरणविसुद्धेणं भावेणं आयारंवा सूयगडंवा ठाणं वा समवायंवा विवाहपन्नत्र्तिवा नायाधम्मकहवा उवासगदसाओवाअंतगडदसाओ वाअमुत्तरोववाइयदसाओ वा पण्हावागरणं वा विवाहसुयंवा दिहिवायंवा सव्वदव्वगुणपज्जवेहिं सव्वाणुओगं अनुजाणिज्जा, सेतं लोगुत्तरिआ भावाणुण्णा, से तं भावाणुण्णा 6 मू.(2) 'किमणुन्ना kassa'NunA केवैकालं प्व्त्तिआन्नुना। __ आइगर परिमताले पवत्तिया ushsennss। मू.(3)अनुण्णा 1 उण्णमणी 2 नमणी 3 नामणी4 ठवणा5 पभावो6 पभावणं7 पयारो तदुभयहिय 9 मज्जाया 10 nAo11 मग्गो ya12 कप्पो a13॥ मू.(4)संगह 14 संवर 15 निज्जर 16 ठीकारण चेव 17 जीववुडिपयं 18 ॥ पय 19 पवरं चेव 20 तहा वीसमणुण्णाइ नामाइण्॥ अनुज्ञानन्दी समाप्ता । परिसिष्ठ-2 योगनन्दी) वृ.नाणं पंचविहं पन्नत्तं, तंजहा-आभिनिबोहियनाणं 1 सुयनाणं 2 ओहिनाणं 3 मनपज्जवनाणं 4 केवलनाणं 5, तत्थ नं चत्तारि नाणाइं ठप्पाइं ठवणिज्जाइं नो उद्दिस्सिज्जंति नो समुद्दिस्सिज्जंति नो अनुण्णविजंति सुयनाणस्स पुण उद्देसो 1 समुद्देसो 2 अणुना 3 अनुओगो य पवत्तै4, जै सुयनाणस्स उद्देसो 1 समुद्देसो 2 अणुना 3 अनुओगो 4 पवत्तै किं अंगपविट्ठस्स उद्देसो 1 समुद्देसो 2 अणुन्ना 3 अनुओगो 4 पवत्तै ? किं अंगबाहिस्स उद्देसो 1 समुद्देसो 2 मणुना 3 अनुओगो पवत्तै 4? go0 अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो पवतै अंगबाहिरस्सवि उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो 4 पवत्तै, इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स उद्देसो0 4, जै अंगबाहिरस्स उद्देसो जाव अनुओगो पवत्तै किं कालियस्स उद्देसो0 4, कि उक्कालियस्स उद्देसो0 4,?, कालियस्स उद्देसो0 4, इमं पुण पट्ठवणं पडुच्च उक्कालियस्स उद्देसो0 4, जै उक्कालियस्स उद्देसो0 4, किं आवस्सगस्स उद्देसो समुद्देसो अनुण्णा अनुओगो पवत्तै आवस्सगवैरित्तस्स0 4?, go0 आवस्सगस्सवि उद्देसो0 4 आवस्सगैरित्तस्सवि उद्देसो0 4 जइआवस्सगस्स उद्देसो किं सामाइयस्स 1 चउवीसत्थयस्स 2 वंदनस्स 3 पडिक्कमणस्स 4 काउस्सग्गस्स5 पच्चक्खाणस्स 6? सव्वेसिं एतेसिं Page #248 -------------------------------------------------------------------------- ________________ मूलं-4 245 उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो पवत्तै 4 / जै आवस्सगवैरित्तस्स उद्देसो0 4 किं कालियसुयस्स उद्देसो0 4 उक्कालियसुयस्स उद्देसो0 4?, कालियस्सवि उद्देसो0 4 उक्कालियस्सवि उद्देसो0 4, ___ जै उक्कालियस्स उद्देसो0 4 किं दसवेकालियस्स 1 कप्पियाकप्पियस्स 2 चुल्लकप्पसुयस्स 3 महाकप्पसुयस्स 4 उववाइयसुयस्स5 रायपसेणीसुयस्स 6 जीवाभिगमस्स7 पत्रवणाए8 महापन्नावाए 9 पमायप्पमायस्स 10 नंदीए 11 अनुओगदाराणं 12 देविदथयस्स 13 तंदुलवेयालिस्स14 चंदाविज्झयस्स 15 सूरपन्नत्तीए 16 पोरसिमंडलस्स 17 मंडलप्पवेसस्स 18 विज्जाचरणविणिच्छियस्स 19 गणिविज्जाए 20 संलेहणासुयस्स 21 विहारकप्पस्स 22 वियरागसुयस्स 23 झाणविभत्तीए 24 मरणविभत्तीए 25 मरणविसोहीए 26 आयविभत्तीए 27 आयविसोहीए 28 चरणविसोहीए 29 आउरपच्चक्खाणस्स 30 महापच्चक्खाणस्स 31?, सव्वेसिं एएसिं उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो पवत्तै 4 / ___ जै कालियस्स उद्देसो जाव अनुओगो पवत्तै किं उत्तरज्झयणाणं 1 दसाणं 2 कप्पस्स 3 ववहारस्स 4 निसीहस्स5 महानिसीहस्स 6 इसिभासियाणं 7 जंबुद्दीवपन्नत्तीए 8 चंदपन्नत्तीए 9 दीवपन्नत्तीए 10 सागरपन्नत्तीए (दीवसागरप0) 11 खुड्डियाविमाणपविभत्तीए 12 महल्लियाविभाणपविभत्तीए 13 अंगचूलियाए 14 वग्गचूलियाए 15विवाहचूलियाए 16 अरुणोववाए 17 वरुणोववाए 18 गरुलोववाए 19 धरणोववाए 20 वेसमणोववाए 21 वेलंध-रोववायस्स 22 देविदोववायस्स 23 उट्ठाणसुयस्स 24 समुट्ठाणसुयस्स 25 नागपरियावणियाणं 26 निरयावलियाणं 27 कप्पियाणं 28 कप्पवडिसियाणं 29 पुप्फियाणं 30 पुप्फचूलियाणं 31 [वण्हियाणं 32] वण्हिदसाणं 33 आसीविसभावणाणं 34 दिट्ठिविसभावणाणं 35 चारणभा0 36 सुमिणभा0 (चारणसुमिण) 37 महासुमिणभा0 38 तेयग्गिनिसग्गाणं 39?, सव्वेसिपि एएसिं उद्देसो जाव अनुओगो पवत्तै 4 / जै अंगपविट्ठस्स उद्देसो जाव अनुओगो 4 पवत्तेइ किं आयारस्स 1 सुयगडस्स 2 ठाणस्स 3समवायस्स4विआहपन्नत्तीए5 नायाधम्मकहाणं6 उवासगदसाणं7 अंतगडदसाणं8 अनत्तरोववाइयदसाणं 9 पण्हावागरणाणं 10 विवागसुयस्स 11 दिट्ठिवायस्स 12?, सव्वेसिं एएसिं . उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो पवत्तै 4 / इमं पुण पट्ठवणं पडुच्च इमस्स साहुस्स इमाइ साहुणीए उद्देसो 1 समुद्देसो 2 अनुण्णा 3 अनुओगो 4 पवत्तै खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्देसामि समुद्देसामि अनुजान्नामि॥ योगनन्दी समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता नन्दीसूत्रे मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता |44 प्रथमाचूलिका "नन्दीसूत्रं"-समाप्त Page #249 -------------------------------------------------------------------------- ________________ 246 अनुयोगद्वार-चूलिकासूत्रं नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः 45 अनुयोगद्वारसूत्रम् सटीकं द्वितीयं चूलिका सूत्रं (मूलम् + मल्लधारीय हेमचन्द्रसूरि विरचितावृत्तिः) 7. ऐं नमः । श्रीवीतरागाय न्म्ः। सम्यक्सुरेन्द्रकृतसंस्तुतपादपद्म-मुद्दामकामकरिराजकठोरसिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधिं सुधीरम् ॥ 1 ॥ अनुयोगभृतां पादान् वन्दे shriigautmaadisuuriinnaam| निष्कारणबन्धूनां विशेषतो ध्र्मादातृन्नाम्॥2॥ यस्याः प्रसादमतुलं संप्राप्य भवन्ति भ्व्य्ज्ञ्निव्हाः। __ अनुयोगवेदनिस्तां प्रयतः श्रुतवेदतां वन्दे । / 3 / / ihAtigambhIramahAnIradhimadhyanipatitAnaya'ratnamivAtidurlabhaM प्राप्य मानुषं जन्म ततोऽपि लब्ध्वा त्रिभुवनैकहितश्रीमञ्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थं विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यं तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन य्थोक्त्स्म्ग्र्साम्ग्रीफ्ल्त्वात्। च चानुयोगो यद्यप्यनेकग्रन्थविषयः संभवति, तथापि प्रतिशास्त्र प्रत्यध्ययनं प्रत्येद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनुयोगद्वारणामसौ विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेय्ः। __ स च यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितः तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौतुसुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च क्र्तुमार्भ्य्ते॥ मू. (1) नाणं पंचविहं पत्रत्तं, तंजहा-आभिनिबोहियनाणं सुयनाणं ओहिनाणं मनपज्जवनाणं केव्ल्नान्न्ण्॥ वृ.अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थ शिष्टसमयपरिपालनार्थं चादौ मंगलरूपं सूत्रमाह-'नाणं पञ्चविहं' इत्यादि, व्याख्या-ज्ञातिर्ज्ञानं Page #250 -------------------------------------------------------------------------- ________________ मूलं - 1 'कृत्यल्युटो बहुलं' इति वचनात् भावसाधनः, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं, जानाति - स्वविषयं परिच्छिनत्तीति वा ज्ञानंज्ञानावरणकर्म्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः, 'पञ्चविहं' ति पञ्चेति-सङ्ख्यावचनो विधानानि विधा: - भेदाः पञ्चविधा अस्येति पञ्चप्रकारमित्यर्थः, 'पन्नत्तं ति प्रज्ञप्तमर्थतस्तीर्थकरोः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं-प्राप्तं गणधरैरिती प्राज्ञाप्तम्, अथवा प्राज्ञैः - गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तं, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञाप्तं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, हुस्वत्वं सर्वत्र प्राकृतत्वादित्यक्यवार्थः, अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभिः प्रज्ञप्तमिति सम्बन्धः, कतिविधमीति, अत्रोच्यते, पञ्चविधमिति । - तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- 'तंजहे ऽत्यादि, तद्यथेत्पुपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनः पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुखे नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी नियत-इन्द्रियाण्याश्रित्य स्वस्वविषयपेक्षी बोधः अभिनिबोध इती भावसाधनः, स्वार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्म्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनिबांधिर्कामति तथैय, आभिनिबोधकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम् - इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः । श्रवणं-श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयति इति श्रुतं - शब्दः स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधिःइन्द्रियाद्यनपेक्षमात्मन: साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् । अथवा अवधि:-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं । 247 संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाः - चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं मनः पर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति- अवगच्छतीति मन: पर्यायमिति कर्म्मण्यण् तच्च तद् ज्ञानं च मन: पर्यायज्ञानं । केवलं संपूर्णज्ञेयविषयत्वात् संपूर्ण तच्च तद् ज्ञानं च केवलज्ञानमिति । अवग्रहादिभेदचिन्ता त्वेतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्त्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगाद्वाराणामेवेहाभिधास्यामानत्वात् । प्रयोजनं तु प्रकरणकर्तु श्रोत्रो : प्रत्येकमनन्तरपरम्भरभेदाचिन्तनीयं, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं श्रोतुश्चप्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि सत्त्वानुग्रहप्रवृत्ता एवं परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थ विजानाति, - Page #251 -------------------------------------------------------------------------- ________________ 248 अनुयोगद्वार-चूलिकासूत्रं तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयानुपादाय उपादेयान् संप्राप्य प्रकर्षवच्चरणकरणं कृत्वाऽतिदुष्करतपश्चरणं अनुभूय विशदकेवलालोकतः सकलत्रिलोकीतलसाक्षात्करणं प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणं सकलमुक्तजनशरणं प्र्म्प्द्म्धिग्च्छ्तीति। . सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव, वचनरूपापन्नं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकारणां समयः परिपालितो भवति, उक्तं च तैः "संबंधभिधेयपओयणाई तह मंगलं च स्त्थ्म्मि। सीसपवित्तिनिमित्तं निव्विग्घत्थं च चिंतिम्जा । / " इत्यलं विस्त्रेन्न्। मू. (2)तत्थ चत्तारि नाणाइं ठप्पाइं ठवणिज्जाइं नो उद्दिसंति नो समुद्दिसति नो अणुनविजंति, सुयनाणस्स उद्देसो समुद्देसो अनुन्ना अनुभोगो य पवत्तै वृ. यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किमित्याह-'तत्थेऽत्यादि, 'तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिकावधिमनः पर्यायकेवलाख्यानि चत्वारि ज्ञानानि 'ठप्पाइंति स्थाप्यानिअसंव्यवहार्याणि, व्यवहारनयोहियदेव लोकस्योपकारे वर्तते तदेव संव्यवहार्य मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिद्वारेण प्रायः श्रुतमेव साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणिति भाव्ः। __ यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ThavaNijjAI'ti ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि-अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनी प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्वपरस्वरूपप्रतिपादने श्रुतमेव समर्थं, स्वरूपकथनं चेदमतः स्थाप्यानि, अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह-अमुपयोगित्वात् स्थापनीययानि, अनधिकृतानि, यत्रैव ह्युद्देशसमुद्देशानुज्ञानदय: क्रियन्ते तत्रैवानुयोगः तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुयोगीनि शेषज्ञानानि, इत्य्तोऽत्रान्धिकृतानि। ___ अत्राह-अनुयोगो व्याख्यानं, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वं?, ननु समयचर्यानिभज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तद्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति shrutsyaivaanuyogprvRttiriti|| __ अथवा स्थाप्यानि-गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति, अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नवाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्तन्ते, शेषाणि तु चत्वारिज्ञानानि तदावरणकर्मक्षयक्षयोपशमाभ्यां स्वत एव जायमानानि noddeshaadiprkrmmpekssnte| यतश्चैवमत आह-'नो uddisijjaMti'tyAdi नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायन्ते, Page #252 -------------------------------------------------------------------------- ________________ मूलं - 2 249 तत्र इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव शिष्येण अहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथा कृत्वा गुरोर्निवेदिते सम्यगिदं धारयान्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा, 'सुयनाणस्से' त्यादि श्रुतज्ञानस्योद्देशः समुद्देशो ऽनुज्ञा अनुयोगश्च प्रवर्तते । तत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थ किञ्चिद्विस्तरतः उच्यतेतत्राचाराद्यङ्गस्य उत्तराध्ययनादिकालिक श्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधि:-इहाचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति यो विनयः सः स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति- भगवन् ! अमुकं मम श्रुतमुद्दिशत, गुरुरपि भणति 'इच्छाम' इति, ततो विनेयो वन्दकं ददाति ?, ततो गुरुरुत्थाय चैत्यवन्दनकं करोति, तत ऊर्ध्वस्थितो वामपार्श्वीकृतशिष्यों योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छ्वासामानं कायोत्सर्गं करोति, 'चंदेसु निम्मलयरे ऽति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः, ततः पारितकायोत्सर्ग: संपूर्ण चतुर्विंशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारं वारत्रयमुच्चार्य 'नाणं पञ्चविहं पन्नत्त' मित्यादि उद्देशनन्दीं भणति, तदन्ते च 'इदं पुन: प्रस्थापनं प्रतीत्य अस्य साधोरिदमङ्गममुं श्रुतस्कंधं इदमध्ययनं वा उद्दिशामि क्षमाश्रमणानां हस्तेन सूत्रमर्थं तदुभयं च उद्दिष्ट' मित्येवं वदति, क्षमाश्रमणानामित्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते, ततो विनेय 'इच्छामी 'ति भणित्वा वन्दनकं दादति 2, तत उत्थितो ब्रवीति- 'संदिशत किं भणामीति, ' ततो गुरुर्वदति 'वन्दित्वा प्रवेदये ऽति, तयो विनये ऽइच्छामी 'ति भणित्वा वन्दनकं ददाति 3, ततः पुनरुत्थितः प्रतिपादयति- 'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुः प्रत्युत्तरयति - 'योगं कुर्वि 'ति, एवं सन्दिष्टो विनेय 'icchAmi'ti भणित्वा वन्दनकं ददाति, ततोऽत्रान्तरे नमस्कारमुच्चायन्नसौ गुरु प्रदक्षिणयति, तदन्ते च गुरो: पुरतः स्थित्वा पुनर्वदति-'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुराह - 'योगं कुर्वि 'ति, एवं सन्दिष्ट इच्छामिति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः, एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति 4, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदीति, निपण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति- 'युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि' ततो गुरुराह- 'प्रवेदयेऽति, तत इच्छामीति भणित्वा विनेयो वन्दनकं ददाति 5, प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कारः पुनर्वन्दनकं ददाति 6, पुनरित्थतो वदति- 'युष्माकं प्रवेदितं साधूनां च तत् प्रवेदितं सन्दिशत करोमि कायोत्सर्गं' ततो गुरुरनुजानीते - 'कुर्वि 'ति, ततः पुनरपि वन्दनकं ददाति 7, / एतानि सप्त थोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते - 'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छु सितादित्यादि यावद्व्युत्सृजामीति' तत: कायोत्सर्गस्थितः सप्तविंशतिमच्च्छ्वासांश्चिन्तयति 'सागरवरगम्भीरे' ति यावच्चतुर्विंशतिस्तवं चिन्तयति इत्यर्थः । उद्देससमुद्देसे सत्तावीसं अनुन्नवणयाए' इतिवचनात्, ततः पारितकार्योत्सर्गः संपूर्ण Page #253 -------------------------------------------------------------------------- ________________ 250 अनुयोगद्वार-चूलिकासूत्रं चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद् गुरोः थोभवन्दनकं ददाति, तच्च न श्रुतप्रत्ययं, किं तर्हि ?, श्रुतदातृत्वादिना गुरुः परमोपकारी, तद्विनयप्रतिपत्तिनिमित्तमिति । ___ अङ्गादिसमुद्देशेऽप्ययमेव विधिर्वक्तव्यो, नवरं पूर्व प्रवेदिते योगं कुर्वित्युक्तमत्र तु स्थिरपरिचितं कुर्विति वदति, योगोत्क्षेपकारयोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेषः सप्तवन्दनकादिको विधिस्त्थैव्। __ अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युद्देशविधिद्वक्तव्यो, नवरं प्रवेदिते गुरुर्वदति-'सम्यग् धारयान्येषां च प्रवेदय' अन्यानपि पाठ्येत्यर्थः, आवश्कादिषु तण्डुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकार्योत्सर्गश्च न क्रियते, एवं सामायिकाद्यध्ययनेषुदेशकेषु च चैत्यवन्दनप्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ताः समुपलभ्यन्ते, न च तथोपलभ्य सम्मोह: कर्त्तव्यः, विचित्रत्वात्सामाचारीणामिति । इदानीमनुयोगविधिरुच्यते-तत्रानुयोगे-वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याचार्यप्रदप्रस्थानयोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधि:-प्रशस्तेषु तिथिनक्षत्रकरणमुहूर्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं pramAW एका गुरूणामेका त्वक्षाणामिति निषद्याद्वयं क्रियते, ततः प्राभातिककाले प्रवेदिते निषद्यानिपण्णस्य गुरोश्चोलपट्टकरजोहरणमुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिका प्रत्युपेक्षयतः, तय च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्त्वा व्द्ति। 'इच्छाकारेण संदिशत स्वाध्यायं प्रस्थापयामि' ततश्च द्वावपि स्वाध्यायं प्रस्थापयतः, ततः प्रस्थापिते स्वाध्याये गुरुनिषीदति, ततः शिष्यो द्वादशार्वर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्ग करोति, ततो गुरुनिषीदती, ततस्तं शिष्यो द्वादशार्वर्त्तवन्दनकं वन्दते, ततो गुरुरक्षानभिमन्त्र्योत्तिष्ठति, उत्थाय च निषद्यां पुरतः कृत्वा वामपार्वीकृतशिष्यश्चैत्यवन्दनं करोति, ततः समाप्ते चैत्यवन्दने पुनः गुरुरूर्ध्वस्थित एव नमस्कारपूरर्ववं नन्दिमुच्चारयति, तदन्ते चाभिधत्ते-'अस्य साधोरनुयोगमनुजानामि क्षमाश्रवणानां हस्तेन, द्रव्यगुणपर्यायैरनुज्ञानतः' ततो विनेयच्छोभवन्दनकेन वन्दते, उत्थितश्च ब्रवीति-'संदिशत किंभणामि?' ततो गुरुराह-'वन्दित्वा प्रवेदय' ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति- भवद्भिर्ममानुयोगोऽनुज्ञातः, इच्छाम्यनुशास्ति' ततो गुरुर्वदति- सम्यग् धारयो अन्येषां च प्रवेदय' अन्येषामपि व्याख्यानं कुवित्यर्थः, ततो वन्दतेऽसौ, वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च भवद्भिर्ममानुयोगोऽनुज्ञात इत्याधुक्तिप्रत्युक्तिद्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरः स्थितश्च विनेयो वदति-'युष्माकं प्रवेदितं सन्दिशत साधूनां pravedayAmI'tyAdi, शेषमुद्देशविधिद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं कायोत्सर्गं करोति, तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति वन्दते च, पुनः प्रदक्षिणयतिवन्दते च, एवं तिस्त्रो वाराः, ततो गुरुओदक्षिणभुजासन्ने निषीदति, ततो गुरुपारम्पर्यागतानि मन्त्रपदानि गुरुः तिस्त्रो वाराः शिष्यस्य कथयति, तदनन्तरं यथोत्तरे प्रवर्द्धमानाः प्रवरसुगन्धमिश्रास्तिस्रोऽक्षतमुष्टीस्तस्मै ददाति, ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य Page #254 -------------------------------------------------------------------------- ________________ मूलं-2 251 यथासन्निहितसाधुभिः, सह तस्मै वन्दनकं ददाति, ततो विनेयो निपद्यास्थित एव नाणं पंचविहं पन्नत्त' मित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यातः उत्तिष्ठति, गुरुरेव पुनस्तत्र निपीदति, ततो द्वावप्यनुयोगाविसर्गार्थं कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्ग कुरुतः ततः शिष्यो निरुद्धं प्रवेदयते निरुद्धं क्रोतीत्य्र्थ्ः। ___ एवं श्रुतस्यैव उद्देशादयः प्रवर्त्तन्ते, न शेषज्ञानानाम्, अत्र चानुयोगेनैवाधिकारो न शेषैः, अनुयोगद्वारविचारस्यैवेह प्रकान्तत्वाद् । / मू.(3) जै सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ?, किं अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै?, अंगपविट्ठस्सवि उद्देसो जाव पवत्तै, अनंगपविट्ठस्सवि उद्देसो जाव पवत्तै, इमं पुण पट्ठवणं पडुच्च अनंगपविट्ठस्स अनुओगो॥ व. अत्र यथाभिहितमुपजीव्याह शिष्यो-'yadI'tyAdi, यधुक्तक्रमेण श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्तते, तहि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति । , तत्राङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं श्रुतम्-आचारादि, तद्बाह्यं तु उत्तराध्ययनादि, अत्र गुरुनिर्वचनमाह-'aMgapaviTThassavi'tyAdi अपिशब्दौ परस्परसमुच्चायार्थी, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्तते, अङ्गाद्वाह्यस्यापि, 'इदं पुनः' प्रस्तुतं 'प्रस्थापनं' प्रारम्भं प्रतीत्य' आश्रित्याङ्गबाह्यस्य प्रवर्तते नेतरस्य, आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः । / मू. (4) जै अनंगपविट्ठस्स अनुओगो, किं कालिअस्स अनुओगो? उक्कालिअस्स अनुओगो ?, कालिअस्सवि अनुओगो उक्कालिअस्सवि अनुओगो, इमं पुन पट्ठवणं पडुच्च उक्कालिअस्स अनुओगो। वृ.अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-'जै अंगबाहिरस्सेऽत्यादि, यद्यङ्गबाह्यस्योद्देशादिः किमसौ कालिकस्य प्रवर्त्तते उत्कालिकस्य वा? द्विधाऽप्यङ्गबाह्यस्य संभवादितिभावः, तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकमुत्तराध्ययनादि, यत्तु कालवेलामात्रवर्जं शेषकालानियमेन पठ्यते त्दूत्कालिक्म्-aavshykaadi। अत्र गुरुः प्रतिवचनमाह- kAliyassavI'tyAdi, कालिकस्याप्यसौ प्रवर्तते, उत्कालिस्यापि, इदं पुनः प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम् ॥ उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति मू.(5) जै उक्कालिअस्स अनुओगो किं आवस्सगस्स अनुओगो? आवस्सगवतिरित्तस्स अनुओगो?, आवस्सगस्सवि अनुओगो आवस्सगवतिरित्तस्सवि अनुओगो इमं पुन पट्ठवणं पडुच्च आवस्सगस्स अनुओगो॥ वृ. यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्तते यद्वाऽऽवश्यकव्यतिरिक्तस्य?, उभयथाऽप्युत्कालिकस्य सम्भवादिति प्र्मार्थ्ः। तत्र श्रमणैः श्रावकैश्चयोभयसन्ध्यमवश्यंकरणादावश्यक-सामायिकादिपडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं-भिन्न दशवैकालि Page #255 -------------------------------------------------------------------------- ________________ 252 अनुयोगद्वार - चूलिकासूत्रं कादि, गुरुराह - 'आवस्सगस्सवी' त्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किंत्विदं प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्यावश्यकस्यानुयोगी नेतरस्य सकलसामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देशसमुद्देशानुज्ञास्त्वावश्यके प्रवर्त्तमाना अप्यत्र नाधिकृताः, अनुयोगावसरत्वाद्, अतस्तत्परिहारेणोक्तम् 'अनुओगो ऽत्ति, अयमत्र भावार्थ:अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथाऽनिखेवेगट्ठ निरुत्ति विही पवित्ती य केन वा कस्स ? | तद्दारभेयलक्खणतदरिहपरिसा य सुत्तत्थो ॥ 1 ॥ अस्या विनेयानुग्रहार्थं व्याख्या - इहानुयोगस्य निक्षेपो-नामस्थापनादिको वक्तव्यः 1, तथाऽनुयोगस्यैकाथिकानि वक्तव्यानि, यदाह "अनुओगो य निओगो भासा विभासा य वत्तियं चेव । एए अनुओगस्सस य नामा एगट्ठिया पंच ॥ 2 ॥ " तथाऽनुयोगस्य निरुक्तं वक्तव्यं, तद्यथा-स्वाभिधायकसूत्रेण सहार्थस्य अनु-नियत: अनुकूलो वा योगः-अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रतिपादनमनुयोगः सूत्रार्थकथनमित्यर्थः, अथवा-एकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्, सूत्रं त्वणु, ततश्चाणुना- सूत्रेण सहार्थस्य योगो अनुयोग:, तदुक्तम् "निययानुकुलो जोगो suttassa'ttheNa जो य अनुओगो । सुतं च अनुं तेणं जोगो अत्थस्स अनुओगो । / " 3, तथाऽनुयोगस्य विधिर्वक्तव्यो, यथा- प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि निर्युक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागतः सर्वोऽप्यर्थो वाच्यः, तदुक्तम् "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसितो भणितो । तइओ य निरवसेसो एस विही होइ अनुओगो । / " इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिङ्मात्रत्वादस्येति 4, तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यं तत्रोद्यमी सूरिरुद्यमिनः शिष्याः, उद्यमी सूरिरनुद्यमिनः शिष्याः, अनुद्यमी सूरिद्यमिनः शिष्याः, अनुद्यमी सूरिरनुद्यमिनः, शिष्या इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीयतृतीययोऽस्तु काचित्कथञ्चिद्भवत्यपि 5, तथानुयोगः केन कर्त्तव्य इति तद्योग्यः कर्त्ताऽभिधानीयो, यदाह- "देसकुलजाइरूवी संघयणी धीजुओ अनासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥ थिरपरिवाडि 'त्ति अविस्मृतसूत्रः । "जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू । आसन्नलद्ध पइभो नाणाविहदेसभाणन्नू ॥ 2 ॥ पंचवि आयारे जुत्ते सुत्तत्थदुभयविहिन्नू । Page #256 -------------------------------------------------------------------------- ________________ मूलं-4 253 आहरनहेऊवनयनिउणो गाह्न्नाकुस्लो॥3॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥ 4 ॥ " 'सिवोऽत्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्तः-उचितः प्रवचनसारं परिकथयितुं 6 तथा अयमनुयोगः कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यं 7, तथा taddAra'tti तस्य-अनुयोगस्य द्वाराणि-उपक्रमादि यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि 8, तथा 'bheda'tti तेषामेव द्वाराणामानुपूर्वीनामप्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः 9, तथाऽनुयोगस्य लक्षणं वाच्यं, यदाह "संहिया य पदं चेव, पयत्थो प्य्विग्घो। ___ चालणा य पसिद्धि य, छव्विहं viddhi lkkhnnN॥" prazne कृते सति pasiddhi'tti चालनायां सत्यां प्रसिद्धिः-समाधानं 'viddhi'tti जानीहि, व्याख्येयसूत्रस्य च अलियमुवधायजणय' मित्यादिद्वात्रिंशद्दोषरहित्वादिकं लक्षणं वक्तव्यः10, तथा तस्यैव अनुयोगस्य योग्या परिषद्वक्तव्या, सा च सामान्यतस्त्रिधा भवति, तद्यथा "जाणंतिया अजाणंतिया य तह दुव्वियड्डिया चेव्। तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं ॥ 1 ॥ " "गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमेसुण्। सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा । / 2 / / " "खीरमिवरायहंसा ने धुटुंति गुणे गुन्न्स्मिद्धा। दोसेवि य छड्डित्ता ते वसभा धीरपुरिसत्ति ॥ 3 ॥ " (इति ज्ञायकपरिषत्) . __. "जे हुंति पगइसुद्धा भिग्साव्ग्सीह्कुक्कुद्द्ग्भूया। रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥ 4 ॥ " सावगशब्दः सर्वत्र संबध्यते, ततो मृगसिंहकुर्कुटशावो-लघुमृगाद्यपत्यं तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता 'सुहसण्णप्पत्ति सुखप्रज्ञापनीया "जा खलु अभाविया कुस्सुइहिं न य ससमए गहियसारा । __ अकिलेसकरा सा खलु वैरं छक्कोडिसंद्धं व । / 5 / / " पट्कोणशुद्धं वज्रमिव-हीरक इव विशुद्धा या सा खल्वज्ञायकपरिषदिति वाक्यशेषः । इदानीं दुर्विदग्धपरिषदुच्यते "न य कत्थवि निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थिव्व वायपुण्णो फुट्टै गामिल्लगवियड्ढो ॥ 6 ॥ " किंचिम्मत्तग्गाही पल्लवगाही य तुरियगाही y। दुविड्डिया उ एसा भणिया तिविहा इमा परिसा ॥ 7 ॥ अत्राद्यपरिषद्द्वयमनुयोगार्ह तृतीया त्वयोग्येति 11, एतत्सर्वमभिधाय ततः सूत्रार्थो वक्तव्यः 12 इति लेशतो व्याख्यातेयं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय 'जै सुयनाणस्स उद्देशो' इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता-'इदं पुनः प्रस्थापनं प्रतीत्या Page #257 -------------------------------------------------------------------------- ________________ - - 254 अनुयोगद्वार-चूलिकासूत्रं वश्यकस्यानुयोग' इति । / पुनरप्याह विनेयः मू. (6) जै आवस्सगस्स अनुओगो किं अंग अंगाई सुअखंधो अज्झयणं अज्झयणाई उद्देसो उद्देसो?, आवस्स(स्सयं) यस्स नंनो अंगं नो अंगाइं संअखंधो नो सुअखंधा नो अज्झयणं अज्झयणाइं नो उद्देसो नो उद्देसा॥ वृ. यद्यावश्यकस्य प्रस्तुतोऽनुयोगः, तर्हि किं na'miti वाकक्यालङ्कारे, किमिति परप्रश्ने, किमेकं द्वादशाङ्गान्तर्गतमङ्गभिदम् उत बहून्यङ्गानि, अथैकः, श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्नाः, तत्र श्रुतस्कन्धः अध्ययनानि चेदमिति प्रतिपत्तव्यं, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेयाः, अनङ्गादिरूपत्वादिति, एतदेवाह 'आवस्सयस्स na'mityAdi, अत्राह-नन्वावश्यकं किमङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाटोत्कालिकक्रमेणानन्तरमेवोक्तत्वादिति, अत्रोच्यते यत्तावदुक्तं - 'नन्द्यध्ययन एवेत्यादि' तदयुक्तं यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति निमयोऽस्ति, कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति, मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येया इति चेन्न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति, यच्चोक्तम् 'अत्रोप्यङ्गबाह्योत्कालिकक्रमेणेऽत्यादि तत्रापि समुदितानामुद्देशसमुद्देशानुज्ञानयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावेत्विदमेवोक्तमए-इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यतो भित्रप्रस्तावत्वात् पृच्छा क्रियते ऽआवस्सयस्स नं ki'mityAdi, विस्मरणशीलाल्पबुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्य्दोस्स्ः॥6॥ तदेवं यस्माद् 'इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं, यस्माच्चाष्टस्वन्तरोक्तप्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात्किमित्याह मू.(7) तम्हा आवस्सयं निक्खिविस्सामि सुअंनिक्खिविस्सामि खंधं निक्खिविस्सामि अज्झयणं निक्खिविस्सामि। वृ.यस्मात्प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणावश्यकादिरूपतया निर्णीतं तस्मादावश्यकं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षेप्स्यामि अध्ययनं निक्षेप्स्या, इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः, सचनिक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते, तत्र निक्षेपणं nikssepoythaasNbhvmaavshykaadernaamaadibhedniruupnnm|| मू.(8) . जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निर्व्सेस्ण्। जत्थाविअन जाणेज्जा चउक्कगं निक्खिवेत्त्थ्॥ वृ. तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह-'यत्र च' जीवादिवस्तुनि यं जानीयात् 'निक्षेपं' न्यासं, यतदोनित्याभिसंबन्धात्तत्र वस्तुनितं निक्षेपं' निक्षिपेत् 'निरवशेषं' Page #258 -------------------------------------------------------------------------- ________________ मूलं-8 255 समग्रं, यत्रापि च न जानीयानिरवशेष निक्षेपभेदजालं तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेद, इदमुक्तं भवति-यत्र तावन्नामस्थापनाद्रव्यक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञायन्ते तन्न तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥ __ तत्र 'यथोद्देसं निर्देश' इत्यावश्यकनिक्षेपार्थमाह. मू.(9)से किंतं आवस्सयं?, आवस्सयं चउविहं पन्नत्तं, तंजहा-नामावस्सयंठवणावस्सयं दव्वावस्सयं bhaavaavssyN। __ vR.atra 'se' zabdo मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्तते, वाक्योपन्यासार्थः, तथा coktam"atha प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासनिर्वचनसमुच्चयेषु" इति, किमिति प्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:-अथ किंस्वरूपं तदावश्यकम्?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थ प्रत्युच्चार्य निर्दिशति 'आवस्सयं cauvviha'mityAdi, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानां A-समन्ताद्वश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीति अन्तकः, अथवा-आवस्सयंति प्राकृतशैल्या आवासकं, तत्र 'वस निवासे' इति गुणशून्यमात्मानम् आसमन्तात् वासयति गुणैरित्यावासकं, 'चउव्विहं pannatta'ti चतस्त्रो विधा-भेदा अस्येति चतुर्विधं प्रज्ञप्तं-प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, तद्यथा-'nAmAvassaya'mityAdi, नाम-अभिधानं तद्रूपमावश्यकं नामावश्यकम् आवश्यकभिधानमेवेत्यर्थः, अथवा नाम्ना-नाममात्रेणावश्यकं नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम् "यद्वस्तुनोऽभिधानं स्थितमन्यार्थे त्द्र्थ्निर्पेक्स्स्म्। ___ पर्यायानभिधेयं च नाम यादृच्छिकं च तथा । " विनेयानुग्रहार्थमेतद्व्याख्या-यद्वस्तुनः इन्द्रादेः 'अभिधानम्' इन्द्र इत्यादिवर्णावलीमात्रभिदमेव च आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोनित्याभिसंबन्धात्तन्नामेति संटङ्कः, अथ प्रकारान्तरेण नाम्नो लक्षणमाह-'स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति' तदपि नाम, यत्कथंभूतमित्याह-अन्यश्चासावर्थश्चान्यार्थोगोपालदारकादिलक्षणः तत्र स्थितम्, अन्यवेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धं सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत evAha'tadarthanirapekSam'iti, तस्य-इन्द्रादिनाम्नोऽर्थः-परमैश्वर्यादिरूपस्तदर्थः, सचासावर्थश्चेति वा तदर्थः, तस्य निरपेक्ष गोपालदारकादौ तदर्थस्याभावात्, पुनः किंभूतं तदित्याह-'paryAyAnabhidheya'miti पर्यायाणां-शक्रपुरन्दरादीनामनभिधेयम्-अवाच्यं, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपिशचीपत्यादिरिवशक्रपुरन्दरादिशब्दै भिधीयन्ते, अतस्तन्नामापि नामतद्वतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते, चशब्दो नाम्न एव लक्षणान्तरसूचकः, शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्य, तृतीयप्रकारेणापि तल्लक्षणमाह "यादृच्छिकं च तथेति तथाविधव्युत्पत्तिशून्यं डित्थडवित्थादिरूपं यादृच्छिकं' स्वेच्छया Page #259 -------------------------------------------------------------------------- ________________ 256 अनुयोगद्वार-चूलिकासूत्रं नाम क्रियते तदपि नामेत्यायार्थः । / अथ नामावश्यकस्वरूपनिरूपणार्थं सूत्रकार एवाह मू. (10) से किं तं नामावस्सयं?, 21 जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सएत्ति नातं कज्जइ से तं naamaavssyN। vR. atha किं तत्रामावश्यकम् इति प्रश्ने सत्याह-'नामावस्सयं जस्स na'mityAdi, अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयंतिपदं दृष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूह्यं, नमिति वाक्यालङ्कारे, यस्य वसस्ततुनो जीवस्य वा अजीवस्य वा जीवानामजीवानां वा तदुभयस्य वा तदुभयावां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यक चेति व्युत्पत्तेः, अथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यकं नाम्ना-नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दाः पक्षान्तरसूचका इति समुदायार्थः, ___ तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते, यथा लोके जीवस्य स्वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति तथा कश्चित् स्वाभिप्रायवशादावश्यकमित्यपि नाम करोति, अजीवस्य कथमिति चेद्, उच्यते, इहावश्यकावासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्ध्वशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थविशेषः सादेरावासोऽयमितिलौकिकैर्व्यपदिश्यत एव, सच वृक्षादिर्यद्यप्यनन्तैः परमाणुलक्षणैरजीवद्रव्यनिष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिकप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धं, जीवानामपि बहूनामावासकनाम दृश्यते यथाइष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिकाः संमूर्च्छन्ति अतस्तेषामसंख्येयानाग्निजीवानां पूर्ववदावासकं नाम सिद्धम्, अजीवानां तु यथा नीडं पक्षिणामावास इत्यच्येते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावसाकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते-तत्र गहदीर्घिकाऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधर्मादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जलवृक्षादयः, सचेतनरत्नादयश्च जीवा इष्टकाकाष्ठादयोऽचेतनरत्नादयश्चाजीवास्तनिष्पन्नमभयं, तस्य कप्रत्ययोपादने आवासकसंज्ञा सिद्धा, उभयानां त्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूर्णः सौधर्मादिकल्पो वा इन्दादीनामावासोऽभिधीयते, अत्र च पूर्वोक्तप्रासादविमानयोर्लघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्मादिकल्पानां च महत्त्वाबहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो दृष्टव्यः, एवमन्यत्रापि जीवादीनामावाकसंज्ञा यथासंभवं भावनीया, दिगमात्रपदर्शनार्थत्वादस्य । निगमयन्नाह-'setta'mityAdi, 'से ta'mityAdi वा कचित् पाठः, तदेतत्रामावश्कमित्यर्थः । इदानीं स्थापनावश्यकनिरूपणार्थमाह मू.(11) से किं तं ठवणावस्सयं?, 2 जण्णं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिरो वा वेढिमे वा पूरिमे वा संघाइमे वाअक्खे वा वराडए वा, एगो वा अनेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सएत्ति ठवणा ठविज्जइ से तं tthvnnaavssyN॥ Page #260 -------------------------------------------------------------------------- ________________ मूलं - 11 257 वृ. अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह-'ठवणावस्सयं जण्ण' मित्यादि, तत्र स्थाप्यते-अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना - काष्ठकर्म्मादिगतावश्यकवत्साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम् "यत्तु तदर्थवियुक्तं तदभिप्रायणे यच्च तत्करणि लेप्यादिकर्म्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ इति, विनेयानुग्रहार्थमत्रापि व्याख्या- तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, स चासावर्थश्च तदर्थो-भावेन्द्र भावावश्यकादिलक्षणस्तेन वियुक्तं रहितं यद्वस्तु 'तदभिप्रायेण' भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशष्टं यदित्याह-यच्च 'तत्करणि' तेन- भावेन्द्रियादिना सह करणिः सादृश्यं यस्य (तत्) तत्करणि-तत् सादृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं vastvityAha'lepyAdikarme ऽति लेप्यपुत्तलिकादित्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियंतं कालं तत् क्रियत इत्याह- अल्पः कालो यस्य तदल्पकालम्-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः । इदानीं प्रकृतमुच्यते - 'जंनं 'ति 'ण' मिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्म्मणि वा यावत् वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सएऽत्ति आवश्यकतद्वतोरभेदोपचारत्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथंभूताः ?, अत उच्यते - आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ठविज्जइ 'त्ति स्थापनारूपं स्थाप्यते-क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः स्थाप्यन्ते - क्रियन्ते, तत् स्थापनाऽऽवश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकर्म्मादिष्वाश्यकक्रियां कुर्व्वन्तो यत् स्थापनारूपः साध्वादयः स्थाप्यन्ते तत् स्थापनाऽऽवश्यकमिति तात्पर्यम् । - अधुना अवयवार्थ उच्यते तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म-काष्ठनिकुट्टितं रूपमित्यरथ्:, 'चित्रकर्म चित्रलिखितं रूपकं' पोत्थम्मे व' ति अत्र पोत्थं पोतं वस्तमित्यर्थः, तत्र कर्म्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं पुस्तकं तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म्म तन्मध्ये वर्त्तिकालिखितं रूपकमित्यर्थ::, अथवा पोत्थं - ताडपत्रादि तत्र कर्म्म-तत्छेदनिष्पन्नं रूपकं, 'लेपकर्म्म' लेप्यरूपकं, ग्रन्थिमं' कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकं 'वेष्टिमं' पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकं उत्थापयति तद्वेष्टिमं, 'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत् 'संघातिमं' बहुवस्त्रादिखण्डसंघातानिष्पन्नं कञ्चुकवत्, 'अक्षः ' चन्दनको ऽवराटक:' कर्पदकः, अत्र वाचानान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचका:, यथासम्भवमेवमन्यत्रापि, एतेषु काष्ठकर्मादिषु आवश्यककक्रियां कुर्व्वन्तः एकादिसाध्वादयः, सद्भावस्थापनया असद्भावस्थापनया वा 30/17 - -- Page #261 -------------------------------------------------------------------------- ________________ 258 अनुयोगद्वार-चूलिकासूत्रं स्थाप्यमानाः स्थापनाऽऽवश्कं, तत्र काष्ठकर्मादिष्वाकारवति सद्भावस्थापनया, साध्वाद्याकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असद्भावस्थापनया, साध्वाद्याकारस्य तंत्रासद्भावादिति, nigamayannAha'seta'mityAdi तदेतत् स्थापनाऽऽवश्यकमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यन्निदमाह मू.(12) नामट्ठवणाणं को पइविसेसो?, नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा। वृ. नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः, तथाहि-आवश्कयादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादिनाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-'नामं Avakahiya'mityAdi, नाम यावत्कथिकं-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराऽप्युपरमते(ति), स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्याद्यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते काचित्तु तत्सत्तां यावदतिष्ठति इति भावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावतए स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यकल्पकालवर्तिनी, शाश्वतप्रतिमादिरूपातु यावत्कथिका वर्तते, तस्याश्चाहदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो vishessH। __ अत्राह-ननु यथा स्थापना काचिदकल्पकालीना तथा नामापि किञ्चिदल्पकालीमेव, गोपालदारकादौ विद्यमानेऽपिकदाचिदनेकनामपरावृत्तिदर्शनाद, सत्यं, किन्तु प्रायो नाम यावकथितमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्य्दोस्स्ः। ___ उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषतिः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्राद्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्य्मिति। उक्तं स्थापनाऽऽवश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्न कारयति मू.(13)से किं तं दव्वावस्सयं?, 2 दुविहु पनत्तं तंजहा-आगमओ अनोआगमओ a। ". वृ.अथकिं तत् द्रव्यावश्यकमिति पृष्टे सत्याह-'दव्वावस्सयं duviha'mityAdi तत्र द्रवतिगच्छति tA~stAn पर्यायानिति द्रव्यं विवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभावंवा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्यावश्यकम्, अनुभातावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्य्र्थ्ः। द्रव्यलक्षणं च सामान्य इदम् - Page #262 -------------------------------------------------------------------------- ________________ मूलं - 13 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ ' व्याख्या- तद् द्रव्यं तत्त्वज्ञैः कथितं यत्कथंभूतमित्याह-यत् कारणं- हेतु:, , kasyetyAha'bhAvasya' पर्यायस्य, कथंभूतस्येत्याह-'भूतस्य' अतीतस्य 'भाविनो वा' भविष्यतो वा, 'लोके' आधारभूते, तच्च सचेतनं पुरुषादि अचेतनं च - काष्ठादि भवति, एतदुक्तं भवति यः पूर्व स्वर्गादिष्विन्द्रियादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रापदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः ॥ 259 इत: प्रकृतमुच्यते - तच्चेह द्रव्यरूपमावश्यकं प्रकृतं, तत्रावश्यकोपयोगाधिष्ठितः साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागमः आवर्त्तादिका क्रिया चावश्यकमुच्यते, आवश्यकोपशून्यास्तु ता एव देहागमक्रिया द्रव्यवश्यकं तच्च द्विविधं प्रज्ञप्तमिति, तद्यथा- 'आगमतः ' 'आगममाश्रित्य नो आगामत: ' नोआगममाश्रित्यं, नोआगामशब्दार्थं यथाऽवसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि स्वस्वविषये तुल्यप्राधान्यख्यापनर्थौ ॥ अत्राद्यभेदजिज्ञासुराह } मू. ( 14 ) से किं तं आगमओ दव्वावस्स्यं ?, 2 जस्स नं आवस्सएत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसमं घोससमं अहीनक्खरं अनच्चक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अवच्चामेलियं पडिपुण्णं पडिपुन्नधोसं कंठोट्टविप्यमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परिअट्ठणाए धम्मकहाए नो अनुप्पेहाए, कम्हा?, 'अनुवओगो दव्व' मितिकट्टु ॥ वृ. अथ किं तदागमतो द्रव्यावश्यकमिति, आह- 'आगमतो दव्वावस्सयं जस्सन' मित्यादि, 'ण' मिति पूर्ववत्, 'jassa'tti यस्य कस्यचित् 'AvassaettipayaM'ti आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्र शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति 'से नं तत्थे ऽति स-जन्तुरस्त्र आवश्यकशास्त्रे वाचनाप्रच्छनापरिवर्तनाधर्म्मकथाभिवर्त्तमानोऽप्यावश्यकोपयोगे अवर्त्तमानः 'आगमतः ' आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः । अत्राह- नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एताच्चयुक्तं, यत आगमो ज्ञानं ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत्, किन्त्वागमस्य कारणामात्मा तदधिष्ठितो देहः शब्दश्चयोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः एतच्च त्रितयभागकारणत्वाकारणे कार्योपचारादागम उच्यते, कारणं न विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः । तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छिक्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थितं-स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वतः परेण वा कचित् पृष्टस्य यच्छीघ्रमागच्छति तञ्जितं विज्ञातश्लोकपदवर्णादिसंख्यं मितं, परि-समन्तात्सर्व्वं प्रकारौजितं परिजितं - परावर्त्तनं कुर्व्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम-अभिधानं तेन समं Page #263 -------------------------------------------------------------------------- ________________ 260 अनुयोगद्वार-चूलिकासूत्र नामसमय, इदमुक्तं भवति यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा-उदात्तादयः तैर्वाचनाचार्याभिहितघोषैः समं घोषसमं, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तत् घोषमसममिति भावः, एवद्वयादिभिरक्षीनं हीनाक्षरं न तथा अहीनाक्षरम्, एकादिभिरक्षैरधिककत्यक्षरं न तथा अनत्यक्षरम्, 'avvAiddhakkharaM'ti विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि-विपर्यस्तान्यक्षराणि यत्र तद्याविद्धाक्षरं न तथाऽव्याविद्धाक्षरं, 'avvAiddha'miti कचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाव्याविद्धं न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लांगलमिव स्खलित यत्तत् स्खलितं न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदोन प्रतीयते तन्मलितं न तथाऽमीलितम्, एकस्मिन्नेनव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्रस्थाने समानीय पठतो व्यत्यानेडितम, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्राक्षिपतो व्यत्यानेडितम्, अस्थानविरतकं वा व्यत्यानेडितम्, न तथाऽव्यत्यानेडितं, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहारकांक्षादिरहितं प्रतिपूर्णम्, उदात्तादिघोषैरविकलं prtipuurnnghossm| अत्राह-घोषमममित्युक्तमेव तत्क इह विशेष इति, उच्यते, घोषममिति शिक्षाकालमाधिकृत्योक्तं, प्रतिपूर्णघोषं सुपरावर्तनादिकालमधिकृत्येति विशेषः, कण्ठश्चौष्ठश्च कण्ठोष्टमिति प्राण्यङ्गत्वात्समाहारस्तेन विप्रमुक्तं, कष्ठोष्ठविप्रमुक्तं, बालमूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं-प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमिति भावः, तदेवं यस्य जन्तोरावश्यकशास्त्र शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया-शिष्याध्यापनलक्षणया प्रच्छनया-तद्गतार्थदेर्गुरुं प्रति प्रश्नलक्षणया परावर्तनया-पुनः पुनः सूत्रार्थाभ्यालक्षणया धर्मकथया-अहिंसादिधर्मप्ररूपणस्वरूपया वर्तमानोऽपि, अनुपयुक्तत्वादिति साध्याहारम्, आगमतो द्रव्यावश्यकमित्यनेन स्म्ब्न्ध्ः। ननु यथा वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्त्तमानस्तद्भवति?, नेत्याह-'नो अनुप्पेहाएऽत्ति अनुप्रेक्षया-ग्रन्थार्थानुचिन्तरूपणया, तत्र वर्तमानो न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावाद्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भावः । अत्राह पर:-'kamha'tti, ननु कस्माद्वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं ?, कस्माच्चानुप्रेक्षया तत्र वर्तमानो न तथेति प्रच्छकाभिप्रायः, एवं पृष्टे सत्याह-'अनुवओगो davvamitikaTTa'tti अनुपयोगो द्रव्यमितिकृत्वा, उपयोजनमुपयोगो-जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः-पदार्थः,सविवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति इतिकृत्वा' अस्मात्कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवतिउपयोगपूर्वका अनुपयोगपूर्वकाश्च वाचनाप्रच्छनादयः संभवन्त्येव, तत्रेह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः, Page #264 -------------------------------------------------------------------------- ________________ मूलं-14 .261 अनुपयोगोस्तु भावशून्यता, तच्छ्न्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैव संभवति, अतस्तत्र वर्तमानो न तथेति भावार्थः । अत्राह-नन्वागमतोऽनुपयुक्तो घक्ता द्रव्यावश्यकमित्येतावतैवेष्टासिद्धैः शिक्षितादिश्रुतगुणसमुत्कीर्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्तनं कुर्वन्निदं ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति किं पुनः सदोषम्?, उयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति, एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्य नुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपक्तस्य तु मतिवैकल्यादितः सदोषा अप्यमी कर्ममालापगमायैवेत्यलं विस्त्रेन्न्। __ अत्राह-ननु भवत्वेवं, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो? येनोक्तमहीनाक्षरमिति, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धन्ते?, तथाहि-राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दार्थं विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तयां परिषदि कस्यचिद्विधरस्य गगनोत्पतनहेतुविद्यासम्बन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ पुनरुत्पतति पुनश्च निपतति, एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः-किमित्ययं महाभागः खेचरो विधुरतिपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतति?, भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यै वमवादीत्-भोः खेचर! यदि मां समानसिद्धिकं करोषि तदा त्वविद्याऽक्षरमुपलभ्य कथयामि, प्रतिपन्नं च तेन, अभयकुमारस्य चैकस्यादपि पदादनेकपदाभ्यूहशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितम् खेचरस्य, सोऽपि संजातसंपूर्णविद्योइष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गतः समीहितप्रदेशमिति, एष दृष्टान्तः, उपनयस्त्वयम्-यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतं, तदुपरमे च व्यर्थेव विद्या, तथेहापि हीनाक्षरतायामर्थभेदस्तदभेदे क्रियाभदेस्तभेदे च मोक्षाभावस्तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति । एवमाधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्याः । / मू. (15) नेगमस्स णं एगो अनुवउत्तो आगमओ एगं दव्वावस्सयं दोनि अनुवउत्ता आगमओ दोन्त्रि दव्वावस्सयाइं तिन्निअनुवउत्ता आगमओ तिन्नि दव्वावस्सयाइं एवं जावइआ अनुवउत्ता आगमओ तावइआई दव्वावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अनेगो वा अनुवउत्तो वा अनुवउत्ता वा आगमओ दव्वावस्सयं दव्वावस्सयाणि वा से एगे दव्वावस्सए, उज्जुसुअस्स एगो अनुवउत्तो आगमतो एगं दव्वावस्सयं पुहुत्तं नेच्छइ, तिण्हं सद्दनयाणं जाणए, अनुवउत्ते अवत्थु, कम्हा?, जै जाणए अनुवउत्ते न भवंति, जै अनुवउत्ते जाणए न भवति, तम्हा natthi Agamao dvvaavssyN| se taM Agamao dvvaavssyN| vR. iha jinamate sarvamapi सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, 'नत्थि नएहि विहुणं सुत्तं अत्थो य जिनमए किण्चि। . आसज्ज उ सोयारं नए नयविसारओ बूया॥ Page #265 -------------------------------------------------------------------------- ________________ 262 अनुयोगद्वार-चूलिकासूत्रं इति वचनात्, अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमादयः सप्त, तदुक्तम् "नेगमसंगहववहार उज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे एवंभूते य मूल्न्या|" तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह-'नेगमस्सेऽत्यादि, सामान्यविशेषादिप्रकारेण नैक: अपि तु बहवो गमा-वस्तुपरिच्छेदा यस्मासौ निरुक्तविधिना ककारस्य लोपात्रैगमः, सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य-नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यक, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वै द्रव्यावश्यके, त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किं बहुना?, एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवत्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति-नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादित्वादस्यह प्राधान्येन विविक्षितत्वाद्यावन्तः केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः ___ एवमेव vavahArassavi'tti व्यवहरणं व्यवहारो-लौकिकप्रवृत्तिस्वरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरणव्रणपिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यतेऽसौ न सामान्यं, व्यवहारनुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः अत्र चादिशेनैयेष्टार्थसिद्धेग्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यासः कत इति भाव्नीय्म्। "संगहस्सेऽत्यादि, सर्वमपि भुवनत्रयान्तर्वति वस्तुनिकुरुम्बं संग्रह्णाति-सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा, तत्किमित्याह-'से एगेऽत्ति तदेकं द्रव्यावश्यकम्, इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान्, अभिदधातु च-सामान्याद्विशेषा व्यतिरिक्ता स्युः अव्यतिरिक्ता वा स्युः? यद्याद्यः पक्षस्तहि न सन्त्यमि, निःसामान्यत्वात्, खरविषाणवत्, अथापर: पक्षस्तहि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत्, तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिव्यावश्यकानि तानि तत्सामान्यव्यतिरिक्तत्वादेकमेव संग्रहस्य drvyaavshykmiti| 'उज्जुसुयस्सेऽत्यादि, ऋजु-अतीतानागपतरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतं विनष्टत्वानाप्यनागतमनुत्पन्नत्वाद्, वर्तमानकालभाव्यपि स्वकीयमेव मन्यते स्वकार्यसाधकत्वात् स्वधनवत्, परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदेत्तादिर Page #266 -------------------------------------------------------------------------- ________________ मूलं-15 263 नुपयोक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छइऽत्ति अतीतानागतभेदतः परकीयभेदतश्च 'पृथकत्वं' पार्थक्यं नेच्छत्यसौ, किं तहि ?, वर्तमानकालीनं स्वगतमेव चाभ्यपैति, तच्चैकमेवेति भावः, 'तिण्हं saddanayANa'mityAdi, शब्दप्रधाना नयाः शब्दनयाःशब्दसमभिरूद्वैवंभूताः, ते हि शब्दमेव प्रधानमिच्छन्तीति, अर्थं तु गौणं, शब्दवशेनैवार्थप्रतीतेः, तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीत्यर्थः, 'कम्हेऽति कस्मादेवमुच्यते इत्याह_ 'jaI'tyAdi, यदि ज्ञायकस्तीनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद, इदमत्र हृदयमावश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्तः?, अनुपयुक्तश्चेत् कथं जानाति?, ज्ञानस्योपयोगरूपत्वात्, यदप्यागमकारणत्वादात्मदेहादिकमागत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात्, तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति, निगमयन्नाह-'seta'mityAdi, तदेतदागमतो drvyaavshykm। उक्तं सप्रचञ्चमागमतो द्रव्यावश्यकमिदानीं नोआगमतस्तदुच्यते म.(16) से किं तं नोआगमओ दव्वावस्सयं?, 2 तिविहं पन्नत्तं, तंजहा-जाणयसरीरदव्वावस्सयं भविअसरीरदव्वावस्सयं जाणयसरीरभविअसरीरवतिरित्तं dvvaavssyN। va.atha किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः, उत्तरमाह-'नोआगमओ दव्वावस्सयं तिविहं पन्नत्त' मित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेध देशनिषेधे वा वर्तते, यत उक्तं पूर्वमुनिभिः ___ "आगमसव्वनिसेहे नोसद्दो अहव देस्प्द्दिसेहे। सव्वे जह नसरीरं भवस्स य आग्माभावा|" व्याख्या-आगमस्य-आवश्यकादिज्ञानस्य सर्वनिषधे वर्त्तते नोशब्दः, अथवा तस्यैव देशप्रतिषेधे वर्त्तते, तत्र 'सव्वेऽत्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने, 'NasarIraM'ti ज्ञानस्यजानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकं, 'भव्यस्स च' योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकं, कुत इत्याह-आगमस्य-आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावाद्, इदमुक्तं भवति-ज्ञशरीरं भव्यशरीरंचानन्तरमेव वक्ष्यमाणस्वरूपं नोआगमतः-सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थ्ः॥ देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा- / "किरियागमुच्चरंतो आवासं कुणै भावसुनो u। किरियाऽऽगमो न होइ तस्स निसेहो भवे देसे॥" व्याख्या-क्रियाम्-आवर्तादिकां कुर्वन्नित्यध्याहारः, आगमंच वन्दनसूत्रादिकमुच्चाश्यन्, जडत्वाद, आगमस्य च ज्ञानरूपत्वाद, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति. क्रिया आगमो न भवतीत्यर्थः, अतो नोआगमत इति, इह किमुक्तं भवति?-देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थ्ः। तदेवं नोआगमतआगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-ज्ञशरीरद्रव्या Page #267 -------------------------------------------------------------------------- ________________ 264 अनुयोगद्वार-चूलिकासूत्रं वश्यकं, भव्यशरीरद्रव्यावश्यक, ज्ञशरीरभव्यशरीरव्यतिरिक्तं drvyaavshykm। तत्राऽऽद्यभेदं विवरीषुराह मू.(17)से किं तं जाणयसरीरदव्वावस्सयं?, 2 आवस्सएत्ति पयत्थाहिगारजाणयस्स जंसरीरयं ववगयचुतचावितचत्तदेहं जीवप्पिजढं सिज्जागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयंवा पासित्ता नं कोई भणेज्जा-अहो! णंइमेणं सरीरसमुस्सएणं जिनदिउणं भावेणं आवस्सएत्तिपयं आघवियं पन्नविअंपरूविअंदंसिअंनिदंसिअंउवदंसिअं, जहा को दिद्रुतो? अयं महुकुंभे आसी अयं घयकुंभे आसी, सेतं जाणयसरीरदव्वावस्सयं । / वृ. अथ किं तत् ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह-'जाणगसरीरदव्वास्सयं AvassaettI'tyAdi, ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरं ज्ञस्य शरीरं ज्ञशरीरं, तदेव अनुभूतभावत्वाद् द्रव्यावश्यकं, किं तदित्याह-यच्छशरीरकं संज्ञायां कच् वपुरित्यर्थः, कस्य सम्बन्धीत्याह-"AvassaettI'tyAdi, आवश्यकमिति यत्पदं आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गता अर्थाधिकारा गुह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि, कथंभूतं तदिदं ज्ञशरीरं द्रव्यावश्यकं भवतीत्याह-व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तामित्यक्षरयोजना, इदानीं भावार्थः कश्चिदुच्यते-तत्र व्यपगतं अचेतनस्योच्छासाद्ययोग्यत्वादन्यथा लेष्ट्वादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंशस्तु स्वभाववादिभिः कैश्चित् स्वभावत एवाभ्युपगम्यते, तदपोहार्थमाह-च्यावितं-बलीयसा आयुःक्षयेण तेभ्यः परिभ्रंशितं, न तं स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वाद तत्प्रसङ्गाद्, एवं च सति कथंभूतं तदित्याहत्यक्तदेहं-'दिह उपचयेऽत्यक्तो देहः-आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहणपरिणतेरभावात्, एवमुक्तेन विधिना जीवेन-आत्मना विविधम्-अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तदेतदावश्यकं ज्ञस्य शरीरमतीतावश्यकभावस्य कारणत्वाद्, द्रव्यावश्यकम्, अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात्, नोशद्वस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भाव्ः। . ननु यदि जीवविप्रमुक्तमिदं कथं तमुस्य द्रव्यावश्यकत्वं? लेष्टावदीनामपि तत्प्रसङ्गात, तत्पुद्गलानामपि कदाचिदावश्यकवेत्तृभिर्गृहीतत्वसम्भवादित्याशङ्कयाह-'sejjAgata'mityAdi, यस्मादिदं शय्यागतं वा संस्तारगतं वा नैषेधिकीगतं वा सिद्धशिलातलगतं वा दृष्टवा कोऽपि ब्रूयाद्-अहो! अनेन शरीरसमुच्छ्येण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदं आगृहीतमित्यादि, यावदुपदर्शितमिती, तस्मादतीतवर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्वदिदर्शने पुनर्नेत्थम्भूतः प्रत्ययः कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव करचरणोरुग्रीवादीपरिणामेनानन्तरमेवाऽऽवश्यककारणत्वेन व्यापृतत्वात्, तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकं, न लेष्ट्वदय इति भाव इति स्मुदायार्थ्ः। __इदानीमवयवार्थ उच्यते-तत्र शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं शय्यास्थितमित्यर्थः, संस्तारोलघुकोऽर्धतृतीयहस्तमानस्तं गतं तत्र स्थमित्यर्थः, यत्र साधवस्तपःपरकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते Page #268 -------------------------------------------------------------------------- ________________ 265 मूलं-17 .. प्रतिपत्स्यन्ते च तत् सिद्धशिलातलमुच्यते, क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधना: सिद्धयन्ति तत्रेतिकृत्वा, अन्ये तु व्याचक्षते-यत्र महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलं, तद्गतं-तत्रस्थितं सिद्धशिलातलगतम्, इह 'निसीहियागयंवेऽत्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते तानि च सुगमत्वात् स्वयमेव भावनीयानि, नवरंनषेधिकी-शबपरिस्थानपनभूमिः, अपरं चात्रान्तरे ऽपासित्ता नं कोई bhaNijja'tti ग्रन्थः क्वचिद्दृश्यते, सच समुदायार्थकथनावसरे योजित एव, यत्र तु न दृश्यते तत्राध्याहारो दृष्टव्यः, अहोशब्दो दैन्यविस्मयामन्त्रषेणु वर्तते, स चेह त्रिष्वपि घटते, तथाहि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्यं पार्श्वस्थितमामन्त्रयमाणस्याऽऽमन्त्रणे, 'अनेन' प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन, 'जिनदृष्टेन' तीर्थङ्कराभिमतेन, 'भावेन' कर्मनिर्जरणाभिप्रायेण, अथवा भावेन-तदावरणकर्मक्षयक्षयोपशमलक्षणेन, आवश्यकपदाभिधेयंशास्त्र AghaviyaM'ti प्राकृतशैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतं, 'प्रज्ञामपितं' सामान्यतो विनेयेभ्यः कथितं, 'प्ररूपितं' तेभ्य एव प्रतिसूत्रमर्थकथनतः, 'दर्शितं' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, 'निदर्शितं' कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, 'उपदर्शितं' सर्वनययुक्तिभिः । आह-नन्वनेन शरीरसमुच्छ्येणाऽऽवश्यकमागृहीतामित्यादि नोपपद्यते, ग्रहणप्ररूपणादीनां जीवधर्मत्वेनं शरीरस्याघटमानत्वात्, सत्यं, किन्तु भूतपूर्वगत्या जीवशरीरयोरंभेदोपचारदित्थमुपन्यास इत्यदोषः । पुनरप्याह-ननु यद्यपितच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति, तथाऽपिकथं तस्य द्रव्यावश्यकता?, यत आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति, 'भूतस्य भाविनो वेऽत्यादिपूर्वोक्तवचनात्, कारणं चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरं न त्विदं, चेतनारहितत्वात्, तस्यापि तत्कारणेत्वेऽतिप्रसङ्गात्, सत्यं किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः, स्यादेवं, यद्यत्रार्थे कश्चिद्दृष्टान्तः स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः?, इति पृष्टे सत्याह-यथाऽयं 'घृतकुम्भ आसीत्' 'अयं मधुकुम्भ AsI'dityAdi, एवदुक्तं भवति-यथा मधुनि घृत वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भः अयं चघृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः, निगमयन्नाह-'से ta'mityAdi, तदेतद् jnyshriirdrvyaavshykm|| उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेदः, अथ द्वितीयभेदनिरूपणार्थमाह मू.(18) से किं तं भविअसरीरदव्वावस्सयं?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिनोवदिटेणं भावेणं आवस्सएत्तिपयंसेयकाले, सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो? अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भ्विअस्रीर्द्व्वाव्स्स्य्ण्। व. अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह-'भवियसरीरदव्वावस्सयं जे जीवेऽत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायाहस्तद्योग्य इत्यर्थः, तस्य Page #269 -------------------------------------------------------------------------- ________________ 266 अनुयोगद्वार-चूलिकासूत्रं शरीरं, तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं, भव्यशरीर द्रव्यावश्यकं, किं पुनस्तदित्यत्रोच्यते-यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति स्मुदायार्थ्ः। साम्प्रतमयवार्थ उच्यते-तत्र यः कश्चिद् 'जीवो' जन्तुः योन्या-योषिदवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन-जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वा समुच्छ्यस्तेन आत्तेन आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, सेयकालेऽत्ति छान्दसत्वादागामिनि काले शिक्षिष्यते-अध्येष्वते साम्प्रतं तं न तावद्यापि शिक्षते, तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं । नोआगमत्वं वात्राप्यागमाभावमाश्रित्य मन्तव्यं तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वात् । अत्राऽऽह-नन्वाश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम्?, न हि कार्याभावे वस्तुनः कारणत्वं यज्यते, अतिप्रसङ्गात्, अतः कथमस्यद्रव्यावश्यकता? सत्यं, किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तदनुसारिणः paThanti'bhAvini भूतवदुपचार' इति, अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्न कारयति-यथा कोऽत्रदृष्टान्त इति, निर्वचनमाह-यथाऽयं मधुकुम्भो भविष्यतीत्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षेप्तुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि छोकेऽयं मधुकुम्भो धृतकृम्भो वेत्यादिः दृश्यते, तथाऽत्राप्यवश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निगमयन्नाह 'setta'mityAdi, तदेतद्भव्यशरीरद्रव्यावश्यकमिति । उक्तो नोआगमो द्रव्यावश्यकद्वितीयभेदः तृतीयभेदनिरूपणार्थमाह मू.(19) से किं तं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं?, 2 तिविहं पन्नत्तं, तंजहा-लोइअंकुप्पावयणियं लउत्त्रि। वृ.अथ किं तत् ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्यावश्यकम्?, निर्वचनमाह-'जाणगरसीरभविसरीरवैरित्ते दव्वावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यांव्यतिरिक्तं-भिन्नद्रव्यावश्यकमुतच्च त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदं जिज्ञासुराह मू.(20) से किं तं लोइयं दव्वावस्सयं?, 2 जे इमे राईसरतलवरमाबिअइन्भसेटिसेनावइसत्थवाहप्पभितिओ कलं पाउप्पभायाए रयणीए, सुविमलाए फुल्लप्पलकमलकोमलुम्मिलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरनलिनिसंडबोहए उट्ठिअंमि सूरे सहस्सरस्सिमिदिनयरे तेअसा जलंते मुहधोअनदंतपक्खालणतेल्लफणिहसिद्धत्थयहरिआलिअद्दागधूवपुप्फमल्लगुधतंबोलवत्थाइआई दव्वावस्सयाइं करेंति, ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जानं वा सभं वा पवं वा Page #270 -------------------------------------------------------------------------- ________________ मूलं-20 - 267 गच्छन्ति से तं लोइयं दव्वावस्सयं । वृ.अत्र निर्वचनमहा-'loiya'mityAdi, लोके भवं लौकिकं शेषं तथैव, अत्र य एते राजेश्वरतलवरादयः प्रभातसमये मुखधावनादि कृत्या ततः पश्चाद्राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यातिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा-चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च ईश्वरो-युवराजः सामान्यमण्डलिकोऽमातयश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः, परितुष्टनरपतिप्रदत्तरत्नालंकृतसौवर्णपट्टविभूषितशिरास्तलवरः, यस्यो पार्श्वत आसन्नपरंग्रामनगरादिकं नास्ति तत्सर्वतश्छिन्नजनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, इभो-हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः-यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः, "गणिमं धरिमं मेज्जं पारिच्छेनं च दव्वजायं तु । धेत्तूणं लाभत्थं वच्चै जो अनदेसं तु । / 1 / / निवबहुमओ पसिद्धो दीनानाहाण वच्छलो प्ण्थे। सो सत्थवाहनामं धनोव्व लोघ समुव्वहई । / 2 / / " एतल्लक्षणयुक्तः सार्थवाहः, प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः, 'कल्लं पाउप्पभायाए' इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्थाः prAha'pAu' इत्यादि, प्रादुः-प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्यां, किञ्चिदुपलभ्यमानप्रकाशामिति भावः, तदनन्नतरं सुविमलायां' तस्मामेवकिञ्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते, कथंभूत इत्याह-'फुल्लोत्पलकमलकोमलोन्मीलिते' फुलं-विकसितं तच्च तदुत्पलं च फुल्लोत्पलं कमलो-हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरं दलानां नयनयोश्चयोन्मीलितम्-उन्मीलनं यत्र प्रभाते तत् तथा (तस्मिन्), अनेन च प्रागुक्ताया: सुविमलताया: वक्ष्यमाणसूर्योदयस्यचान्तरालभाविनी पूर्वस्यां दिश्यरुणप्रभावस्थामाह, तदनन्तरं 'उट्ठिए सूरिएऽत्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याह_ 'रक्ताशोकप्रकाशकिंशुकशुकमुखगुञ्जार्धरागसदृशे' रक्ताशोकप्रकाशस्य किंशुकस्यपुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके' कमलानामाककरा-उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानितेषां बोधको यः स तथा तस्मिन्, पुनः किंभूते तस्मिन्नित्याहसहस्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन्, तेजसा ज्वलति सति, तत्रैवैते भावाः सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम्, अनेन चोत्तरोत्रकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह, तथाहिकेचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यामिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति, Page #271 -------------------------------------------------------------------------- ________________ 268 अनुयोगद्वार-चूलिकासूत्रं 'मुहधोवणेऽत्यादि, मुखधावनं च दन्प्रक्षालनं च तैलं च फणिहश्च सिद्धार्थश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां स्नानाभरणपरिधानादीनां तानि तथा, तत्र फणिह:-कङ्कतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दूर्वा, एतद्द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति, आदर्श तु मुखादि निरीक्षन्ते, धूपेन वस्त्रादि धूपयन्ति, अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानि पुष्पाणि, तान्येवाविकसितानि माल्यम्, एतेषां च मस्तकादिषूपयोगः, शेषं स्वरूपत उपयोगतश्च प्रतीतमेव, एतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद्राजकुलाटी गच्छन्ति । अत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविध पुष्पाजात्युपशाभित आरामः, वस्त्राभरणादिसमलंकृतविग्रहा: सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितमुद्यानं, भारतादिकथानविनोदेन यत्र लोकस्तिष्ठति सा सभा, शेषं प्र्तीत्म्। अत्राह-ननु राजादिभिः प्रभातेऽवश्यं क्रियत इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वं भवतु मुखधावनादीनां, द्रव्यत्वं तु कथममीषां?, विवक्षितभावस्य हि कारणं द्रव्यं भवति, भूतस्य भाविनोवा भावस्य ही त्यादिवचनात. न च राजादिभिः क्रियमाणानि मुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यं, किन्तु 'भूतस्य भाविनोवेत्यायेवन मन्तव्यं, किंतर्हि?,"अप्पाहन्नेविदव्वसद्दोत्ती(त्थी)"ति वचनादप्रधानवाचकोऽपिद्रव्यशब्दोऽवगन्तव्यः, अप्रधानानि चमोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजदिमुखधावनादीनि, ततश्च द्रव्यभूतानिअप्रधानभूतान्यावश्यकानिद्रव्यावश्यकानि एतानीत्यदोषः, नोआगमत्वं चेहाप्यागमाभावानोशब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण, निगमयन्नाह-'सेतं loiya'mityAdi, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः । उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यक (स्य)प्रथमो भेदः । अथ द्वितीयभेदनिरूपणार्थमाह मू.(21)से किंतंकुप्पावयणिअंदवावस्सयं?, 2 जे इमे चरगचीरिगचम्मखंडिअभिक्खोंडपंडुरंगगोअमगोव्वतिअगिहिधम्मधम्मचिंतगाविरुद्धविरुद्धवुड्डसावगप्पभितओ पासडत्था कल्लंपाउप्पभायाए रयणीए जाव तेअसा जलते इंदस्स वा खदंस्स वारुदस्सवा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूअस्स वा मुगुंदस्स वा अज्जाए वा दुग्गए वा कोट्टकिरियाए वा उवलेवणसंमज्जणआवरिसणधूवपुप्फगंधमलाइआइंदव्वावस्सयाई करेंति, से तं कुप्पावयणियं dvvaavssyN। .... vR. atha किं तत् कुप्रावचनिकं द्रव्यावश्यकं?, अत्र निर्वचनम् - 'कुप्पावयणियं दव्वावस्सयं जे इमे' इत्यादि, कुत्सितं प्रवचनं येषां ते कृप्रवचनास्तेषामिदं कृप्रावचनिकं द्रव्यावश्यकं, किं पुनस्तदित्याह-'जे इमे' इत्यादि, य एते चरकचीरिकादयः प्रभातसमये इन्द्रस्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकमिति स्मुदायार्थ्ः। तत्र धाटिबाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीरपरिधानाश्चीरिकाः अथवा येषां चीरमयमेव सर्वमुपकरणं ते चीरिकाः, चर्म Page #272 -------------------------------------------------------------------------- ________________ मूलं-21 269 परिधानाश्चर्मखण्डीकाः, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः, ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदेग्धादिकं ते भिक्षोण्डाः; सुगतशासनस्था इत्यन्ये, पाण्डुराङ्गाभस्मोद्धूलितगात्राः, विचितपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचचितवृषभकोपायत: कणभिक्षाग्राहिणो गोतमाः, गोचर्यानुकारिणो गोव्रतिकाः, ते हि वयमपिकिल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति भुञ्जानाभिस्तद्वदेव तृणपत्रपुष्पफलादि भुञ्जन्ति, तदुक्तम् "गावीहि समं निग्गमपवेसठाणासणाइ प्क्र्ण्ति। .. भुंजंति जहा गावी तिरिक्खवासं विभाव्ण्ता|".. गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां वचः "गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । तं पालयन्ति ये धीराः, क्लीबा: पाषण्डमाश्रिताः ॥ " इति याज्ञवल्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति(ये)ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा-वैनयिकाः, पुण्यपपरलोकाधनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाषण्डिभिः सहविरुद्धाचारित्वाद्, अत्राऽऽह-तनु यद्येते पुण्याद्यनभ्युपगमपराः कथंतर्वेषां वक्ष्यमाणमिन्द्राद्युपलेपनंसंभवति?, पुण्यादिनिमित्तमेव तस्य सम्भवात्, सत्यं, किन्तु जीविकादिहेतोस्तेषामपि तत्संभवतीत्यदोषाः । __ प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायोवृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धा:-तापसाः, श्रावका-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभावाद्, अन्ये तु वृद्धश्रावका इत्येकमेवं पदं ब्राह्मणवाचकत्वेन व्याचक्षते, एतेषां द्वन्द्वसमासः, प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः, पाषण्डं-व्रतं तत्र तिष्ठन्तीति पाषण्डस्थाः, 'कल्लंपाउप्पभायाएऽइत्यादि, पूर्ववद् यावत्तेजसा ज्व्ल्तीति। "इंदस्सवेऽत्यादि, तत्रेन्द्रः-प्रतीतः, स्कन्द:-कार्तिकेयः, रुद्रो-हरः, शिवस्त्वाकारविशेषधरः स एव व्यन्तरविशेषो वा, वैश्रवणो-यक्षनायकः, देवः-सामान्यः, नागो-भवनपतिविशेषः, यक्षभूतौ व्यन्तरविशेषौ, मुकुन्दो-बलदेवः, आर्या-प्रशान्तरूपा, दुर्गा सैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचाररादिन्द्रादिशब्देन तदायतनमप्युच्यते, अतस्तस्येन्द्रारुपलेपनसम्मार्जनावर्षणपुष्पधूपगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्र उपलेपनं-छगणादिना प्रतीतमेव, सम्मार्जनं-दण्डपुञ्छनादिना, आवर्षणं-गन्धोकादिना, शेषं गतार्थं, तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकम्, अत्र द्रव्यात्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भाव्नीय्म्। निगयमनाह-'से ta'mityAdi, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावचनिकं द्रव्यावश्यकमित्यर्थः, उक्तो नोआगमतो द्रव्यावश्यकान्तर्गत-ज्ञशरीरभव्यशरीव्यतिरिक्तद्रद्रव्यावश्यकद्वितीयभेदः अथ तृतीयभेदनिरूपणार्थमाह मू. (22) से किं तं लोगुत्तरि दव्वावस्सयं?, 2 जे इमे समणगुणमुक्कजोगी छक्काय Page #273 -------------------------------------------------------------------------- ________________ 270 अनुयोगद्वार-चूलिकासूत्रं निरनुकंपा हया इव उद्दामा गया इवनिरंकुसा घट्ठा मट्ठातुप्पोट्ठा पंडुरपडपाउरणा जिनानमणाणाए सच्छंद विहरिऊणं उभओकालं आवस्सयस्स उवट्ठति, से तं लोगुत्तरिअंदव्वावस्सयं, से तं जाणयस्सरीरभविअसीरवैरित्तं दव्वावस्सयं, से तं नोआगमतो दव्वावस्सयं, se tNdvvaavsyN| va.atha किं तल्लोकोत्तरिकं द्रव्यावश्यकम्?, अत्र निर्वचनमाह-लोकस्योत्तराः-साधवः, अथवा लोकस्योत्तरं-प्रधानं लोकोत्तरं-जिनशासनं तेषु तस्मिन् वा भवुलोकोत्तरिकं, द्रव्यावश्यकमिति व्याख्यातमेव, किं पुनस्तदित्याह-'जे इमेऽइत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकायप्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक्तं द्रव्यावश्यकमिति स्मुदायार्थ्ः। इदानीमवयवार्थ उच्यते-तत्र श्रमणाः-साधवस्तेषां गुणा-मूलोत्तरगुणरूपाः, तत्र जीववधविरत्यादयो मूलगुणा: पिण्डविशुद्धयादयस्तूत्तरगुणाः, तेषु मुक्तो योगो-व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात्, श्रमणगुणमुक्तयोगिनः, एते जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित् सानुकम्पा अपि स्युरित्याह-षट्सु कायेषु-पृथिव्यादिषु विषये निर्गता-अपगता अनुकम्पा-मन:सार्द्रता येभ्यस्ते तथा, निरनुकम्पताचिह्नमेवाऽऽह-हया इव-तुरगा इव उद्दामा:चरणनिपातजीवोपमर्दनिरपेक्षत्वाद् द्रुतचारिण इत्यर्थः, कीमित्येवंभूतास्ते इत्याह-यतो गजा इव-दुष्टद्विरदा इव निरंकुशाः गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, अत एव 'ghaTTa'tti येषां जो श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'maTTha'tti तैलोदकादिना येषां केशाः शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्तः, वत्प्रत्ययलोपान्मृष्टाः, तथा 'tuppoTTha'tti तुप्रा-मेक्षिता मदनने वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रयोष्ठाः, तथा मलपरीषहा(ह)सहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः पट:-प्रावरणं येषां ते तथा, 'जिनानामनाज्ञया स्वच्छन्दं विहृत्य' तीर्थकराज्ञाबाह्याः स्वस्वरुच्या विविधचेष्टाः कृत्वा तत्रोभयकालं-प्रभातसमयेऽस्तमयसमये च चतुर्थ्यर्थे षष्ठीतिकृत्वा आवश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिक द्रव्यावश्यकम्, अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाच्चाप्रधानतयाऽवसेयं नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावनोशब्दस्य चात्र deshprtissedhvcntvaaditi| ___ अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम्-वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति, तत्र च श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेकः प्रतिदिनं पुर:कर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति, तस्मै न गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन् भणति-पश्यत अहो! कथमसौ भावमगोपयन् अशठतया सर्वं समालोचयति ?, सुखं हि आसेवना क्रियते, दुखं चेत्थमालोचयितुं, तस्मादशठतयैव शुद्धो ह्यसौ, तथा च तं प्रशस्यमानं दृष्टवा तत्र अन्येऽप्यगीतार्थश्रमणाः प्रशंसन्ति चिन्तयन्ति च-गुरुओश्चेदित्थमालोच्यते तहि दोषासेवनायामसकृत् कृतायामपि न कश्चिद्दोषः, आलोचनाया एव साध्यत्वाद्, एवं चान्यदा तत्र संविग्नगीतार्थः, साधुः कश्चिदायातः तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः Page #274 -------------------------------------------------------------------------- ________________ मूलं - 22 271 त्वमित्थमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि - गिरिनगरवासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति तं चाविवेकितया तन्नगरनरपतिर्लोकश्च श्लाघते - अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यक्त्यतिशयाद् रत्नैस्तर्पयति, अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहनः सराजप्रासादं समस्तमपि तन्नगरं दहति स्म, असौ च राज्ञा दण्डितो नगराश्च निष्कामसितः, तदेव यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्च नाशितस्तथा त्वमपि अस्याविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेकं शिक्षयसि तदा तथाविधनृप इव् सपरिकरो निरपायतामनुभवसि, तथाहि अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद् वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि, उपनयो गतार्थः, इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिताः - एष गणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति । तदेवं तत् साध्वाभासवश्यकप्रकारं सर्वं लोकोत्तररिकं द्रव्यावश्यकमिति । nigamayannAha'se त' मित्यादि, तदेतल्लोकोत्तरिकं द्रव्यावश्यकं एतद्भणने च ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति- 'से त 'मित्यादि, एतत्समर्थने चनो आगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति-'से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो nigamayati'se तं दव्वावस्सय' मिति, तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः । , उक्तं सप्रपञ्चं द्रव्यावश्यकं, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह मू. ( 23 ) से किं तं भावावस्सयं ? 2 दुविहं पत्रत्तं, तंजहा-आगमतो अ नोआगमतो अ । वृ. अथ किं तद् भावावश्यकमिति, अत्र निर्वचनमाह - 'भावावस्सयं दुविह' मित्यादि, वक्तृविवक्षितपरिणामस्य भवनं भावः, उक्तं च 44 'भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्द्रनाक्रियाऽनुभवात् ॥ " व्याख्या:- वक्तृविवक्षितक्रियायाः - विवक्षितपरिणामस्य इन्दनादेरनुभवनम् - अनुभूतिस्तया युक्तो योऽर्थः स भावतद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः, निदर्शनमाहैन्द्रादिवदित्यादि, यथा इन्दनादिक्रियानुभवात्, परमैश्वर्यादिपरिणामेन परिणत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः, इत्यार्यार्थः । भावश्चासो आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकं, तच्च द्विविधं प्रज्ञप्तं, तद्यथा-आगमतः- आगममाश्रित्य नोआगमतः - आगमाभावमाश्रित्य । तत्राऽऽद्यभेदनिरूपणार्थमाह मू. ( 24 ) से किं तं आगमतो भावावस्सयं ? 2 जाणए उवउत्ते, से तं आगमतो भावावस्सयं । वृ. अथ किं तदागमतो भावावश्यकम् ?, अत्राह - 'आगमओ भावास्सयं जाणए' इत्यादि, Page #275 -------------------------------------------------------------------------- ________________ 272 अनुयोगद्वार-चूलिकासूत्रं उपयुक्त आगमतो भावावश्यकम्, इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तञ्जनितसंवेगेन विशुद्धयमानपरिणामस्तत्र चोपयुक्तः साध्वादिरागमतो भावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावत्, भावावश्यकता चात्राऽऽवश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्ते, अथवाऽऽवश्यकोपयोगपरिणामानन्यत्वात् साध्वादिरपि भावः, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य इति 'seta'mityAdi निग्म्न्म्। अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह मू.(25) से किंतं नोआगमतो भावावस्सयं?, 2 तिविहं पन्नत्तं, तंजहा-लोइयं कुप्पावयणियं लोगुत्त्रि। वृ.अथ किं तन्नोआगमतो भावावश्यकम्?, अत्राऽऽह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदनिर्णयार्थमाह- मू. (26) से किं तं लोइयं भावावसयं?, 2 पुव्वण्हे भारह अवरण्हे रामायणं, से तं लोइयं bhaavaavssyN। vR.atha किं तल्लौकिकं भावावश्यकमिति?, आह-'लोइयं भावावस्सयं पुव्वण्हे' इत्यादि, लोके भवं लौकिकं यदिदं लोकः पूर्वाह्ने भारतमपराह्ने रामायणं वाचयतिशृणोति वा तल्लौकिकं भावावश्यकं, लोके हि भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्नापराह्वयोरेव रूढं, विपर्यये दोषदर्शनात्, ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादावश्यकत्वं, तद्वाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात्, भावत्वं तद्वाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनयगात्रसंयतत्वकरकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रिया च नोआगमत्वने प्रागिहोक्ता, 'किरियाऽऽगमो nahoi'ttivacanAta, ततश्चक्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वपि भावनीयं, नोशब्दस्यात्र देशनिषेधवचनत्वाद्, देशे त्वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयन्ति शृणवन्ति वा तल्लौकिकं भावावश्यकमिति स्थितं, भावमाश्रित्याऽऽवश्यकं भावावश्यक भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण से ta'mityAdi निग्म्न्म्। उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह मू. (27) से किं तं कुप्पावयणियं भावावस्सयं?, 2 जे इमे चरगचीरिंग जाव पासंडत्था इज्जंजलिहोनजपोंदुरुक्कनमोक्कारमाइआई भावावस्सयाइं करेंति से तु कुप्पावयणिअं bhaavaavssyN। vR. atra ca निर्वचनमाह-'कुप्पावयणियं भावावस्सयं जे इमेऽइत्यादि, कुत्सितं प्रवचनं येषां ते तथा तेषं भवं कुप्रावनिकं भावावश्यकं, किं तद् ?, उच्यते, य एते चरकचीरिकादयः पाषण्डस्था यथावसरंइज्याञ्जलिहोमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति स्म्ब्न्ध्ः॥ तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपं तूच्यते-तत्र यजनमिज्या याग इत्यर्थस्तद्विषयो जलस्याञ्जलिः इज्याञ्जलिः यागदेवतापूजावसरभावीति हृदयम्, अथवा Page #276 -------------------------------------------------------------------------- ________________ मूलं-27 273 यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलिः इज्याञ्जलिः, अथवा देशीभाषया इज्येति माता तस्या नमस्कारविधौ तद्भक्तः, क्रियमाणः, करकुड्मलमीलनलक्षणोऽञ्जलिरिज्याञ्जलिः, होम: अग्निहोत्रिकैः क्रियमाणमगिहवनं जपो-मन्त्राद्यभ्यासः 'uMdurukka'tti देशीवचनं उन्दु-मुखं तेन रुक्कं-वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगर्जितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः, एतेषां द्वन्द्वे इज्याञ्जलिहोमजपोन्दुरुक्कनमस्कारास्ते आदिर्येषां तानि तथा, आदिशब्दात्, स्तवादिपरिग्रहः, एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यत्वम्, एतत्कर्तृणां च तदर्थोपयोगश्रद्धादिपरिणामसद्भावात् भावत्वम्, अन्यच्च चरकादीनां तदार्थोपयोगलक्षणो देश आगम: देशस्तु करशिरोव्यापारादिक्रियालक्षणो नोआगमस्ततो देश आगमाभावमाश्रित्य नोआगमत्वमगन्तव्यं, नोशब्दस्येहापि देशनिषेधपरत्वात्, तस्माच्चरकादयस्तदुरपयुक्ता यथावसरं यदवश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव, 'seta'mityAdi निग्म्न्म्। उक्तो नोआगमतो भावावश्यकद्वितीयभेदः अथ, तृतीयभेदनिरूपणार्थमाह मू.(28) से किंतं लोगंतरिअंभावावस्सयं?, 2 जण्णं इमे समणे वा समणी वा सावओ वा साविआवा तच्चित्ते तम्मने तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्तेतदप्पिअकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मनं अकरेमाणे उभओकालं आवस्सयं करेंति सेतंलोगुत्तरियं भावावस्सयं, से तं नोआगमतो भावावस्सयं, से तं bhaavaavssyN॥ vR.atra nirvacanam-'लउत्तरियं भावावस्सयं जं na'mityAdi जं naM'ti नमिति वाक्यालङ्कारे यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्रणी-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुच्चायार्थाः, तस्मिन्नेवाऽऽवश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चितः, तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्याशुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसितः-इहाध्यवसायोऽध्यवसितं, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितंक्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसायः-तस्मिन्नेवाऽऽवश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा, तथा 'तदर्थोपयुक्तः' तस्य -आवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः-प्रशस्ततरसंवेगविशुद्धयमानः तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, 'तथा तर्पितकरण: करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिनावश्यके यथोचित्तव्यापारनियोगेनापितानि-नियुक्तानि तानि येन सतथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितः तस्य-आवश्यकस्य भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानुरूपा तया भावितः-अङ्गाङ्गीभावेन pariNatayAvazyakA30/18 Page #277 -------------------------------------------------------------------------- ________________ - 274 अनुयोगद्वार-चूलिकासूत्रं नुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकाथिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामत: श्रमणीश्राविकयोरपि योज्यानि, तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभयकालम्' उभयसन्ध्यं यदावश्यक कुर्वन्ति तल्लोकोत्तरिकं, भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावत, भावत्वं मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वात् नोआगमत्वं भावनीयम्, 'से ta'mityAdi निग्म्न्म्। तदेवं स्वरूपत उक्तं भावावश्यकम्, अनेन चात्राधिकारैत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह मू. (29)तस्स णं इमे एगडिआ नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा वृ.'तस्स' आवश्यकस्य 'अमूनि' वक्ष्यमाणानि एकार्थिकानि' परमार्थत एकार्णविषयाणि 'नानाघोषाणि' पृथग्भिन्नोदात्तादिस्वराणि 'नानाव्यञ्जनानि' पृथग्भिन्नककाराद्यक्षराणि 'नामधेयानि' पर्यायध्वनयो भवन्ति, तद्यथा-आवस्सयं' गाहा, मू.(30) आवस्सय 1 अवस्संकरणिज्जं 2 धुवनिग्गहो 3 विसोही4 a। अज्झयणछक्कवग्गो 5 nAo6 आराहणा 7 म्ग्गो8॥ वृ. श्रमणादिभिरंवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा असमन्ताद्वशयः क्रियतेऽनेनेत्यावश्यकम्, अथवा A-समन्तद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यं, पूर्वमपिच व्युत्पादितमिदं तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयं, तथा 'ध्रुवनिग्रहः' इति अत्रानादित्वात् कचिदपर्ययवसितत्वाच्च ध्रुवंकर्म तत्फलभूतः संसारो वा तस्य निग्रहहेतुत्वान्निग्रहो धूवनिग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, तथा सामायिकादिषडध्ययनकलापात्मकत्वादध्ययनष्टकवर्गः, तथाऽभीष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, अथवा जीवकर्मसम्बन्धापनयनान्यायः, अयमभिप्रायो-यथा कारणिकैर्दष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनामप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्याय उच्यते, तथा मोक्षाराधनाहेतुत्वादाराधना, तथा मोक्षापुरप्रापकत्वादेव मार्ग इति गाथार्थः । उक्त गाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाहमू.(31) समणेणं सावएण य अवस्सकायव्वयं हवै ज्म्हा। अंतो अहोनिसस्स य तम्हा आवस्सयं नाम्। वृ.'समणेण' गाहा, श्रमणादिना, अहोरात्रस्य मध्ये यस्मादवश्यंक्रियते तस्मादावश्यकम्, एवमेवावश्यकरणीयादिपदानामपि व्युत्पत्तिदृष्टव्या उपलक्षणत्वादस्याः, इति गाथार्थ्ः। मू.(32) से तं aavssyN॥ vR. 'seta'mityAdi निगमनं, तदेतदावश्यकं निक्षिप्तमित्यर्थः । तदेवं नामादिभेदैनिक्षिप्तमावश्यकं, तन्निक्षेपे च यदुक्तम्-'आवश्यकं nikSepsyAmi'ti तत् सम्पादितम् (इति अनुयोग Page #278 -------------------------------------------------------------------------- ________________ 275 मूलं-32 द्वारग्रन्थे आवश्यंकाधिकारः कथितः ॥ अथ श्रुताधिकारः कथ्यते) साम्प्रतं पुनर्यदुक्तम्-'श्रुतं nikSepsyAmI'ti तत्सम्पादनार्थमाहमू.(33)से किंतंसुतं? 2 चउब्विहं पत्नत्तं, त्ण्झा-naamsuaNtthvnnsuaNdvvsuaNbhaavsuaN| vR.atha किं तत् श्रुतमिति प्रश्नः, अत्र निर्वचनं 'suaMcauvviha'mityAdi, 'श्रुतं' प्राग्निरूपितशब्दार्थं चतुर्विधं प्रज्ञप्तं, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भाव श्रुतं c। तत्राऽऽद्यभेदनिर्णयार्थमाह मू. (34) से किं तं नामसुअं?, 2 जस्स णं जीवस्स वा जाव सुएत्ति नामं कज्जइ से तं नामसुअं वृ.अत्र निर्वचनं-नामश्रुतं, 'जस्स Na'mityAdi, यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्स वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नाम श्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः, अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते नाम क्रियते तञ्जीवादिवस्तु नामश्रुतं, नाम्ना-नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः । तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवभ्यूह्य वाच्या, से 'ta'mityAdi निग्म्न्म्। उक्तं नामश्रुतम्, अथ स्थापनाश्रुतनिरूपणार्थमाह मू. (35) से किं तं ठवणासुअं?, जंणं कट्टकम्मे वा जाव ठवणा उविज्जइ, से तं त्थेव्न्नासु। नामठवणाणं को पइविसेसो?, नाम आवकहिअंठवणा इत्तरिआ वा होज्जा आवकहिआ वा। __ वृ.अत्र निर्वचनम्-'ThavaNAsuaMjana'mityAdi, अत्र व्याख्यानं यथा स्थापनावश्यके तथा सप्रपञ्चं दृष्टव्यं, नवरभावश्यकस्थाने श्रुतमुच्चारणीयं, काष्ठकर्मादिषु श्रुतपठनादिक्रियावन्त एकादिसाध्वादयः स्थाप्यमानाः स्थापनाश्रुतमिति तात्प्र्य्म्। 'seta'mityAdi निगमनम् 'नामठवणाणं को पइविसेसो?' इत्यादि पूर्वं भावितमेव, वाचनान्तरे तु 'नामठवणाओ' भणियाओ इत्येतदेव दृश्यते, आवश्यकनामस्थापनाभणनेन प्रायोऽभिन्नार्थत्वात्, श्रुतनामस्थापने अप्युक्ते एव भवतः इत्यतो नात्र ते पुनरुच्यते इति भाव्ः। द्रव्यश्रुतनिरूपणार्थमाहमू. (36) से किं तं दव्वसुअं?, दुविहं पन्नत्तं, तंजहा-आगमतो अ नोआगमतो a। वृ.अत्र निर्वचनम्-'दव्वसुअं duviha'mityiAdi, द्रव्यश्रुतं द्विविधं प्रज्ञप्तं, तद्यथा-आगमतो noaagmtshc। अत्राऽऽद्यभेदनिर्णयार्थमाह मू. (37) से किं तं आगमतो दुव्वसुअं?, 2 जस्स नं सुएत्ति पयं सिक्खियं ठियं जियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्ट, नेगमस्सनं एगो अनुवउत्तो आगमतो एगंदव्वसुअंजाव कम्हा? जै जाणए अनुवउत्ते न भवै । सेतं आगमतो दब्बसुअं, वृ.अत्र निर्वचनम्-'आगमओ davvasua'mityAdi, यस्य कस्यचित् श्रुतमिति एवं श्रुतपदाभिधेयमाचारादिशास्त्र शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचनाप्रच्छन्नादिभिवर्तमानोऽपि श्रुतोपयोगेऽवर्तमानत्वादागमतः-आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थः । Page #279 -------------------------------------------------------------------------- ________________ 276 अनुयोगद्वार-चूलिकासूत्रं शेषोऽत्राऽऽक्षेपपरिहारदिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवत् दृष्टव्या, अत एव सूत्रेऽप्यतिदेशं कृर्वता 'जाव कम्हा?, जै जाणए' इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्वन्धी सूत्रालापको गृहीत्ः। एतच्च काञ्चिदेव वचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते, 'से ta'mityAdi निग्म्न्म्। . उक्तमागमतो द्रव्य श्रुतम्, इदानीं नोआगमतस्तदेवोच्यते मू.(38) से किंतं नोआगमतो दुव्वसुअं?, 2 तिविहं पन्नत्तं, तंजहा-jANayasarIradavvasuOM भविअसरीरदव्वसुअंजाणयसरीरभविअसीरवैरित्तं दव्वसुअंग वृ.अत्र निर्वचनम्-'नोआगमओ davvasuaMtiviha'mityAdi, 'जाणयसरीर0 भविअसरीर0 जाणयसरीरभविअसरीरवैरित्तं दव्वसुअं' / अत्राऽऽद्यभेदज्ञापनार्थमाह मू.(39) से किंतं जाणयसरीरदव्वसुअं?, 2 सुअत्तिपयत्थाहिगारजाणयस्स जं सरीरय ववगयचुअचाविअचत्तदेहंतं चेव पुव्वभणिअंभाणिअव्वं जाव से तं जान्न्य्स्रीर्द्व्व्सुअण्। 7. अत्रोत्तरम्-'jANayasarIradavvasuaMsuattI'tyAdi, ज्ञातवानिति ज्ञस्तस्य शरीरं तदेवानुभूतभावत्वाद् द्रव्य श्रुतं ज्ञशरीरद्रव्य श्रुतं, श्रुतमिति यत्पदं तदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं तज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः । ननु यदि जीवविप्रमुक्तमिदं कथं तमुस्य द्रव्यश्रुतत्वं?, लेष्ट्वादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचित् श्रुतकर्तृ(वेतृ)भिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाऽऽह-'seJjAgaya'mityAdi, शेषोऽत्रावयंवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत् श्रुताभिलापतो वाच्यः, यावत् 'set'mityaadinigmnm| द्वितीयभेदनिरूपणार्थयाह__ मू. (40) से किं तं भविअसरीरदव्वसुअं?, 2 जे जीवे जोणीजम्मणनिक्खंते जहा दव्वावस्सए तहा भणिअव्वं जाव से तं भ्विअस्रीर्द्व्व्सु। वृ.अत्र प्रतिवचः- भविअसरीरदव्वसुअंजे जीवेऽइत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हः तद्योग्य इत्यर्थः, तस्य शरीरंतदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतं, किं पुनस्तदिति, अत्रोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तञ्जीवाधिष्ठतं शरीरं भव्यशरीरद्रव्यश्रुतमित्यर्थः, शेषं द्रव्यावश्यकवत् श्रुताभिलापेन सर्व वाच्यं, यावत् 'से ta'mityAdi निगमनम् । तृतीयभेदपरिज्ञानार्थमाह मू.(41) से किं तं जाणयसरीरभविअसरीरवैरितं दव्वसुअं?, 2 पत्तयपोत्थलिहिअं, अहवा जाणयसरीरभविअसरीरवैरित्तं दव्वसुअंपंचविहं पन्नत्तं, तंजहा-अंडयं बोंडयं कीडयं वालयं वागयं, अंडयं हंसगब्भादि, बोडयं कप्पासमाइ, कीडयं पंचविहं पन्नत्तं, तंजहा- पट्टे मलए अंसुए चीणंसुए किमिरागे, वालयं पंचविहं पन्नत्तं, तंजहा-उन्निए उट्ठिए मिअलोमिए कोतवे किट्ठिसे, वागयंसणमाइ, सेतं जाणयसरीरभविअसरीखैरितं दव्वसुअं, सेतंनोआगमतो दव्वसुअं, से तं द्व्व्सु। वृ.अत्र निर्वचनम्-'jANayasarIrabhaviasarIravairittaMdavvasua'mityAdi, यत्र ज्ञशरीरभव्यशरीरयोः, सम्बन्धि अनन्तरोक्तस्वरूपं न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्नं द्रव्यश्रुतं, किं Page #280 -------------------------------------------------------------------------- ________________ मूलं-41 277 पुनस्तदित्याह-'pattayapotthayalihiya'ti पत्रकाणि-तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम्, अथवा 'पोत्थयं ति पोतं-वस्त्र पत्रकाणि च पोतं च तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अत्र च पत्रकादिलिखितम्य श्रुतस्य भावश्रुतकारणत्वात् द्रव्यत्वमवसेयं, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणस्यात्मदेहशब्दत्रयरूपस्याभावाद् भाव्नीय्म्। तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्यश्रुतमुक्तं, साम्प्रतं तदेव प्रकारान्तरेण निरूपयितुमाह- अहवेऽत्यादि, अथवा श्रुतं पञ्चविधं प्रज्ञप्तं, तद्यथा-'aMDaya'mityAdi, अत्राऽऽहननु श्रुते प्रकान्ते सूत्रस्य प्ररूपणमप्रस्तुतं, सत्यं, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सूत्रलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोषः, प्रसङ्गतोऽण्डजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति, अत एवा भावश्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रर्यमपास्तं, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न च भावश्रुतप्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भावश्रुतस्य निर्दोषत्वादिस्वरूपनिश्चयः कर्तुं पार्यते, 'जे सव्वं जाणइ से एगं जाणइऽत्ति वचनादित्यलं विस्त्रेन्न्॥ ___ अत्राऽऽद्यभेदज्ञापनार्थमाह-'से kiMta'mityAdi, अत्रोत्तरम्-'अंडयं haMsagabbhAi'tti अण्डाजानमण्डजं हंस:-पतङ्गश्चतुरिन्द्रियो जीवविशेषः, गर्भस्तु तन्निर्वर्तित: कोसिकाकारो, हंसस्य गर्भो हंसगर्भः, तदुत्पन्नं सूत्रमण्डजमुच्यते, आदिशब्दः स्व्भेद्प्र्ख्याप्न्प्र्ः। ननु यदिहंसगर्भोत्पन्नसूत्रमण्डजमुच्यते तहि सूत्रे ऽअंडयं haMsagabbhAi'tti सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यं, कारणे कार्योपचारात् तदविरोधः, कोशकाभवं सूत्रं चटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयं, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये, 'seta'mityAdi निगमन् । अथ द्वितीयभेद उच्यते___ 'से किं ta'mityAdi, अत्र निर्वचनम्-'बोंडयं phalihamAi'tti बोंडं वमनीफलं तस्माञ्जातं बोण्डजं फलिहवमनी तस्याः फलमपि फलिहं कासाश्रयं कोशकरूपं, तदिहापि कारणे कार्योपचारद्बोण्डजं सूत्रमुच्यते इति भावः, 'seta'mityAdi निग्म्न्म्॥ ___ अथ तृतीयभेद उच्यते-से kiMta'mityAdi, अत्रोत्तरम्-'कीडयं paMcaviha'mityAdi, कीटाञ्जातं कीटजंसूत्रं तत् पञ्चविधं प्रज्ञप्तं, तद्यथा-'पट्टेऽत्ति पट्ठसूत्रं मलयम् 'अंशुकं' चीनांशुकं कृमिरागम्, अत्र वृद्धव्याख्या-किल यर्तत्रर विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुञ्जाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कोलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्तः पतङ्गकोटाः समागत्य मांसाद्या- .. मिषोपभोगलुब्धाः कीलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाः प्रमुञ्चन्ति, ताश्च कीलकेषुलग्नाः परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते, अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम्, इत्थमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुकं, इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेश इति भाव्ः। एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः, कृमयः समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य आसन्न पर्यटन्तो Page #281 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्ठिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद् योगः प्रक्षिप्यते, ततस्तेन यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागं न मञ्चन्ति, 'से त' मित्यादि निमगनम् । अथ चतुर्थो भेद उच्यते- 'से किं तमित्यादि, अत्रोत्तरम् - 'वालयं पंचविह' मित्यादि, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालजं, तत् पञ्चविधं प्रज्ञप्तं, तद्यथा - ऊर्णाया इदमौर्णिकम्, उष्ट्राणामिदमौष्टिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो ह्रस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिप्पनं मृगलोमिकृम्, उन्दुररोमनिष्पन्नं कौतवं, ऊर्णादीनां यदुद्धरितं किट्टिसं तन्निष्पत्रं सूत्रमपि किट्टिसम्, अथवा एतेषामेवोर्णदीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिसं, अथवा उक्तशेषाश्लादिलोमनिष्पन्नं किट्टिसं 'से त' मित्यादि निगमन् । 278 अथ पञ्चमो भेदोऽभिधीयते - 'से त' मित्यादि, वल्काञ्जातं वल्कजं, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्धं, 'से त' मित्यादि निगमन् । उक्तं पञ्चविधमण्डजादिसूत्रं, तद्भणने चोक्तं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम् अतस्तदपि निगमयति-'से तं जाणगे 'त्यादि, एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति' से तं नोआगमओ' इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि द्रव्यश्रुततस्तदपि निगमयति-'से तं davvasua'mityAdi / अथ भावश्रुतनिरूपणार्थमाह मू. (42) से किं तं भावसुआं ?, 2 दुविहं पन्नत्तं, तंजहा-आगमतो अ नोआगमतो अ । वृ. अत्रोत्तरम् -'भावसुअं दुविह' मित्यादि, विवक्षितपरिणामस्य भवनं भावः स चासौ श्रुतं चेति भावश्रुतं भावप्रधान वा श्रुतं भावश्रुतं तद् द्विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च । तत्राऽऽद्यभेदनिरूपणार्थमाह मू. (43) से किं तं आगमतो भावसुअं?, जानए उवउत्ते, से तं आगमतो भावसुआं । वृ. अत्रोत्तरं श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमतः- आगममाश्रित्य भावश्रुतं श्रुतोपयोगपरिणामस्य सद्भावत् तस्य चाऽऽगमत्वादिति भावः, 'से ta'mityAdi निगमनम् । अथ द्वितीयभेद उच्यते मू. (44 ) से किं तं नोआगमतो भावसुअं? 2 दुविहं पन्नत्तं, तंजहा - लोइअं लोगुत्तरिअं च । वृ. अत्रोत्तरम् -'नोआगमओ भावसुअं दुविहं पन्नत्तं, लोइयं लउत्तरिअ' मित्यादि । अत्राऽऽद्यभेदनिरूपणार्थमाह मू. (45) से किं तं लोइअं नोआगमतो भावसुआं ?, 2 जं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धिमविगप्पियं, तंजहा- भारहं रामायणं भीमासुरुक्खं कोडिल्लयं घोडयमुहं सगडभद्दिआउ कप्पासिअं नागसुहुमं कणगसत्तरी वेसियं वैसेसियं बुद्धसासणं काविलं लोगायतं सट्ठियंतं माढरपुराणवागरणनाडगाइ, अहवा बावत्तरिकलाओ चत्तारि वेआ संगोवंगा, से तं लोइयं नोआगमतो भावसुआं । वृ. अत्र निर्वचनम् -'लोइयं नोआगमतो भावसुअं जं इम' मित्यादि, लोकैः, प्रणीतं लौकिकं, Page #282 -------------------------------------------------------------------------- ________________ मूलं - 45 279 किं पुनस्तदित्याह-yadidamajJAnikairmithyAdRiSTibhiH स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकं, भावश्रुतमिति सम्बन्धः, तत्राल्पज्ञानभावतो ऽधनवदनशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितम्, ईहावग्रहे बुद्धिः, अपाय धारणे तु मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वत: सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमति विकल्पितं, स्वबुद्धिविकल्पनाशिल्पिनिर्मितमित्यर्थः । तत्प्रकटनार्थमेवेदमाह-'तद्यथा-भारत' मित्यादि, एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धि गम्यम् । अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह-'अहवा बावत्तरिकलाओ' इत्यादि, तत्र कलनानि-वस्तुपरिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च वेदाः सामवेदऋग्वेदयजुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गः, तत्राङ्गानि शिक्षा 1 कल्प 2 व्याकरण 3 च्छन्दो 4 निरुक्त 5 ज्योतिष्कायन 6 लक्षणानि षट्, उपाङ्गानि तद्वयाख्यानरूपाणि तैः सह वर्तन्ते इति साङ्गोपाङ्गाः 'से त' मित्यादि निगमनम् । उक्तं नोआगमतो लौकिकं भावश्रुतम्, अथ लोकोत्तरिकं तदेवाऽऽह मू. (46 ) से किं तं लउत्तरिअं नोआगमतो भावसुअं ?, 2 जं इमं अरिहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहिं तीयपच्चु प्पन्नमनागयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं तिलुक्कवहितमहितपूइएहि अप्पडिहयवरनाणदंसणधरेहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा-आयारो सूअगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइअदसाओ पण्हावागरणाइं विवागसुअं दिट्ठीवाओ a, से तं लउत्तरियं नोआगमतो भावसुआं, से त नोआगमतो भावसुआं, से तं भावसुआं । वृ. लोकोत्तरैः - लोकप्रधानैरर्हद्भिः प्रणीतं लोकोत्तरिकं, किं पुनस्तदित्याह - 'लउत्तरियं भावसुअं जं इम' मित्यादि, यदिदमर्हद्भिर्द्वादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः, तद्यथाऽआयारो सुयगडमि' (डो i) त्यादि, तत्र सदेवमनुजासुरलोकविरचितां पूजामर्हन्तीति अर्हन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकरप्रतिपत्तये आह-'भगवद्भि 'रिति, समस्तैश्वर्यनिरुपमरूपयशः श्रीधर्मप्रयत्नवद्भिरित्यर्थः इत्थंभूताश्च अनाद्यप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभिः "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । एश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ " इत्यादि, अतस्तद्वयवच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधारस्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, 'सहसिद्धं चतुष्टय' मित्यादिवचनविरोधप्रसङ्गात्, तर्हि सुगता इत्थंभूता अपि bhaviSyantItyAzaMkyA''ha'tIyapaccuppanne' त्यादि, अतीतवर्तमानभविष्यदर्थज्ञायकैरित्यर्थः, न च सुगतानामतीतभविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गावादित्वेन तदसत्त्वाभ्युपगमाद्, असतां च ग्रहणेऽतिप्रसङ्गाद्, अथ सन्तानद्वारेण कालत्रयेऽप्यर्थनां सद्भावादतीताद्यर्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशंक्याऽऽह-'सर्वज्ञैः सर्वदर्शिभि' रिति, सर्वम् - एकेन्द्रियद्वीन्द्रयजीवादि वस्तु केवलज्ञानेन Page #283 -------------------------------------------------------------------------- ________________ 280 अनुयोगद्वार-चूलिकासूत्रं जानन्तीति, सर्वज्ञाः, तैः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः, शाक्यानां त्वतीताद्यर्थज्ञातृत्वेऽपि नोपपद्यते, कतिपयधर्माद्यभीष्टपदार्थज्ञातृत्यस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः "सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु pshytu। कीटसंख्यापरिज्ञानं, तत्र(स्य)न: कोपयुज्यते? ॥ " इत्यादि, यथोक्तगुणविशिष्टत्वात् 'तिलुक्कवहियमहियेऽत्यादि, 'vahiya'tti विगलद्बहलानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तेन महिता-अभिष्टुताः सुगन्धिपुष्पकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां द्वन्द्वे तैलोक्येनभवनपतिव्यतन्तरनरविद्याधरवैमानिकादिसमुदायलक्षणेन वहितमहितपूजितास्तैः, अत्राऽऽहननूत्पन्नज्ञानदर्शनधरैरित्युक्तम्, उत्पत्तिमत् सप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानं, उत्पत्रे च तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां ते सप्रतिघज्ञानिनः प्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्याशङ्कयाऽऽह-'अप्रतिहतवरज्ञानदर्शनधरै रिति, समस्तावरणक्षयसम्भूतत्वादप्रतिहते-मूर्तामूर्तेषु समस्तवस्तुष्वस्खलिते अत एव वरे-प्रधाने केवलज्ञानदर्शनलक्षणे ज्ञानदर्शने धरन्ति ये ते तथा तैः, यत्त्ववध्यादेः सप्रतिधत्वं तनोत्पत्तिमत्त्वेन, किं तहि?, आवरणसद्भावाद्, अतोऽप्रतिधकेवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि सप्रतिवत्वाभ्युपगमेऽतिप्रसङ्गाद्, इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र, तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि, अन्यथा वाऽविरोधतः सुधिया व्याख्येयानि। तैरर्थकथनद्वारेण 'प्रणीतं' प्ररूपितं, किं तद्?-'द्वादशाङ्गं श्रुतं' परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि-आचारादीनि यत्र तद्वादशाङ्गं, किंभूतं?, 'गणिपिटकं' गुणगणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकं-सर्वस्वं गणिपिटकं, तद्यथा-आचारैत्यादि सुग्म्म्। अत्र द्वादशाङ्गश्रुतस्य चरणगुणसमन्वितस्य विवक्षितत्वान्नोआगमत्वं भावनीयं, देशस्य चरणगुणलक्षणस्यानागमत्वानो शब्दस्य च देशप्रतिषेध(क)त्वेनाश्रयणाद्, एवं पूर्वत्रापि लौकिकभाव श्रुते वाच्यम्, निगमयन्नाह-'से कं लउत्तरिय' मित्यादि। एतद्भणने च समर्थितं द्विविधमपि नोआगमतो भावश्रुतम्, अतस्तदपि निगमयति-'से तं नोआगमतो भावसुअं' इत्यादि । एतद्भणने चोक्तं सर्वमपि भावश्रुतमतो निगमयति-'से तं bhAvasua'miti । तदेवं स्वरूपत उक्तं भावश्रुतमनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह मू.(47) तस्स णं इमे एगट्ठिआ नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा वृ. 'तस्य' श्रुतस्य अमूनि' अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि 'एकाथिकानि' तत्त्वत एकार्थविषयाणि 'नानाघोषाणि' पृथग्भिन्नोदात्तादिस्वराणि' नानाव्युञ्जनानि' पृथग्भिन्नाक्षराणि 'नामधेयानि' पर्यायध्वनिरूपाणि भवन्ति, तद्यथामू.(48) सुअसुत्तगंथसिद्धंतसासने आनवयण उवेसे। पन्नवण आगमेऽवि अएगट्ठा पज्जवा सुत्ते। Page #284 -------------------------------------------------------------------------- ________________ मूलं-48 281 वृ.'सुअ' गाहा, गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात् सूत्रं, विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः, सिद्धं-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदनिष्ठारूपं, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनं, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिताहितप्रवृत्तित्युपदेशः, यथावस्थितजीवादिपदार्थज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणाच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, 'सूत्रे' सूत्रविषये एकार्थाः पर्याया इति गाथार्थः । मू.(49) से तं सुअण्। वृ. 'से तं sua'mityAdi, तदेतन्नामादि भेदैरुक्तं, shrutmityrthH। __ (इति अनुयोगद्वारग्रन्थे श्रुताधिकार: क्थित्ः। अथ स्कन्धाधिकार: कथ्यते) साम्प्रतं यदुक्तं 'स्कन्धं nikSepsyAmI'ti, तत्सम्पादनार्थमुपक्रमते मू.(50) से किं तं खंधे?, 2 चउविहे पन्नत्ते, तंजहा- नामखंधे ठवणाखंधे दव्वखंधे भाव्ख्ण्धे। वृ. अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह खंधे चउब्विहे' इत्यादि। मू.(51) नामट्ठवणाओ पुव्वभणिआनुक्कमेण भान्निअव्वाओ। वृ. अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण स्वयमेव भाव्नीय्म्। - मू.(52) से किं तंदव्वखंधे?, 2 दुविहे पन्नत्ते, तंजहा-आगमतो अनोआगमतो a, से किंतं आगमओ दव्वखंध?, 2 खंधेत्ति पयंसिक्खियं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वखंधे?, 2 तिविहे पन्नत्ते, तंजहा-सच्चित्ते अचित्ते मीसे। __ वृ.द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीय, प्राय्स्तुल्य्व्क्त्व्य्त्वादिति। 'से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वखंधे' इति प्रश्ने निर्वचनमाह-'जाणयसरीरभविसरीरवैरित्ते दव्वखंधे तिविहे पन्नत्ते' इत्यादि, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तोऽचित्तो मिश्रः । / तत्राऽऽद्यभेद जिज्ञासुः पृच्छति_mU. (53)से किं तं सचित्ते दव्वखंधे?, 2 अनेगविहे पन्नत्ते, तंजहा-हयखंधे गयखंधे किन्नरखंधे किंपुरसखंधे महोरगखंधे गंधव्वखंधे उसभखंधे, से तं सचित्ते द्व्व्ख्ण्धे। वृ. 'से किं ta'mityAdi, 'अत्रोत्तरम्-'सचित्तदव्वखंधे अनेगवीहे पन्नत्ते' इत्यादि, चित्तं मनो विज्ञानमिति पर्यायाः, सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, अनेकविधो' व्यक्तिभेदतोऽनेकप्रकारः प्रज्ञप्तः, तद्यथा-'hayaskandha'ityAdi, हयः-तुरगः स एव विशिष्टैकपरिणामपरिणत्वात्, स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिष्वपि समासः, नवरं किन्नरकिम्पुरुषमहोरगाव्यन्तरविशेषाः 'usabha'tti वृषभः, क्वचिद्गन्धर्वस्कन्धादीन्यकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं पसुपसयविहगवानरखंधेऽत्ति क्वचिद् दृश्यते, तत्र पशुः-छगलकः, पसयस्तुआटविको द्विखुरः चतुष्पदविशेषः, विहगः-पक्षी, वानरः-प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं दृष्टव्यः । Page #285 -------------------------------------------------------------------------- ________________ 282 अनुयोगद्वार-चूलिकासूत्रं ___ इह च सचित्तस्कन्धाधिकाराञ्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः, सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता न तुद तदधिष्ठितशरीराणीति सम्प्रदायः, न च जीवानां स्कन्धत्वं, पपद्यते, प्रत्येकमसङ्खयेयपदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति, हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धं, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यं, किन्तु पृथग्भिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्ततरादिव्यव्यवहारोच्छेदप्रसङ्गात्, 'से ta'mityAdi निग्म्न्म्। . अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह मू.(54) से किं तं अचित्ते दव्वखंधे? 2 अनेगविहे पन्नत्ते, तंजहा-दुपएसिए तिपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, सेतं अचित्ते द्व्व्ख्ण्धे। वृ. 'सेऽइत्यादि, अत्र निर्वचनम्-'अचित्तदव्वखंधे' इत्यादि, अविद्यमानचित्तोऽचित्तः स चासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविधः प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकः, स्कन्ध इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेश: प्रदेश: परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः स चासौ स्कन्धश्च द्विप्रदेशिस्कन्धः, एवमन्यत्रापि यथायोगं स्मास्ः। 'seta'mityAdi निग्म्न्म्। अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह मू. (55) से किं तं मीसए दव्वखंधे?, 2 अणेगविहे पन्नत्ते, तंजहा-सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे, से तं मीसए द्व्व्ख्ण्धे। वृ. 'सेऽइत्यादि। अत्रोत्तरम्-'मीसए दव्वखंधे0 सेणाए' इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः सचासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः, कोऽसावित्याह-सेनायाः-हस्त्यश्वरथपदातिसन्नाहखड्गहकुन्तासमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकं, पश्चिमस्कन्धः पश्चिमानीकम्, एतेषु हि हस्त्यादयः सचित्ताः खङ्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भाव्नीय्मिति। 'seta'mityAdi निग्म्न्म्। तदेवमेकेन प्रकारेण तद्वयतिरिक्तो द्रव्यस्कन्धः प्र्रूपित्ः। अथ तमेव प्रकारान्तरेण प्ररूपयितुमाहमू. (56) अहवा जाणयसरीरभविअसरीरवैरिते दव्वखंधे तिविहे पन्नत्ते, तंजहाकसिणखंधे अकसिणखंधे अनेग्द्विय्ख्ण्धे। वृ. 'अथवा' अन्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-कृत्स्नस्कन्धः अकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः । तत्राऽऽद्यभेदनिरूपणार्थमाह मू. (57) से किं कसिणखंधे?, से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे, से तं क्सिन्न्ख्ण्धे। वृ. 'से' इत्यादि, अत्रोत्तरम्-'कसिणखंधे' इत्यादि, यस्मान्दयो बृहत्तरः स्कन्धो नास्ति स कृत्स्न:-परिपूर्णः स्कन्ध कृत्स्नस्कन्धः, कोऽयमित्याह-'से चेवेऽत्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिकस्कन्धः कुत्स्नस्कन्धः । आह-यद्येवं प्रकारान्तरत्वमसिद्धं, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवं, प्राग् सचित्तद्रव्यस्कन्धाधिकारात्, तथाऽसम्भविनोऽपि बुद्धया निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः Page #286 -------------------------------------------------------------------------- ________________ 283 मूलं-57 कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्र्कारान्त्र्त्व्म्। यद्येवं तहि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं यतोसंख्येयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासंझयेयप्रदेशात्मकतया सर्वत्र तुल्यात्वाद्गजादिस्कन्धस्य बृहत्तरत्वमसिद्धं, यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्द्धत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच्च नास्ति, समुदायवृद्धयभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुद्गलसमुदास्य हीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । ___ अन्ये तु पूर्वं सचित्तस्कन्धविचारे जीवतदधिष्ठितशरीरवयवसुमदायः सचित्तस्कन्धोऽत्र तु शरीरात् बुद्धया पृथक्कृत्य जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते, अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वमाविरोधादित्यलं प्र्स्न्ग्गेन्। 'से ta'mityAdi निग्म्न्म्। अथाकृत्स्नस्कन्धनिरूपणार्थमाह मू. (58) से किं तं अकसिणखंधे?, 2 सो चेव दुपएसियाइखंधे जाव अनंतपएसिए खंधे, से तं अक्सिन्न्ख्ण्धे। __vR. 'स' इत्यादि, अत्रोत्तरम्-'अकसिणखंधे सो चेवेऽत्यादि, न कृत्स्नोऽकृत्स्नः स चासौ स्कन्धश्चाकृत्स्नस्कन्धो यस्मादन्योऽपि बृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह-'सो चेवेऽत्यादि स एव 'दुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नोऽकृत्स्न इत्यर्थः, द्विप्रदेशिकस्य त्रिपदेशिकापेक्षयाऽकृत्स्नोत्वात्, त्रिपदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्स्नत्वाद्, एवं तावद्वाच्यं यावत् नापद्यत इति। पूर्व द्विपदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । 'से त' मित्यादि निग्म्न्म्। अथानेकद्रव्यस्कन्धनिरूपणार्थमाह- . मू. (59) से किं तं अनेगदीवयखंधे?, 2 तस्स चेव देसे अवचिएअ तस्स चेव देसे उवचिए, सेतं अनेगदविअखंधे से तंजाणयसरीरभवियसरीरवैरित्ते दव्वखंधे, सेतं नोआगमतो दव्वखंधे, से तं द्व्व्ख्ण्धे। वृ.'से' इत्यादि, अत्रोत्तरम्-'अनेगदवियखंधे तस्स चेवेऽत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमानं संबध्यते, ततश्च तस्यैव' यस्य कस्यचित्त स्कन्धस्य यो 'देशो' नखदन्तकेशादिलक्षण: 'अपचितो' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देशः' पृष्टोदरचरणादिलक्षण 'उपचित्तो' जीवप्रदेशैर्व्याप्त इत्यर्थः, तयोर्यथोक्तदेश-योर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्धः, सचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूतः सामर्थ्यात्तुरगदास्य को विशेष इति चेद्, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीतिविशेषः । Page #287 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं पूर्वोक्तमिश्रस्कन्धास्य तर्हि को विशेष इति चेद्, उच्यते, तत्र खङ्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैक परिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । 'सेत' मित्यादि निगमनम् । तदेवमुक्तो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति । अथ भावस्कन्धनिरूपणार्थमाह मू. (60) से किं तं भावखंधे ?, 2 दुविहे पन्नत्तं, तंजहा- आगमओ नोआगमओ अ । वृ. अत्रोत्तरम्--'भावखंधे दुविहे' इत्यादि, भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्चच नोआगमतश्च । मू. ( 61 ) से किं तं आगमओ भावखंधे ?, 2 जाणए उवउत्ते, से तं आगमओ भावखंधे । वृ. तत्राऽऽगमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद्भावस्कन्धः । मू. ( 62 ) से किं तं नोआगमओ भावखंधे ?, 2 एएसिं चेव सामाइअमाइयाणं छण्हं अज्झयणाणं समुदयसमीसमागमेणं आवस्सयसुअखंधे भावखंधेत्ति लब्भइ, से तं नोआगमओ भावखंधे, से तं भावखंधे । 284 वृ. नोआगमतस्तु एतेपामेव प्रस्तुतावश्यक भेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः, स चैतेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव तथाविधदेवदत्तादीनामिव स्यादत उच्यते-समुदयस्य समिति: नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापिताय: शलाकानामिव परस्परनीरपेक्षाणामपि स्यादत उच्यते तस्याः समुदयसमितेर्यः समागम: - परस्परं सम्बद्धतया विशिष्टैक परिणामः समुदयसमितिसमागस्तेन निष्पन्नो य आवश्यक श्रुतस्कन्धः स भावस्कन्ध इति 'लभ्यते' प्राप्यते भवति इति हृदयम् । इदमुक्तं भवति - सामायिकादिषडध्ययनसंहितिनिष्पन्न आवश्यक श्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्ध, नोशब्दस्य देशे आगमनिषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । 'से त' मित्यादि निगमनम् । तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयति- 'से तं भावखंधे ऽत्ति । इदानीं त्वस्यैव एकार्थिकान्यभिधित्सुराह मू. (63) तस्स णं इमे एगट्ठिया नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा-' वृ. गतार्थम् । मू. ( 64 ) wide गणका अ निकाए खंधे वग्गे तहेव रासी अ । पुंजे पिंडे निगरे संघाए, आउल समूहे ॥ वृ. 'गणकाए ऽगाहेति, व्याख्या - मल्लादिगणवद्गणः, पृथिवीकायादिवत् कायः, षड्जीवनिकायवन्निकाय:, त्र्यादिपरमाणुस्कन्धवत् स्कन्धः, गोवर्गवद् वर्गः, शालिधान्यादिराशिवद् राशि:, विप्रकीर्णपुञ्जींकृतधान्यादिपुञ्जवत् पुञ्जः, गुडादिपिण्डवत् पिण्डः, हिरण्यद्रव्यादिनिकरवन्निकरः, तीर्थादिषु सम्मीलितजनसङ्घावत् सङ्घातः, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत् समूहः, एते भावस्कन्ध पर्यायवाचका ध्वनय इति गाथार्थः । Page #288 -------------------------------------------------------------------------- ________________ मूलं-65 मू.(65) से तं ख्ण्धे। वृ. 'से ta'mityAdi निग्म्न्म्। (इति स्कन्धाधिकार: कथितः । अथ आवश्यकषडध्ययनिववरणं कथ्यते) मू.(66) आवस्सगस्स णं इमे अत्थाहिगारा भवंति, तंजहा वृ. आह-नन्वाश्यके किमिति षडध्ययनानि?, अत्रोच्यते, षडाधिकारयोगात्, के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह- Avassagassana'mityAdi आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथामू. (67) सावज्जजोगविरई उक्तित्तण गुणवओ अप्द्दिव्त्ती। खलिअस्स निंदना वणतिगिच्छ गुणधारणा चेव्॥ वृ.'सावज्जजोग' गाहा, व्याख्या-प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिर्थाधिकारः, 'uktittaNa'tti द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुदद्धधिहेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थङ्कराणां गुणोत्कीर्तनार्थाधिकारः, 'गुणवओ य paDivatti'tti गुणामूलोत्तरगुणरूपा व्रतपिण्डविशुद्धयादयो विद्यन्ते यस्य स guNavA~stasya प्रतिपत्तिः-वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः, चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति दृष्टव्यम्, उक्तं च "परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउण्। कारणजाए जाए जहारिएं जस्सं जं जोगं । / " - 'खलियस्स niMdana'tti खलियस्स niMdaNa'tti स्खलितस्य-मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्धयमानाध्यवसायस्याकार्यभिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'vaNatigiccha'tti व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति-चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते, 'गुणधारणा ceva'tti गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकारः, अयमत्र भावार्थ:-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानध्ययने प्ररूपणा करिष्यते, चशब्दादन्येऽप्यवान्तरार्थाधिकारा विज्ञेयाः, एवकारोऽवधारण इति गाथार्थः । / _तदेवं यदादौ प्रतिज्ञातम् 'आवश्यकं nikSepsyAmI'tyAdi, तत्रावश्यश्रुतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि, साम्प्रतं त्वध्ययनपदमवसरायातमपिन निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्यमानत्वाद्, अत्रापि भणने च ग्रन्थगौरवाप्रत्तेरिति । इदानीमावश्यकस्य यद्व्याख्यातं तच्च (यच्च) व्याख्येयं तदुपदर्शयन्नाहमू. (68) आवस्सयस्स एसो पिंडत्थो वण्णिओ स्मासेन्न्ण्। एत्तो एक्केकं पुन अज्झयणं कित्तिस्सामि। व. 'आवश्यकस्य' आवश्यकपदाभिधेयस्य शास्त्रस्य 'एषः' पूर्वोक्तप्रकार: 'पिण्डार्थः' समुदायार्थो 'वर्णितः' कथितः 'समासेन' संक्षेपेण, इदमत्र हृदयम्-आवश्यकश्रुतस्कन्ध इति Page #289 -------------------------------------------------------------------------- ________________ 286 अनुयोगद्वार - चूलिकासूत्रं शास्त्रनाम पूर्वं व्याख्यातं तच्च सान्वर्थं, ततश्च यथा सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षणः समुदायार्थः प्रतिपादितो भवति, एवमात्राप्यावश्यक श्रुतस्कन्ध इति, सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति, अत ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्तयिष्यामि' भणिष्यामीति गाथार्थः । तत्कीर्तनार्थमेवाऽऽह मू. (69) तंजहा- सामाइअं चडवीसत्थओ वंदयणं पडिक्कमणं काउस्सग्गो पच्चक्खाणं । -तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अनुओगदारा भवंति, तंजहा-उवक्कमे 1 निक्खेवे 2 अनुगमे 3 नए 4 / वृ. तद्यथा - सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्ग प्र्त्याख्यान्म्। 'तत्र' तेषु अन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये 'प्रथमम्' आद्यमध्ययनं सामायिकम्, आद्युपन्यासश्चास्य निःशेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च "सामायिकं गुणानामाधारः स्वमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ 1 ॥ तस्माञ्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्यनाशस्य मोक्षस्य ॥ 2 ॥ " तत्र बोधादेरधिकमयनं प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थं, 'सामायिक' मित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽयः - प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्वैः ज्ञानदर्शनचरणपर्यायैर्भवाटवी भ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते, समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिकं, समाय एव सामायिकं, तस्य सामायिकस्य, 'Na'miti वाक्यालङ्कारे, 'इमे ऽत्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राध्ययनार्थकथनविधिरनुयोगः, द्वारणीव द्वाराणि महापुरस्येव सामायिकस्यानुयोगार्थं व्याख्यानार्थं द्वाराण्यनुयोगद्वाराणि, अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः, यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोपायाभावतो ऽनधिगमनीयत्वात्, कृतैकद्विकादिद्वारमपि दुरधिगमं कार्यातिपत्तये च भवति, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च संपद्यते, एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्याद् एकादिद्वारनुगतमपि दुरधिगमु भवेत्, सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगमं भवति, अतः phalavA~stadadhigamArtho द्वारोपन्यासः । कानि पुनस्तानीति तद्दर्शनार्थमाह-'तद्यथेऽत्यादि, तत्रोपक्रमणं-दूरस्थस्य वस्तुनस्तैः तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं हि उपक्रमान्तर्गतभेदैर्विचारितं हि निक्षिप्यते नान्यथेति भावः, उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरवाग्योगेनेत्युपक्रमः, अथवा उपक्रम्यते अस्मिन् शिष्य श्रवणभावे सतीत्युपक्रमः, अथवा उपक्रम्यते अस्माद्विनीतविनेयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः, तदेवं करणाधीकरणापादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ताः, यदित्वेकोऽप्य Page #290 -------------------------------------------------------------------------- ________________ - - मूलं-69 287 न्यतोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोस्स्ः॥ एवं निक्षेपणं-zAstrAdernAmasthApanAdibhedeya'sana-व्यवस्थापन निक्षेपः निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिनस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव । एवमनुगमनंसूतस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते-व्याख्याययते सूत्रमनेनास्मिन्न-स्मादिति वाऽनुगमः, वाच्यार्थविवक्षा त्थैव्। एवं नयनं नया नीयते-परिच्छद्यते अनेनास्मिन्न-स्मादिति वा नयः, सर्वत्रानन्तधर्माध्यसिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः, नामादिभेदैनिक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयेविचार्यते नान्यथेति तदनन्तरं नय इति यथाक्तक्रमेणोपन्यासः फ्ल्वानिति। तत्रोपक्रमो द्विधाः शास्त्रीय-इतरश्च लोकप्रसिद्धः, तत्रेतराभिधित्सया प्राह मू.(70)से किंतं उवक्कमे?, 2 छविहे पन्नत्ते, तंजहा-नामोवक्कमे ठवणोवक्कमे दव्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे, नामठवणाओ गयाओ, से किं तंदव्वोवक्कमे?, 2 दुविहे पन्नत्ते, तंजहा-आगमओ अ नोआगमओ a, जाव जाणगसरीरभविअसरीरवैरिते दव्वोवक्कमे तिविहे पन्नत्ते, तंजहा-सचित्ते अचित्ते मीसे। वृ. उवक्कमे छव्विहे पन्नत्ते' इत्यादि, अत्र क्वचिदेवं दृश्यते-'उवक्कमे दुविहे पन्नत्ते' इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, 'अहवा उवक्कमे छव्विहे पन्नत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात्, यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं syAt_ 'से किं तं सत्थोवक्कमे?.सत्थोवक्कमे छव्विहे पन्नत्ते' इत्यादि. न चैवं, तस्मान्नेह सत्रे द्वैविध्यप्रतिज्ञा किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण, प्रकृतं प्रस्तुमः-तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् 'से कि तं जाणयसरीरभविअसरीरवैरित्ते दव्वोवक्कमे?' इत्यादि, तत्र द्रव्यस्य-नटादेरुपक्रमणं-कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायाविशेषतः संयोजनं द्रव्योपक्रमः अथवा द्रव्यथ-घृतादिना द्रव्येभूम्यादो द्रव्यतः-घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथासचित्तद्रव्यविषयः, सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयवस्तु मिश्रः, द्रव्योपक्रम इति व्र्त्ते। मू.(71) से किंतं सचित्ते दव्वोवक्कमे?, 2तिविहे पन्नत्ते, तंजहा-दुपए चउप्पए अपए, एक्किक्के पुण दुविहे पन्नत्ते तंजहा-परिक्कमे अ वत्थुविनासे । वृ. तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा-द्विपदानां-नटनर्तकादीनां चतुष्पदानामश्वहस्त्यादीनाम् अपदानाम्-आम्रादीनां, तत्रैकैकः पुनरपि द्विधा-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि-परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषेरुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योप Page #291 -------------------------------------------------------------------------- ________________ 288 अनुयोगद्वार-चूलिकासूत्रं क्रमः, तत्र द्विपदानां नटनर्तकादीनां घृताधुपयोगेन (यद्) बलवर्णादिकरणं कर्णस्कन्धवर्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः । द्विविधमप्येतमुपक्रमं विभणिषुराह मू.(72) से किंतंदुपए उवक्कमे?, 2 नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगणं लंखाणं मंखाणं तूणइलाणं तुंबवीणियाणं कावोयाणं, मागहाणं से तंदुपए उव्क्क्मे। वृ. अत्र निर्वचनम्-'दुपयाणं naDANa'mityAdi, तत्र नाटकानां नाटयितारो नटास्तेषां, 'naTTANaM'ti नृत्यविधायिनो नर्तकास्तेषां, 'jallANaM'ti जल्ला-वरत्राखेलकास्तेषां, राजस्तोत्रपाठकानामित्यन्ये, 'mallANaM'ti मल्ला:-प्रतीतास्तेषां, 'muTThiyANaM'ti मौष्टिका ये मुंष्टिभिः प्रहरन्ति मल्लविशेषा एव तेषां 'velabaMgANaM'ti विडम्बका-विदूषका नानावेषादिकारिण इत्यर्थः तेषां, 'kahagANaM'ti कथकानां-प्रतीतानां 'pavagANaM'ti प्लवका ये उत्प्लवन्ते-गादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषां, 'lAsagANaM'ti लासका ये रासकान् गायन्ति तेषां, जयशब्दप्रयोक्तृणां वा भाण्डानामित्यर्थः, 'AikkhagANaM'ti ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां, 'laMkhANaM'ti ये महावंशाग्रमारोहन्ति ते लक्षास्तेषां, 'maMkhANaM'ti ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषां, 'tUNaillANaM'ti तूणाभिधानावाद्यविशेषवतां, tuMbavIniyANaM'ti वीणावादकानां, 'kAvoyANaM'ti कावडिवाहकानां, 'mAgahANaM'timaGgalapAThakAnAm, एषां, सर्वेषामपि यघृताधुपयोगेन बलवर्णादिकरणं कर्णस्कन्धवर्द्धनादिक्रिया वा सपरिकर्मणि सचित्तद्रव्योपक्रमः, यस्तु खङ्गादिभिरेषां नाश एवोपक्रम्यते-संपाद्यते स वस्तुनाशे सचित्तद्रव्योपक्रम इति vaakyshessH। ___ अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्यापक्रम इति व्याचक्षते, एतच्चायुक्तं, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते त्र्खेत्द्प्य्दुस्स्य्मेवेति। से ta'mityAdi निग्म्न्म्। अथ चतुष्पदानां द्विविधमप्युपक्रमं बिभणिषुराह मू. (73)से किं तं चउप्पए उवक्कमो?, 2 चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पए उव्क्क्मो। वृ.अत्र निर्वचनम्-'चउप्पयाणं आसाणं hatthINa'mityAdi, अश्वादयः प्रतीता एव, तेषां शिक्षागुणविशेषकरणं परिकर्मणि खङ्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः । 'से ta'mityAdi निग्म्न्म्। अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह.. मू. (74) से किं तं अपए उवक्कमे?, 2 अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपओवक्कमे, से तं स्चित्त्द्व्वोव्क्क्मे। वृ. अत्र निर्वचनम् - 'अपयाणं अंबाणं aMbADagANa'mityAdi, इहाऽऽम्रादयो देशप्रतीता एव, नवरं चाराणं ति येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः, आम्रादिशब्दैश्च वृक्षास्तत्फलानि Page #292 -------------------------------------------------------------------------- ________________ मूलं - 74 289 वा गृह्यन्ते, तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रेक्षेपकोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे, सचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से त' मित्यादि निगमनद्वयम् । अथाचित्तद्रव्योपक्रमं विवक्षुराह मू. (75) से किं तं अचित्तदव्वोवक्कमे ?, 2 खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्तदव्वोवक्कमे । वृ. 'अचित्तदव्वोवक्कमे ऽइत्यादि, खण्डादयः - प्रतीता एव, नवरं 'मच्छंडी' खण्डशर्करा एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मण सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से ta'mityAdi निगमन् । अथ मिश्रद्रव्योपक्रममाह मू. (76 ) से किं तं मीसए दव्वोवक्कमो ?, 2 से चेव थासग आयंसगाइमंडिए आसाइ, से तं मीस दव्वोवक्कमे, से तं जाणयसरीरभविसरीरवैरित्ते दव्वोवक्कमे से तं नोआगमओ दव्वोवक्कमे, से तं. दव्वोवक्कमे - वृ. स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणं, आदिशब्दात् कुंकुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुंकुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्मादिभिर्विनाशो वा स मिश्रद्रव्योपक्रम इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण भावनीयाः । 'से ta'mityAdi निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः । इतः क्षेत्रोपक्रममभिधित्सुराह मू. (77) से किं तं खेत्तोवक्कमे ?, 2 जण्णं हलकुलआईहिं खेत्ताई उवक्कमिज्जति, से तं खेत्तोवक्कमे । वृ. क्षेत्रस्योपक्रम: - परिकर्मविनाशकरणं क्षेत्रोपक्रमः, स क इत्याह- 'खेत्तोवक्कमे जं णं हलकुलिआईहि खेत्ताइं uvakkamijjaMti'tti तत्र हलं - प्रतीतम् अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं, 'कुलिकं' लघुतरं काष्ठं तृणादिच्छेदार्थं यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते - बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद्गजेन्द्रबन्धनादिभिः, क्षेत्राण्युपक्रम्यन्ते विनाश्यते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु ही क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह-यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्मविनाशौ, इत्थं च द्रव्योपक्रम एवायं कथं क्षेत्रोपक्रम ? इति, सत्यं, किन्तु क्षेत्रमाकाश तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्ते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति, उक्तं च "खित्तमरूवं निच्चं न तस्य परिकम्मणं न य विनासो । आहेयगयवसेण उकरणविणासोवयारो ऽत्थ ॥ " 30/19 Page #293 -------------------------------------------------------------------------- ________________ 290 अनुयोगद्वार - चूलिकासूत्रं इत्यादि, 'सेत' मित्यादि निगमनम् । इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा 'समयावलियमुहुत्ते ऽत्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकारः मू. ( 78 ) से किं तं कालोवक्कमे ?, 2 जं णं नालिआईहिं कालस्सोवक्कमणं कीरै, से तं कालोवक्कमे । `वृ. कालस्योपक्रमः कालोपक्रमः, स क इत्याह- 'जं णं नालि आईहिं कालस्य uvakkamaNaM'Namiti वाक्यालङ्कारे, यदिहनालिकादिभिरादिशब्दात् शंकुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नालिकाताम्रादिमयघटिका तया, शंकुच्छायादिना वा नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रम:, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि -अनेन ग्रहनक्षत्रादिचारेण विनाशितः कालो, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्ति, उक्तं च पूज्यै:"छायाए नालियाए व परिकम्मं से जहत्थविन्नाणं । रिक्वाइयचारेहि य तस्स विनासो विवज्जासो ॥ " इत्यादि, 'से त' मित्यादि, 'से तं' मित्यादि निग्म्न्म्। अथ भावोपक्रमार्थमाह मू. (79) से किं तु भावोवक्कमे ?, 2 दुविहे पन्नत्ते, तंजहा-आगमओ अ नोआगमओ a, आगमओ जाणए उवउत्ते, नोआगमओ0 दुविहे पन्नत्ते, तंजहा-पसत्थे अ अपसत्थे a, तत्थ अपसत्थे डोडिणिगणिआआमच्चाईणं, पसत्थे गुरुमाईणं, से तं नोआगमओ भावोवक्कमे, सेतं भावोवक्कमे से तं उवक्कमे । वृ. भावोपक्रमे द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नोआगतश्च तत्रोपक्रमशद्वार्थज्ञः तत्रोपयुक्तश्चागमतो भावोपक्रमः, 'से किं तं नोआगमओ' इत्यादि, अत्रोत्तरम् - 'नोआगमो भावोवक्कमे दुविहे' इत्यादि, इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेतः, उक्तं ca"bhAvabhikhyAH पञ्च स्वभावसत्ताऽऽत्मयोन्यभिप्रायाः " ततश्च भावस्य परकीयाभिप्रायस्योपक्रमणं - यथावत् परिज्ञानं भावोपक्रमः, स च द्विविधः - प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्ताभिधित्सया आह- 'से किं त' मित्यादि । - अत्र निर्वचनम्-'अप्पसत्थे डोडिणिगणिआआमच्चाईणं' ति, इदमिह तात्पर्यम् - ब्राह्मण्या वेश्यया अमात्येन च यत् परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तभावोपक्रमः, संसारफलत्वात्, तत्र कथं ब्राह्मण्यादिभिः परभावोपक्रमणमकारीति ?, अत्रोच्यते, एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः तासां च परिणयानानन्तरं तथा करोमि यथैताः सुखिता भवन्तीति विचिन्त्य माता जयेष्ठदुहितरं प्रत्यवोचत्-यदुत त्वयाऽऽवास भवनसमागमे स्वभर्ता कञ्चिदपराधमुद्भाव्य मूर्ध्नि पादग्रहारेण हन्तव्यो, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयं कृतं च तया तथैव, सोऽप्यतिस्नेहतरलितमना अयि प्रियतमे ! पीडितस्ते सुकुमालश्चरणो भविष्यतीत्यभिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युप Page #294 -------------------------------------------------------------------------- ________________ मूलं-79 291 क्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्-पुत्रिके ! यद् रोचते तत् त्वदीयगृहे कुरु त्वं, न तवावचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता, तयाऽपि च तथैव स्वभा शिरसि प्रहतः, केवलमसौ नैतच्छिष्टानां युज्यत इत्यादि किञ्चित् कोपं कृत्वा निवर्तितः, अमुंच व्यतिकरंसा मात्र निवेदितवती, हृष्टा पुत्री प्रत्यवादीत्-पुत्रिके ! त्वद्भर्ता क्षणमेकं रुषित्वा स्थास्यति । ___ एवं च तृतीययाऽपि प्रहतः, केवलममुना समुच्छलदतुच्छकोपेन उक्तम्-कुलीना त्वं?, यैवं शिष्यजनानुचित्तं चेष्टसे इत्याद्यभिधाय गाढं कुट्टयित्वा गृहानिष्काशिता, तया चाऽऽगत्य सर्वं मात्रे निवेदितं, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपे वत्स! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यमित्यादि किञ्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता-वत्से ! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति । तथैकस्मिन्नगरे चतुःषष्ठिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद्र राजपुत्रादिराच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव बाढं प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरतरमर्थजातं तस्यै प्र्य्च्छ्न्तीति। तथैकस्मिन्नगरेकश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथिगच्छता राजतुरङ्गमेन कुंत्रचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशे पृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति cintayazciramavalokitavA~zca, तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापिविदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः, अन्यदा च तेनैव प्रदेशे गच्छता भूपेन दृष्टं, पृष्टं चाहो ! मानससरोवद्रमणीयकं केनेदं खानितम्?, अमात्यो-जगाद-भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्करणाय निरूपति इति, अतः सचिवो यथावृत्तं सर्वं कथितवान्, अहो ! परचित्तोपलक्षकत्वममात्वस्येति विचिन्त्य परितुष्टो राजातस्य वृत्तिं व्र्द्ध्यामासेति। तदेवमित्या(वमा)दिकः संसारफलाऽपरोऽप्यप्रशस्तभावोपक्रमः । अथ प्रशस्तभावोपक्रममाह-'पसत्थो gurumAINaM'ti, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद्भावोपक्रमणं स प्रशस्तभावोपक्रमः । आह-नन्वनुयोगद्वारविचारोऽत्र प्रकान्तः, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किञ्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतो, व्याख्यानानुपकारित्वात, तदेतदयुक्तं, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात्, उक्तं च "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरण हितकाक्षिणा भाव्य्म्॥" (अन्यच्च) "जुत्तं गुरुमणगहणं नाऊणं तयं जहट्ठियं त्त्तो। जै होइ सुप्पसन्नं तह जहयव्वं गुणत्थीहि । / 1 / / गुरुचित्तायत्ताइं वक्खाणंगाइ जेण स्व्वाइ। Page #295 -------------------------------------------------------------------------- ________________ 292 अनुयोगद्वार - चूलिकासूत्रं तेन जह सुप्पसन होइ तयं तं तहा कुञ्जा ॥ 2 ॥ आगारिंगियकुसलं जै सेयं वायसं वए पुञ्जा । तह वि य से नवि कूडे विरहम्मि य कारणं पुच्छे ॥ 3 ॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहई ? | संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ 4 ॥ इत्यादि, भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वं, शेषास्तु नामस्थापनाद्रव्याद्युपक्रमा अनर्थका एव, नैतदेवं, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशनपानवस्त्रपात्रौधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रव्रज्यालग्नादिकालमुपक्रमतो विनेयस्य द्रव्यक्षेत्रकालोपक्रमा अपि सार्थका एव, नामस्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽभ्युपक्रमसाम्यादत्रोक्तौ, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोशपयोक्ष्यन्ते उपक्रमसाम्याच्चात्रोक्ता इत्यदोष: ॥ तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह मू. (80) अहवा उवक्कमे छव्विहे पन्नत्ते, तंजहा - आनुपुव्वी 1 नामं 2 पमाणं 3 वत्तव्वया 4 अत्थाहिगारे 5 समोआरे 6 / वृ. अथवा अनन्तरं यः प्रशस्त भावोपक्रमः उक्तः स हि द्विविधो दृष्टव्यो- गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, शास्त्रलक्षणो भाव: शास्त्र भावस्तस्योपक्रमः शास्त्रभावोपक्रमः, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्र भावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह - 'अहवा उवक्कमे' इत्यादि, ' अथवे ऽति पक्षान्तरसूचकः उपक्रमः, प्रथमपातनापक्षे शास्त्रीयोपक्रमे द्वितीयपातनापक्षे तु शास्त्रो भावोपक्रमः, 'षड्विधः ' षट्प्रकारः प्रज्ञप्तः, तद्यथा - आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता 4 अर्थाधिकारः 5 समवतारः 6 / एतेषां तु शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव वक्ष्यामः । तत्राऽऽनुपूर्वी स्वरूपणार्थमाह मू. (81 ) से किं तं आनुपुव्वी ?, 2 दसविहा पत्रत्ता, तंजहा - नामानुपुव्वी 1 ठवणानुपुव्वी 2 दव्वानुपुव्वी 3 खेत्तानुपुव्वी 4 कालानुपुव्वी 5 उक्कित्तणानुपुव्वी 6 गणणानुपुव्वी 7 संठाणामुपुव्वी 8 सामाआरीआनुपुव्वी 9 भावानुपुव्वी 10 वृ. अथ किं तदानुपूर्वीवस्त्विति प्रश्नार्थः । अत्र निर्वचनम् -'आनुपुव्वी दसविहे' त्यादि, इह हि पूर्व प्रथममादिरिति पर्यायाः, पूर्वस्य अनु-पश्चादनुपूर्वं, 'तस्य भाव' इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, त्र्यादिवस्तुसंहतिरित्यर्थः । इयमानुपूर्वी 'दशविधा' दशप्रकारा प्रज्ञप्ता, तद्यथा - नामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्वी उत्कीर्तनानुपूर्वी गणाननुपूर्वी संस्थानानुपूर्वी सामचार्यानुपूर्वी भावानुपूर्वीति । मू. ( 82 ) नामठवणाओ गयाओ, से किं तं दव्वानुपुव्वी ?, 2 दुविहा पन्नत्ता, तंजा आगमओ न नोआगमओ a। से किं तं दव्वानुपुव्वी ?, 2 जस्स नं आनुपुव्वित्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्टं, नेगमस्स Page #296 -------------------------------------------------------------------------- ________________ मे मूलं-82 293 णंएगो अनुवउत्तो आगमओ एगा दव्वानुपुव्वी जाव कम्हा? जै जाणए अनुवउत्ते न भवै, से तं आगमओ द्व्वानुपुवी। से किंतं नोआगमओ दव्वानुपुवी?, 2तिविहा पन्नत्ता, तंजहा-जाणयसरीरदव्वानुपुव्वी भविअसरीरदव्वानुपुव्वी जाणयसरीरभविअसरीरवैरित्ता द्व्वानुपुवी। से किं तं जाणयसरीरदव्यानुपुव्वी?, आनुपुव्वीपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, जाव से तं जान्न्य्स्र्रीद्व्वानुपुव्वी। सेकिंतं भविअसरीरदव्वानुपुवी?, 2 जे जीवे जोणीजम्मणनिक्खंते सेसंजहा दव्वावस्सए जाव से तं भ्विअस्र्रीद्व्वानुपुव्वी। से किंतं जाणयसरीरभविअसरीरवैरित्ता दव्वानुपुवी?, 2 दुविहा पन्नत्ता, तंजहा-उवनिहिआय अनोवनिहिआ य, तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ नंजा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा-नेगमववहाराणं संगहस्स y। वृ.अत्र नामस्थापनानुपूर्वीसूत्रे नामस्थापनावश्यकसूत्रव्याख्यानुसारेण व्याख्येये, द्रव्यानुपूर्वीसूत्रमपिद्रव्यावश्यकवदेव भावनीयं, यावत् 'जाणयसरीरभविअसरीरवैरित्ता दव्वानुपुव्वी दुविहेऽत्यादि, तत्र निधानं निधिनिक्षेपो न्यासो विरचना प्रस्तार: स्थापनेति पर्यायाः, तथा च लोके-'निधेहीदं nihitamida'mityatra निपूर्वस्य धागो निक्षेपार्थः प्रतीयत एव, उप-सामीप्येन निधिरुपनिधिः-एकस्मिन् विवक्षितेऽर्थे पूर्वं व्यवस्थापिते तत्समीप एवापरापरस्य वक्ष्यमाणपूर्वानुपूर्वादिक्रमेण यन्निक्षेपणं स उपनिधिरित्यर्थः, उपनिधिः प्रयोजनं यस्या आनुपूर्व्याः, सा औपनिधिकीति प्रयोजनार्थे इकणप्रत्यः, सामायिकाध्ययनादिवस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्पर्यम् । __ अनुपनिधिः-वक्ष्यमाणपुर्वानुपूर्व्यादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा व्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी: अनौपनिधिकीत्युच्यते इति भावः । आह-नन्वानुपूर्वी परिपाटिरुच्यते, भवता च त्र्यणुकादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽनौपनिधिक्यानुपूर्वीत्वेनाभिप्रेतो, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित्त परिपाटिरस्ति, विशिष्टैकपरिणामपरिणतत्वात् तेषां, तत् कथमिहानुपूर्वीत्वं?, सत्यं, किन्तु त्र्यादिपरमाणूनामादमध्यायसानभावेन नियतपरिपाट्य व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्य्ते। ___ 'तत्थण' मित्यादि, तत्र याऽसावौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या-सांन्यासिकी तिष्ठतु तावदल्पतरवक्तव्यत्वेन, तस्या उपरि वक्ष्यमाणत्वादिति भावः । अनौपनिधिकी तु पश्चानिदिष्टाऽपि बहुतरव्यक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्यत्वे हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः, कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यते इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिक्या: स्वरूपं विवरीषुराह 'तत्थ na'mityAdi, तत्र याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः, संग्रहस्य च, नैगमव्यवहार Page #297 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं ऋजुसूत्रशब्दमभिरूढैवंभूता नयाः " एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः, तत्राऽऽस्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः, पुनर्द्रव्यास्तिकोऽपि सामान्यतो द्विविधो विशुद्धोऽविशुद्धश्च तत्र नैगमव्यवहाररूपोऽविशुद्धः, संग्रहरूपस्तु विशुद्धः, कथम् ? यतो नैगमव्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं वाऽविशुद्धं द्रव्यमिच्छतः, संग्रहश्च परमाण्वादिकं परमाण्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनालकङ्कितत्वाच्छुद्ध, ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च द्रव्यानुपूर्व्येव विचारयितुं प्रक्रान्ता, अतः शुद्धधाशुद्धस्वरूपं द्रव्यासस्ततिकमतेनैवासो दर्शयिष्यते न पर्यायास्तिकमतेन, पर्यायविचारस्याप्रक्रान्तत्वादित्यलं विस्तरेण । तत्र नैगमव्यहारसंमातामिमां दर्शयितुमाह 294 - मू. ( 83 ) से किं तं नेगमववहारणं अनोवनिहिआ दव्वानुपुव्वी ?, 2 पंचविहा पन्नत्ता, तंजहा- अट्ठपयपरूवणया 1 भंगसमुक्कित्तणया 2 भंगोवदंसणया 3 समोआरे4 अनुगमे 5 वृ. अत्र निर्वचनम् - 'नेगमववहारणं अनोवनिहिआ दव्वानुपुव्वी पंचविहे' त्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैवर्विचार्यमाणत्वात्, पञ्चविधा - पञ्चप्रकारा प्रज्ञप्ता, तद्यथाअर्थपदप्ररूणतया भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमः । एभि: पञ्चभिः प्रकारैनैगमव्यवहारनयमतेन अनौपनिधिक्याः द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः त्र्यणुकस्कन्धादिस्तद्युतं तद्विषयं वा पदमानुपूर्व्यादिकं तस्य प्ररूपणंकथनं तद्भावोऽर्थपदप्ररूपणता, इयमानुपूर्व्यादिका संज्ञा अयं च तदभिधेयस्त्र्यणुकादिरर्थः संज्ञीत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं कर्तव्यमिति भावार्थ: / तेषामेवानुपूर्व्यादिपदानां समुदिताना वक्ष्यमाणन्यायेन सम्भविनो विकल्पा- भङ्गासमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां द्व्यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनं, तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयं, भङ्गोपदर्शने तु तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थानपरसथानान्तर्भावचिन्तनप्रकारः समवतारः । तथा तेषामेव आनुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमनं विचारणमनुगमः । तत्राऽऽद्यभेदं विवरीषुराह मू. ( 84 ) से किं तं नेगमववहारणं अट्ठपयरूवणया ?, 2 तिपएसिए आनुपुव्वी चउप्पएसिए आनुपुव्वी जाव दसपएसिए आनुपुव्वी संखेज्जपएसिए आनुपुव्वी असंखिज्जपएसिए आनुपुव्वी अनंतपएसिए आनुपुव्वी, परमाणुपोग्गले अनानुपुव्वी, दुपएसिए अवत्तव्वए, तिपएसिआ आनुपुवीओ जाव अनंतपएसिसाओ आनुपुव्वीओ, परमाणुपोग्गला अनानु Page #298 -------------------------------------------------------------------------- ________________ मूलं - 84. पुव्वीओ, दुपएसिआई अवत्तव्ययाई, से तं नेमववहारणं अट्ठपयपरूवणया, वृ. अथ कैयं नैगमव्यवहारयोः सम्मता अर्थपदप्ररूपणतेति, अत्रोत्तरमाह-'नेग्2अमववहारण 'मित्यादि, तत्र त्रयः प्रदेशाः - परमाणुत्रयलक्षणा यत्र स्कन्धे सा आनुपूर्वीत्युच्यते, एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते, 'परमाणुपोग्गले ऽत्ति एक: परमाणुः परमाण्वन्तरासंसक्तो ऽनानुपूर्वीत्यभिधीयते, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्त्रिपदेशिकादयः स्कन्धा आनुपूर्व्यो, बहवश्चैकाकिपरमाणवो नानुपूर्व्या, बहूनि च द्वयणुकस्कन्धद्रव्याण्यवक्तव्यकानि आनुपूर्व्या प्रकान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थ: / इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तं, सा च यतैवादिमध्यान्तलक्षणः सम्पूर्णो गणानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्च त्रिपदेशिकादिस्कन्धेष्वेव, तथाहि यस्मात् परमस्ति न पूर्वं स आदिः, यस्मात पूर्वमस्ति न परं सोऽन्तः तयोश्चान्तरं मध्यमुच्यते, अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ तस्यैकद्रव्यत्वेनादिमध्यान्तव्यवहाराभावाद्, अत एवायमनानुपूर्वीत्वेनोक्तो, नापि द्व्यणुकस्कन्धः, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावाद्, अत्राऽऽह - ननु पूर्वस्यानु पश्चादनुपूर्व तस्य भाव आनुपूर्वीति पूर्व व्याख्यातम्, एतच्च द्व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ?, नैतदेवं, यतो यथा मेर्वादिके कचित् पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभागः प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवं, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात्, यद्येवं परमाणुवद् द्व्यणुस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते ?, सत्यं, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुशक्यत्वादवक्तव्यकमेव द्व्यणुस्कन्धः, तस्माद्वयवस्थितमिदम्-आदिमध्यान्तभावेनाबधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्भावस्य सद्भावत्, त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, द्वयणुकोऽवक्तव्यकः, इत्येवं संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्, सत्यं, किन्त्वानुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः । 295 -- अत्राऽऽह - नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तकद्रव्यं परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येयं निर्देशो, युज्यते, पश्चानुपूर्वीक्रमाश्रयेण तु व्यत्ययने युक्तः, तत् कथं क्रमद्वयमुल्लंध्यान्यथा निर्देशः कृतः ?, सत्यमेतत् किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः, यदि वा त्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, द्रव्यहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । 'से त 'मित्यादि Page #299 -------------------------------------------------------------------------- ________________ 296 अनुयोगद्वार-चूलिकासूत्रं निग्म्न्म्। मू. (85) एआए नं नेगमववहारणं अटुपयपरूवणयाए किं पओअणं?, एआए णं नेगमववहाराणं अट्ठपयपरूवणाए भंगसमुक्कित्तणया kjji। - vR.'eAena'mityAdi, एतयाऽअर्थपदप्ररूपणतया किं प्रयोजनमिति, अत्राऽऽह-'एतया' अर्थपदप्ररूपणतया भङ्गसमृत्कीर्तना क्रियते, इदमुक्तं भवति-अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्च सति एवं भङ्गकाः समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण निविषयाणां भङ्गानां प्ररूयितुमशक्यत्वात्, तस्माद् युक्तमुक्तम् एतया-अर्थपदप्ररूपणया भङ्गसमुत्कीर्तना क्रियत इति। तामेव भङ्गसमुत्कीर्तना निरूपयितुमाह मू. (86) से किं तं नेगमववहारणं भंगसमुक्त्तिनया?, 2 अत्थि आनुपुव्वी 1 अस्थि अनानुपुव्वी 2 अत्थि अवत्तव्वए 3 अत्थि आनुपुव्वीओ4 अत्थि अनानुपुव्वीओ 5 अत्थि अव्त्त्व्व्याइण्6| ..अहवा अत्थि आनुपुव्वी अआनानुपुव्वी a1 अहवा अत्थिआनुपुव्वी आनानुपुव्वीओ अ 2 अहवा अत्थि आनुपुव्वीओ अ अनानुपुव्वी अ 3 अहवा अत्थि आनुपुव्वीओ अ अनानुपुव्वीओ a4 अहवा अत्थि आनुपुव्वी अ अवत्तव्वए a5 अहवा अत्थि आनुपुव्वी अ अवत्तव्वयाइं च 6 अहवा अत्थि आनुपुव्वीओ अ अवत्तव्वए अ 7 अहवा अत्थि आनुपुव्वीओ अ अवत्तव्वयाइं च 8 अहवा अत्थि अनानुपुव्वी अ अवत्तव्वए a9 अहवा अनानुपुव्वी अ अवत्तव्वयाइं च 10 अहवा अत्थि अनानुपुव्वीओ अ अवत्तव्वयाइं च 12 अहवा अत्थि आनुपुव्वी अ अनानुपुब्बी अ अवत्तव्बए अ 1 अहवा अत्थि आनुपुव्वी अ अनानुपुव्वी आवत्तव्वयाइंच 2 अहवा अत्थिआनुपुव्वी आनानुपुव्वीओ आवत्तव्वयाई ca4 अहवा अत्थिआनुपुव्वीओ आनानुपुव्वी आवत्तव्वए a5 अहवा अस्थि आनुपुव्वीओ अ अनानुपुव्वी अ अवत्तव्वयाइं च 6 अवहा अत्थि आनुपुव्वीओ अ अनानुपुब्बीओ अ अवत्तव्वए a7 अहवा अस्थि आनुपुव्वीओ अ अनानुपुव्वीओ अ अवत्तव्वयाइं ca8 एए अंट भ्ण्गा। एवं सव्वेऽवि छव्वीसं भ्ण्गा। से तं नेगमववहारणं भ्ण्ग्स्मुक्त्तिन्न्या। वृ. 'सेऽइत्यादि प्रश्ने, अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय् एव भङ्गाः, एवमेतेऽसंयोगतः प्रत्येकं षड् भवन्ति, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगाः, एकेकस्मिस्तु द्विकसंयोगे एकवचनबहुवचनाभ्यां caturbhaGgI"sadbhAvataH त्रिष्वपि द्विकयोगेषुद्वादशः भङ्गाः संपद्यन्ते, त्रिकयोगस्त्वत्रैक एव, तत्र च एकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षड्विंशतिः । सर्वेऽपि षड्विंशतिरेव, एते चोत्तरं प्रयच्छता अनेनैव क्रमेण सूत्रेऽपि लिखिताः सन्तीति भावनीयाः । अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेद्, उच्यते, इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचनान्तबहुवचनान्तैः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिद्भङ्गेन वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकारानेनकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति । 'से ____ Page #300 -------------------------------------------------------------------------- ________________ 297 मूलं-86 ta'mityAdi निग्म्न्म्। उक्ता भङ्गसमुत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराह मू.(87) एआएणं नेगमववहारणं भंगसमुक्कित्तणयाए किं पओअणं?, एआएणं नेगमववहारणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरि। वृ. 'एतया' भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति, अत्रोत्तरमाह-'एआए Na'mityAdi, 'एतया' भङ्गसमुत्कीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तं, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते, तच्च सूत्रे समुत्कीर्तित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वाद्, अतो युक्तं भङ्गसमुत्कीर्तनतायां भङ्गोप्रदर्शनताप्रयोजनम् । अत्राऽऽह-ननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादेः कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्यत्कीर्तयिष्यति, तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यं, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यावाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोषः, यथा हि 'संहिता च पदं चैवेऽत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते तद्वदत्रापीति भावः । अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्नपूर्वकं तामेव निरूपयितुमाह मू.(88) से किंतं नेगमववहारणं भंगोवदंसणया?, 2 तिपएसिए आनुपुव्वी 1 परमाणुपोग्गले अनानुपुव्वी 2 दुपएसिए अवत्तव्वए 3 अहवा तिपएसिया आनुव्युवीओ परमाणुपोग्गला अनानुपुव्वीओ दुपएसिया अवतव्वयाई 3, अहवा तिपएसिए अपरमाणुपोग्गले अ आनुपुव्वी अ अनानुपुव्वी a4 चउभंगो, अहवा तिपएसिए य दुपएसिए अ आनुवव्वी अ अवत्तव्वयए य चउभंगो, अहवा परमाणुपोग्गले अदुपएसिए य अनानुपुव्वी य अवत्तव्वए य चउभंगो 12 अहवा तिपएसिए अ परमाणुपोग्गले अ दुपएसिए अ अनानुपुव्वी अ आनुपुव्वी अ अवत्तव्वए a1 अहवातिपएसिए अपरमाणुपोग्गले अदुपएसिया यआनुपुव्वी आनानुपुव्वी अ अवत्तव्वयाइं च 2 अहवा तिपएसिए अ परमाणुपोग्गला अदुपएसिए अ आनुपुव्वी अ अनानुपुव्वीओ अ अवत्तव्वए अ 3 अहवा तिपएसिए अ परमाणुपोग्गला य दुपएसिया अ आनुपुव्वी आनानुपुव्वी आवत्तव्वयाइंच4 अहवा तिपएसिए य परमाणुपोग्गले अदुपएसिए अआनुपुव्वीओ आनानुपुव्वीआवत्तव्वए a5 अहवातिपएसिआय परमाणुपोग्गले अदुपएसिआ य आनुपुव्वीओ अ अनानुपुव्वी आवत्तव्वयाइं च 6 अहवा तिपएसिआ य परमाणुपोग्गला य दुपएसिआ य आनुपुव्वी अ अनानुपुव्वी अ अवत्तव्वयाई ca8 से तं नेगमववहारणं भ्ण्गोव्द्ण्स्न्न्या। वृ. 'तिपएसिए AnupuvvI'tti त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानुपूर्वीति भङ्गको निष्पद्यत इत्यर्थः, एवं परमाणुपुद्गललक्षणोऽर्थोनानुपूर्वीत्युच्यते, द्विप्रदेशिकस्कन्धलक्षणः अर्थोऽवक्तव्यकमुच्यते, एवं बहवस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्को बहवो द्विपदेशिकस्कन्धा अवक्तव्यकानितिषण्णां प्रत्येक Page #301 -------------------------------------------------------------------------- ________________ 298 अनुयोगद्वार-चूलिकासूत्रं भ्न्ग्गानाम्र्थ्क्थ्न्म्। एवं द्विकसंयोगेऽपि त्रिपदेशिकस्कन्धः परमाणुपुद्गलश्चानुपूर्व्यनानुपूर्वीत्वेनोच्यते, यदा त्रिपदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादायितुमभीष्टो भवति तदा 'अत्थि आनुपुव्वी अ अनानुपुव्वी a' इत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनियाः । अत्राह-नन्वर्थोऽप्यानुपूर्व्यादिपदानां त्र्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव तत्किमनेन?, सत्यं, किन्तु तत्र पदार्थमात्रमुक्तम्, अत्र तु तेषामेवाऽऽनुपूर्व्यादिपदानां भङ्ककरचनासमादिष्टानामर्थः कथ्यत इत्यदोषो, नयमतवैचित्र्यप्रदर्शनार्थं वा पुनरित्थमर्थोपदर्शनमित्यलं विस्तरेण । 'से ta'mityAdi निग्म्न्म्। उक्ता भङ्गोपदर्शनता, अथ समवतारं बिभणिषुराह मू.(89)से किं तं समोआरे?, 2 नेगमववहाराणं आनुपुव्वीदव्वाइंकहिंसमोअरंति?, किं आनुपुव्वीदव्वेहिंसमोअरंति? आनुपुव्वीदव्वेहिंसमोअरंति? अवत्तव्वयदव्वेहिं समोअरंति?, नेगमववहाराणं आनुपुव्वीदव्वाइं आनुपुब्बीदव्वेहि समोअरंति नो अनानुपुव्वीदव्वेहि समोअरंति नो अवत्तव्वदव्वेहि समोअरंति, नेगमववहाराणं आनुपुव्वीदव्वाइंकहिं समोअरंति?, किंआनुपुव्वीदव्वेहिंसमोअरंति? अनानुपुव्वीदव्वेहि समोअरंति ? अवत्तव्वयदव्वेहिं समोअरंति ?, नो अनानुपुव्वीदव्वेहि समोअरंति अनानुपुव्वीदव्वेहिं समोअरंति नो अवत्तव्वदव्वेहिं समोअरंति, नेगमववहाराणं अवत्तव्वयदव्वाइं कहिं समोअरंति?, किं आनुपुव्वीदव्वेहि समोअरंति? अनानुपुव्वीदव्वेहिंसमोअरंति? अवत्तव्वयदव्वेहिंसमोअरंति?, नो अनानुपुचीदव्वेहिंसमोअरंति नो अनानुपुव्वीदव्वेहिं समोअरंति नो अवत्तव्वदव्वेहि समोअरंति । से तं स्मोआरे। - वृ. अत्र कोऽयं समवतार इति प्रश्ने सत्याह-'समोआरेऽत्ति, अयं समवतार उच्यत इति शेषः, कः पुनरयमित्याह-'नेगमववहाराणं आनुपुव्वीदव्वाइं कहिं samoyaraMtI'tyAdipraznaH, अत्रोत्तरम्-'नेगमववहारणं आनुपुव्वी' इत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां स्वजातावेव वर्तन्ते, न स्वजात्यतिक्रमेणेत्यर्थः, इदमुक्तं भवति-सम्यग्-अविरोधेनावतरणंवर्तनं समवतार:-अविरोधवृत्तिना प्रोच्यते, सा च स्वजातिवृत्तावेवस्यात्, परजातिवृत्तेविरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो भाव्नीय्ः। 'से ta'mityAdi निग्म्न्म्। उक्तः समवतारः, अथानुगमं बिभणिषुरुपक्रमते मू. (90) से किं अनुगमे?, 2 नवविहे पन्नत्ते, तंजहा. वृ.अत्रोत्तरम्-'अनुगमे नवविहेऽइत्यादि, तत्र सूत्रार्थस्यानुकूलमनुरूपं वा गमनं-व्याख्या नमनुगमः, अथवा सूत्रपठनादनु-पश्चाद्गमनं-व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थो गम्यतेज्ञायते अनेनेत्यनुगमोव्याख्यानमेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो-नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति-'तद्यथेऽत्युपदर्शनार्थः, 'संतपय' गाहा, मू.(91) संतपयपरूवणया 1 दव्वपमाणं च 2 खित्त 3 फुसणा4 / कालो य 5 अंतरं 6 भाग 7 भाव 8 appaabhuNcev। Page #302 -------------------------------------------------------------------------- ________________ मूलं-91 299 वृ.सदर्थविषयं पदं सत्पदं तस्य प्ररूपणं-प्रज्ञापनं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता सा प्रथमं कर्तव्या, इदमुक्तं भवति-इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गव्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्चित्(स्वित्)खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं पर्यालोचयित्यं, तथा आनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं-सङ्ख्यास्वरूपंप्ररूपणीयं, चः समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं-तदाधारस्वरूपं प्ररूपणीयं, कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयतमित्यर्थः, तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः, तथा अन्तरं-विवक्षितस्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयं, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणा कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थप्रदेशार्थौभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम्, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथास्मासार्थ्ः। व्यासार्थं तु ग्रन्थकारः स्वयमेव बिभणिषुराद्यावयवमधिकृत्याऽऽह मू.(92) नेगमववहाराणं आनुपुत्वीदव्वाइं किं अत्थि नत्थि?, नियमा अत्थि, नेगमववहाराणं अनानुपुव्वीदव्वाइं किं अत्थि नत्थिं?, नियमा अस्थि नेगमववहाराणं अवत्तव्वगदव्वाई किं अत्थि नत्थि?, नियमा अत्थि। वृ. नैगमव्यवहारयोरानुपूर्वीशब्दभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि किं सन्ति नेति प्रश्नः, अत्रोत्तरम्-'नियमा अत्थि' इति, एतदुक्तं भवति-नेदं खरशृङ्गादिवदानुपूर्वीपदमसदर्थगोचरम्, अतो नियमात् सन्ति तदभिधेयानि द्रव्याणि, तानि च त्र्यणुकस्कन्धादीनि पूर्व दशितान्येव, एवमनानुपूर्व्यवक्तव्यकपक्षद्वयेऽपि वाच्य्म्। कृता सत्पदप्ररूपणा, अथ द्रव्यप्रमाणमभिधित्सुराह मू. (93) नेगमववहाराणं आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखिज्जाइं अनंताई?, नो संखिज्जाइंनो असंखिज्जाइं अनंताई, एवं अनानुपुव्वीदव्वाइं अवत्तव्वगदव्वाइंच अनंताई भान्निअव्वाइण्। वृ.'नेगमववहाराणं आनुपुव्वीदव्वाइं कि saMkheJjAi'mityAdi, अयमत्र निर्वचनभावार्थ:इहानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुनः सर्वलोके, अतः सङ्ख्येयासङ्ख्येयप्रकारद्वयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्य्मिति। न च वक्तव्यं कथमसङ्ख्येये लोके अनन्तानि द्रव्याणि तिष्ठन्ति?, अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तर्वाकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानं, त चाक्षिदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गात्, इत्यलं prpnycen। इदानी क्षेत्रद्वारमुच्यते - मू. ( 94 ) नेगमववहाराणं आनुनुव्वीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए Page #303 -------------------------------------------------------------------------- ________________ 300 अनुयोगद्वार - चूलिकासूत्रं होज्जा ?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखिज्जेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । नेगमववहाराणं अनानुपुव्वीदव्वाइं किं लोअस्स संखिज्जइभागे होज्जा जाव सव्वलोए वा होज्जा ?, एगं दव्वं पडुच्च नो संखेज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तव्वगदव्वाइं भाणिअव्वाइं । वृ. आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे 'hoJja'tti आर्षत्वाद्भवन्ति अवगाहन्त इतियावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्ख्येयेषु भागेषु भवन्ति, आहोश्चिद्बहुष्वसङ्ख्येयेषु भागेषु भवन्त्यश्च च सर्वलोके भवन्तीति पञ्च पृच्छास्थानानि, अत्र निर्वचनसूत्रस्येयं भावना - इहानुपुर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एकं द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे भागे भवति, एकं तत्सङ्ख्यात भागमवगाह्य तिष्ठतीत्यर्थः, अन्यत्तु तदसंख्येयभागमवगाहते, अपरं तु bahU~statsaMkhyeyAn भागानवगाह्य वर्तते, अन्यच्च bahU~stadasaMkhyeyabhAgAnavagAhya तिष्ठतीति, 'सव्वलोए वा होञ्ज' त्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्याद् ?, उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि - लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसंख्यातयोजनविस्तरं संख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाटं, तृतीये मन्थानं, चतुर्थे लोकव्याप्तिं प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे सप्तमे कपाटमष्टमे तु दण्डं संहृत्य खण्डशो भिद्यत इत्येके, अन्ये त्वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दः समुच्चये, एवं यथासम्भवमन्यत्रापि । 'नानादव्वाइं पडुच्चेऽत्यादि, नानाद्रव्याण्यानुपूर्ववीपरिणामवन्ति प्रतीत्य प्रकृत्य वा अधिकृत्येत्यर्थः 'नियमात्' नियमेन सर्वलोके भवन्ति, न संख्येयादिभागेषु, यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु तावत् परमाणुरुच्यते स चैकाकाशप्रदेशावगाढ एव भवति, अव्यक्तव्यकं तु द्वयणुकस्कन्धः स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति, नानाद्रव्यभावना पूर्ववद्, इत्युक्तं क्षेत्रद्वारम् । साम्प्रतं स्पर्शनाद्वारमुच्यते मू. (95) नेगमववहाराणं आनुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोगं फुसं ?, एगं दव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति जाव सव्वलोगं वा फुसंति, नानादव्वाइं पडुच्च निअमा सव्वलोगं फुसंति । Page #304 -------------------------------------------------------------------------- ________________ मूलं-95 301 नेगमववहाराणं आनुपुव्वीदव्वाइं लोअस्स किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च संखिज्जइभागं फुसंति असंखिज्जइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिज्जे भागे फुसंति, नानादब्वाइं पडुच्च नियमा सव्वलोअंफुसंति, एवं अवत्तव्वगदव्वाइं भाणिअव्वाई, वृ. भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रम्-अवगाहाक्रान्तप्रदेशमात्रं, स्पर्शना तु षड्दिक्कैः प्रदेशैस्तद्बहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदगाहनास्पर्शनयोरन्यत्रोक्तो भेदः-'एगपएसोगाढं सत्तपएसा य से phasuNa'tti, अस्यार्थ:परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु 'सेऽतस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् षट्प्रदेशान् यत्र चावगाहस्तं स्पृशतीत्यर्थः, एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भाव्नीय्ः। अत्र सौगता: प्रेरयन्ति-यदि-परमाणोः षड्दिक्स्पर्शनाऽभ्युपगम्यते तर्खेकत्वमस्य हीयते, तथाहि-प्रष्टव्यमत्र, किं येनैवे स्परूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण?, यदि तेनैव तदा अयं पूर्वदिकसम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्याद्, एकस्वरूपत्वात्, विभागभावे च षड्दिक्सम्बन्धवचनमुपप्लवत एव, अथापरो विकल्पः, कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्वा एकत्वं विशीर्यते, उक्तं च-"दिग्भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यत" इति, अत्र प्रतिविधीयते, इह परमाणुद्रव्यमादिमध्यान्त्यादिविभागरहितं निरशमेकस्वरूपमिष्यते, अत: सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव, अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्प्बलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्या:-कचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणक्षणः स्वजनकपूर्वक्षणस्य कार्य स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि(तत्रापि) विचार्यते-किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्य तेनैवोत्तरक्षणस्य कारणभुत स्वरूपन्तरेण ?, यद्याद्यः पक्षस्तहि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्याद्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्याद्, एकस्वरूपत्वात्, तस्येति, अथ द्वितीय: पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वार: स्याद्, अथ निरंश एवासौ ज्ञानलक्षणक्षणोऽकार्याकारणरूपः तत्तद्वस्तुव्यापृतत्वात् तथा तथा व्यपदिश्यते, न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात्, यतो द्रव्यतया निरंश एव परमाणुस्तथाविधाचिन्त्यपरिणामत्वात्, दिष्ट्केन सह नैरन्तर्येणावस्थितवात् तस्य स्पर्शक उच्यते, न पुनस्तत्रांशैः काचित् समस्तीनि, अत्र बहुवक्तव्यं तत्तु नोच्यते, स्थानान्तरेषु चर्चितत्वादित्यलं विस्त्रेन्न्। उक्तं स्पर्शनाद्वारम्, इदानीं कालद्वारं बिभाणिषुराह मू.(96 नेगमववहाराणं आनुपुव्वीदव्वाइंकालओ केवच्चिर होइ?, एगंदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्ज कालं, नानादब्वाइं पडुच्च नियमा सव्वद्धा, अनानुपुवीदव्वाइं अवत्तव्वगदव्वाइं च एवं चेव भान्निअव्वाई। वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणि 'कालत:' कालमाश्रित्य कियच्चिरं' कियन्तं कालं Page #305 -------------------------------------------------------------------------- ________________ 302 अनुयोगद्वार - चूलिकासूत्रं 'भवन्ति' आनुपूर्वीत्वपयायेणावतिष्ठन्ते ?, अत्रोत्तरम् -'एगं davva'mityAdi, इयमत्र भावनापरमाणुद्वयादेरपरैकादिपरमाणुमीलनेऽपूर्वं किञ्चिदानुपूर्वीद्रव्यं समुत्पन्न, ततः समयादूर्ध्वं पुनरप्येकाद्यणौ वियुक्तेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, यदा तु तदेवासङ्ख्यानं कालं तद्भावेन स्थित्वाऽनन्तरोक्तस्वरूपेण वियुज्यते तदा उत्कृष्टतोसङ्ख्येयोऽवस्थितिकालः, प्राप्यते, अनन्तं कालं पुनर्नाधतिष्ठत्ते, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेरसङ्घयेयकालत्वादिति । 'नानाद्रव्याणि' बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाद्धा स्थितिर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोकः स्यादिति भावः अनानुपूर्वी अवक्तव्यकद्रव्येष्वपि जघन्यादिभेदभिन्न एतावानेवावस्थितिकालः, तथाहि कश्चित् परमाणुरेकं समयमेकाकीभूत्वा ततः परमाण्वादिना अन्येन सह संयुज्यते, इत्थमेकमनानुपूर्वी द्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः यदा तु स एवाससङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाण्वादिना सह संयुज्यते तदोत्कृष्टतोऽसङ्ख्येयोऽवस्थितिकालः संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीयः । अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदव - स्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्यावक्तव्यकद्रव्यतया जघन्यतः समयोऽव - स्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेवो वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टतः, अवक्तव्यकद्रव्यतथाऽसङ्ख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति । उक्तं कालद्वारम्, अथान्तरद्वारं प्रतिपिपादयिषुराह मू. ( 97 ) नेगमववहाराणं आनुपुव्वीदव्वाणं अंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहत्रेणं एवं समयं उक्को सेणं अनंतं कालं, नाणादव्वाइं पडुच्च नत्थि अंतरं । नेगमववहाराणं अनानुपुव्वीदव्वाणं अंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्त्रेणं एवं समयं उक्को सेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं । नेगमववहाराणं अवत्तव्वदव्वाणं अंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्त्रेणं एगं समयं उक्को सेणं अनंतं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं । वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवतीति प्रश्नः, 'अन्तरं' व्यवधानं, तच्च श्रेत्रतोऽपि भवति यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यस्तद्व्यवच्छेदार्थमुक्तम्, 'कालतः ' कालमाश्रित्य तदयमत्रार्थः- आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति, आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः । , अत्र निर्वचनम् -'एगं दव्व' मित्यादि, इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वा खण्डशो वियुज्य परित्यक्तानुपूर्वी भावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तन्निष्पन्नमित्येवं जघन्यतः सर्वस्तोकतया एकं द्रव्यमाश्रित्वाऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे Page #306 -------------------------------------------------------------------------- ________________ मूलं-97 समयः प्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं 'किमप्यानुपूर्वीदव्यं तथैव भिन्न, भित्त्वा च ते परमाणवोऽन्येषु परमाणुव्यणुकत्र्यणुकादिषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनभवन्तः पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते, नानाद्रव्याण्यधिकृत्य पुनर्नास्त्यन्तरं, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यत्वादिति भाव्ः। अनानुपूर्वीद्रव्यान्तरकालचिन्तायां 'एगं दव्वं par3अच्च जहन्नेणं एकं samayaM'ti, इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्वेन परमाणुद्वयणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकाल: प्राप्यते, 'उक्कोसेणं असंखेज्ज kAlaM'ti तदेवानानुपूर्वीद्रव्यं यदा अन्येन परमाणुद्वयणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो ल्भ्य्ते। ___अत्राह-ननु अनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सहसंयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालमवतिष्ठते,, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लधुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लधुतर: स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लधुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवंतत्र भिद्यमाने क्रमेण कदाचिदानन्ता अपि स्कन्धाः संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्तः?, अत्रोच्यते, स्यादेवं, हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेद, एतच्च नास्ति पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येकालत्वादित्युक्तमेव, अथ ब्रूयाद्-यस्मिन्नेव स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत्स्कन्धोऽसङ्ख्येयकालाद्भिद्यते तर्खेतावतैव चरितार्थः पुद्गलसंयोगसङ्घयेयकालनियमो, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवं, यस्मान्येन संयोगो जातस्तस्यासङ्ख्येयकालाद् वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तर्हि परमाणोः किमायातं ?, तस्यान्यसंयोगस्य तदवस्थत्वात, तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसङ्खये यरूपस्यैवान्तरकाल त्योक्तत्वादित्यलं विस्तरेण । 'नानादव्वाइं पडुच्चेऽत्यादि पूर्व्व्द्भाव्नीय्म्। अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् 'एगं दव्वं पडुच्चेऽत्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिक: स्कन्धो विघटितः, स्वतन्त्रं परमाणुद्वयं जातं, समयं चैकं तथास्थित्वा पुनस्ताभ्यामेव Page #307 -------------------------------------------------------------------------- ________________ 304 अनुयोगद्वार-चूलिकासूत्रं परमाणुभ्यां द्विप्रदेशिक: स्कन्धो निप्पन्नः, अथवा विघटित एव द्विप्रदेशिक: स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव नियुक्त इत्यवक्तव्यकस्स् पुनरत्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते, 'उक्कोसणं अनंतं कालं' इति, कथम्?, अत्रोच्यते, अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातं, तच्चानन्तैः परमाणुभिरनन्तैव्यणुकस्कन्धेरनन्तैस्त्र्यणुकस्थन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकाराच्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते, नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् व्क्त्व्या। उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्दिदिक्षुराह मू. (98) नेगमववहाराणं आनुपुव्वीदव्वाई सेसदव्वाणं कइभागे होज्जा? किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेजेसंभागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखिज्जइभागे होज्जा नो असंखिज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नियमा असंखेज्जेसु भागेसु होज्जा। नेगमववहाराणं अनानुपुव्वीदव्वाइंसेसदव्वाणं कइभागे होज्जा किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखेज्जइभागे होज्जा नों असंखेज्जइभागे होज्जा नो संखेजेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा। एवं अवत्तव्वगदव्वाणिवि भान्निअव्वान्नि। .. वृ. नैगमव्यवहारयोस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्यप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यणलक्षणानां 'कइभागे hoJja'tti कतिभागे भवन्तीत्यर्थः, किं संख्याततमे भागे भवन्ति, यथा असत्कल्पनया शतस्य विंशतिमिताः, किमसंख्याततमे भागे भवन्ति?, यथा शतस्यैव दश, अथ संख्यातेषु भागेषु भवन्ति?, यथा शतस्यैव चत्वारिंशत् ष्टिआ, किमसंख्यातेषु भागेषु भवन्ति, यथा शतस्यैवाशीतिरिति प्रश्न: अत्र निर्वचनम्-'नो संखेज्जइभागे होञ्जा' इत्यादि, नियमात् 'असंखेज्जेसु भागेसु hoJja'tti, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसंख्येयै गैरधिकानि, भवन्तीति वाक्यशेषो दृष्टव्यः, ततश्चायमर्थः प्रतिपत्तव्यःआनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयगुणानि, शेषद्रव्याणि तु तदसंख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्यः स्तोकानीति, कस्मादेवं व्याख्यायते?, स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम्, अधटमानत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्गला व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि द्रव्याणि समस्तन्यप्यनुपूर्वीरूपाण्येव, तानि च पूर्वेभ्योऽसंख्येयगुणानि, यत उक्तम् "एएसिणं भंते! परमाणुपोग्गलाणं संखिञ्जपएसियाणं असंखेञ्जपएसियाणं अनंतपएसियाण य खंधाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा, परमाणुपोग्गला अनंतगुणा, संखिञ्जपएसिआखंधा संखिञ्ज Page #308 -------------------------------------------------------------------------- ________________ 305 मूलं-98 . गुणा, असंखिञ्जपएसिया खंधा असंखिञ्जगुणा" तदत्र सूत्रे पुद्गलजाते: सर्वस्या अपि सकाशादसंख्यातप्रदेशिकाः स्कन्धा असंख्यातगुणा उक्ताः, ते चाऽऽनुपूर्व्यामन्तर्भवन्ति, अतस्तदपेक्षया आनुपूर्वीद्रव्याणि शेषात् समस्तादपि द्रव्यादसंख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तरेण । . 'anAnupuvvIdavvAi'mityAdi, इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसंख्याततम एव भागे भवन्ति, न शेषभागषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति । उक्तं भागद्वारं, साम्प्रतं भावद्वारमाह मू. (99) नेगमववहाराणं आनुपुव्वीदव्वाइं कतरंमि होज्जा? किं उदइए भावे होज्जा उवसमिए भावे होज्जा खइए भावे होज्जाखओवसमिए भावे होज्जा पारिणामिए भावे होज्जा संनिवाइए भावे होज्जा?, नियमा साइपारिणामिए भावे होज्जा, अनानुपुव्वीदव्वाणि अवत्तव्वगदव्वाणि अएवं चेव भान्निअव्वान्नि। _vR. 'negamavavahArANa'mityAdi प्रश्नः, अत्र चौदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते, अत्र निर्वचनसूत्रे ऽनियमा साइपारिणामिए bhAvehoJja'tti परिणमनं-द्रव्यस्य तेन तेन रूपेण वर्तनं-भवनं परिणामः, स एव पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः, स च द्विविधः-सदिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः, अनादिकालात्तद्र्व्यत्वेन तेषां परिणतत्वाद्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावाद्, एवं च स्थिते 'नियमाद्' अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात्, विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति । उक्तं भावद्वारम्, इदानीमल्पबहुत्वद्वारं बिभणिषुराह मू. (100) एएसिं णं भंते ! नेगमववहाराणं आनुपुव्वीदव्वाणं अनानुपुव्वीदव्वाणं अवत्तव्वगदव्वाण य दवट्ठयाए पएसट्ठयाए दव्वपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुवा या तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवाइ नेगमववहाराणं अव्वत्तगदव्वाइं दव्वट्ठयाए, अनानुपुवीदव्वाई दव्वट्ठयाए विसेसाहिआई, आनुपुवीदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई, पएसट्टयाए नेगमववहाराणं सव्वत्थोवाइं अनानुपुव्वीदव्वाइं अपएसट्टयाए अवत्तव्वगदव्वाइंपएसट्टयाए विसेसाहिआई, आनुपुव्वीदव्वाइं पएसट्टयाए अनंतगुणाई, दव्वट्ठपएसट्टयाए सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अनानुपुव्वीदव्वाइं दव्वट्ठयाए अपएसट्टयाए विसेसाहिआई, अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहिआई, आनुपुव्वीदव्वाइं दवट्ठयाए असंखेज्जगुणाई ताई चेव पएसट्टयाए अनंतगुणाई, से तं अनुगमे, से तं नेगमववहाराणं अनोवनिहिआ दव्वानुपव्वी, वृ. द्रव्यमेवार्थो द्रव्यार्थः, तस्य भावो द्रव्यार्थता तया, द्रव्यत्वेन इत्यर्थः, प्रकृष्टो-निरंशो 30/20 Page #309 -------------------------------------------------------------------------- ________________ 306 अनुयोगद्वार-चूलिकासूत्रं देश: प्रदेश स चासावर्थश्च प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः, तदयमर्थः-एतेषां भदन्त! आनुपूर्व्यादिद्रव्याणां मध्ये ऽकयरे कयरेहितोऽत्ति कतराणि-कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना बहूनि असंख्येयगुणत्वादिना तुल्यानि समसंख्यत्वेन विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दः, पक्षान्तरवृत्तिद्योतकाः, इति पृष्टे वाचः क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते, तत्र-'सव्वत्थोवाइं नेगमववहाराणं अवत्तवगदव्वाई दंव्वट्ठयाएऽत्ति नैगमव्यवहारयोः द्रव्यार्थतामपेक्ष्य तावदवक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतामेवापेक्ष्य विशेषाधिकानि, कथम्?, वस्तुस्थितिस्वभावाद्, उक्तं च "एएसि णं भंते ! परमाणुपोग्गलाणं दुपएसियाणं खंधाणं कयरे कयरेहितो बहुया0?, गोयमा ! दुपएसिएहितो खंधेहितो परमाणुपोग्गला bahuga"tti, तेभ्योऽपि आनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासंख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यकद्रव्येषु च परमाणुलक्षणं व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपुर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्नेकोत्तर-- वृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अतः स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽस्ण्ख्यात्गुन्नानि॥ - ननु यदि तेषु स्थानान्यनन्तानि तर्खनन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत्, 'नैवं, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तमागवर्तित्वात्, स्वभावादेव स्तोका इति न किञ्चितैरिह वर्द्धते, अतो वस्तुवृत्त्या किलासंख्यातान्येव तेषु स्थानानि प्राप्यन्ते, तदपेक्षया त्वसंख्यातगुणान्येव तानि, एतच्च पूर्व भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्वं भावनीयमित्यलं विस्त्रेन्न्। उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानी प्रदेशार्थतया तदेवाऽऽह-'पएसट्टयाए सव्वत्थोवाई negamavavahArANa'mityAdi, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कृत इत्याह-'अपएसट्ठयाएऽत्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हितेषु प्रदेशाः स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति 'परमाणुरप्रदेश' इति वचनाद्, अतः सर्वस्तोकन्येतानि, ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवं, प्रकृष्टःसर्वसूक्ष्मः पदगलास्तिकायस्य देशो निरंशो भागः प्रदेश इति व्युत्पत्तेः प्रतिपरमाणु प्रदेशार्थताऽभ्युपगम्यत एव, आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया त्वप्रदेशार्थतेत्यदोषः, अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशषाधिकानि, यतः किलासत्कल्पनया अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां तु शतं, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात् तदेव शतमवस्थितम्, अवक्तकद्रव्याणां त्विह प्रत्येकं द्विप्रदेशत्वाद्, द्विगुणितानां विंशत्युत्तरंप्रदेशशतं जायत इति तेषामितरेभ्यः प्रदेशार्थतया विशेषाधिकत्वं भाव्नीय्म्। आनुपूर्वीद्रव्याणि प्रदेशार्थतया अवक्तकद्रव्येभ्योऽनन्तगुणानि भवन्ति, कथम् ?, यतो Page #310 -------------------------------------------------------------------------- ________________ मूलं - 100 द्रव्यार्थतयाऽपि तावदेतानि पूर्वेभ्याऽसंख्यातगुणान्युक्तानि, यदा तु संख्यातप्रदेशिकस्कन्धानामसंख्यातप्रदेशिकस्कन्धानामनन्ताणुक स्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम् । उक्तं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीमुभयार्थतामाश्रित्य तदाह- 'दव्वट्ठपएसट्टयाए' इत्यादि, इहो भयार्थताधिकारेऽपि यदेवाल्यं तदेवादौ दर्श्यते, अवक्तकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम् 'सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाई दव्वट्टयाए ऽत्ति, अपरं चोभयार्थताधिकारेऽपि 'अनानुपुव्वीदव्वाइं दव्वट्टयाए ' इत्यादि (दौ) यदुक्तम् 'अपएसट्टयाए ऽत्ति तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकत्यादिति मन्तव्यं, ततश्चेदमुक्तं भवति-द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या । 307 आह-यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः किमनयो भयार्थताचिन्तयेति चेत्, नैवं, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकचिन्तायां न निश्चितम्, अत्र तु 'ताइं चेव पएसट्टयाए अनंतगुणाई' इत्यनेन तन्निर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात् प्रत्येकावस्थातो भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच्च युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इति निगमयति-'से तं अनुगमे ऽत्ति, तद्भणने च समर्थिता नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति- 'से तं नेगमेत्यादि । व्याख्याता नैगमव्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह मू. ( 101 ) से किं तं संगहस्स अनोवनिहिआ दव्वानुपुव्वी ?, 2 पंचविहा पन्नत्ता, तंजहाअट्ठपयपरूवणया 1 भंगसमुक्कित्तणया 2 भंगोवदंसणया 3 समोआरे4 अनुगमे 5 / वृ. सामान्यमात्रसंग्रहशीलः संग्रहो नयः, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, आह- ननु नैगमसंग्रहव्यवहारेत्यादिसूत्रक्रमप्रामाण्यन्नैगमान्नतरं संग्रहस्योपन्यासो मुक्तः, तत्किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यत इति, सत्यं, किन्तु नैगमव्यवहारयोरत्र तुल्यमत्वाल्लाघवार्थ युगपत् तन्निर्देशं कृत्वा पश्चात् संग्रहो निर्दिष्ट इत्यदोषः । अत्र निर्वचनमाह-'संगहस्स अनोवनिहिया दव्वानुपुव्वी पंचविहा' त्ति, संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी - प्राग्निरूपितशब्दार्थ पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात्, पञ्चविधा-पञ्चप्रकारा प्रज्ञता । तदेव दर्शयति- 'तंज' त्यादि, अत्र व्याख्या पूर्ववदेव । मू. (102 ) से किं संगहस्स अट्ठपयपरूवणया ?, 2 तिपएसिए आनुपुव्वी चउप्पएसिए आनुपुव्वी जाव दसपएसिए आनुपुव्वी संखिज्जपएसिए आनुपुव्वी असंखिज्जपएसिए आनुपुव्वी अनंतपएसिए आनुपुव्वी परमाणुपोग्गले अनानुपुव्वी दुपएसिए अवत्तवए, से तं संगहस्स अट्ठपयपरूवणया । वृ. यावत् तिपएसिए आनुपुव्वी' इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी अनेके Page #311 -------------------------------------------------------------------------- ________________ 308 अनुयोगद्वार-चूलिकासूत्रं त्रिप्रदेशिका आनुपूर्व्य इत्याधुक्तम् अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्तिमयमभिधत्ते-त्रिप्रदेशिका: स्कन्धास्त्रिप्रदेशिकत्वसामान्याद् व्यतिरेकिणोव्यतिरेकिणो वा?, यद्याद्य: पक्षस्तर्हि ते त्रिप्रदेशिका: स्कन्धाः त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकादिवदिति, अथ चरम: पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरेकात्, तत्स्वरूपत्, सामान्यं चेकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैशानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्पदेशिका एकैवानुपूवी, एवं यावदनन्तप्रदेशिकत्वसामान्यव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवाऽऽनुपूर्वी इत्यविशुद्धिसंग्रहनयमतं, विशुद्धसंग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्यव्यतिरेकाद्व्यतिरेके चानुपूर्वीत्वाभावप्रसङ्गात् सर्वाऽप्येकैवानुपूर्वीति । ___ एवमनानुपूर्वीत्वसामान्यव्यतिरेकात् सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथाऽवक्तव्यत्वसामान्यव्यतिरेकात् सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति सामान्यवा दित्वेन सर्वत्र बहुवचनाभावः, 'seta'mityAdi निग्म्न्म्। भङ्गसमुत्कीर्तनतां निदिदिक्षुराह मू.(103) एआए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं?, एआए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुक्कित्तणया kjji॥ se किं तं संगहस्स भंगसमुक्कित्तणया?, 2 अत्थि आनुपुव्वी 1 अत्थि अनानुपुव्वी 2 अत्थि अवत्तव्वए 3, अहवा अत्थि आनुपुव्वी आवत्तव्वए a5 अहवा अत्थि अनानुपुव्वी अ अवत्तव्बए a6 अहवा अत्थि आनुपुव्वी अ अनानुपुव्वी अ अवत्तव्वए a7, एवं सत्त भंगा, से तं संगहस्स भ्ण्ग्स्मुक्त्तिन्न्या॥ एआए णं संगहस्स भंगसमुक्कित्तणयाए किं पओयणं?, एयाए णं संगहस्स भंगसमुक्कित्तणयाए संगहस्स भंगोवदंसणया कीरि। वृ. अत्रापि व्याख्या कृतैव दृष्टव्या यावत् 'अत्थि AnupuvvI'tyAdi, इहैकवचनान्तास्त्रय एव प्रत्येकभङ्गाः, सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावाद्, आनुपूर्व्यादिपदत्रयस्य च त्रयो द्विकसंयोगा भवन्ति, ekakasmi~zca द्विकयोगे एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽपि एक एवैकवचनान्त इति, सर्वेऽपि सप्तभङ्गाः संपद्यन्ते, शेषास्त्वेकोनविंशतिबहुवचनसम्भवित्वान्न भ्व्न्ति। अत्र स्थापना-आनुपूर्वी 1 इति प्रथमो द्विकयोगः, आनुपूर्वी 2 अवक्तव्यक 1 इति द्वितीयो द्विकयोगः, अनानुपूर्वी अवक्तव्यक इति तृतीयो द्विकयोगः, आनुपूर्वी 1 अनानुपूर्वी 1 अवक्तव्यक 1 इति त्रिकयोगः, एवमेते सप्त भङ्गाः । . 'से ta'mityAdi निग्म्न्म्। भङ्गोपदर्शनतां बिभणिषुराह मू.(104 )से किंतं संगहस्स भंगोवदंसणया?, 2 तिपएसिया आनुपुव्वी परमाणुपोग्गला अनानुपुव्वी दुपएसिया अवत्तव्वए, अहवा तिपएसिया य परमाणुपोग्गला य आनुपुव्वी य अनानुपुव्वी य, अहवातिपएसिया यदुपएसिया य आनुपुवीय अवत्तव्वए याहवा परमाणुपोग्गला य दुपएसिया य अनानुपुव्वी य अवत्तव्वए य अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आनुपुव्वी य अनानुपुव्वी य अवत्तव्वए य, से तं संगहस्स भ्ण्गोव्द्ण्स्न्न्या। मू. (105) से किं संगहस्स समोयारे?, 2 संगहस्स आनुपुब्बीदव्वाइं कहिं समोय Page #312 -------------------------------------------------------------------------- ________________ मूलं-105 309 रंति?. किं आनुपुव्वीदव्वेहिं समोयरंति? अनानुपुव्वीदव्वेहिं समोयरंति? अवत्तव्वगदव्वेहिं समोयरंति?, संगहस्स आनुपुव्वीदव्वाइं आनुपुव्वीदव्वेहिं समोयरंति नो अनानुपुचीदव्वेहि समोयरंति नो अवत्तव्वगदव्वेहिं समोयरंति, एवं दोनिवि सट्ठाणे सट्ठाणे समोयरंति, से त्ण्स्मोयारे। वृ. अत्रापि सप्त भङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः, भावार्थस्तु सर्वः पूर्ववत्, 'स ta'mityAdi निग्म्न्म्। अथ समवताराभिधित्सया प्राह-'से किं तं संगहस्स समोयारे' इत्यादि, इदं च द्वारं पूर्ववनिखिलं भावनीयम् । अथानुगमं व्याचिख्यासुराह मू.(106) से किं तं अनुगमे?, 2 अट्ठविहे पन्नते, तंजहावृ.अत्रोत्तरम्-'अनुगमे अट्ठविहे पन्नत्ते' इति पूर्वं नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वाराभावात्, तदेवाष्टविधत्वं दर्शयतति-तद्यथेत्युपदर्शनार्थः, 'संतपय' गाहा, इयं पूर्वं व्याख्यातैव, नवरं 'अप्पाबहुं नत्थि' संग्रहस्य सामान्यवादित्वात्, सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न स्ण्भ्व्तीत्य्र्थ्ः। ... मू.(107) संतपयपरूवणया दव्वपमाणं च खित्त फुसाणा y। कालो य अंतरु भाव भावे अप्पाबहुं न्त्थि। वृ. तत्र स्त्प्द्प्र्रूप्न्नाभिधानार्थ्माः-'स्ण्घ्स्सेऽत्यादि। म.(108)संगहस्स आनुपुव्वीदव्वाइं किं अत्थि नत्थि, नियमा अस्थि, एवं दोनिवि। संगहस्स आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखेज्जाइं अनंताई?, नो संखेज्जाइंनो अनंताई नियमा एगो रासी, एवं दोनिवि। संगहस्स आनुपुव्वीदव्वाइं लोगस्स कइभागे होज्जा? किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेजेसु भागेसु होज्जा सव्वलोए होज्जा?, नो संखेज्जइभागे होज्जा नो असंखेज्जइ भागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नियमा सव्वलोए होज्जा, एवं दोनिवि। संगहस्स आनुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति भागे फुसंति सव्वलोगं फुसंति ?, नो संखेज्जइभागंफुसंति जावनियमा सव्वलोगं फुसंति, एवं, दोनिवि। संगहस्स आनुपुत्वीदव्वाइंकालओ केवच्चिरं होंति?, सव्वद्धा, एवं दोनिवि। संगहस्स आनुपुव्वीदव्वाइं कालओ केवच्चिरं अंतरं होंति ?, नत्थि अंतरं, एवं दोनिवि । संगहस्स आनुपुव्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा?, किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखेज्जइभागे होज्जा नो असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जसु भागेसु होज्जा नियमा तिभागे होज्जा, एवं दोन्निवि॥ संगहस्स आनुपुव्वीदव्वाइं कयरंमि भावे होज्जा?, नियमा साइपारिणामिए भावे होज्जा, एवं दोनिवि । अप्पाबहुं न्त्थि। से तं अनुगमे, से तं संगहस्स अनोवनिहिया दव्वानुपुव्वी, से तं अनोवहिया द्व्वानुपुव्व्न्। वृ. ननु संग्रहविचारे प्रकान्ते आनुपूर्वीद्रव्याणी सन्तीत्युनुपपन्नम्, आनुपूर्वीसामान्यस्यैवैकस्य तेनास्तित्वाभ्युपगमात्, सत्यं, मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहार Page #313 -------------------------------------------------------------------------- ________________ 310 अनुयोगद्वार-चूलिकासूत्रं मात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः, शेषभावना पूर्व्व्दिति। द्रव्यप्रमाणद्वारे यदुक्तं 'नियमा एगो रासित्ति, अत्राह-ननु यदि संख्येयादिस्वरूपाणि एतानि न भवन्ति तर्खेको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वाद्, व्रीह्यादिराशिषु तथैव दर्शनात्, सत्यं, किन्त्वेको राशिरिति वदतः कोऽभिप्रायः?, बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव, किं च-यथा विशिष्टैकपरिणामपरिणते स्कन्धे तदारम्भकावयवानां बाहुल्येऽप्येकतैव मुख्या, तद्वदत्राऽऽनुपूर्वीद्रव्यबाहुल्येऽपि तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपपद्ये, तद्वशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्, तस्मान्मुख्यस्यैकत्वस्यानेन कक्षीकृतत्वात् संख्येयरूपातादिनिषेधो गुणभूतानि(तु) द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एव मन्यत्रापि भावनीयमित्यलं prpnycen। क्षेत्रद्वारे नियमा सव्वलोए hoJja'tti आनुपूर्वीसामान्यस्यैकत्वात् सर्वलोकव्यापित्वाच्चेति भावनीयम्, एव्मित्र्द्व्येऽप्य्भ्यूह्य्मिति। स्पर्शनाद्वारमप्येवमेव चिन्त्नीय्मिति। - कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिनत्वात्, त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति, अत एवान्तरद्वारे नास्त्यन्तरमित्युक्तं, तद्भावव्यवच्छेदस्य क्दाचिद्प्य्भावादिति। भागद्वारे ऽनियमा तिभागे hoJja'tti त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तत इति भावः, यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमाते व्यवहारसंवृत्तिमात्रेणैव स्त्त्वादिति। ___ भावद्वारे ऽसादिपारिणामिए भावे hoJja'tti यथा आनुपूर्व्याअदिद्रव्याणामेतद्भाववर्तित्वं पूर्वं भावितं तथाऽत्रापि भावनीयं, तेषां यथास्वं सामान्य्द्व्य्तिरिक्त्त्वादिति। अल्पबहुत्वद्वारासम्भवस्तूक्त एव, इति समर्थितोऽनुगम, तत्समर्थने च समर्थिता संग्रहमतेनानौपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम्, अतः 'से ta'mityAdi निगमनत्रयम् । गताऽनौपनिधिकीद्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकी तां व्याचिख्यासुराह मू.(109) से किंतं उवनिहिया दव्वानुपुवी?, 2तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुब्बी y। वृ.अथ केयं प्रागनिर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनमौपनिधिको द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिनिक्षेपो विरचनं प्रयोजनमस्या इत्योपनिधिकी द्रव्याविषयाऽऽनुपूर्वी-पारिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषसमुदाये यः पूर्वः-प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी, तत्रैव यः पाश्चात्यः-चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः । तत्राद्यभेदं तावनिरूपयितुं प्रश्नमाह मू.(110) से किंतं पुव्वानुपुव्वी?, 2 धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए, से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुव्वी?, 2 अद्धासमए पोग्गलत्थिकाए जीवत्थिकाए आगासत्थिकाए Page #314 -------------------------------------------------------------------------- ________________ मूलं-110 अहम्मत्थिकाए धम्मत्थिकाए, से तं प्च्छानुपुब्बी। से किंतं अनानुपुव्वी?, 2 एयाए चेवएगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमनब्भासो दूरूवूणो, से तं अनानुपुव्वी। वृ. इह च द्रव्यानुपूळधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं nirvacanamAha'dhammatthikAe' इत्यादि, तत्र जीवपुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभावधारणाद् धर्मः अस्तयः-प्रदेशास्तेषां कायः-सङ्घातोऽस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसंख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावाधारणादधर्मः जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायवत् सर्वं, सर्वभावावकाशनादाकाशम, A-मर्यादया तत्संयोगेऽपि स्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया प्रकाशन्ते-स्वभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा A-अभिविधिना सर्वात्माना तत्संयोगानुभवनलक्षणेन काशन्ते-तत्रैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः, तच्च तदस्तिकायेश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानजीवद्रव्यसमूह इत्यर्थः, पूरणगलनधर्माणः पुद्गला-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, ते हि कुतश्चिद्रव्याद्गलन्ति-वियुज्यते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः, ते च तेऽस्तिकायाश्चेति समासः, अद्धाशब्दः, कालवचन: समयः सङ्केतदिवाचकोऽप्यस्ति ततो विशिष्यते-अद्धारूप: समयोऽद्धासमयः, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वपरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थः, अत एवात्र अस्तिकायत्वाभावः, बहुप्रदेशत्व एव तद्भावाद्, अत्र त्वतीतानागतयोविनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावत्, नन्वेवमावलिकादिकालाभावः, समयबहुत्व एव तदुपपत्तेरिति चेद्, भवतु तर्हि-को निवारियता ? 'समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य' इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानाद्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमाद्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसङ्घात इवावलिकादिषु समयसङ्घातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपपद्य इत्यलं च्र्च्येति। __ अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यं, न च वक्तव्यं तदगतिस्थिति व भविष्यतो धर्माधर्मास्तिकायस्यौ च न भविष्यत इति प्रतिबन्धाभावादनेकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात्, यदि तु अलोकेऽपि तद्गतिस्थिति स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुदगलानां तत्र प्रवेशादेकद्वित्र्यादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोक: स्यात्, न चैददृष्टमिष्टं वेत्याद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदारथानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयं, न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यति इति वक्तव्यं, तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, Page #315 -------------------------------------------------------------------------- ________________ 312 अनुयोगद्वार-चूलिकासूत्रं न चानयसाध्यं कार्यमन्यः साधयति, अतिप्र्स्न्ग्गादिति। घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाञ्जीवयस्यास्तित्वमवसातव्यं, न च गुणिनमन्तरेण गुणसत्ता युक्ता, अतिप्रसङ्गात्, न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्तं चिद्रूपं सदैवेन्द्रियगोचरातीत्वादिधर्मोपेतम्, अतः तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव न तु देहो, विपरीतत्वाद्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तर्खनवस्था, ruupaadigunnaanaampyaakaashaadergunnitvklpnaaprsnggaaditi| पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः, प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति, कालोऽप्यस्ति बहुलाशोकचम्पकादिषु पुष्पफल-प्रदानस्यानियमेनादर्शनाद्, यस्तु तत्र नियामकः स काल इति, स्वभावादेव तु तद्भावने, नित्यं सत्त्वमसत्वं वेऽत्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्र्न्थ्दुर्व्ग्म्ताभ्यादिति। आह-धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायस्यादिनां तु तदनन्तरं क्रमेणेत्थं निर्देश: कुतः सिद्धो? येनात्र पूर्वानुपूर्वीरूपता स्यादिति, अत्रोच्यते, आगमे इत्थमेव पठितत्वात, तत्रापि कथमित्थमेव पाठइति चेद्, उच्यते, धर्मास्तिकायस्य इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारात्वादाकाशास्तिकायस्य, ततः स्वाभाविकामूर्तत्वसाम्याञ्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवापर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति। __ अथपश्चानुपूर्वी निरूपयितुमाह-'से किं तं pacchAnupuvvI'tyAdi, पाश्चात्यादारभ्य प्रतिलोभं व्यत्ययेनैवानुपूर्वी -परिपाटिः क्रियते यस्यां सा पश्चानुपूर्वी , अत्रोदाहरणमुत्क्रमेण, इदमेवाऽऽह-'अद्धासमयेऽत्यादि, ग्तार्थ्मेव्। अथानानुपूर्वी निरूपयितु-'से किं त' मित्यादि, अत्र निर्वचनम्-'अनानुपव्वी एयाए चेवेऽत्यादि, न विद्यते आनुपूर्वी - यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी, विवक्षितपदानामन्तरीक्तक्रमद्वयमुल्लङ्घय परस्परासदृशैः, सम्भवद्-i भर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः, का पुनरियमित्याह-'अन्नमन्नब्भासोऽत्ति, अन्योऽन्यं-परस्परमभ्यासो-गुणनमन्योऽन्याभ्यासः, 'दूरूवणोऽत्ति द्विरूपन्यून: आद्यन्तरूपरहितः अनानुपूर्वीति सण्टङ्कः, कस्यां विषये योऽसावभ्यास-इत्याह- श्रेण्यां' पङ्को, कस्यां पुनः श्रेण्यामित्याह-'एयाए चेवेऽति, अस्यामेव' अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्यां, कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी एकैक उत्तरः प्रवर्द्धमानो यस्यां सा एकोत्तरा तस्यां, पुनः कथंभूतायामित्याह-'छगच्छगयाएऽत्ति षण्णां गच्छ:-समुदायः Sar3अगच्छस्तंगताप्राप्ता षड्गच्छता तस्यां, धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः, आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्काया धर्मास्तिकायादिवस्तुषट्कविषयायाः पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्या भवति सा आद्यन्तभङ्गकद्वयरहिता अनानुपूर्वीति भावार्थ्ः। __ तत्रोर्ध्वाधः किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः, तत्र चैककेन द्विके गुणिते जातौ द्वावेव, ताभ्यां त्रिको गुणितो जाता: षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतं, षट्कस्य तद्गुणने जातानि विंशत्यधिकानि सप्त शतानि, स्थापना Page #316 -------------------------------------------------------------------------- ________________ मूलं - 110 313 654321, आगमत्, 720, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थ करणगाथा "पुव्वानुपुव्वि हिट्ठा समयाभेएण कुरु जहाजेदूं । उवरिमतुल्लं पुरओ नसेञ्ज पुव्वकम्मो सेसे ॥ " इति, व्याख्या - इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः, 'हेट्ठ' त्ति अधस्ताद् द्वितीयादिभङ्ककान्, जिज्ञासुः 'kuru'tti स्थापय एकादीनि पदानीति शेषः, कथमित्याह - ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्मादौ स तस्य ज्येष्ठो, यथा द्विकस्यैयको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एव च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याह-'समयाभेदेने ऽति समय:-सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था अभेदः - अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयत्रेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्याद्, उक्तं ca"jahiyaMmi उ निक्खित्ते पुनरवि सो चेव होइ कायव्वो । सो होइ समयभेओ वञ्जेयव्वो पयत्तेणं ॥ " निक्षिप्तस्य चाङ्कस्य यथासम्भवं 'पुरओऽत्ति अग्रत: उपरितनाङ्गैस्तुल्यं -सदृशं यथा भवेत्येवं न्यसेत्, उपरितनाङ्कसदृशानेवाङ्कात्रिक्षेपेदित्यर्थः, 'पुव्वक्कमो सेसे ऽत्ति स्थापितशेषानङ्कानिक्षिप्ताङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः, यः संख्यया लघुरेककादिः स प्रथमं स्थाप्यते वस्तुतया महान् द्विकादिः स पश्चादिति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना । भावार्थस्तु दिग्मात्रदर्शनार्थ सुखाधिगमाय च त्रीणि पदान्याश्रित्व तावद् दर्श्यते-तेषां च परस्पराभ्यासे षड् भङ्गका भवन्ति, ते चैवमानीयन्ते - पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा - 123, अस्याश्च पूर्वानुपूर्व्या अधस्ताद्, भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एक:, स तदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते, 'उवरिमतुल्ल' मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः 213, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः परं नासौ तदधस्तान्निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एकस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, स तदधस्तान्निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिकौ क्रमेण स्थाप्येते 'puvva'kkamo सेसे' त्तिवचनात्, ततस्तृतीयोऽयं भङ्गः 132, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य ज्येष्ठो द्विको, न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विकः 'uvarimatulla'mityAdivacanAt पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्गः 312, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चाभीषामियं स्थापनाअत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादत्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारो'213123 Page #317 -------------------------------------------------------------------------- ________________ 314 अनुयोगद्वार-चूलिकासूत्रं अनानुपूर्वीत्वेन मन्तव्याः एवमनया दिशा चतुरादिपदसम्भविनोऽपि भङ्गा भावनीयाः, भूयांसश्चेहोत्तराध्यय132 नटीकादिनिर्दिष्टाः प्रस्तुतभङ्गानयनोपाया: सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तदर्थिना तु तत एवावधारणीयाः । 312 तदिदमत्र तात्पर्यम्___ पूर्वानुपूर्त्यां तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वं, 231 पश्चानुपूर्त्यां त्वद्धासमयस्य प्रथमत्वं, पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्यम्, अनानुपूर्त्यां त्व 321 नियमेन कचिद्भभङ्गके कस्यचित् प्रथमत्वमित्यलं विस्तरेण । 'seta'mityAdi निग्म्न्म्। तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह मू.(111) अहवा उवनिहिआदव्वानुपुव्वी तिविहा pa0 paM0-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वा, से किंतंपुव्वानुपुवी?, 2 परमाणुपोग्गले दुपएसिए तिपएसिए जावदसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, से तं पुव्वानुपुव्वी, सेकिंतं पच्छानुपुव्वी, 2 अनंतपएसिए असंखिज्जपएसिए संखिज्जपएसिए जाव दसपएसिए जाव तिपएसिए दुपएसिए परमाणुपोग्गले, से तं पच्छानुपुव्वी, से किं तं अनानुपुवी?, 2 एआए चेव एगाइआए एगुत्तरिआए अनंतगच्छगयाए सेढीए अनमन्नब्भासो दूरूवूणो, सेतं अनानुपुव्वी, सेतं उवनिहिआ दव्वानुपुव्वी, सेतं जागणवैरित्ता दव्वानुपुव्वी, से तं नोआगमओ दव्वानुपुव्वी, से तं द्व्वानुपुव्वी। वृ. अत्र चौपनिधिक्या द्रव्यानुपूर्व्या ज्ञातमपि त्रैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रकारान्तरभणनप्रस्तावादेदेति मन्तव्यम्, 'अनंतगच्छगयाएत्ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां गच्छः-समुदायोऽनन्तगच्छस्तं गता अनन्तगच्छगता तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति। शेषभावना च सर्वा पूर्वोक्तानुसारतः svympyvseseti। Aha-nanu यथैकः पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदाहृतः, एवं शेषा अपि प्रत्येकं किमिति नोदाहियन्ते? अत्रोच्यते, द्रव्याणांक्रमः-परिपाट्यदिलक्षणा: पूर्वानुपूर्व्यादिविचार इह प्रक्रान्तः, सच द्रव्याबाहुल्ये सति संभवति, धर्माधर्माकाशास्तिकायेषु च पुद्गलास्तिकायवन्नास्ति प्रत्येकं द्रव्यबाहुल्यम्, एकैकद्रव्यत्वात्तेषां, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यं, केवलं परमाणुद्विप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणां पूर्वानुपूर्व्यादित्वनिबन्धनः प्रथमपाश्चात्यादिभावो नास्ति, प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात्, परमाणुद्विप्रदेशिकादिद्रव्याणां तु विषमप्रदेशिकत्वादिति, अद्धासमयस्यैकत्वादेव tadasambhava itylmticrciten| ___ तदेवं समर्थिता औपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने चसमर्थिता prAgudRiSTA द्विप्रकाराऽपि द्रव्यानुपूर्वी, ततः 'seta'mityAdIni निगमनानि, इति द्रव्यानुपूर्वी स्माप्ता। उक्ता द्रव्यानुपूर्वी, अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिरुख्यासुराहमू.(112) से किं तं खेत्तानुपुव्वी?, 2 दुविहा पन्नत्ता, तंजहा-उवनिहिआ य अनोव Page #318 -------------------------------------------------------------------------- ________________ मूलं-112 315 निहिआ y। मू.(113) तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ णं जा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा-नेगमववहाराणं संगहस्स y। वृ.इह क्षेत्रविषया आनुपूर्वी क्षेत्रानुपूर्वी, का पुनरियामित्यत्र निर्वचनं-क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा-औपनिधिकीपूर्वोक्तशब्दार्था अनौपनिधिकी च, तत्र या सा औपनिधिकी सा स्थाप्या, अल्पवक्तव्यत्वादुपरि वक्ष्यत इत्यर्थः, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणाद् द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः संग्रहस्य च, सम्मतेति शेषः । तत्र नैगमव्यवहारसम्मतां तावदर्शयितुमाह मू.(114 ) से किंतं नेगमववहाराणं अनोवनिहिआखेत्तानुपुवी?, 2 पंचविहा पन्नत्ता. तंजहा-अट्ठपयपरूवणया भंगसमुक्तित्तणया भंगोवदसंणया समोआरे अनुगमे, सेकिंतं नेगमववहाराणं अट्ठपयपरूवणया?, 2तिपएसोगाढे आनुपुव्वी जाव दसपएसोगाढे आनुपुव्वी जाव संखिज्जपएसोगाढे आनुपुव्वी असंखिज्जपएसोगाढे आनुपुव्वी, एगपएसोगाढे अनानुपुव्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढे आनुपुव्वीओ जाव दसपएसोगाढा आनुपुव्वीओ जाव असंखिज्जपएसोगाढा आनुपुव्वीओ एगपएसोगाढा अनानुपुव्वीओ दुपएसोगाढा अवत्तव्वगाई, से तं नेगमववहाराणं अट्ठपयपरूवणा एआए नं नेगमववहाराणं अट्ठपयपरूवणयाए किंपओअणं?, एयाए नेगमववहाराणं अट्ठपयपरूवणयाए नेगमववहाराणं भंगसमुक्कित्तणया kjji। se किं तं नेगमववहाराणं भंगसमुक्तित्तणया?, 2 अत्थि आनुपुव्वी अस्थि अनानुपुव्वी अत्थि अवत्तव्वए, एवं दव्वानुपुब्विगमेणं खेतानुपुवीएविते भेव छव्वीसंभंगा भाणिअव्वा, जाव से तं नेगमववहाराणं भ्ण्ग्स्मुक्तित्त्न्न्या। एआए णं नेगमववहाराणं भंगसमुक्तित्तणयाए किं पओअणं?, एआएणं नेगमववहाराणं भंगसमुक्त्तिणयाए नेगमववहाराणं भंगोवदंसणया kjji। se किं तं नेगमववहाराणं भंगोवदसणया?, 2 तिपएसोगाढे आनुपुव्वी एगपएसोगाढे अनानुपुव्वी दुपएसोगाढे अवत्तव्वए तिपएसोगाढा आनुपुव्वीओ एगपएसोगाढा अनानुपुव्वीओ दुपएसोगाढा अवत्तव्वगाई, अहवातिपएसोगाढे अएगपएसोगाढे अआनुपुव्वीआनानुपुव्वी अ एवं तहा चेव दव्वानुपुब्विगमेणं छव्वीसं भंगा भाणिअव्वा जाव से तं नेगमववहाराणं भ्ण्गोव्द्ण्स्न्न्या। से किं तं समोआरे?, 2 नेगमववहाराणं आनुपुव्वीदव्वाइं कहिं समोअरंति? किं आनुपुव्वीदव्वेहि समोअरंति ? किं अनानुपुव्वीदव्वेहिं समोअरंति? अवत्तव्वगदव्वेहि समोअरंति?, आनुपुब्बीदव्वाइं आनुपुव्वीदव्वेहिंसमोअरंति नो अनानुपुव्वीदव्वेहिनो अवत्तव्वयदव्वेहि समोअरंति?, एवं तिन्निवि सट्ठाणे समोअरंतित्ति भाणिअव्वं, से तं स्मोआरे। से किं तं अनुगमे?, 2 नवविहे पन्नत्ते, तंजहामू. (115) संतपयपरूवणया जाव अप्पाबहुं चेव्। वृ. इह व्याख्या यथा द्रव्यानुपूर्त्यां तथैव कर्तव्या, विशेषं तु वक्ष्यामः, तत्र 'तिपएसोगाढे Page #319 -------------------------------------------------------------------------- ________________ 316 अनुयोगद्वार-चूलिकासूत्रं AnupuvvI'tti, त्रिषु-नभः-प्रदेशेष्ववगाढ:-स्थितः त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदि द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं?, सत्यं किन्तु क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूळधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, . प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः, यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते?, उच्यते, ___ 'संतपयपरूवयणे' त्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वाद्, एवमन्यदपि कारणमभ्युह्यमित्यलं विस्तरेणं, एवं चतुष्प्रदेशावगाढादिष्वपि भावना काया, यावदसङ्ख्यातप्रदेशागाढा आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यो, यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति-परमाणुराकाशास्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोसङ्ख्यातप्रदेशिकान्तास्तु स्कन्धाः प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्तः परमाणवो भवन्ति स तावत्स्वेव नभःप्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव उत्कृष्टतस्त्वसङ्ख्येयेष्वेव नभःप्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्ख्येयप्रदेशत्वात्, अलोकाकाशे च द्रव्यस्यावगाहाभावादित्यलं प्रसङ्गेन, प्रकृतमुच्यते, तत्रानुपूर्वीप्रतिक्षत्वादनानुपूर्व्यादिस्वरूपमाह-'एगपएसोगाढे anAnupuvvI'tti, एकस्मित्रभःप्रदेशे अवगाढः-स्थित एकप्रदेशावगाढः परमाणुसङ्घातः स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः, 'दुप्पएसोगाढे अवत्तव्वएऽत्ति, प्रदेशेद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकं, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताव्यानुपूर्व्या व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो, यावद् द्र्व्य्प्र्मान्न्द्वारे। __ मू.(116) नेगमववहाराणं आनुपुव्वीदव्वाइं किं अत्थि?, नत्थि नियमा अत्थि, एवं दुन्निवि । नेगमववहाराणं आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखिज्जाइ अनंताई?, नो संखिज्जाइं असंखिज्जाइं नो अनताई, एवं दुनिवि। वृ. 'नेगमववहाराणं आनुपुव्वीदव्वाइं किं saMkhejjAI'ityAdi प्रश्नः, अत्रोत्तरम्-'नो saMkheJjAi'mityAdi, त्र्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, त्र्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहूनामपि क्षेत्रावगाहामपेक्ष्य तुल्यप्रदेशावगाढानामेकत्वात्, क्षेत्रानुपूर्व्यामसङ्ख्यातान्येवानुपूर्वीद्रव्याणि भवन्तीति भावः, एकमेकप्रदेशावगाढं बह्वपि द्रव्यं क्षेत्रत एकैवानानुपूर्वीत्युक्तं, लोके च प्रदेशा असङ्ख्याता भवन्ति, अतस्तत्तुल्यसङ्ख्यत्वादनानुपूर्वीद्रव्याण्यप्यसङ्खयेयानीति, एवं प्रदेशद्वयेऽवगाढं बह्मपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्तं, द्विप्रदेशात्मकाश्च विभागा लोकेऽसङ्ख्याता भवन्त्यतस्त्यान्यप्यसङ्घयेयानीति । क्षेत्रद्वारे निर्वचनसूत्रे Page #320 -------------------------------------------------------------------------- ________________ मूलं-116 317 - मू.(116 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा जाव सव्वलोए होज्जा?, एगंदव्वं पडुच्च लोगस्स संखिज्जइभागे वा होज्जा असंखिज्जइभागे वा होज्जा संखेज्जेसु0 असंखेज्जेसु भागेसु वा होज्जा, देसूने वा लोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। नेगमववहाराणं अनानुपुव्वीदव्वाणं पुच्छाए एगदव्वं पडुच्च नो संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु0 नो असंखेज्जेसु0 नो सव्वलोए होज्जा, नानादव्वाई पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तदव्वगदव्वाणिवि भान्निअव्वान्नि। वृ. इह स्कन्धद्रव्याणां विचित्ररूपत्वात्, कश्चित् स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति, अन्यस्त्वसंख्येयम्, अन्यस्तं saMkhyeyA~stadbhAgAnavagAhya वर्तते, अन्यस्त्वसंख्येयेयानित्यतस्तत्तस्कन्धद्रव्यापेक्षया संख्येयादिभागवर्तित्वं भावनीयं, विशिष्टक्षेत्रावगाहोपलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानपूर्वीत्वेनोक्तत्वादिति भाव्ः। . 'देसूने वा लोए hoJja'tti, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति, अत्राऽऽह-नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्तं, तस्य च समस्तलोकवर्त्यसंख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकेव्यापिता प्रोच्यते?, सत्यं, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तकद्रव्याणां निरवकाशतयाऽभावः प्रतीयते (येत), ततोऽचित्तमहास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येक: प्रदेशोऽनानुपूर्वी विषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणादिति भावः, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः, उक्तं च पूर्वमुनिभिः-- "महखंधापुण्णेऽविय avttvvg'naanupuvvidvvaaii| . जद्देसोगाढाइं तद्देसेणं स लोगूनो|" ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवं, यतो द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाव उक्तो, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वाद्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभाऽवस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभावो मुख्यस्तु क्षेत्रस्यैव क्षेत्रानुपूर्व्यधिकारात्, ततो यदि लोकप्रदेशा: सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तकतया प्रतिपद्येत?, यस्त्विहइय येष्वाकाशप्रदेशेष्वानुपूर्व्यस्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणाद्, अत्र तु तदविवक्षणा-- दिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति, अथवा आनुपूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्यांगुल्यादयः, ततश्चः Page #321 -------------------------------------------------------------------------- ________________ 318 अनुयोगद्वार-चूलिकासूत्रं विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते, यथा पुरुषस्यैवांगुलीदेशे, देशत्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः, न च वक्तव्यं देशिनो देशो न कश्चिभिन्नो दृश्यते, एकान्ताभेदे देशमा त्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाशः सिद्धो भवतीति भावः, न च देशदेशिभावः कल्पनामात्रं सभ्भत्यादिन्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन, 'nANAdavvAi'mityAdi, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्राऽऽनुपूर्वीणां नानात्वं, तैश्च त्र्यादिप्रदेशवगाडैर्द्रव्यभेदैः, सर्वोऽपि लोको व्याप्त इति भाव्ः। ___ अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्घयेय भागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनाद्, एकप्रदेशस्य च लोकासङ्ख्येयभागवर्तित्वादिति, 'नानादव्वाइं पडुच्च नियमा सव्वलोए hoJja'tti, एकैकप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्तेरिति, एवम् 'avattavvagadavvANivi'tti, अवक्तव्यकद्रव्यमप्येकं लोकासङ्घयेयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानत्, प्रदेशद्वयस्य च लोकासङ्ख्येयभागवर्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाद्वैरपि द्रव्यभेदैः समस्तलोकव्याप्तेर्नानाद्रव्याणामत्रापि स्र्व्लोक्व्यापित्व्म्व्सेय्मिति। - अत्राह-नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भावः प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात्?, अत्रोच्यते, इह त्र्यादिप्रदेशावगाढात् द्रव्याद्भिन्नमेव तावदेकप्रदेशावगाढं, ताभ्यां च भिन्नं द्विप्रदेशावगाढं, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसनिधानात्तत्तद्धर्माभिव्यक्तौ दृश्यत एवछसमकालं व्यपदेशभेदो, यथा खङ्गकुन्तकवचादियुक्ते देवदत्ते खङ्गी कुन्ती कवचीत्यादिरिति, इह कचिद् वाचनान्तरे "अनानुपुव्वीदव्वाइं अवत्तव्वगदव्वाणि जहेव हिट्ठति अतिदेशे एव दृश्यते, तत्र 'हेटेति यथाऽधस्ताद् द्रव्यानुपूर्व्यामनयोः क्षेत्रमुक्तं तथाऽत्रापि ज्ञातव्यमित्यर्थः तच्च व्याख्यातमेव, इत्येवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यममिति ॥ गतं क्षेत्रद्वारं, मू.(116 वर्तते) नेगमववहाराणं आनुपुत्वीदव्वाइं, लोगस्स किं संखेज्जइभाग फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसंति जाव सव्वलाअं फुसंति?, एगं दव्वं पडुच्च संखिज्जइभागं वा फुसइ असंखिज्जइभागं असंखिज्जइभागे (संखेजे भागे वा) असंखेज्जे भागे वा देसूनं वा लोगं फुसइ, नानादब्वाइं पडुच्च नियमा सव्वलोअंफुसंति, अनानुपुव्वीदव्वाइं अवत्तव्वगदव्वाइंच जहा खेत्तं नवरं फुसणा भान्निय्व्वा। _vR.स्पर्शनाद्वारमपि चेत्थमेव निखिलं भावनीयं, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूर्व्यामेकद्रव्यस्य संख्येयभागादाराभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्यास्त्वभिप्रायेण संख्येयभागादारभ्य यावत् सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदा अनानुपूर्व्यवक्तव्य Page #322 -------------------------------------------------------------------------- ________________ मूलं-116 319 कयोनिरवकाशाताप्रसङ्गात् पूर्ववदेशोनता लोकस्य वाच्या, अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वं तर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णता लोकस्य वाच्येति, न चात्रानुपूर्व्या सकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसभेयाना द्रव्यभेदानां सद्भावतस्तयोरपि प्रत्येकमसङ्खयेयभेदयोर्लोके सद्भावाद्, द्रव्यावगाहभेदेन च क्षेत्रभेदस्यह विवक्षितत्वादिति भावः, वृद्धबहुमतश्चायमपि लक्ष्यते, तत्त्वं तु केवलिनो विद्न्ति। क्षेत्रस्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति, गतं स्पर्शनाद्वारं, अथ कालद्वारं मू. (116 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होइ ?, एवं तिनिवि, एगंदव्वं पडुच्च जहनेणं एगं समयं उक्कोसेणं असंखिजं कालं, नानादब्वाइं पडुच्च नियमा स्व्व्द्धा॥ वृ. तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशवगाढद्रव्याणामेवानुपूर्व्यादिभाव: पूर्वमुक्तः, अतस्तेषामेवावगाहस्थितिकालं चिन्तयत्राह-'एगं दव्वं पडुच्चेऽत्यादि, अत्र भावना-इह द्विप्रदेशावगाढस्य वा एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेशः सञ्जातः, समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा तद्रव्यं संजातमित्यानुपूर्व्याः समयो जघन्यावगाहस्थितिः, यदा तु तदेवो द्रव्यमसंख्येय कालं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकालः, सिद्धयति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टताऽप्यसङ्गयातकालमेवावस्थानादिति, नानाद्रव्याणि तु 'सर्वाद्धा' सर्वकालमेव भवन्ति; त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति, एवं यदा समयमेकं किञ्चिद् द्रव्यमेकस्मिन् प्रदेशेऽवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदाऽनानुपूर्व्याः समयो जघन्याऽवगाहस्थितिः, यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसंख्येयोऽवगाहस्थितिकालः नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मिस्त्र्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्यः समयोऽवगाहस्थितिः, असंख्येयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टोऽसंख्येयोऽगाहस्थितिकालः सिद्धयति, नानाद्रव्याणि तु सर्वकालं, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति, एवं समानवक्तव्यत्वादतिदिशति. 'एवं donnivi'tti । इदानीमन्तरद्वारम्- मू. (116 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ ?, तिण्हंपि एगंदव्वं पडुच्च जहनेणं एक समयं उक्कोसेणं असंखेज्ज कालं, नानादव्वाइं पडुच्च natthi aNtrN॥ . vR.'जहन्नेणं एक्कं samayaM'ti, अत्र भावना-इह यदा त्र्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं एकस्माद्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते, Page #323 -------------------------------------------------------------------------- ________________ 320 अनुयोगद्वार - चूलिकासूत्रं 'उक्कोसेणं असंखेज्जं कालं 'ति तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्ख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकालः प्राप्यते, न पुनर्द्रव्यानुपूर्व्यामिवानन्ततो, यतो द्रव्यानुपूर्व्यं विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्ताऽनन्तः कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्ख्येयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्ख्येवकालैव, ततश्चासङ्ख्येय क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसङ्ख्येयकालात्तेष्वेव नभः प्रदेशेष्वागत्यावगाहनीयं, न च वक्तव्यमसङ्ख्येयेऽपि क्षेत्रे पौनःपुन्येन तत्रैव परिभ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ?, यत इहासङ्ख्येयक्षेत्रेऽसङ्ख्येयकालमेवान्यत्र तेन पर्यटितव्यं, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयं वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम् । अन्ये तु व्याचक्षते यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतं तस्य क्षेत्रस्य स्वभावादेवासङ्ख्येयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्ख्यादिधर्मैः सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्ख्येय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति । 'nAnAdavvAI'ityAdi, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्ख्येयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमाननुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः, शेषा तु व्याख्याद्वय भावना सर्वाऽपि तथैवेति । उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते मू. ( 116 वर्तते ) नेगमववहाराणं आनुपुव्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा ?, तिन्निवि जहा दव्वानुपुव्वीए ॥ - वृ. तत्र यथा द्रव्यानुपूर्व्यं तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्यो ऽसङ्घयेयैर्भागैरधिकानि, शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्त इति । अत्राहननु त्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्य एकैकप्रदेशावगाढान्यनानुपूर्व्यो द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि असत्कल्पनया किल लोके त्रिंशत् प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव अवक्तव्यकानि तु पञ्चदश आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यः स्तोकान्येय प्राप्नुवन्ति, कथमसङ्घयेयगुणानि स्युरिति ?, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नभः प्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि nopayajyera~stadA स्यादेवं, तच्च नास्ति, यत एकस्मिन्नपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रयः प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाधेयद्रव्येणाक्रान्ताः सन्तः प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमान्यान्याचतुष्प्रदेशावगाढाद्यादेयेनाध्यासितत्वात्त Page #324 -------------------------------------------------------------------------- ________________ मूलं-116 321 एवानेकेषु चतुष्कसंयोगेष्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसंख्येयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एव चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषुये चतुरादयः प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावीनया, तस्मादसंख्येयप्रदेशात्मके स्वस्थित्या व्यवस्थिते लोके यावन्तस्त्रिकसंयोगादयोऽसंख्येयकसंयोगपर्यन्ताः संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावाद्, आधेयभेदे चाधारभेदात् न हि नभःप्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गाद्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमाद्, घटे तत्स्वरूपवत्, तस्मात्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम्, अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वाद्, अनानुपूर्दोऽपि स्तोका एव, लोकप्रदेशसंख्यमात्रत्वाद् । / अत्र सुखप्रतिपत्त्यर्थं लोके किल प्रञ्चाकाशप्रदेशाः कल्प्यन्ते, अत्रानानुपूर्व्यस्तावत् पञ्चैव प्रतीताः, अव्यक्तव्यकानि त्वष्टौ, द्विकसंयोगानामिहाष्टानामेव सम्भवाद्, आनुपूर्व्यस्तु पोडश संभवन्ति, दशानां त्रिकसंयोगानां पञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकयोगस्येह लाभाद्, दश त्रिकयोगाः कथमिह लभ्यन्ते ? इति चेद, उच्यते, षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुभिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते एकस्तु, तन्निरपेक्षैदिग्व्यवस्थितैरेनेति सर्वे पञ्च, पञ्चकयोगस्तु प्रतीत एवेति, तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेणद्भासवतोऽसंख्येयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसंख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भावद्वारम्, साम्प्रतं भावद्वारम् मू. (116 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं कयरंमि भावे होज्जा?, नियमा साइपरिणामिए भावे होज्जा, एवं दोनिवि। वृ. तत्र त द्रव्याणां त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सदापिआरिणामिकत्वात् त्रयाणामपि सदापिआरिणामिकत्वात् त्रयाणामपि सदापिआरिणामिकभाववर्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे मू.(116 वर्तते)एएसिणं भंते! नेगमववहाराणं आनुपुव्वीदव्वाणं अनानुपुव्वीदव्वाणं अवत्तव्वगदव्वाण य दव्वट्ठयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे कयरहितो अप्पा वा बहुवा वातुल्ला वा विसेसाहिआ वा?, गोयमा! सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाइंदव्वट्ठयाए अनानुपुव्वीदव्वाइंदव्वट्ठयाए विसेसाहियाइं आनुपुव्वीदव्वाइंदवट्ठयाए असंखेज्जगुणाईपएसट्टयाए सव्वत्थोवाइं नेगमववहाराणं अनानुपुव्वीदव्वाइं अपएसट्टयाए अवतव्वगदव्वाइंपएसट्टयाए विसेसाहियाइं आनुपुव्वीदव्वाइंपएसट्टयाए असंखेज्जगुणाई, दवट्ठपएसट्टयाए सव्वत्थोवाईनेगमववहाराणं अवत्तव्वगदव्वाइंदवट्ठयाए अनानुपुव्वीदव्वाइंदवट्ठयाए अपएसट्टयाए विसेसाहिआई अवत्तव्वगदव्वाइं पएसट्ठयाए विसेसाहियाइं आनुपुवीदव्वाई तं नेगमववहाराणं अनोव्निहिआखेत्तानुपुवी। वृ. इह द्रव्यगणनं द्रव्यार्थता प्रदेशगणनं प्रदेशार्थता उभयगणनं तूभयार्थता, तत्रानुपूर्व्या 30/21 Page #325 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं विशिष्टद्रव्यावगाहोपलक्षितास्त्र्यादिनभःप्रदेशसमुदायास्तावद् द्रव्याणि समुदायारम्भकास्तु प्रदेशाः अनानुपूर्व्या त्वेकैकप्रदेशावगाहिद्रव्योपलक्षिताः सकलनभ:प्रदेशा: प्रत्येकं द्रव्याणि, प्रदेशास्तु न संभवन्ति, एकेकप्रदेशद्रव्ये हि प्रदेशान्तरायोगदा, अवक्तव्यकेषु तु यावन्तो लोके द्विकयोगाः संभवन्ति तावन्ति प्रत्येकं द्रव्याणि तदारम्भकास्तु प्रदेशा इति, शेषा त्वत्र व्याख्या द्रव्यानुपूर्वीवत् कर्तव्येति, नवरं 'सव्वत्थोवाइं नेगमववहाराणं avattavvagadavvAi'mityAdi, अत्राह-ननु यदा पूवोक्तयुक्त्या एकैको नभ:पदेशोऽनेकेषु द्विकसुयोगेषूपयुज्यते तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशनभः कल्पनायामवक्तव्यकद्रव्याणामेवाष्टसंख्योपेतानां पञ्चसंख्येभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दष्टं, तत्कथमत्र व्यत्ययः प्रतिपाद्यते?, सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विश्रेण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसंख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसंख्यां मीलयित्वा यदा केवली चिन्तयति तदाऽवक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना 444, अत विश्रेणिलिखितौ द्वौ अववक्तव्यकायोग्यौ तु तेभ्योऽसंख्यातगुणत्वं भावितमेव, शेषु द्रव्यानुपूर्व्यनुसारेण भावनीयं, नवरमुभयार्थताविचारे आनुपूर्वीद्रव्याणि स्वद्रव्येभ्यः प्रदेशार्थतयाऽसंख्येयगुणानि, कथम्?, एकैकस्य तावद् द्रव्यस्य त्र्यादिभिरसंख्येयान्तै भभःप्रदेशैरारब्धत्वात्, नभ:-प्रदेशानां च समुदितानामप्यसंख्येयत्वादिति । 'से ta'mityAdi निग्म्न्द्व्य्म्। उक्ता नैगमव्यवहारमतेनानोपनिधिको क्षेत्रानुपूर्वी, अथ तामेव संग्रहमतेन बिभणिषुराह मू. (117) से किं तं संगहस्स अनोवनिहिआ खेत्तामुपुवी ?, 2 पंचविहा पन्नत्ता, तंजहा- अट्ठपयपरूवणया भंगसमुक्तित्तणया भंगोवदंसणया समोआरे अनुगमे, से किंतंसंगहस्स अट्ठपयपरूवणया?, 2तिपएसोगाढे आनुपुव्वी चउप्पएसोगाढे आनुपुव्वी जावदसपएसोगाढे आनुपुव्वी संखिज्जपएसोगाढे आनुपुव्वी असंखिज्जपएसोगाढे आनुपुव्वी एगपएसोगाढे अनानुपुव्वी दुपएसोगाढे अवत्तव्वए, से तं संगहस्स अट्ठपयवरूवणया एआए णं संगहस्स अट्ठपयपरूवणया कि पओअणं?, संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुक्त्तिणया कज्जइ, से किंतं संगहस्स भंगसमुक्त्तिणया?, अत्थिआनुपुव्वी अत्थि अनानुपुव्वी अस्थि अवत्तव्वए, अहवा अस्थि आनुपुव्वी अ अनानुपुव्वी अ एवं जहा दव्वानुपुव्वीए संगहस्स तहा भाणिअव्वं भाव से तंसंगहस्स भ्ण्ग्स्मुक्कित्त्न्न्या॥ एआएणं संगहस्स भंगसमुक्कितणयाए किंपओअणं?, एआए णं संगहस्स भंगसमुक्कितणयाए संगहस्स भंगोवंदसणया कज्जइ, से किंतं संगहस्स भंगोवदसंणया?, 2 तिपएसोगाढे आनुपुव्वी एगपएसोगाढे अनानुपुव्वी दुपएसोगाढे अवत्तव्वए अहवा तिपएसोगाढे अ एगपएसोगाढे अ आनुपुव्वी अ अनानुपुव्वी अ एवं जहा दव्वानुपुव्वीए संगहस्स तहा खेत्तानुपवीएवि भाणिअव्व जाव से तं संगहस्स भ्ण्गोव्द्ण्स्न्न्या। . से किंतंसमोआरे?, 2 संगहस्स आनुपुव्वीदुव्वीइंकहिं सहोअरंति? किं आनुपुव्वीदव्वेहि Page #326 -------------------------------------------------------------------------- ________________ मूलं-117 323 समोअरंति अनानुपुव्वीदव्वेहि अवत्तव्वगदव्वेहि?, तिन्निवि सट्टाणे समोअरंति, से तं स्मोआरे। से किं तं अनुगमे?, 2 अटविहे पत्रत्ते, तंजहामू.(118) संतपयपरूवणया जाव अप्पाबहुं न्त्थि। मू.(119) संहगस्स आनुपुब्बीदव्वाइं किं अत्थि नत्थि?, नियमा अत्थि, एवं तिनिव, सेसगदाराइं जहा दव्वानुपुव्वीए संगहस्स तहा खेत्तानुपुव्वीएपि भाणिअव्वाई, जाव से तं अनुगमे । से तं संगस्स अनोवनिहिआ खेत्तानुपुवी। से तं अनोवनिहिआ खेत्तानुपुवी। वृ.इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयं, नवरं क्षेत्रप्राधान्यादत्र 'तिपएसोगाढा आनुपुव्वी जाव असंखेज्जपएसोगाढा आनुपुव्वी एगपएसोगाढा अनानुपुव्वी दुपएसोगाढा अवत्तव्वएऽइत्यादि वक्तव्यं, शेष तथैवेति । / उक्ता अनौपनिधिको क्षेत्रानुपूर्वी, अथोपनिधिकीं तां निर्दिदिक्षुराह मू.(120) से किंतं उवनिहिआ खेत्तानुपुव्वी?, 2तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुवी। से किं तं पुव्वानुपुव्वी?, 2 अहोलोए तिरिअलोए, से त्ण्पुव्वानुपुवी। से कितिं पच्छानुपुव्वी?, 2 उड्डलोए तिरिअलोए अहोलोए, से तं प्च्छानुपुव्वी। से किंतं अनानुपुवी?, 2 एआए चेवएगाइआए एगुत्तरिआए तिगच्छगयाए सेढीए अन्नमनब्भासो दुरूवूणो, से तं अनानुपुव्वी। वृ.अत्र व्याख्या पूर्ववत् कर्तव्या, नवरंतत्र द्रव्यानुपूर्व्यधिकाराद्धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि अत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति, इह चोर्ध्वाधश्चतुर्दशरज्ज्वायतस्य विस्तरतस्त्वनियतस्स पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागाः सम्पद्यन्ते, तत्रास्यां रत्नप्रभायां बहुसमभूआगे मेरुमध्ये नभ:प्रतरद्वयेऽष्टप्रदेशो रुचक: समस्ति, तस्य च प्रतरद्वयस्य मध्ये एकस्मादधस्तनप्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः, तत्र लोक्यतेकेवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधोव्यवस्थितो लोकोऽधोलोकः, अथवा अधःशब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्र्व्ययोगादधः-अशुभो लोकोऽधोलोकः, उक्तं च ___ "अहव अहोपरिणामो खेत्तनुभावेन जेण ओसन्न । असुभो अहोत्ति भणिओ दव्वाणं ten'hologo॥"त्ति, तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहत्य परत किञ्चिन्न्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः, ऊर्वम्-उपरिव्यवस्थापितो लोकः ऊद्धर्वलोकः, अथवा ऊर्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद्, द्रव्याणां प्राय: शुभ एव परिणामा भवन्ति, अतः शुभपरिणामवद्दव्ययोगादूर्ध्वः-शुभो लोक ऊर्वलोकः, उक्तं च "ur3अति उवरि जं चिय सुभखित्तं खेत्तओ य द्व्व्गुन्ना। उप्पओण्ति सुभा वा तेण तओ उड्डलोगोत्ति । / " / तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादशयोजनशतानि तिर्यग्लोकः, समयपरिभाषया तिर्यग्-मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः, अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र च Page #327 -------------------------------------------------------------------------- ________________ 324 अनुयोगद्वार-चूलिकासूत्रं क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यंङ्-मध्यमो लोकस्तिर्यग्लोकः, अथवा स्वकीयोआधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः, उक्तं च __ "मज्झनुभावं खेत्तं जं तं तिरयंति व्य्न्न्प्न्य्ज्वो। भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति । " 'वयणपञ्जवओऽत्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरि मध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः, पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपूर्त्या तु पदत्रयस्य षड्भङ्गा भवन्ति, तेच पूर्वं दशिता एव, शेषभावना त्विह प्राग्व्देवेति। अत्रच कचिद्वाचनान्तरे एकप्रदेशावगाढादीनां असंख्यातप्रदेशावगाढान्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूळधिकारादिविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति। साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुरधोलोकादीना च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह मू.(120) अहोलोअखेत्तानुपुव्वी तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुब्बी। से किं तं पुव्वानुपुवी?, 2 रयणप्पभा सक्करप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा, से तं पुव्वानुपुव्वी। से कि तं पच्छानुपुवी?, 2 तमतमा जाव रयणप्पभा, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए सत्तगच्छगयाए सेढीए अन्नमनब्भासो दूरूवूणो, सेतं अनानुपुवी। तिरिअलोअखेत्तानुपुव्वी तिविहा पन्नता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुची। से किं तं पुव्वानुपुव्वी? वृ.'अहोलोयखेत्तानुपुव्वी तिविहेऽत्यादि, अधोलोकक्षेत्रविषया आनुपूर्वी, औपनिधिको प्रक्रमाल्लभ्यते, सा त्रिविध, प्रज्ञप्ता, तद्यथेत्यादि शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि, इन्द्रनीलादिबहुविधरत्नसम्भावनरकवर्ज प्रायो रत्नानां प्रभाज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणामुपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा-परुषपांशूत्कररूपायाः प्रभा-स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्यप्रभा यस्यां सा पङ्कप्रभा, प्रङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्यप्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तमःप्रभा कृष्णद्रव्योलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमसः प्रभा यस्यां सा महातमःप्रभा अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत्तमस्तमस्तमस्तद्रूपद्रव्ययोगात्, तमस्तमा इति, अत्र प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वं, व्यत्ययेन पशश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्त्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्या दृष्टव्यानीति, शेषभावना पूर्व्व्दिति। Page #328 -------------------------------------------------------------------------- ________________ मूलं - 120 तिर्यग्लोके क्षेत्रानुपूर्व्यं 'जंबूद्दीवे' इत्यादिगाथा - मू. ( 121 ) माह वृ. द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपा :जन्त्वावासभूतक्षेत्रविशेषाः सह मुद्रया - मर्यादया वर्तन्त इति समुद्राः - प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकसंख्येया भवन्ति, तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावञ्जम्बूवृक्षेणोपलक्षितो द्वीपो जम्बूद्वीप:, ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरित: समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वाद्, एवं पुरस्तादपि यथासम्भवं दृष्टव्यं, 'धायै kAloya'tti, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डः, तत्परितोऽपि शुद्धोदकरसास्वादः कालोदः समुद्रः, तं च परिक्षिप्य स्थितः पुष्करैः - पद्मवरैरुपलक्षितो द्वीपः पुष्करवरद्वीपः, तत्परितोऽपि शुद्धोदकरसास्वाद एव पुष्करोदः समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो दृष्टव्यः ' पुक्खरे ऽत्ति, एवमुत्तरत्रापि, ततो ऽवरुणोऽत्ति वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोदाः समुद्रः, 'khIra'tti क्षीरवरो द्वीपः क्षीररसास्वादः क्षीरोदः समुद्रः, 'ghaya'tti घृतवरो द्वीपः घृतरसास्वादो धृतोदः समुद्रः, 'khoya'tti इक्षुवरो द्वीप: इक्षुरसास्वाद एवेक्षुरसः सुमद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्राः द्वीपसदृशनामानो मन्तव्याः, अपरं च स्वयम्भूरमणवर्जाः सर्वेऽपीक्षुरसास्वादाः तत्रं द्वीपनामान्यमूनि, तद्यथा नन्दी - समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवर: अरुणावासः कुण्डलवरः शङ्खवरः रुचकवर इत्येवं पड् द्वीपनामानि चूर्णौ लिखितानि दृश्यन्ते सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अतः चूर्णिलिखितानुसारेण रुचकवस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः । इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणां तं नामाभिधानार्थ जंबूद्दीवे लवणे धायै कालोअ पुक्खरे वरुणे । खीर घय खोअ नंदी अरुणवरे कुंडले रुअगे । / मू. (122 ) 325 जंबुद्दीवाओ खलु निरंतरा संसया असंखैमा, भुयगवर कुसवरा वि य कौंचवराभरणमाईया ॥ वृ. "जंबूद्दीवाओ खलु" इति, व्याख्या - एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य 'निरन्तरा' नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भाव:, ये तु शेषका भुजगवरादय इत ऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसंख्याततमा द्रष्टव्याः, तथाहि - 'भुजगवरे' ति पूर्वोक्ताद् रुचकवराद् द्वीपादसंख्येयान् द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीप: समस्ति, 'kusavara'tti tato'pyIsaMkhyeyA~stAn गत्वा कुशवरो नाम द्वीपः समस्ति, अपि चेति समुच्चये, 'कोंचवरे ऽति tato'pyasaMkhyeyA~stAnatikramya क्रौञ्चवरो नाम द्वीपः समस्ति, मू. (123 ) आभरणवत्थगंधे उप्पलतिलए अ पुढविनिहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिदा ॥ वृ. 'आभरणमाई ya'tti एवमसंख्येयान् द्वीपसमुद्रानुल्लंध्याऽऽभरणादयश्च-आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामन एव भवन्तीत्युक्तमेवेति गाथार्थः ॥ Page #329 -------------------------------------------------------------------------- ________________ 326 I अनुयोगद्वार - चूलिकासूत्रं इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव, केवलं कापि वाचनाविशेषे दृश्यते, टीकाचूर्ण्योस्तु तद्वयाख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । तानेवाभरणादीनाह-'आभरणवत्थेऽत्यादिगाथाद्वयम् (त्रयम्) / असंख्येयानाम् असंख्येयानां द्वीपानामन्ते आभरणवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वम्भूरमणो द्वीप :, शुद्धोदकरसः स्वयम्भूरमण एव समुद्र इति गाथाद्वय (त्रय) भावार्थः । कुरुमंदरआवासा कूडाअ नक्खत्तचंदसूरा y। देवे नागे जक्खे भूए अ सयंभुरमणे a॥ मू. ( 124 ) वृ. ननु यद्येवं तर्ह्यसंख्येयान् द्वीपानुतिक्रम्य ये वर्तन्ते तेषामेव द्वीपाना मेतानि नामान्याख्यातानि, ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यं ?, सत्यं लोके पदार्थानां शङ्खध्वजकलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युलक्षितास्तेषु द्वीपाः प्राप्यन्त इति स्वयमेव दृष्टव्यं, यत उक्तम्-'"दीवसमुद्दा णं भंते! केवैया नामधिजेहिं पन्नत्ता ?, गोयमा ! जावैया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवैया नं दीवसमुद्दा नामधिञ्जेहिं पन्नत्ता" इति, संख्या तु सर्वेषामसंख्येयस्वरूपा "उद्धारसागराणं अड्ढाईञ्जाणा जत्तिया समया । दुगुणादु गुणपवित्थर दीवोदहि रञ्जु एवैया ॥ " इति गाथाप्रतिपादिता दृष्टव्या । मू. (125) से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुव्वी ?, 2 सयंभूरमणे अ जाव जंबूद्दीवे, सेतं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए असंखेज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरुवूणो, से तं अनानुपुव्वी । वृ. तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी व्यत्येयन पश्चानुपूर्वी, अनानुपूर्वी त्वमीषामसंख्येयानां पदानां परस्पराभ्यासे येऽसंख्येया भङ्गा भवन्ति भङ्गकद्वयोना तत्स्वरूपा दृष्टव्येति ॥ मू. ( 125 वर्तते ) उड्डलोअखेत्तानुपुव्वी तिविहा पन्नत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुवी। से किं तं पुव्वानुपुव्वी ?, 2 सोहम्मे ईसाने सणकुमारे माहिंदे बंभलोए लंतए महासुक्के सहस्सारे आणए पाणए आरणे अच्चुए गेवेज्जविमाणे अनुत्तरविमाणे ईसिपब्भारा, सेतं पुव्वानुपुव्वी । से किं तं पच्छानुपुव्वी ?, 2 ईसिपब्भारा जाव सोहम्मे, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए पन्नरसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अनानुपुव्वी । अहवा उवनिहिआ खेत्तानुपुव्वी तिविहा पन्नत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी, से किं तं पुव्वानुपुव्वी ?, 2 एगपएसोगाढे दुपएसोगाढे दसपएसोगाढे संखिज्जपएसोगाढे जाव असंखिज्जपएसोगाढे, से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुव्वी ?, 2 असंखिज्जपएसोगाढे संखिज्जपएसोगाढे जाव एगपएसोगाढे, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए असंखिज्जगच्छगयाए सेढीए अन्त्रमन्त्रब्भासो दुरूवूणो, से तं अनानुपुव्वी । से तं उवनिहिआ खेत्तानुपुव्वी । से तं खेत्तानुपुवी । Page #330 -------------------------------------------------------------------------- ________________ मूलं-125 327 वृ. ऊर्ध्वलोकक्षेत्रानुपू. 'सोहम्मेऽत्यादि, सकलविमानप्रधानसौधर्मावतंसकाभिधानविमानविशेषोपलक्षितत्वात् सौधर्मः, एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षित ईशानः. एवं तत्तद्विमानावतंसकप्राधान्येन तत्तन्नाम वाच्यं, यावत् सकलविमानप्रधानाच्युतावतंसकाभिधानाविमानविशेषोपलक्षितोऽच्युतः, लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, नैपामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि, ईषद्भाराक्रान्तपुरुपवत्रता अन्तेष्वितीपत्प्राग्भारेति, अत्र प्रज्ञापकप्रत्यासत्तेरादौ सौधर्मस्योपन्यासः, ततो व्यवहितादिरूपत्वात् क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वं, शेषभावना तु पूर्वोक्तानुसारतः कर्तव्येति क्षेत्रानुपूर्वी स्माप्ता। उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराह मू. (126) से किं तं कालानु0?, 2 दुविहा पन्नत्ता, तंजहा-उवनिहिआ य अनोवनिहिआ y। मू. (127) तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ नं जा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा-नेगमवववहाराणं संगहस्स y। मू. (128) से किं ते नेगमववहाराणं अनोवनिहिआ कालानु0?, 2 पंचविहा पन्नत्ता, तंजहा-अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोआरे अनुग्मे। __ मू. (129) से किं ते नेगमववहाराणं अट्ठपयरूवणया?, 2 तिसमयहिईए Anu0 जाव दससमयट्टिईएआनु0 संखिज्जसमयढिईए Anu0 असंखिज्जसमयदिईए Anu0 एगसमयदिईए अनानु0 दुसमयढिईए अवत्तव्वए तिसमयट्टिईआओ आनुपुव्वीओ एगसमयट्टिईआओ अनानु0 दुसमयट्टिईआओ अवत्तव्वगाई, से तं नेगमववहाराणं अत्त्त्थ्प्य्प्रूव्न्न्या। एआए णं नेगमववहाराणं अट्ठपयपरूवणयाए किं पओअणं?, एआए नं नेगमववहाराणं अट्ठपयपरूवणयाए नेगमववहाराणं भंगसमुक्कित्तणया kjji। mU.(130)se किंतं नेगमववहाराणं भंगसमुक्कित्तणया?, ? अत्थि Anu0 अत्थि अनानु0 अत्थि अवत्तव्वए, एवं दव्वानुपुव्वीगमेणं कालानुपुवीएवि ते चेव छव्वीसं भंगा भाणिअव्वा जाव से तं नेगमववहाराणं भ्ण्ग्स्मुक्तित्त्न्न्या। एआए नं नेगमववहाराणं भंगसमुक्कित्तणयाए किं पओअणं?, एआए नं नेगमववहाराणं भंगसमुक्त्तिणयाए नेगमववहाराणं भंगोवदंसणया कज्जई मू.(131)से किंतं नेगमववहाराणं भंगोवदंसणया?, 2 तिसमयट्ठिईए Anu0 एगसमयदिईए अनानु0 दुसमयट्टिईए अवत्तव्वए, तिसमयट्टिईआअनानुपुव्वीओ एगसमयहिईआ अनानुपुव्वीओ दुसमयट्टिईआ अवत्तव्वगाई, अहवा तिसमयट्ठिईए अएगसमयट्ठिईए अआनु0 अनानु0 a, एवं तहा चेव दव्वानु0 गमेणं छव्वीसं भंगा भणिअव्वा, जावसे तंनेगमववहाराणं भ्ण्गोव्द्ण्स्न्न्या। मू. (132) से किं तं समोआरे? 2 नेगमववहाराणं Anu0दव्वाइं कहिं समोअरंति? किं Anu0दव्वेहिं समोअरंति ? अनानु0दव्वेहिं ?, एवं तिन्निवि सट्टाणे समोअरंति इति भाणिअव्वं । से तं स्मोआरे। Page #331 -------------------------------------------------------------------------- ________________ 328 अनुयोगद्वार-चूलिकासूत्रं मू. (133) से किं तं अनुगमे?, 2 नवविहे पन्नत्ते, तंजहामू.(134) संतपयपरूवणया जाव अप्पाबडं चेव ॥ मू.(135) नेगमववहाराणं आनुपुव्वीदव्वाइं किं अत्थि नत्थि?, नियमा तिन्निवि अत्थि। नेगमववहाराणं Anu0 दव्वाइं किं संखेज्जाइं असंखेज्जाइं अनंताइं?, तिन्निवि नो संखिज्जाइ असंखेज्जाइं नो अन्ण्ताई। वृ.अत्राक्षरगमनिका यथा द्रव्याणुपूर्त्यां तथा कर्तव्या यावत् 'तिसमयट्ठिईए आनुपुव्वी' - त्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुद्वयणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिव्यविशेष आनुपूर्वीति, आह-ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्वं?, नैतदेवम्, अभिप्रायापरिज्ञानाद्, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपर्यायिणोः कथञ्चिदभेदात् कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वं, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुक्तं इति भावः, एवं चतुःसमयस्थित्यादिष्वपि वाच्यं, यावद्दश समयाः स्थितिर्यस्य परमाणवादिद्रव्यसङ्घातस्य स तथा, संख्येया: समयाः स्थितिर्यस्य परमाण्वादेः स तथा, असंख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति, स्वाभाव्याद्, इत्युक्तमेवेति, शेषा बहुवचननिर्देशादिभावना पूर्ववदेव, एकसमस्थितिक परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तं तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्वंभावनीयं, यावद् द्रव्यप्रमाणद्वारे 'नो संखेञ्जाइं असंखेञ्जाइं नो अनंताई' इति, अस्य भावना इह त्र्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणायाः स्थितेरेकस्वरूपत्वात् कालस्य चेह प्राधान्येन द्रव्याबहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थितिकैरनन्तैरप्येकमेवानुपूर्वीद्रव्यम्, एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुःसमयस्थितिकद्रव्यैरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावनेयं यावदसंख्येयसमयलक्षणायाः स्थितेरेकत्वादनन्तैरप्यसंख्येयसमयस्थितकैर्द्रव्यैरेकमेवानुपूर्वीद्रव्यमिति, एवमसंख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति, एवमनानुपूर्व्यक्तव्यकद्रव्याण्यपि प्रत्येकमसंख्येयानि वाच्यानि, अत्राह-नन्वेकसमयस्थितिकद्रव्यास्यानानुपूर्वीत्वं द्विसमयस्थितिकस्य त्ववक्तकत्वमुक्तं तत्र यद्यप्येकद्विसमयस्थितिनि परमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानी लभ्यन्ते तथाऽप्यनन्तरोक्तत्वादुक्तयुक्त्यैव समयलक्षणाया द्विसमयलक्षणायाश्च स्थितेरेकैकरूपत्वाद्, द्रव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वीद्रव्यमेक मेव चावक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकमसंख्येयत्वम्, अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनां च द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके चासंख्येया अवगाहभेदाः सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसंख्येयत्वं न विहन्यते इति, अनया Page #332 -------------------------------------------------------------------------- ________________ - मूलं-135 329 दिशाऽतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति । क्षेत्रद्वारे मू.(135 वर्तते) नेगमववहाराणं Anu0दव्वाइं लोगस्स किं संखेज्जइभागे होज्जा? असंखिज्जइभागे होज्जा? संखेज्जेसु भागेसु वा होज्जा? असंखेज्जेसु भागोसु वा होज्जा? सव्वलोए वा होज्जा?, एगंदव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जसु वा भागेसु होज्जा असंखेज्जसु वा भागेसु होज्जा देसूने वालोए होज्जा, नानादब्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अनानुपुव्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणिवि जहा खेत्तानुपुव्वीए। फुसणा कालानुपुव्वीएवि तहा चेव भान्निअव्वा। वृ. 'एगं दव्वं पडुच्च लोगस्सासंखेज्जइभागे होञ्जा, जाव देसूणे वा लोगे hoJja'tti, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवतः संख्येयादिभागवतित्वं भावनीयं, यदा त्र्यादिसमयस्थितिक: सूक्ष्मपरिणामः स्कन्धो देशोने लोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयं, अन्ये तु 'पदेसूने वालोगे hoJja'tti पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति, सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेद, उच्यते, सर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, सच तद्व्यापितया एकमेव समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात्, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति, त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात्यादिसमयस्थितिकमन्यद्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्र्तिप्त्त्व्य्म्। अत्राह-नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासयमगणनेन तस्याप्यष्टसमयस्थितिकत्वाद्, एवं च सति तस्याप्यानुपूर्वीत्यात् सम्पूर्णलोकव्यापित्वं युज्यतेऽत वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदेस्येह विवक्षितत्वात्, भिन्नाश्च परस्परंदण्डकपाटाद्यवस्थाः, ततस्तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धव्यं तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं विस्त्रेन्न्। अथवा यथा क्षेत्रानुपूर्त्यां तथाऽत्रापि सर्वलोकव्यापिनोऽप्यत्तिमहास्कन्धस्य विवक्षामात्रामाश्रित्य एकस्मिन्नभःप्रदेशेऽप्राधान्यद्देशोनलोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्यानापूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्यश्रयणादिति भावः, एवमन्यदपि आगमाविरोधतो व्क्त्व्य्मिति। 'नानादव्वाइं पडुच्च नियमा सव्वलोए hoJja'tti, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भाव्नीय्म्। ___ अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्त्यां तथा अत्राप्येकद्रव्यं लोकस्यासंख्येयभाग एव वर्तते, कथमिदम् 1, उच्यते, यत्कालत एक समयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते, तच्च लोकासंख्येयभाग एव भवति, 'आएसंतरेण वा सव्वपुच्छासु hoJja'tti, अस्य भावना-इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परंभिन्नाः, आकारादिभेदात्, द्वित्रिचतुःप्रदेशकादिस्कन्धवत्, ततश्च ता एकैकसमयवृत्तित्वात्, पृथगनानुपूर्वीदव्याणि, तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण संख्येयभागादिकासु पञ्चस्वपि पृच्छासुलभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीकाचूर्योस्त्वेवं Page #333 -------------------------------------------------------------------------- ________________ 330 अनुयोगद्वार-चूलिकासूत्रं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थिति- . कद्रव्याणां सर्वत्र भावादिति। अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासंख्येयभाग एव वर्तते, कथ मिति?, उच्यते, यत्कालतो द्विसमयस्थितिकं तत् क्षेत्रतो द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते, तच्च लोकासंख्येयभाग एव स्याद्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येयभाग एवावगाहते, न परतः, आदेशान्तरेण वा 'महाखुधवञ्जमन्नदव्वेसु आइल्लचउपुच्छासु hoJja'tti, अस्य हृदयं-मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य संख्येयभागेऽवगाहते किञ्चित्त्वसंख्येये अन्यत्तु संख्येयेषु तद्भागेष्ववगाहते अपरं त्वसंख्येयेप्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तस्वरूपास्वाद्यासु चतसृषु पृच्छास्वेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्रासम्भवः, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे कचिदेव dRshyte। नानाद्रव्याणि तु सर्वलोके भवन्ति, द्विसमयस्थितीनां सर्वत्र भावादिति। गतं क्षेत्रद्वारं, स्पर्शनाद्वारमप्येवमेव भावनीयं । कालद्वारे मू. (135 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होंति ?, एगं दव्वं पडुच्च जहन्त्रेणं तिन्नि समया उक्कोसेणं असंखेज्ज कालं, नानादव्वाइं पडुच्च सव्वद्धा, नेगमववहाराणं अनानुपुव्वीदव्वाइं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च अजहन्नमनुक्कोसेणं एकं समयं नानादव्वाइंपडुच्च सव्वद्धा, अवत्तव्वगदव्वाणंपुच्छा, एगंदव्वंपडुच्च अजहन्नमणुक्कोसेणं (एक)दो समया नानादब्वाइं पडुच्च स्व्व्द्धा। वृ. 'एगं दव्वं पडुच्च जहन्नेणं तिन्नि samaya'tti, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भावः । 'उक्कोसेणं असंखेनं kAlaM'ti असंख्येयकालात् परत एकेन परिणामेन द्रव्यास्थानस्यैवाभावादिति हृदयम् । नानाद्रव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेशं लोकस्य सर्वदा तैरशून्यत्वादिति । अनानुपूर्व्यवक्तव्यकचिन्तायाम्-'ajahannamanukkoseNaM'ti जघन्योत्कृष्टचिन्तामृत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यतो(न्यो)त्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा loksyaashuunytvaaditi| अन्तरद्वारे__ मू. (135 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं दो समया नानादव्वाइं पडुच्च natthi aNtrN। नेगमववहाराणं अनानुपुव्वीदव्वाणमंतरंकालओ केवच्चिरं होइ?, एगंदव्वं पडुच्च जहन्नेनं दो समया उक्कोसेणं असंखेज कालं, नानादव्वाई, पडुच्च नत्थि अंतरं । नेगमववहाराणं अवत्तव्यगदव्वाणं पुच्छा, एगं दव्वं पडुच्च जहन्नेनं एगं समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइंपडुच्च natthi aNtrN। भागभावाप्पाबहुंचेव जहाखेत्तानुपुव्वीए तहा भाणिअव्वाई, Page #334 -------------------------------------------------------------------------- ________________ 331 मूलं-135 जाव से तं अनुग्मे। से तं नेगमववहाराणं अनोवनिहिआ कालानुपुव्वी। वृ.'एगंदव्वं पडुच्च जहन्नेणं एक्कं samaya'ti अत्र भावना-इह त्र्यादिसमयस्थितिकं विवक्षित किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणामं परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन व्यादिसमयस्थितिकं जायते तदा जघन्यतथा समयोऽन्तरे लभ्यते, 'उक्कोसेणं दो samaya'tti, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टोऽन्तरे भवतः, यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयद्वयात्परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत, ततोऽन्तरमेव न स्यादिति भाव्ः। ___ नानाद्रव्याणां तं नास्त्यन्तरं, सर्वदा लोकस्य tdshuunytvaaditi| अनानुपूर्वीचिन्तायां 'एगं दव्वं पडुच्च जहन्नेणं दो samaya'tti, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकालः, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठत् तदा अन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वाद्, अथसमयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भाव्ः। ___ 'उक्कोसेणं असंखेनं kAlaM'tti, तदेव यदा परिणामान्तरेणासंख्येयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनभवति तदोत्कृष्टतोऽसंख्येयोऽन्तरकालः प्राप्यते । आह-नन यदि च अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपिं कालोऽन्तरे लभ्यते किमित्यसंख्येय एवोक्त:?, सत्यं, किन्तं कालानुपूर्वीप्रक्रमात्, कालस्यैवेह प्राधान्यं कर्तव्यं, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धोऽन्तरकालबाहुल्यं क्रियते तदा तद् द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोयोरेव प्राधान्यमाश्रितं स्यान कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्टः कालो लभ्यते स एवान्तरेचिन्त्यते,सचासंख्येय एव, ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवतः सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भाव्नीय्मिति। नानाद्रव्याणं तु नास्त्यन्तरं प्रतिप्रदेशं लोके सर्वदा त्ल्लाभादिति। अवक्तव्यकद्रव्यचिन्तायां जहण्णेणं एगं samaya'ti द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो ज्घ्न्यान्त्र्काल्ः। 'उक्कोसेणं असंखेनं kAlaM'ti, तदेव यदा परिणामान्तरेणासंख्येयं कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसंख्यात उत्कृष्टोऽन्तरकालो भवति, आक्षेपपरिहारावत्राप्यनानपूर्वीवत् दृष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तदभावादिति । उक्तमन्तरद्वार, भागद्वारेतु यथा द्रव्यक्षेत्रानुपूर्दोस्तथैवानुपूर्वीद्रव्याणिशेषद्रव्येभ्योऽसङ्ख्येयैर्भागैरधिकानि व्याख्येयानि, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्घयेयभाग एव वर्तन्त इति, भावना त्वित्थं कर्तव्या-इहानानुपूक्मेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्त्यां तु त्रिसमयचतुःसमयपञ्चसमयस्थित्वादीन्येकोत्तरवृद्धयाऽसङ्खयेयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्येयगुणत्वम्, इतरयोस्तु तदसंख्येयभागवर्तित्वमिति । Page #335 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि पूर्व्व्द्भाव्नीय्म्। .. अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वात्, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वाद्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्योऽसंख्यातगुणत्वं भागद्वारे भावितमेव शेषतं क्षेत्रानुपूर्व्याधुक्तानुसारतः सर्वंवाच्यमिति । अत एव केषुचिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्टं दृश्यते, न तु विशेषतो लिखित्मिति। _ 'seta'mityAdi निगमनम् । उक्ता नैगमव्यवहारनयमतेनानौपनिधिको कालानुपूर्वी, अथ संग्रहनयमतेन तामेव व्याचिख्यासुराह मू. (136) से किं तं संगहस्स अनोवनिहिआ कालानुपुव्वी ?, 2 पंचविहा पन्नत्ता, तंजहा-अट्ठपयपरूवणया भंगसमुक्त्तिणया भंगोवदंसणया समोआरे अनुग्मे। मू. (137) से किंतं संगहस्स अट्ठपयपरूवणया ?, 2 एआइं पंचवि दाराइं जहा खेत्तानुपुवीए संगहस्स तहा कालाणु0 एवि भाणिअव्वाणि, नवरंठीअभिलावो, जाव सेतं अनुगमे । सेत संगहस्स अनोवनिहिआ कालानु0| / . वृ.यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग्निर्दिष्टा तथाऽत्रापि वाच्या, नवरं तिसमयट्ठीआ आनुपुव्वी जाव असंखेञ्जसमयठीआ AnupuvvI'tyAdi अभिलापः कार्यः, शेषं तु त्थैवेति। उक्ता संग्रहमतेनाप्यनौपनिधिकी कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः, इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराह मू. (138) से किं तं उवनिहिआ कालानुपुवी ?, 2 तिविहा पन्नत्ता, तंजहापुव्वानु0पच्छानु0अनानु0 / से किं तं पुव्वानु0?, 2 समए आवलिआ आण पाणू थोवे लवे महत्ते अहोरते पक्खे मासे उऊ अयने संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुब्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अत्थनिऊरंगे अत्थनिऊरे औअंगे औए नौअंगे नउएअ पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागारोवमे ओसप्पिणी उस्सप्पिणी पोग्गलपरिअट्टे अतीतद्धा अनागतद्धा सव्वद्धा, से तं पुव्वानु0 से किंतं पच्छानु0, 2 सव्वद्धा अनागतद्धा जाव समए, से तं पच्छानु0 / से किं तं अनानु0 ?, 2 एआए चेव एगाइआए एगुत्तरिआए अनंतगच्छगयाए सेढीए अन्नमत्रंब्भासो, दूरूवूणो, सेतं अनानुपुवी। अहवा उवनिहिआ कालानुपुव्वी तिविहा पनत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुवी। से किं तं पुव्वानुपुवी?, 2 एगसमयठीए दुसमयठीए तिसमयठीए जाव दससमयठीए संखिज्जसमयठीए, असंखिसमयठीए, से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुवी? 2 असंखिज्जसमयठीए जाव एगसमयठीए, सेतं प्च्छानुपुव्वी। से किं तं अनानुपुव्वी?, 2 एआए चेव एगाइआए एगुत्तरिआए असंखिज्जगच्छगयाए सेढीए अत्रमन्नब्भासो दूरूवूणो, से तं अनानुपुव्वी। से तं उवनिहिआ कालानुपुब्बी से कालानुपुव्वी। वृ.एक: समय: स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसंख्येया: समयाः स्थितिर्यस्य Page #336 -------------------------------------------------------------------------- ________________ मूलं - 138 333 स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचाररस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच्च तद्विषयत्वेनैव प्रकारान्तरेण तामाह-'अहवेऽत्यादि, तत्र समयो- वक्ष्यमाणस्वरूपः सर्वसूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात्, प्रथमं निर्दिष्टः 1, तैरसंख्येयैर्निष्पन्ना आवलिका 2, संख्येया आवलिकाः 'ANa'tti आण: एक उच्छास इत्यर्थः 3, ता एव संख्येया नि:श्वासः, अयं च सूत्रे ऽनुक्तोऽपि दृष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति 4, द्वयोरपि कालः, 'पाणु' त्ति एकः प्राणुरित्यर्थ: 5, सप्तभि: प्राणुभिः स्तोक: 6, सप्तभि: स्तोकैर्लवः 7, सप्तसप्तत्या लवानां मुहूर्त: 8, त्रिंशता मुहूर्तेरहोरात्रं 9, पञ्चदशभि: पक्ष: 10, ताभ्यां द्वाभ्यां मासः 11, मासद्वयेन ऋतुः 12, ऋतुत्रयमानमयनम् 13, अयनद्वयेन संवत्सरः 14, पञ्चभिस्तैर्युगं 15, विंशत्वा युगैर्वर्षशतं 16, तैर्दशभिर्वर्षसहस्रं 17, तेषां शतेन वर्षशतसहस्र, लक्षमित्यर्थः 18, चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति 19, तदपि चतुरशीत्या लक्षैर्गुणितं पूर्वं भवति 20, सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च तच्च "पुव्वस्स उ परिमाणं सयरी खलं हुंति कोडिलक्खाउ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ " स्थापना 70560000000000, इदमपि चतुरशीत्वा लक्षैर्गुणितं त्रुटित्राङ्गं भवति 21, एतदपि चतुरशीत्वा लक्षैर्गुणितं त्रुटितं भवति 22, तदपि चतुरशीत्वा लक्षैर्गुणैतमटटाङ्ग 23, एतदपि तेनैव गुणकारेण गुणितमटटम् 24, एवं सर्वत्र पूर्व: पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च अवावङ्गं 25, अववं 26, हुहुकाङ्गं 27, हुहुकं 28, उत्पलाङ्ग 29, उत्पलं 30, पद्माङ्गं 31, पद्मं 32, नलिनाङ्ग 33, नलिनं 34, अर्थनिपूरा 35, अर्थनिपूर 36, अयुताङ्गं 37, अयुतं 38, नयुताङ्गं 39, नयुतं 40, प्रयुताङ्गं 41, प्रयुतं 42, चूलिवाङ्गं 43, चूलिका 44, शीर्षप्रहेलिका 45, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा दृष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्वा लक्षैर्गुणितं शीर्षप्रहेलिका भवति 46, अस्याः स्वरूपमङ्कतोऽपि दृर्श्यते 758263253073010241157973569975696406218966848080183296 अग्रे च चत्वारिंशं शून्यशतं 140, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भ-विनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतो ऽपि संख्येयः कालोऽस्ति, किंत्वनतिशयिनामसंव्यवहार्यत्वात् सर्पपाद्युपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः, किं तर्हि ?, उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपमसागरोपमे--अत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपमकोटाकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीतानागतवर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेषभावना तु पूर्वोक्तानुसारतः सुकरैव, यावत् कालानुपूर्वी समाप्ता ॥ साम्प्रतं प्रागुद्दिष्टमेवोत्कीर्तनानुपूर्वी बिभणिषुराह Page #337 -------------------------------------------------------------------------- ________________ 334 अनुयोगद्वार-चूलिकासूत्रं मू. (139) से किं तं उक्तित्तणानुपुव्वी ?, 2 तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुवी । से किं तं पुव्वानुपुवी ?, 2 उसभे अजिए संभवे अभिनंदने सुमती पउमप्पहे सुपासे चंदप्पहे सुविहि सीतले सेज्जंसे वासुपुज्जे विमले अनंते धम्मे संती कुंथू अरे मल्ली मुनिसुव्वए नमी अरिहनेमी पासे वद्रमाणे, से तं पुव्वानुपुवी । से किं तं पच्छानुपुवी ?, 2 वद्धमाणे जाव उसभे, से तं पच्छानुपुवी । से किं तं अनानुपुव्वी?, 2 एआए चेव एगाइआए एगुत्तरिआए चुवीस्ग्च्छ्ग्या। गढीए अनमनभासो दुरूवूणो, सेतं अनानुपुव्वी। से तं उक्तित्त्न्नानुपुवी। ___ वृ. उत्कीर्तनं-संशब्दनमभिधानोच्चारणं तस्यानुपूर्वी अनुपरिपाटि: सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरंक्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना तु पूर्ववद्, अत्राह-ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याश्च को भेदः ?, उच्यते, तत्र द्रव्याणां विन्यासमात्रमेव पूर्वानुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति, भवत्वेवं, किन्त्वावश्यकस्य प्रस्तुतत्वादुत्कीर्तनमपि सामायिकाद्यध्ययनानामेव युक्तं, किमित्यप्रक्रान्तानां ऋषभादीनां तद्विहितमिति ?, सत्यं, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तं, तद्दर्शनार्थमृषभादिसूत्रान्तरोपादानं, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य समस्तश्रेयः फलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनं, तद्विपयत्वेन चोक्तमुपलक्षणत्वादन्यत्रापि दृष्टव्यमिति, शेष भावितार्थ यावत्, 'seta'mityAdi निगमनम् । इदानीं pUrvodRiSTAmeva गणनानुपूर्वीमाह- . मू.(140)से किंतंगणनानुपुवी?, 2तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुन्वी अनान्पुव्वी। से किंतं पुव्वानपव्वी, 2 एगो दस सयं सहस्सं दस सहस्साइंसयसहस्संदस सयसहस्साई कोडी दस कोडीओ कोडीसयं दस कोडिसयाई, से तं पुव्वानुपुवी। से किं तं पच्छानुपुवी?, 2 दस कोडिसयाइं जाव एक्को, से तं प्च्छानुपुव्वी। से किंतं अनानुपुव्वी?, 2 एआए चेव एगाइआए एगुत्तरिआए दसकोडिसयगच्छगयाए सेढीए अन्नमनब्भासो दुरूवूणो, से तं अनानुपुवी। से तं ग्न्न्नानुपुव्वी। वृ.गणनं-परिसंख्यानं एकं द्वे त्रीणि चत्वारीत्यादि तस्य आनुपूर्वी-परिपाटिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह-'एगेऽत्यादि सुगमम्, उपलक्षणमात्रं चेदमतोऽन्येऽपि सम्भविनः संख्याप्रकारा अत्र दृष्टव्याः, उत्कीर्तनानुपूर्त्यां नाममात्रोत्कीर्तनमेव कृतम् अत्र त्वेकादिसंख्याभिधानमिति भेदः । seta'mityAdi निग्म्न्म्॥ अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह मू.(141) से किं तं संठाणानुपुव्वी?, 2 तिविहा पनत्ता, तंजहा-पुव्वानुपुव्वी पच्छाणुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुव्वी?, 2 समचौरंसे निग्गोहमंडले सादी खुज्जे वामने हुंडे, से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुव्वी ?, 2 हुंडे जाव समचौरंसे, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अनमत्रभासो दुरूवूणो, से तं अनानुपुव्वी । से तं संगणानुपुव्वी । वृ.आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसम्बन्धीनि तत्रापि पञ्चेन्द्रियसम्बन्धीनी वक्तुमिष्टानि, अतस्तान्याह-'समचौरंसेऽत्यादि, तत्र Page #338 -------------------------------------------------------------------------- ________________ मूलं-141 335 समाः-शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्वतिन: अवयवरूपाश्चतस्त्रोऽस्त्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्रं संस्थानं, तुल्यारोहपरिणाहः, सम्पूर्णलक्षणोपेपाङ्गोपाङ्गावयवः स्वांगुलाष्टाधिकशतोच्छ्रयः सर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः 1, नामेरुपरि न्यग्रोधवन्मण्डलम-आद्यसंस्थानलक्षणयुक्तत्वेन विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रोधोवटवृक्षः, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भावः 2, सह आदिना-नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादित्वविशेषणं, सत्यं, किं त्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतेन आदिना सह यद्वर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकलं तत्सादीति तात्पर्यम् 3, यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं-लक्षणहीनं तत् कुब्नं 4, यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तद्वामनं, कुब्जविपरीतमित्यर्थः 5, यत्र सर्वेऽप्यवयवाः प्रायो लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति 6 / / __ अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वं, शेषाणां तं यथाक्रमं हीनत्वाद्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, शेषभावना पूर्ववदिति । आह-यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरसस्पर्शाद्यनुपूर्योऽपि वक्तव्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तैव विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसंख्यानियम इति, सत्यं, किन्तु सर्वासामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवायं संख्यानियमः, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयामः, सुधिया त्वन्यथाऽपि वाच्यं, गम्भीरार्थत्वात्, परममुनिप्रणीतसूत्रविवक्षायाः, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण । / सामाचार्यानुपूर्वी विवक्षुराह मू. (142) से किं तं सामायारीआनुपुव्वी ?, 2 तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुव्वी?, 2- वृ. तत्र समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति यणप्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा-ओघनिर्युक्त्यभिहितार्थरूपा ओघ सामाचारी 1, इच्छामिच्छद्यर्थविपया दशधासामाचारी 2, निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी 3, उक्तं च-"सामाचारी तिविहा ओहे दसहा पयविभागेऽत्ति, तत्रेह दशधासामाचारीमाश्रित्योक्तममू. ( 143) इच्छामिच्छातहक्कारो आवस्सिआ य निसीहिआ। आपुच्छणा य पडिपुच्छा छंदना य निम्ण्त्न्ना। वृ. 'इच्छामिच्छातहक्कारो' इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा-विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तयाकरणमिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थः 1, मिथ्या-असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये kasmi~zcit कृते मिथ्या-वितमिदं न पुनर्यथा भागवद्भिरुक्तं तथैवेतन्मच्चेष्टितमतो दुष्कृतं-दुराचीर्णम् इत्येवमसक्रियानीवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् 2, Page #339 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः kasmi~zcid वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुर्वाज्ञाभ्युपगम इत्यर्थः 3, अवश्यकर्तव्यमावश्यकं तत्र भवा आवश्यकी -ज्ञानाद्यालम्बनेनोपाश्रयात् बहिरवश्यंगमने समुपस्थिते अवश्यं कर्तव्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदना आवश्यकमिति हृदयं 4, निषेधे भवा नैषेधिकी उपाश्रयाद्बहिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रेव प्रविशतः साधोः शेषसाधूनामुन्त्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचनत्रैषेधिकीति 336 परमार्थ: 5, भदन्त ! करोमीदमित्येवं गुरो: प्रच्छनमाप्रच्छना 6, एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामदौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना 7, छन्द छदि संवरण' इत्यस्यानेकार्थत्वात्, कुरु ममानुग्रहं परिभुंक्ष्वेदमित्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना 8, इदं वस्तु लब्ध्या ततोऽहं तुभ्यं दास्यामीत्येवद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणं निमन्त्रणा, उक्तं च "पुव्वगहिएण छंदन निमंतणा होइ' गहिएणं" ति 9, त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति 10 / एवं एते दशप्रकारा: काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः ॥ मू. ( 144 ) उवसंपया य काले सामाचारी भवे दसविहा u। से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुव्वी ?, 2 उवसंपया जाव इच्छागारो, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अनानुपुव्वी, से तं सामायारीआनुपुव्वी । वृ. इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याज्ञाबलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यत् प्रथममुपन्यासः, अपरोपतापकेनापि च कथञ्चित् स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य, एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य, प्रतिपन्नगुरुवचनेन चोपाश्रयाद्बहिर्निर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्या:, बहिर्निगतेन च नैषेधिकीपूर्वकं पुनः प्रविष्टव्यमिति तदनन्तरं नैषेधिक्याः, उपाश्रयप्रविष्टेन च गुरुमापृच्छय सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनायाः, आपृष्टे च निषिद्धे पुनः प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनायाः, प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः, एषा च गृहीत एवाशनादौ स्याद् अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्राणायाः, इय च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पदमन्तेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति । शेषं पूर्ववदिति । अथ भावानुपूर्वीमाह T Page #340 -------------------------------------------------------------------------- ________________ मूलं-145 मू.(145) से किं तं भावानुपुवी?, 2 तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुव्वी?, 2 उदइए उवसमिए खाइए खओवसमिए पारिणामिए संनिवाइए. से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुवी?, 2 सनिवाइए जाव udaie, se तं प्च्छानुपुव्वी। से किं तं अनानुपुव्वी?, 2 एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमनब्भासो दुरुपूणो, से तं अनानुपुव्वी। से तं भावानुपुव्वी, से तं आनुपुव्वी, आनुपुव्वीत्ति पदं समत्तं । वृ. इह तेन तेन रूपेण भवनानि भावाः-वस्तुपरिणामविशेषा:-औदयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव, यद्वा भवन्ति तै: तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन . रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी-परिपाटिर्भावानुपूर्वी औदयिकादीनां तु स्वरूपं पुरस्तान्त्र्यक्षेण वक्ष्यते, अत्रच नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकस्य स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य, ततो बहुतरविषयत्वात् क्षायोपशमिकस्य, ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकासंयोगसमुत्थत्वात्, सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भाव्नीय्म्। तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी स्माप्ता। साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीय भेदं व्याचिख्यासुराह मू.(146)से किंतं नामे?, नामे दसविहे पन्नते, तंजहा-एगनामे दुनामे तिनामे चउनामे पंचनामे छनामे सत्तनामे अट्ठनामे नवनामे द्स्नामे। वृ. इह जीवगतज्ञानादिपर्याजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमतितदभिधायकत्वेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः, उक्तं च "जं वत्थुणोऽभिहाणं पञ्जयभेयानुसारितं नामं । पइभेअंजं नमई पइभेअंजाइ जं भणिअं । / " / इदं च दशप्रकारं, कथमित्याह- एगनामे' इत्यादि, इह येन केनचिन्नाम्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिघातुं शक्यन्ते तदेकनामोच्यते, यकाभ्यां तु नामभ्यां द्वाभ्यामपि सर्वं विवक्षितं वस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम, यैस्तु त्रिभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम, यैस्तु चतुर्भिर्नामभिः सर्वं विवक्षितं वस्त्वभिधीयते तच्चतुर्नाम, एवमनया दिशा ज्ञेयं, यावद् यैर्दशभिर्नामभिः सर्वं विवक्षितं वस्तु प्रतिपाद्यते तद् dshnaameti। तत्र 'यथोद्देशं निर्देश' इत्येकनामोदाहरन्नाहमू.(147) से किं तं एगनामे?, 2. मू. (148) नामानि जानि कानिवि दव्वाण गुणाण पज्जवाणंच तेसिं आगमनिहसे नामंति परूविआ स्न्ना। 30/22 Page #341 -------------------------------------------------------------------------- ________________ - 338 अनुयोगद्वार-चूलिकासूत्रं वृ.'नामानि गाहा' व्याख्या-'द्रव्याणां' जीवाजीवभेदानां 'गुणानां' ज्ञानादीनां रूपादीनां च तथा पर्यायाणां' नारकत्वादीनामेकगुणकृष्णत्वादीनांच नामानि-अभिधानानि यानि कानिचिल्लोके रूढानि, तद्यथा-जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाम्बरमित्यादि, तथा ज्ञानं बुद्धिर्बोध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा nArakastiya'manuSya इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषा सर्वेषामप्यभिधानानामागम एव निकषोहेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञानहेतुत्वात् कषपट्टकस्तस्मिन्नामेत्येवंरूपाअसंज्ञाआख्या प्ररूपिता-व्यवस्थापिता, सर्वाण्यपि जीवो जन्तुरित्याद्यभिधानानि नामत्वसामान्यव्यभिचारादेकेन नामशब्देनोच्यन्त इति भावः, तदेवमिहैकेनाप्यनेन नामशब्देन सर्वाण्यपि लोकरूढाभिधानानि वस्तूनि प्रतिपाद्यन्त इत्येतदेकनामोच्यते, एकं सन्नामैकनामेतिकृत्वा इति गाथार्थ्ः। मू.(149) से तं एग्नामे। वृ. से तं एगनामेऽत्ति निग्म्न्म्। मू.(150)से किंतंदुनामे?, 2 दुविहे पन्नत्ते, तं जहा- एगक्खरिए आनेगक्खरिए a, से किंतं एगक्खरिए?, 2 अनेगविहे पन्नत्ते, तंजहा-हीः श्री: धीः स्त्री, से तं एग्क्ख्रिए। से किं तं अनेगक्खरिए?, 2 कत्रा वीणा लता माला, से तं अनेग्क्ख्रिए। ___ अहवा दुनामे दुविहे पन्नत्ते, तंजहा-जीवनामे अ अजीवनामे a, से किं तं जीवनामे?, अनेगविहे पन्नत्ते, तंजहा-देवदत्तो जन्नदत्तो विण्हुदतो सोमदत्तो, से तं जीवनामे से किं तं अजीवनामे ?, 2 अनेगविहे पन्नत्ते, तंजहा-घडो पडो कडो रहो, से तं अजीव्नामे। .. अहवा दुनामे दुविहे पन्नत्ते, तंजहा-विसेसिए आविसेसिए । अविसेसिए दब्वे विसेसिए जीवदव्वे अजीवदव्वे a, अविसेसिए जीवदव्वे विसेसिए नेरइए तिरिक्खजोणिए मनुस्से देवे, अविसेसिए नेरइए विसेसिए रयणप्पहाए सक्करप्पहाए वालुअप्पहाए पंकप्पहाए धूमप्पहाए तमाए तमतमाए, अविसेसिए रयणप्पहापुढविणेरइए विसेसिए पज्जत्तए आपज्जत्तए । एवं जाव अविसेसिए तमतमापुढवीणेरइए विसेसिए पज्जत्तए आपज्जत्तए । ___ अविसेसिए तिरिक्खजोणिए विसेसिए एगिदिए बेइंदिए तेइंदिए चौरिदिए पंचिंदिए, अविसेसिए एगिदिए विसेसिए पुढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सैकाइए, अविसेसिए पुढविकाइए विसेसिए सुहमपुढविकाइए अ बादरपुढविकाइए a, अविसेसिए सुहमपुढविकाइए विसेसिए पज्जत्तयसुहुमपुढविकाइए आपज्जत्तयसुहमपुढविकाइए a, अविसेसिए अबादरपुढविकाइए विसेसिए पज्जत्तयबादरपुढविकाइए आपज्जत्तयबादरपुढविकाइए a, एवं आउकाइए तेउकाइए वाउकाइए वणस्सैकाइए अविसेसिअविसेसिअपज्जत्तयापज्जत्तयभेदेहि भान्निअव्वा। __ अविसेसिए बेइंदिए विसेसिए पज्जत्तयबेइंदिए अ अपज्जत्तयबेइंदिए a, एवं तेइंदिअचौरिदिआवि भान्निअव्वा। अविसेसिए पंचिंदिअतिक्खजोणिए विसेसिए जलयरपंचिंदियतिरिक्खजोणिए थलयरपंचिंदिअतिरिक्खजोणिए khyrpNciNdiatirikkhjonnie| Page #342 -------------------------------------------------------------------------- ________________ मूलं - 150 अविसेसिए जलयरपंचिदिअतिरिक्खजोणिए विसेसिए संमुच्छिमजलयरपंचिदियतिरिक्खजोणिए अ गब्भवक्कंति अजलयरपंचिंदियतिरिक्खजोणिए a, अविसेसिए संमुच्छिमजलयरपंचिदियतिरिक्खजोणिए विसेसिए अ पज्जत्तयसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिए अ अपज्जत्तयसंमुच्छिमजलयरपंचिदियतिरिक्खजोणिए अविसेसिए गब्भवक्कं तियजलयरपंचिंदिअतिरिक्खजोणिए विसेसिए पज्जत्तगब्भवक्कं तिअजलयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तगब्भवक्कंतिअजलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए थलयरपंचिंदिअतिरिक्खजोणिए विसेसिए चउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ परिसप्पथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए चउप्पयथलयरपंचिदिअतिरिक्खजोणिए विसेसिए संमुच्छिचउप्पयथलयरपंचिदिअतिरिक्खजोणिए अ गब्भक्कंतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए संमुच्छिमचउप्पयथलयर0 विसेसिए पज्जत्तयसंमुच्छिचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तयसंमुच्छिच उप्पयथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए गब्भक्कंतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए विसेसिए पज्जत्तयगब्भक्कंतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तगब्भक्कंति अचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए परिसप्यथलयर0 विसेसिए उरपरिसप्पथलपंचिंदिअतिरिक्खजोणिए अ भुअपरिसप्पथलयरपंचिंदिअतिरिक्खजोणिए a, एतेऽवि संमुच्छिमा पज्जत्तगा अपज्जत्तगा य गब्भवक्कंतिआवि पज्जत्तगा अपज्जत्तगा य भाणिअव्वा । अविसेसिए खहयरपंचिदिअ0 विसेसिए संमुच्छिमखहयरपंचिंदिअतिरिक्खजोणिए अ गब्भक्कं तिअखहयरपंचिदिअतिरिक्खजोणिए a, अविसेसिए संमुच्छिमखहयरपंचिंदिअतिरिक्खजोणिए विसेसिए पज्जत्तयसंमुच्छिमखहयरपंचिदिअतिरिक्खजोणिए अ अपज्जत्तसंमुच्छिमखहयरपंचिदिअतिरिक्खजोणिए, अविसेसिए गन्भवंति अखहयरपंचि0 विसेसिए पज्जत्तयगब्भक्कंति अखहयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तयगब्भक्कंति अखहयरपंचिदिअतिरिक्खजोणिए य । अविसेसिए मनुस्से विसेसिए संमुच्छिममनुस्से अ गब्भक्कंतिअमनुस्से च, अविसेसिए संमुच्छिममनुस्से विसेसिए पज्जत्तसंमुच्छिममनुस्से अ अपज्जत्तसंमुच्छिममनुस्से a, अविसेसिए गब्भक्कंति अमनुस्से विसेसिए कम्मभूमिओ य अकम्मभूमिओ य अंतरदीवओ य संखिज्जवासाउय असंखिज्जवासाउय पज्जत्तापज्जत्तओ । 339 अविसेसिए देवे विसेसिए भवणमासी वाणमंतरे जोइसिए वेमाणिए a, अविसेसिए भवणमासी विसेसिए असुरकुमारे नागकु0 सुवण्णकु0 विज्जकु0 अग्गिकु0 दीवकुं0 उदधिकु0 दिसाकु0 वाउकु0 थणिकुमारे सव्वेसिंपी अविसेसिअविसेसिअपज्जत्तगापज्जतगभेदा भाणिअव्वा । अविसेसिए वाणमंतरे विसेसिए पिसाए भूए जक्खे रक्खसे किन्नरे किंपुरिसे महोरगे गंधव्व, एतेसिपि अविसेसिअविसेसिअपज्जत्तयापज्जत्तंगभेदा भाणिअव्वा । अविसेसिए जोइसिए विसेसिए चंदे सूरे गहगने नक्खत्ते तारारूवे, एतेसिंपि अविसेसिय Page #343 -------------------------------------------------------------------------- ________________ 340 अनुयोगद्वार-चूलिकासूत्रं विसेसियपज्जत्तयापज्जत्तभेआ भान्निअव्वा। . अविसेसिए वेमाणिए विसेसिए कप्पोवगे अ कप्पातीतगे a, अविसेसिए कप्पोवगे विसेसिए सोहम्महे ईसानए सणंकुमारए माहिदिए बंभलोए लंतयए महासुक्कए सहस्सारए आणयए पाणयए आरणए अच्चुयए, एतेसिंपी अविसेसिअविसेसिआपज्जत्तगपज्जत्तगभेदा भान्निअव्वा। अविससिए कप्पातीतए विसेसिए गेवेज्जए आनुत्तरोववाइए a, अविसेसिए गेवेज्जए विसेसिए हेट्ठिम, मज्झिम, उवरि, अविसेसिए हेट्ठिम0 विसेसिए हेट्ठिमहेट्ठिमगेवेज्जए हेडिममज्झिमगेवेज्जए, हिट्ठिमौवरिमगेवेज्जए, अविसेसिए मज्झिमगेवेज्जए विसेसिए हिटिममज्झिमगेविज्जए मज्झिममज्झिमगेवेज्जए मज्झिमौवरिमगेवेज्जए, अविसेसिए उवरिमगेवेज्जए विसेसिए उवरिमहडिमगेवेज्जए उवरिममज्झिमगेवेज्जए उवरिमौवरिमगेवेज्जए a, एतेसिपि सव्वेसिं अविसेसिअविसेसिअपज्जत्तगापज्जत्तगभेदा भान्निअव्वा। अविसेसिए अनुत्तरोववाइए विसेसिए विजयए वेजयंतए जयंतए अपराजिअए सव्वद्विसिद्धए a, एतेसिपि सव्वेसिं अविसेसिअविसेसिअपज्जत्तगापज्जत्तगभेदा भान्निअव्वा। __ अविसेसिए अजीवदव्वे विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलथिकाए अद्धासमए a, अविसेसिए पोग्गलत्थिकाए विसेसिए परमाणुपोग्गले दुपएसिए तिपएसिए जाव अनंतपसिए a, से तंदुनामे __ वृ. यत एवेदं द्विनाममत एव द्विविधं-द्विप्रकारं, तद्यथा-एकं च तदक्षरं च 2 तेन निर्वृत्तमेकाक्षरिकम्, अनेकानि च तान्यक्षराणि च 2 तैर्निर्वृत्तमनेकाक्षरिकं चकारौ समुच्चयार्थी, तत्रैकाक्षरिके हीः-लञ्जा देवताविशेषो वा, श्री:-देवताविशेषः, धी:-बुद्धिः, स्त्री-योषिदिति, अनेकाक्षरिके-कन्येत्वादि, उपलक्षणं चेदं बलाकापताकादीनां त्र्याद्यक्षरनिष्पन्ननाम्नामिति, तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽमेकाक्षरेण वा, अतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामोच्यते, द्विरूपं सत् सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नोः समाहारो द्विनाम्मिति। एतदेव प्रकारान्तरेण- अहवादुनामे' इत्यादि, जीवस्य नाम जीवनाम अजीवस्य नाम अजीवनाम, अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसंग्रहो भावनीयः, शेषं सुग्म्ण्। पुनरेतदेवान्यथा प्राह-'अहवादनामेऽइत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात्, जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम, एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादितिः, ततः पुनरुत्तरापेक्षाया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यङित्यादि तु विशेषनाम, पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम रत्नप्रभायां भवो रात्रप्रभ इत्यादि तु विशेषनाम, एवं पूर्वं पूर्वमविशेषनाम उत्तरोत्तरं तु विशेषनाम सर्वत्र भावनीयं, शेषं सुगम, नवरंसम्मूर्च्छन्ति तथाविधकर्मोदयाद् गर्भमन्तरेणैवोत्पद्यन्त इति सम्मूच्छिमाः, गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां गर्भव्युत्क्रान्तिकाः, उरसा भुजाभ्यां च परिसर्पन्ति-गच्छन्तीति विषधरगोधानकुलादयः सामान्येन परिसर्पाः, विशेषस्तूरसा परिसर्पन्तीत्युर:-परिसर्पाः सदिय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः-गोधानकुलादय एव, शेषं सुखोनेयं । तदेवमुक्ताः सामान्यविशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः, साम्प्रतं प्रागुद्दिष्टम Page #344 -------------------------------------------------------------------------- ________________ 341 मूलं-150 . जीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह-'अविसेसिए अजीवदव्वेऽइत्यादि, गतार्थं, तदेवं यदस्ति वस्तु तत्सर्वं सामान्यनाम्ना विशेषनाम्ना वा अभिधीयते, एवमन्यत्रापि द्विनामत्वं भावनीयं, 'से तं दनामे ऽत्ति निग्म्न्म्। मू.(151) से किं तिनामे?, 2 तिविहेपन्नत्ते, तंजहा-दव्वनामे गुणनामे पज्जवनामे a। से किंतंदव्वनामे?, 2 छविहे पन्नत्ते, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए a, से त्ण्द्व्व्नामे। किंतंगुणनामे?, 2 पंचविहे पन्नत्ते, तंजहा-वननामे गंधनामे रसनामे फासनामे स्ण्त्थान्नामे। से किंतंवण्णनामे?, 2 पंचविहे पन्नत्ते, तंजहा-कालवण्णनामे नीलवण्णनामे लोहिअवण्णनामे हालिद्दवण्णनामे सुकिल्लवण्णनामे, से तं वणनामे । से किं तं गंधनामे?, 2 दुविहे पत्रत्ते, तंजहा-सुरभिगंधनामे अ दुरभिगंधनामे a, से तं गंधनामे । से किं रसनामे?, 2 पंचविहे पन्नत्ते, तंजहा-तित्तरसनामे कडुअरसनामे कसायरसनामे अंबिलरसनामे महुररसनामे a, से तं रसनामे । से किं तं फासनामे?, 2 अट्ठविहे पन्नत्ते तंजहा-कक्खडफासनामे मउअफा0 गरुअफा0 लहुअफा0 सीतफासनामे उसिणफासनामे निद्धफा0 लुक्खफासनामे, सेतं फास्नामे। से किंतं सठाणनामे?, 2 पंचविहे पन्नत्ते, तंजहा-परिमंडलसंठाणनामे वट्टसं9 तंससं0 चौरंससं0 आयतसंठाणनामे, से तं संठगणनामे, से तं गुन्न्नामे॥ __ वृ. यत एवेदं त्रिनाम तत एव त्रिविधं-त्रिप्रकारं, द्रव्यनामादिभेदात्, तत्र द्रवति-गच्छति tA~stAn पर्यायान् प्राप्नोतीति द्रव्यं तस्य नाम धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राक् व्याख्याता एव, गुण्यन्ते-संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, 'वण्णनामे' इत्यादि, तत्र वर्ण्यते-अलङ्क्रियते वस्त्वनेनेति वर्णः-कृष्णादिः पञ्चधा प्रतीत एव, कपिशादयस्त्वेततसंयोगेनैवोत्पद्यन्ते न पुनः सर्वथा एतद्विलक्षणया इति नेहोदाहृताः, गन्ध्यते-आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविधः-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः, अत्राप्युभयसंयोगजः पृथग्रोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात्, रस्यते-आस्वाद्यत इति रसस्तस्य नाम रसनाम, सच तिक्तकटुकषायाम्लमधुरभेदात् पञ्चविधः, तत्रश्लेष्मादिदोपहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक् शास्त्रम् "श्लेष्माणमरुचि पित्तं, तृषं कुष्टं विषं ज्व्र्म्। हन्यात् तिक्तो रसो बुद्धः, कर्ता मात्रोप्सेवित्ः॥" गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः उक्तं च "कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः । - दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः । / " रक्तदोपाद्यहर्ता बिभीतकामलककपित्थाद्याश्रितः कषायः, आह च "रक्तदोषं कर्फ पित्तं, कषायो हंति सेवित्ः। रूक्षः शीतो गुणग्राही, रोचकश्च स्वरूपतः । " अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः, पठ्यते च "अम्लोऽग्निदीप्तिकृत् स्निग्धः, शोफपित्तकफापहः । Page #345 -------------------------------------------------------------------------- ________________ 342 अनुयोगद्वार-चूलिकासूत्रं क्लेदन: पाचनो रुच्यो, मूढवातानुलोकः । / " पित्तादिप्रशमनः खण्डशर्कराद्याश्रितो मधुरः, तथा चोक्तम् - * "पित्तं वातं विषं हन्ति, धातुवृद्धिकरो गुरुः। - जीवनः केशकृद्वालवृद्धक्षीणौजसां हितः । / " इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोदाहतो, मधुरादि संसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेपा एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्शः-कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः, सन्नतिकारणं तिनिशलतादिगतो मृदुः, अध:पनहेतुरयोगोलकादिगतो गुरुः, प्रायस्तिर्यगूर्वाधोगमनहेतुरकंतूलादिनिश्रितो लघुः, देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः, आहारपाकादिकारणं वहन्याद्यनुगत उष्णः, पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः, तेषा मेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः, एतत्संसर्गजास्तु नोक्ताः एष्वेवान्तर्भावादिति । संस्थानस्वरूपं तु प्र्तीत्मेव्। मू.(151) से किंतं पज्जवनामे?, 2 अनेगविहे पन्नत्ते, तंजहा-एगगुणकालए दुगुणकालए तिगुणकालए जावदसगुणकालए संखिज्जगुणकालए असंखिज्जगुणकालए अनंतगुणकालए, एवं नीललोहिअहालिहसुकिल्लावि भान्निअव्वा। एगगुणसुरभिगंधे दुगुणसुरभिगंधे तिगुणसुरभिगंधे जाव अनंतगुणसुरभिगंधे एवं दुरभिगंधोऽवि भान्निअव्वो। एगगुणतित्ते जाव अनंतगुणतित्ते, एवं कडुअकसागांबिलमहुरावि भाणिअव्वा । एगगुणक्खडे जाव अनंतगुणक्खडे, एवं नौअगरुअलहुअसीतौसिणणिद्धलुक्खावि bhA0, से तं प्ज्ज्व्नामे। वृ. परिः-समतादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवाः, अथवा परिः-समन्ताद् अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवा:-एकगुणकालत्वादयस्तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परिः-समन्तादयन्ते-अपगच्छन्ति नपुन व्यवत् सर्वदैव तिष्ठन्तीति पर्यायाः, अथवा परि:-सामस्त्येन एति-अभिगच्छति व्याप्नोति वस्तुतामिति पर्यायाः-एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति, तत्रेह गुणशब्दोऽशपर्याय: ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः-सर्वजघन्यो गुणः-अंशस्तेन कालकः परमाण्वादिरेकगुणकालक:-सर्वजघन्यकृष्ण इति। द्वाभ्यां गुणाभ्यां -तदंशाभ्यां कालकः परमाण्वादिरेक द्विगुणकालकः, एवं तावत्रेयं यावदनन्तैर्गुणैः-तदंशैः कालकोऽनन्तगुणकालकः स एवेति एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति, आह-गुणपर्याययोः कः प्रतिविशेषः?, उच्यते सदैव सहवर्तित्वाद्वर्णगन्धरसादयः सामान्येन गुणा उच्यते, न हि मूर्ते वस्तुनि वर्णादिकमात्रं कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थायां निवर्तन्त एवेति अतः क्रमवृत्तित्वात् पर्यायाः, उक्तं च-"सहवर्तिनो गुणाः, यथा जीवस्य चैतन्यामूर्तत्वादयः, क्रमवर्तिनः पर्यायाः, यथा तस्यैव नारकत्वतिर्यक्त्वादयः" इति, ननु यद्येवं तहि वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तु कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, Page #346 -------------------------------------------------------------------------- ________________ मूलं - 151 343 सत्यं, वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तं कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, सत्यं, वर्णादिसामान्यभेदानामपि कृष्णनीलादीनां प्रायः प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह-भवत्वेवं, किन्तु पुद्गलास्तिकायद्रव्यस्यैय संबन्धिनो गुणपर्यायाः किमिति गुणपर्यायनामत्वेनोदाहृता: ?, न धर्मास्तिकायादीना, न च वक्तव्यं तेषां न सन्तीति, धर्माधर्माकाशजीवकालद्रव्येष्वपि यथाक्रमं गतिस्थित्यवगाहोपयोगवर्त्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यं, किन्त्वन्द्रियप्रत्यक्षगम्यत्वात् सुप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया उदाहता न शेषाणामित्यलं विस्तरेण, तस्माद् यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यं, नातः परं किमपि नामास्ति, ततः सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति । मू. (152 ) तं पुन नामं तिविहं इत्थी पुरिसं नपुंसगं चेव । एएसिं तिण्हपि अ अंतंमि अ परूवणं वोच्छं ॥ वृ. तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुनपुंसकलिङ्गेषु वर्तमानत्वात्, त्रिविधं - त्रिप्रकारं, तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुंल्लिङ्गे घटः पटः इत्यादि, नपुंसके दधि मध्वित्यादि, एषां च स्त्रीलिङ्गवृत्त्यादीना त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह - 'एएसि' मित्यादि, गतार्थमेवेति गाथार्थः । मू. (153 ) तत्थ पुरिसस्स अंता आइऊओ हवंति चत्तारि । ते चेव इत्थिआओ हवंति ओकारपरिहीणा ॥ वृ. 'तत्र' तस्मिन् त्रिविधे नाम्नि 'पुरुषस्य' पुंल्लिङ्गवृत्तेर्नाम्नाः 'अन्ता' अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा-आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुंलिङ्गवृत्तेर्नाम्नोऽन्तेऽक्षरं सम्भवतीत्यर्थः, स्त्रीलिङ्गवृत्तेर्नाम्नोऽप्यन्ते ओकारवर्णान्येतान्येवाकारेकारोकारलक्षणानि त्रीणि अक्षराणि भवन्ति नापरमिति, अत्र चानन्तरगाथायां इत्थी पुरिसमिति निर्दिश्यापि यदिहादौ पुंल्लिङ्गनाम्नो लक्षणकथनं तत्पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः ॥ मू. ( 154 ) अंतिअ इंतिअ उतिअ अंताउ नपुंसगस्स बोद्धव्या । एतेसिं तिण्हपि अ वोच्छामि निदंसणे एत्तो ॥ मू. (155) वृ. नपुंसकवृत्तिनाम्नां त्वन्ते अंकारः इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति नापरं । एतेषां च त्रयाणामपि निदर्शनम् - उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः ॥ तदेवाहआगारंतो राया ईगारंतो गिरि अ सिहरी अ । ऊगारंतो विण्हू दुमो अ अंता उ पुरिसाणं ॥ आगारंता माला ईगारंता सिरी अ लच्छी अ । ऊगारंता जंबू वहू अ अंताउ इत्थीणं ॥ अंकारंतं धनं इंकारतं नपुंसगं अत्थि । डंकारंतो पीलुं महुं च अंता नपुंसाणं ॥ मू. ( 156 ) मू. (157 ) Page #347 -------------------------------------------------------------------------- ________________ 344 अनुयोगद्वार - चूलिकासूत्रं वृ. गाथात्रयं व्यक्तं, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादूकारान्तता न विरुध्यते, एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यं, जम्बू:स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेषः, 'पीलुं 'ति क्षीरं, शेषं सुगमं, मू. ( 158 ) से तं तिनामे । वृ. 'से तं तिनामे' त्ति निगमनम् ॥ मू. (159 ) से किं तं चउनामे ?, 2 चउव्विहे पत्रत्ते, तंजहा- आगमेणं लोवेणं पयईए विगारेणं । से किं तं आगमेणं ?, 2 पद्मानि पयांसि कुण्डानि, से तं आगमेणं । से किं तं लोवेणं?, 2 ते अत्र तेऽत्र पटो अत्र पटोऽत्र घटो अत्र घटोऽत्र, से तं लोवेणं । से किं तं पगईए ?, 2 अग्नी एतौ पटू इमौ शाले एते माले इमे, से तं प्गीए। से किं तं विगारेणं ?, 2 दण्डस्य अग्रं दण्डाग्रं सा आगता साऽऽगता दधि इदं दधीदं नदी इह नदीह मधु उदकंअ मधूदकं वधू ऊहः वधूहः, सेतं विगारेणं, से तं चउनामे । वृ. आगच्छतीत्यागो - न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्स्वराद् घुटि नुः इत्यनेनात्र न्वागमस्य विधानाद्, उपलक्षणमात्रं चेदं, संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति, लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, 'एदोत्परः पदान्ते'. इत्यादिना आकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदं मनस ISA मनीषा - बुद्धिः भ्रमतीति भ्रूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति, प्रकृतिः - स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनावि त्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदं, सरसिजं कण्ठेमाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति, वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नं दण्डस्याग्रं दण्डाग्रमित्यादि, समानः सवर्णे दीर्घीभवति परश्च लोपम् इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद्, उदाहरणमात्रं चैतत् - तस्करः षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिननिर्वृत्तेन वा विकारनिष्पन्नेन वा भवितव्यं, डित्थादिनाम्नामपि सनिरुक्तवात् 'नाम च धातुजमाहे' त्वादिवचनात् ततश्चतुर्भिरप्यैतैः सर्वस्य संग्रहाच्चतुर्नामेदमुच्यते, 'से तं चउनामे ऽत्ति निगमनम् । मू. (160) से किं तं पंचनामे ?, 2 पंचविहे पन्नत्ते, तंजहा - नामिकं नैपातिकं आख्यातिकम् औपसर्गिकं मिश्र, अश्व इति नामिकं, खल्विति नैपातिकं धावतीत्याख्यातिकं, परीत्यौपसर्गिकं, संयत इति मिश्र, से तं पंचनामे । वृ. इहाश्व इति किं ? नामिकं, वस्तुवाचकत्वात्, खल्विति नैपातिकं, निपातेषु पठितत्वात्, धावतीत्याख्यातिकं, क्रियाप्रधानत्वात्, परीत्यौपसर्गिकम्, उपसर्गेषु पठितत्वात् संयत इति मिश्रम्, उपसर्गनामसमुदायनिष्पन्नत्वादिति । एतेरपि सर्वस्य कोडीकरणाद् पञ्चनामत्वं भावनीयम्, 'से तं पंचनामे' त्ति निगमनम् । मू. ( 161 ) से किं तं छन्नामे ?, 2 छव्विहे पन्नत्ते, तंजहा- udaie uvasamie khaie akhovasamie पारिणामिए संनिवाइए । Page #348 -------------------------------------------------------------------------- ________________ मूलं - 161 345 " वृ. अत्रौदयिकादयः षड् भावाः प्ररूप्यन्ते, तथा च सूत्रम् -'उदइए' इत्यादि, अत्राह - ननु नाम्नि प्रक्रान्ते तदभिधेयाना मर्थानां भावलक्षणानां प्ररूपणमयक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यं तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एवौदयिकः, अथवा यथोक्तन वोदयेन निष्पन्न औदयिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः -कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छ्न्नाग्निवत् स एव औपशमिक:, तेन वा निर्वृत्त औपशमिकः, क्षय:- कर्मणोऽपगमः स एव तेन वा निर्वृत्तः क्षायिकः कर्मणो यथोक्तो क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिकः दरविध्य्तभस्मच्छन्नावह्निवत्, परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिक अनन्तरोक्तानां द्वयादिभावानां मेलकः सन्निपातः स एव तेन वा निर्वृत्तः सान्निपातिकः । तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह मू. (161 वर्तते ) से किं तं उदइए ?, 2 दुविहे पन्नत्ते, तंजहा- udaie a udayanipphanne a / se किं तं उदइए ?, 2 अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदिए। से किं तं उदयनिप्फन्ने ?, 2 दुविहे पन्नत्तं, तंजहा- जीवोदयनिप्फने अ अजीवोदयनिप्फने अ । से किं तं जीवोदयनिप्पन्ने ?, 2 अनेगवीहे पन्नत्ते तंजहा- नेरइए तिरिक्खजोणिए मनुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकंसाई इत्थीवेदए पुरिसवेयए नपुंसगवेद कण्हलेसे जाव सुक्कलेसे मिच्छादिट्ठी 3 अविरए असण्णी अन्नाणी आराहरए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिप्फन्ने ? से किं तं अजीवोदयनिप्फन्ने ?, 2 अगवीहे पन्नत्ते तंजहा- उरालिअं वा सरीरं उरालिअसरीरपओगपरिणामिअं वा दव्वं, वेउव्विअं वा सरीर वेडव्वियसरीरपओगपरिणामिअं वा दव्वं, एवं आहारगं, सरीरं ते अगं सरीरं कम्मगसरीरं च भाणिअव्वं, पओगपरिणामिए वन्ने गंधे रसे फासे से तं अजीवोदयनिप्फन्ने । से तं उदयनिप्फन्ने, से तं उदइए । वृ. औदयिको भावो द्विविधः - अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च, अयं चार्थः प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः, उदयनिष्पन्नः, पुनरपि द्विविधो- जीवे उदयनिष्पन्नो. जीवोदयनिष्पन्नः अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नो, jIvodayaniSpannasyodAharaNAni'neraie'ityAdiH, इदमुक्तं भवति-कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथानारकस्तिर्यमनुष्य इत्यादि, अत्राह - ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादयः कियन्तोऽप्युपन्यस्ताः ?, सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो दृष्टव्याः, अपरस्त्वाह- ननु कर्मोदयजनितानां नारकात्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत्किमितिह तदुपन्यास: ?, सत्यं, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्ये तु मन्यन्ते-कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति, 'से तं जीवोदयनिप्पन्नो ऽत्ति निगमनम् । Page #349 -------------------------------------------------------------------------- ________________ 346 अनुयोगद्वार-चूलिकासूत्रं ___ अथाजीवोदयनिष्पन्नं निरूपयितुमाह-'से किं ta'mityAdi, 'ओरालियं वा sarIraM'ti विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेहरूपमौदारिकं शरीरं, 'उरालिअसरीरप्पओगे' इत्यादि, औदारिकशरीरप्रयोगपरिणामितं द्रव्यम् औदारिकशरीरस्य प्रयोगो-व्यापारस्तेन परिणामितं स्वप्रयोगित्वात् गृहीतं तत्तथा, तच्च वर्णगन्धरसस्पर्शानापानादिरूपं स्वत एवोपरिष्टाद् दर्शयिष्यति, वाशब्दौ परस्परसमुच्चये, एतद्वितमप्यजीवे-पुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयने निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको भाव उच्यते, एवं वैक्रियशरीरादिष्वपि भावना कार्या, नवरं वैक्रियशरीरनामकर्माद्युदयजन्वत्वं यथास्वं वाच्य्मिति। औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह-'पओगपरिणामिए वण्णे' इत्यादि, पञ्चानामपि शरीराणां प्रयोगेण-व्यापारेण परिणामितं-गृहीतं वर्णादिकं शरीरवर्णादिसम्पादकं द्रव्यमिदं द्रष्टव्यम्, उपलक्षणत्वाच्च वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् स्वत एव दृश्यमिति । अत्राह-नन् यथा नारकत्वादयः पर्याया जीवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भवन्ति अतस्तान्यपि तत्रैव पठनीयानि स्युः, किमित्यजीवोदयनिष्पन्नेऽधीयन्ते ?, अस्त्येतत्, किंत्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न औदयिको भावः शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्य्दोस्स्ः। 'seta'mityAdi निग्म्न्त्र्य्म्। उक्तो द्विविधोऽप्योदयिकः, अथौपशमिकं निर्दिदिक्षुराह- मू.(161 वर्तते) से किंतंउवसमिए?, 2 दुविहे पन्नत्ते, तंजहा-उवसमे औवसमनिप्फने a। से किं तं उवसमे?, 2 मोहनिज्जस्स कम्मस्स उवसमेणं, से तं उवसमे । से किं तं उवसमनिप्फन्ने?, 2 अनेगविहे पन्नत्ते, तंजहा-उवसंतकोहे जाव उवसंतलोभे उवसंतपेजे उवसंतदोसे उवसंतदंसनमोहनिज्जे उवसंतमोहनिज्जे उवसमिआ सम्मत्तलद्धी उवसमिआ चरित्तलद्धी उवसंतकसायछउमत्थवीयरागे, से तं उव्स्म्निप्फ्न्ने। से तं उव्स्मिए। व. अयमपि द्विविधः-उपशमस्तन्निष्पन्नश्च, तत्र 'उवसमे naM'ti नमिति वाक्यालङ्कारे, उपशम: पूर्वोक्तस्वरूपो मोहनीयस्यैव कर्मणोऽष्टाविंशतिभेदभिन्नस्योपशमश्रेण्या दृष्टव्यो न शेषकर्मणां, 'मोहस्सेवोवसमो' इति वचनात्, उपशम एवौपशमिकः । उपशमनिष्पन्ने तु 'उवसंतकोहेऽइत्यादि, इहोपशान्तक्रोधादयो व्यपदेशा: कापि वाचनाविशेषाः (पे) कियन्तोऽपि दृश्यन्ते, तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमोहनीयं चोपशान्तं भवति, तदुपशान्ततायां च ये व्यपदेशाः संभवन्ति ते सर्वेऽप्यत्रादुष्टा न शेषा इति भाव्नीय्म्। 'seta'mityAdi निगमनद्वयम् । निर्दिष्टो द्विविधोऽप्यौशमिकः, अथ क्षायिकमाह मू.(161 वर्तते) से किंतंखइए?, 2 दुविहे पन्नते, तंजहा-खइए अखयनिष्फन्ने आसे किं तं खइए?, 2 अट्ठण्हं कम्मपयडीणं खए नं से तं खइए । से किं तं खयनिप्फन्ने?,2 अनेगविहे पन्नत्ते, तंजहा उप्पन्ननाणदंसणधरे अरहा जिने केवली खीणआभिनिबोहिअनाणावरणे खीणसुअनाणावरणे खीणओहिनाणावरणे खीणमनपज्जनाणावरणे खीणकेवलनाणावरणे अनावरणे निरावरणे खीन्नाव्र्न्ने। Page #350 -------------------------------------------------------------------------- ________________ 347 मूलं-161 - नाणावरणिज्जकम्मविप्पमुक्के केवलदंसी सव्वदंसी खीणनिदे खीणनिद्दानिदेखीणपयले खीणपयलापयले खीणथीणगिद्धी खीणचक्खुदंसणावरणे खीणाचक्खुदंसणावरणे खीणओहिदसणावरणे खीणकेवलदसणावरणे अनावरणे निरावरणे खीणावरणे, दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायावेअनिज्जे खीणासायावेअनिज्जे अवेअणे निव्वेअणे खीणवेअणे सुभासुवेअणिज्जकम्मविप्पमुक्के खीणकोहे जावखीणलोहे खीणपेज्जे खीणदोसे खीणदंसमोहणिज्जे खीणचरित्तमोहनिज्जे अमोहे निम्मोहे खीणमोहे, __मोहनिज्जकम्मविप्पमुक्के खीणनेरइआउए खीणतिरिक्खजोणिआउए खीणमनुस्साउए खीणदेवाउए अनाउए निराउए खीन्नाउए। ___ आउकम्मविप्पमुक्के खीणसुभनामे खीणासुभनामे अनामे नित्रामे खीणनामे सुभासुभनामकम्मविप्पमुक्के खीणउच्चागोए खीणनीआगोए अगोए निग्गोए खीन्न्गोए। उच्चनीयोगोत्तकम्मविप्पमुक्के खीणदानंतराए खीणलाभंतराए खीणभोगंतराए खीणउवभोगंतराए खीणविरियंतराए अनंतराए निरंतराए खीणंतराए अंतरायकम्मविप्पमुक्के सिद्धे बुद्धे मुत्ते परिनिव्वुए अंतगडे सव्वदुक्खप्पहीणे, से तं खयनिप्फने । से तं खिए। वृ.एषोऽपि द्विधा-क्षयस्तन्निष्पन्नश्च, तत्र 'खए नं' अत्र नमिति पूर्ववत्, 'क्षयोष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगमलक्षणः स च स्वाथिकेकण्प्रत्यये क्षायिक: क्षयनिष्पन्नस्तु तत्फलरूपः, तत्र च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्यायाः संभवन्ति तान् क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद् ये भवन्ति तानाह 'उप्पन्ननाणदंसणेऽत्यादि, उत्पन्ने-श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्त ज्ञानदर्शने धरति यः स तथा, 'अरहा' अविद्यमानरहस्यो, नास्य गोप्यं किञ्चिदस्तीति भावः, आवरणशत्रुजेतृत्वाञ्जिनः, केवलं-सम्पूर्ण ज्ञानमस्यास्तीति केवली, क्षीणमाभिनिबोधकज्ञानावरणं यस्य स तथा, एवं नेयं यावत् क्षीणकेवलज्ञानावरणः, अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवानावरणः, तथा निर्गत आगन्तुकादप्यावरणाद् राहुरहितोरोहिणीशवदेव निरावरणः, तथा क्षीणमेकान्तेनापुनर्भावितया आवरणभस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरणः, निगमयन्नाह-ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्तः, एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा नयमतभेदेन सुधिया भेदो वाच्य्ः। __ तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह- केवलदंसी' त्यादि, केवलेन-क्षीणावरणेन दर्शनेन पश्यतीति केवलदर्शी क्षीणदर्शनावरणत्वादेव सर्वं पश्यतीति सर्वदर्शीत्येवं निद्रापञ्चकदर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि, नवरंनिद्रापञ्चकस्वरूपमिदम् "सुहपडिबोहा निद्दा दुहपडिबोहा य निद्दनिद्दा y। पयला होइ ठियस्सा पयलापयला य च्ण्क्मो॥1॥ ऐसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी u। महनिद्द दिणचिंतियवावारपसाहणी पायं । / 2 / / " Page #351 -------------------------------------------------------------------------- ________________ 348 अनुयोगद्वार-चूलिकासूत्रं अपरंच-अनावरणादिशब्दाः पूर्वं ज्ञानावरणाभावापेक्षाः प्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः, वेदनीयं द्विधा-प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातं, तत्क्षयापेक्षास्तु क्षीणसातावेदनीयादयः शब्दाः सुखोन्नेयाः, नवरमवेदनो-वेदनारहितः, स च व्यवहारतोऽल्पवेद-- नोऽप्युच्यते ततः प्राह-निर्वेदन:-अपगतसर्ववेदनेः, स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदन:-अपुन विवेदनः, निग्म्य्न्नाः-'सुभासुभ्वेअन्निन्य्ज्क्म्म्विप्प्मुक्केऽत्ति। मोहनीयं द्विधा-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र दर्शमोहनीयं त्रिधा-सम्यकत्वमिश्रमिथ्यात्वभेदात्, चारित्रमोहनीयं च द्विधा-क्रोधादिकषायहास्यादिनोकषायभेदात्, तत एततक्षयसम्भवीनि सत्रलिखितानि क्षीणक्रोधादीनि नामानि सबोधान्येव, नवरं मायालोभौ प्रेम, क्रोधमानौ तु द्वेषः, तथा अमोह:-अपगतमोहनीयकर्मा, सच व्यवहारिकैरल्पमोहोदयोऽपि निदिश्यते अत आह-निर्गतो मोहानिर्मोहः, सच पुनः कालान्तरभाविमोहोदयोऽपिअ स्यादुपशान्तमोहवत् तद्व्यवच्छेदार्थमाह-क्षीणमोह: अपुन विमोहोदय इत्यर्थः, निगमयतिमोहनीयकर्मविप्रमुक्त इति। नारकाद्यायुष्कभेदेनायुश्चतुद्धी, तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्कोऽनायुष्कस्तद्भविकायु:क्षयमात्रेऽपि स स्यादत उक्तं-निरायुष्कः, स च शैलेशी गतः किञ्चिदवतिष्ठमानायुःशेषोऽप्युपचारतः स्यादत उक्तं- क्षीणायुरिति, आयुःकर्मविप्रमुक्त इति निग्म्न्ण्। __नामकर्म सामान्येन शुभाशुभभेदतो द्विविधं, विशेषस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशादिभेदं स्थानान्तरदवसेयं, तत्रेह तत्क्षयभावीनि कियन्ति तन्नामानि अभिधत्तेऽगइजाइसरीरे' त्यादि, इह प्रक्रमानामशब्दो यथासम्भवं दृष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परंबन्धहेतुर्वन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनम, कपाटादीना लोहपट्टादिरिवौदारिकशरीरस्थ्वां परस्परबन्धविशेषनिबन्धनं संहनननाम, एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत इति, बोन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाश्च ता नानाभावेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतेजसकार्मणलक्षणानां तिसृणां भावाद् बोन्द्यश्चानेकवोन्द्यस्तासां वृन्दं-पटलं तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घातः, गत्यादीनां च द्वन्द्वे गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातसंहननसंस्थानानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेषः, क्षीणम्-अपगतं तीर्थकरशुभसुभगसुस्वरादेययश:कीर्त्यादिक शुभं नाम यस्य स तथा, क्षीणम्-अपगतं नरकगत्यशुभदुर्भगदुःस्वरानादेयायशःकीर्त्यादिकमशुभं नाम यस्य स तथा, अनामनिर्नामक्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीयाः, शुभाशुभनामविप्रमुक्त इति निग्म्न्म्। Page #352 -------------------------------------------------------------------------- ________________ मूलं-161 गोत्रं द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखाव्सेयान्येव्। दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणादानान्तरायादिनामान्यविषमाण्येव, तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह-'सिद्धे' इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः, बोधात्मकत्वादेव बुद्धः, बाह्याभ्यन्तरग्रन्थबन्धनमुक्तत्वात् मुक्तः, परि:-समन्तात् सर्वप्रकारे: निर्वृत्तः-सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात् शीतीभूतः परिनिर्वृतः, समस्तसंसारान्तकृत्त्वादन्तकृदिति, एकान्तेनैव शरीरमानसदुःखप्रहणात् सर्वदुःखप्रहीण इति। 'seta'mityAdi निग्म्न्द्व्य्म्। उक्तो द्विविधोऽपि क्षायिकः, अथ क्षायोपशमिकवाह म.(161 वर्तते )से किं तं खओवसमिए?, 2 विहे पन्नते, तंजहा-खओवसमिए य खओवसमनिप्फन्ने y। सेकिंतखओवसमे?,2 चउण्हंघाइकम्माणं खओवसमेणं, तंजहानानावरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्स खओवसमेणं, से त्ण्खोव्स्मे। - से किं तं खओवसमनिप्फन्ने?, 2 अनेगविहे पन्नत्ते, तंजहा-खओवसमिआ आभिनिबोहिअनाणलद्धी जाव खओवसमिया मनपज्जवनाणलद्धी खओवसामिआ मैअन्नालद्धी खओवसमिया सुआन्नाणलद्धीखओवसमिआविभंगनाणलद्धीखओवसमिआ चक्खुदंसणलद्धी अचक्खुदंसणलद्धी ओहिदंसणलद्धी एवं सम्मदंसणलंधी मिच्छादसणलद्धी सम्ममिच्छादसणलद्धी खओवसमिआ सामाइअचरित्तलद्धी एवं छेदोवट्ठावणलद्धी परिहारविसुद्धिअलद्धी सुहुमसंपरायचरित्तलद्धी एवं चरित्ताचरित्तलद्धी खओवसमिआ दानलद्धी एवं लाभ0 भोग0 उवभोगलद्धी खओवसमिआ वीरिअलद्धी एवं पंडिअवीरिअलद्धी बावलवीरिअलद्धी बालपंडिअवीरिअलद्धी खओवसमिआ सोइंदिअलद्धी जाव खओवसमिआ फासिण्दिअल्द्धी। ___ खओवसमिए आयारंगधरे एवं सुअगडंगधारे ठाणंगधरे समवायंधरे विवाहपन्नत्तिधरे नायाधम्म्कहा0 उवासगदसा0 अंतगडदसा0 अनुत्तरोववाइअदसा0 पण्हावागारणधरे विवागसुअधरेखओवसमिएअदिट्ठियावधरे अखोवसमिए नवपुवी खओवसमिए जाव चउद्दसपुव्वी खओवसमिए गणी खओवसमिए वायए, से तंखओवसमनिप्फन्ने, से तं खोव्स्मिए। वृ.असावपि द्विरूप:-क्षयोपशमस्तनिष्पन्नश्च, तत्र विवक्षितज्ञानादिगुणविधातकस्य कर्मण उदयप्राप्तस्य क्षयः-सर्वथाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमे-विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः । तत्र चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशम:-क्षयोपशमरूपः स क्षयोपशमिको भावः, नमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति, शेषकर्मणां तं क्षयोपशमो नास्त्येव, निस्सिद्ध्त्वात्। Page #353 -------------------------------------------------------------------------- ________________ 350 अनुयोगद्वार-चूलिकासूत्रं ... 'से ta'mityAdi निगमनम् । तेनैव क्षयोपशमेनोक्तस्वरूपेण निष्पन्नः क्षयोपशमिको भावोऽनेकधा भवति, तमाह-'खाओवसमिया AbhinibohiyanANaladdhI'tyAdi, आभिनिबोधिकज्ञानं-मतिज्ञानं तस्य लब्धिः-योग्यता स्वावरणकर्मक्षयोपशमसाध्वत्वात् क्षयोपशमिकी, एवं तावद् वक्तव्यं यावन्मनःपर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु स्वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता, कुत्सितं ज्ञानमज्ञानं मतिरेव अज्ञानं मत्यज्ञानं, कुत्सितत्व चेह मिथ्यादर्शनोदयदूषितत्वात् दृष्टव्यं, दृष्टा च कुत्सार्थे नो वृत्तिः, यथा कृत्सितं शीलमशीलमिति, मत्यज्ञानस्य लब्धिः-योग्यता, साऽपि स्वावरणक्षयोपशमेनैव निष्पद्यते, एवं श्रुताज्ञानलब्धिरपि वाच्या, भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधिरेव गृह्यते विरूपः-कुत्सितो भङ्गो विभङ्गः स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानं, मिथ्यादृष्टिदेवादेरवधिविभङ्गज्ञानमुच्यते इत्यर्थः, इह च विशब्देनैव कुत्सितार्थप्रतीतेन नो निर्देशः, तस्य लब्धिः-योग्यता साऽपि स्वावरणक्षयोपशमेनैव प्रादुरसति, एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्याः शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीयाः नवरंबाला-अविरता: पण्डिता:-साधव: बालपण्डितास्तु-देशविरताः तेषां यथास्वं वीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां चलब्धिः-योग्यता मतिश्रुतज्ञानचक्षुर्दर्शनावरणक्षयोपशमजन्यत्वात् क्षयोपशमिकीति भावनीयम्, आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात् तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्र्तिप्त्त्व्य्म्। 'से ta'mityAdi निगमनद्वयम् । अथ पारिणामिकभावमाश्रित्याह- मू.(161 वर्तते) से किं तं पारिणामिए?, 2 दुविहे पन्नत्ते, तंजहा-साइपारिणामिए अ अनाइपारिणामिए a। से किं तं साइपारिणामिए?, 2 अनेगविहे पन्नत्ते, तंजहावृ.सर्वथा अपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं-परिणमनं स परिणामः, तदुक्तम्- . "परिणामो ह्यर्थान्तरगमनंत च सर्वथा व्यवस्थानम् नच सर्वथा विनाश: प्रिन्नाम्स्त्द्विदा-मिस्स्त्त्ः॥" इति, स एव तेन वा निर्वृत्तः पारिणामिकः, सोऽपि द्विविधः-सादिरनादिश्च, तत्र सादिपारिन्नामिको। मू.(162) जुण्णसुरा जुण्णगुलो जुण्णघयं जुण्णतंदुला चेव्। ___ अब्भा य अब्भरुक्खा संज्ञा गंधवणगरा y॥ . वृ. 'जुण्णसुरेऽत्यादि, जीर्णसुरादीनां जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणमिकता, इह चोभयावस्थयोरप्युनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेणं भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णानां सुरादीनाकग्रहणम्, अन्यथा नवेष्वपि तेषु सादिपारिणमिकता अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणतेः, अन्यथा कार्यानुत्पत्तिप्रसङ्गाद्, अत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणि सामान्येन प्रतीतान्येव, अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि, सन्ध्या-कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराण्यपिसुरसद्मप्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि प्र्तीतान्येय्। Page #354 -------------------------------------------------------------------------- ________________ मूलं-163 351 मू.(163) उक्कावाया दिसादाहा गज्जियं विज्जू निग्धाया जूवया जक्खादित्ता धूमिआ महिआ रयुग्धाया चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पडिचंदा पडिसूरा इंदधनू उदगमच्छा कविहासिया अमोहा वासा वासधरा गामा नगरा धरापव्वता पायाला भवणा निरया रयणप्पहा सक्करप्पहा वालुअप्पहा पंकप्पहा धूमप्पहा तमप्पहा तमतमप्पहा सोहम्मे जाव अच्चुए गेवेज्जे अनुत्तरे ईसिप्पभारा परमाणुपोग्गले दुपएसिए जाव अनंतपएसिए, से तं साइपारिन्नामिए। से किंतं अनाइपारिणामिए?, 2 धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिआ अभवसिद्धिआ से तं अनाइपारिन्नामिए। से तं पारिन्नामिए। वृ.उल्कापाता अपिव्योमसम्मूच्छितज्वलनपतनरूपाः प्रसिद्धा एव, दिघास्तु-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः, गर्जिताविधुनिर्घाताः प्रतीताः, यूपकास्तु-'संझाच्छेयावरणोय जूयओ सुक्क दिन tinI'tigAthAdalapratipAditasvarUpA आवश्यकादवसेया, यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचाः, धूमिका-रूक्षा प्रवरिला धूमाभा प्रतिपत्तव्या, महिका तु स्निग्धा घना स्निग्धघनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते रजउद्घातो-रजस्वला दिशः, चन्द्रसूर्योपरागा राहुग्रहानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकारः, चन्द्रसूर्यपरिवेषाःचन्द्रादित्ययोः परितो बलयाकारपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्रः-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं प्रतिसूर्योऽपि, इन्द्रधनुः-प्रसिद्धमेव, उदकमत्स्यास्तु-इन्द्रधनु:खण्डान्येव, कपिहसितानि-अकस्मानभसि ज्वलभीमशब्दरूपाणि अमोघा-सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखाः वाणि-भरतादीनि वर्षधारस्तु-हिमवदादयः पाताला:-पातालकलशाः, शेषास्तु ग्रामादयः प्रसिद्धा एव्। __ अत्राह-ननु वर्षधरादयः शाश्वतत्वात् न कदाचित्तद्भावं मुञ्चन्ति तत्कथं सादिपारिणमिकभाववर्तित्वं तेषां ?, नैतदेवं, तदाकारमात्रतयैव हि तेऽवतिष्ठामानाः शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्ख्येयकालादूर्ध्वं न तेष्वेवावतिष्ठन्ते, किं त्वपरापरे तद्भावेन परिणमन्ति, तावत्कालादूर्ध्वं पुद्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणमिकता नविरुध्यते, अनादिपारिणामिकेतु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतः, वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भाव्नीयानि। 'से ta'mityAdi निग्म्न्द्व्य्म्। उक्त: पारिणामिकः, अथ सान्निपातिकं निर्दशति. मू.(163 वर्तते) से किंतंसनिवाइए?, 2 एएसिं चेव उदइअउवसमिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचवसंजोएणं जे निप्फन्नै सवे से सनिवाइए नामे, तत्थ नं दस दंअसंजोगा दस तिअसंजोगा पंच चउक्कासंजोगा ege pNcksNjoge। vR. सन्निपातः-एषामेवौदयिकादिभावनां द्वयादिमेलापकः स एव तेन वा निर्वृत्तः सानिपातिकः, तथा चाह-'एएसिं चेवेऽत्यादि, एषामौदयिकादीनां पञ्चानां भावनां द्विकत्रिकचतुष्कपञ्चकसंयोगर्ये षड्विंशतिर्भङ्गाः भवन्ति ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते, Page #355 -------------------------------------------------------------------------- ________________ 352 अनुयोगद्वार-चूलिकासूत्रं एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गा सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुनः क्वचित् सम्भवन्ति, अतः प्ररूपणामात्रतयैव ते अवगन्तव्याः, एतत् सर्वं पुरस्ताद्व्यक्तीकरिष्यते, कियन्तः पुनस्ते व्यादिसंयोगा: प्रत्येकं सम्भवन्ति इत्याह-'तत्थ नं दस दुगसंजोगा' इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगा: दशैव त्रिकसंयोगाः पञ्च चतु:संयोगा: एकस्तु पञ्चकसंयोग: संपद्यत इति, सर्वेऽपि षड्विंशतिः । तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह- मू.(163 वर्तते) एत्थणं जे ते दस दुगसंजोगा ते णं इमे-अत्थि नामे उदइएउवसमनिष्फन्ने 1 अत्थि नामे उदइएखाइगनिप्फन्ने 2 अत्थि नामे उदइएखओवसमनिप्फन्ने 3 अस्थि नामे उदइएपरिणामिअनिप्फने4 अत्थि नामे उवसमिएखयनिप्फो5 अत्थिनामे उवसमिएखओवसमनिप्फने 6 अत्थि नामे उवसमिएपारिणामिअनिप्फने 7 अत्थि नामे खइएखओवसमनिप्फन्ने8 अत्थि नामेखइएपारिणामिअनिप्फन्ने 9 अत्थि नामे खओवसमिएपारिणामिअनिप्फन्ने 10 / ___ कयरे से नामे udaieuvasamanipphanne?, udaietti manusse उवसंता कसाया, एस णं से नामे udaieuvasamanipphanne?, kayare se nAme udaiekhayanipphane?, udaietti manusse खइअंसम्मत्तं, एस णं से नामे udaiekhayanipphanne 2, kayare se nAme udaiekhaovasamanipphane?, udaietti manusse खओवसमिआइंइंदिआई, एसणं से नामे उदइएखओवसमनिप्फने 3, कयरे से नामे उदइएपरिणामिअनिप्फन्ने?, उदइएत्ति मनुस्से पारिणामिए जीवे, एस णं से नामे उदइएपारिणामिअनिप्फने4, कयरे से नामे उवसमिएखयनिप्फने?, उवसंता कसाया खइअंसम्मत्तं, एसणं से नामे उवसमिएखयनिप्फने5 कयरे से नामे उवसमिएखओवसमनिप्फने?, उवसंता कसाया खओवसमिआइं इंदिआई, एसणं से नामे उवसमिएखओवसमनिप्फने 6, कयरे से नामे उवसममिएपारिणामिअनिप्फन्ने ?, उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उवसमिएपारिणामिअनिप्फने 7, कयरे से नामे खइएखओवसमनिप्फने?, खइयं सम्मत्तं खओवसमिआइंइंदिआई, एसणं से नामे खइएखओवसमनिप्फन्ने8, कयरे से नामे खइएपारिणामिअनिष्फन्ने?, खइअंसम्मत्तं पारिणामिए जीवे, एसणंसे नामे खइएपारिणामिअनिष्फन्ने 9, कयरे से नामे खओवसमिएपारिणामिअनिप्फन्ने?, खओवसमिआइंइंदिआई पारिणामिए जीवे, एस णं से नामे खओवसमिएपारिणामिअनिष्फन्ने 10 / वृ.नामाधिकारादित्थमाह-अस्ति तावत्सान्निपातिकभावान्तर्वति नाम विभक्तिलोपादौदयिकौपशमिकलक्षणभावद्वयनिष्पत्रमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सह संयोगादौदयिकेन चत्वारो द्विकसंयोगा लब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश, एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति___ 'कयरे से नामे उदइए?'इत्यादि अत्रोत्तरम्-'उदइएत्ति मनुस्सेऽइत्यादि, औदयिके भावे मनुष्यत्वं-मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदं, तिर्यगादिगतिजातिशरीरनामा Page #356 -------------------------------------------------------------------------- ________________ 353 मूलं-163 दिकर्मणामप्यत्र सम्भवाद, उपशान्तास्तु कषाया औपशामिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवाद्, एतन्निगमयति-'एस णं से नामे उदइएउवसमनिप्फन्नेऽत्ति, णमिति वाक्यालङ्कारे एतत्तन्नाम यदद्दिष्टं प्रागौदयिकौपशमिकभावबद्वयनिष्पन्नमिति प्रथमद्विकयोगे भङ्गक-व्याख्यानम्, अथं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्गः कविञ्जीवे संभवति, तथा हि-यस्यौदयिकी मनुष्यगतिरौपशमिकाः कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणी पारिणामिकं जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत्कथमस्य केवलस्य सम्भवः?, एवमेत व्याख्यानुसारेण शेषा अपिव्याख्येयाः, केवलं क्षायिकपारिणामिकभावद्वयनिष्पन्नं नवमभङ्ग विहाय परेऽसम्भविनो दृष्टव्याः, नवमस्तु सिद्धस्य संभवति, तथाहि-क्षायिके सम्यक्त्वज्ञाने पारिणामिकं तं जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः, तस्मादयमेकः सिद्धस्य संभवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थितम्, अन्येषां हि संसारीजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकसंयोगसम्भव?, इति भावः । त्रिकयोगानिदिदिक्षुराह- .. मू.(163 वर्तते )तत्थ णं जे ते दस तिगसंजोगा ते णं इमे-अत्थि नामे उदइएउवसमिएखयनिप्फन्ने 1 अत्थि नामे उदइएउवसमिएखओवसमनिप्फन्ने 2 अत्थि नामे उदइएउवसमिएपरिणामिअनिप्फन्ने 3 अत्थिनामे udaiekhaiekhaovasamanipphanne 4 atthi nAme udaiekhaiepariNAmianipphanne 5 asthi नामे उदइएखओवसमिपरिणामिअनिप्फन्ने 6 अस्थि नामे उवसमिएखओवसमनिप्फने 7 अत्थि नामे उवसमिएखइएपारिणामिनिप्फन्ने 8 अत्थि नामे उवसमिएखओवसमिएपारिणामिअनिप्फन्ने 9 अत्थि नामे खइएखओवसमिएपारिणामिअनिप्फन्ने 10 / __ कयरे से नामे udaieuvasamiekhayanipphanne ? udaietti manusse उवसंता कसाया खइअं सम्मत्तं, एस नं से नामे udaieuvasamiekhayanipphane 1, kayare se nAme udaieuvasamiekhayaovasamiyanipphanne ? udaietti manusse उवसंता कसाया खओवसमिआइं इंदिआई, एसणं से नामे उदइएउवसमिएखयओवसमनिप्फन्ने 2, कयरे से नामे udaieuvasamiepAriNAmianipphane? udaietti manusse उवसंता कसाया पारिणामिए जीवे, एसणं से नामे उदइएउवसमिपारिणामिअनिप्फने 3, कयरे से नामे udaiekhaiekhaovasamanipphane? udaietti manusse खओवसमिआइं इंदिआई, एस णं से नामे udaiekhaiekhaovasamanipphanne 4, kayare se nAme udaiekhaiepAriNAmianiSphanne? udaietti manusse खइअंसम्मत्तं पारिणामिए जीवे, एसणं से नामे. udaiekhaiepAriNAmianipphane 5, kayare se नामे उदेइएखओवसमिएपारिणामिअनिप्फने?, उदइएत्ति मनुस्से खओवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएखओवसमिएपारिणामिअनिप्फने 6, कयरे से नामे उवसमिएखइएखओवसमनिप्फन्ने ?, उवसंता कसाया खइअं सम्मत्तं खओवसमिआइं इंदिआई, एस णं से नामे उवसमिएखइएखओवसमनिप्फन्ने 7, कयरे से नामे उवसमिएखइएपारिणामिअनिप्फन्ने ?, 30/23 Page #357 -------------------------------------------------------------------------- ________________ 354 अनुयोगद्वार-चूलिकासूत्रं उवसंता कसाया खइअंसम्मत्तं पारिणामिए जीवे, एस णं से नामे उवसमिएखइए पारिणामिअनिष्फन्ने 8, कयरे से नामे उवसमिएखओवसमिएपारिणामिअनिप्फने?, उवसंता कसाया खओवसमिआइंइंदिआइंपारिणामिए जीवे, एसणं से नामे उवसमिएखओवसमिएपारिणामिअनिप्फने 9, कयरेसेनामेखइएखओवसमिएपारिणामिअनिष्फोट, खइअंसम्मत्तंअखोवसमिआइं इंदिआई पारिणामिए जीवे, एस णं से नामे खइएखओवसमिएपारिणामिअनिष्फन्ने 10 / .एतदप्यौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभावपञ्चकं भूम्यादावालिख्य तत आद्यभावद्वयस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, इत्यादिक्रमेण दशापि भावनीयाः, एतानेव स्वरूपतो विवरीषुराह__ कयरे से नामे उदइएउवसमिएऽइत्यादि, व्याख्या पूर्वानुसारतोऽत्रापि कर्तव्या, नवरमत्रौदयिकक्षायिकपारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः संभवति, तथाहि औदयिकी मनुष्यगतिः क्षायिकाणि ज्ञानदर्शनचारित्राणि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति, औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्, मोहनीयस्य च केवलीन्यसम्भवात्, तथा क्षायोपशमिकोऽप्यत्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवाद्, 'अतीन्द्रियाः केवलिन' इत्यादिवचनात्, तस्मात् पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः सम्भवति, षष्ठस्त्वौदयिकक्षायोपशमिकपारिणामिकभावनिष्पन्नो नारकादिगतिचतुष्ट्येऽपिसंभवति, तथाहि-औदयिकीअन्यतरागतिः क्षायोपंशामिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवमेतद्भावत्रयं सर्वास्यपि गतिषु जीवानां प्राप्यत इति, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, काप्यसम्भवादिति भावनीयं । चतुष्कसंयोगोन्निर्दिशन्नाह मू.(163 वर्तते) तत्थ णं ते जे तं पंच चउक्कसंजोगा ते नं इमे-अत्थि नामे udaieuvasamiekhaiekhaovasamanipphanne 1 atthi nAme udaieuvasamiekhaiepariNAmianiSphanne 2 asthi नामे उदइएउवसमिएखओवसमिएपारिणामिअनिष्फने 3 अस्थि नामे उदइएखइएखओवसमिए-पारिणमिअनिप्फन्ने 4 अत्थि नामे उवसमिएखइएखहओवसमिएपारिणामिअनिप्फने 5, __ कयरे से नामे udaieuvasamiekhaiekhaovasamanipphane?, udaiettimanusse उवसंता कसाया खइअंसम्मत्तं खओवसमिआइंइंदिआई, एस से नामे udaieuvasamiekhaiekhaovasaminipphane 1, kayare se nAme udaieuvasamiekhaiepAriNAmianipphane?, udaietti manusse उवसंता कसाया खइअंसम्मत्तं पारिणामिए जीवे, एस नं से नामे udaieuvasamiekhaiepAriNAmianipphanne 2, kayare se nAme udaieuvasamiekhaovasamiepAriNAmianiSphanne?, udaietti manusse उवसंता कसाया खओवसमिआइं इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएउवसमिएखओव0 पारिणा0 3, कयेर से नामं उदवइखइएखओवसमिएपारिणामिअनिप्फन्ने?, उदइएत्ति मनुस्से खइअंसम्मत्तं अखोवसमिआइं इंदिआई पारिणामिए जीवे, एसनंसे नामे उदइएखइएखओवसमिएपारिणामिअनिष्फने4, कयरे से नामे उवसमिएखइएखओवसमिएपारिणामिअनिष्फन्ने?, उवसंता कसाया खइअंसम्मत्तं खओवसमिआइंइंदिआइं For Pre Page #358 -------------------------------------------------------------------------- ________________ मूलं - 163 355 पारिणामिए जीवे, एस नं से नामे उवसमिएखइएखओवसमिएपारिणामिअनिप्फन्ने 5 / वृ. भङ्गकरचना अकृच्छ्रावसेयैव । इदानीं तानेव पञ्च भङ्गान् व्याचिख्यासुराह-'कयरे से नामे उदइए' इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या, नवरमत्रौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति, तथाहि - औदयिकी अन्यतरा गतिः नारकतिर्यग्देवगतिषु प्रथमसम्यक्त्वलाभकाले एव उपशमभावो भवति मनुष्यगतौ तु तत्रोपशम श्रेण्यां चौपशमिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवभयं भङ्गकः सर्वासु गतिषु लभ्यते, यत्त्विह सूत्रे प्रोक्तम्- 'उदइएत्ति मनुस्से उवसंता kasAya'tti, तत्तु मनुष्यगत्यपेक्षयैव द्रष्टव्यं मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावाद्, अस्य चोपलक्षणमात्रत्वादिति, एवमौदयिक क्षायिकक्षायोपशमिकपारिणामिकभावनिष्पन्नश्चतुर्थभङ्गोऽपि चतुसृष्वपि गतिषु संभवति, भावना त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमोपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम्, अस्ति च क्षायिकसम्यक्त्वं सर्वास्वपि गतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव, मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति, तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रयः संवृत्तिमात्रं तद्रूपेण वस्तुन्यसम्भवादिति । साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह मू. (163 वर्तते )तत्थ णं जे से एक्के पंचगसंजोए से णं इमे - अत्थि नामे उदइएउवसमिएखओवसमिएखइएपारिणामिअनिप्फन्ने 1, कयरे से नामे उदउएउवसमिएखइएखओवसमिएपारिणामिअनिप्फन्ने ?, उदइएत्ति मनुस्से उवसंता कसाया खइअं सम्मत्तं खओवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे जाव पारिणामिअनिप्फन्ने, से तं संन्निवाइए, से तं छन्नामे । वृ. अयं च सविवरणः सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् यः उपशम श्रेणीं प्रतिपद्यते तस्यायं भङ्गकः संभवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः, तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकयोग इत्येते षड् भङ्गका अत्र सम्भविनः, प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम्, एतेषु च षट्सु भङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अथो गतिचतुष्टय भेदात् ते किल द्वादश (वि) - वक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोगपञ्चकयोगलक्षणास्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रमं निर्णीताः ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय् एवेत्यनया विवक्षयाऽयं सान्निपातिको भाव: स्थानान्तरे पञ्चदशविध उक्तो दृष्टव्यो, यदाह- 'अविरुद्धसन्निवाइय भेया एभेव पन्नरस 'त्ति, 'से तं सन्निवाइए ऽत्ति निगमनम् । उक्तः सान्निपातिको भावः, तद्भणने चोक्ताः षडपि भावाः, ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्यक्तानि, एतैश्च षड्भिरपि धर्मास्तिकायादेः समस्तयापि वस्तुनः संग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम षडामेत्यनया दिशा सर्वमिदं भावनीयं, 'से तं छन्नामे ऽत्ति निगमनम् ॥ Page #359 -------------------------------------------------------------------------- ________________ 356 अनुयोगद्वार-चूलिकासूत्रं उक्तं षड्नाम, अथ सप्तनामं निरूपयितुमाहमू.(164)से किं तं सत्तनामे?, 2 सत्त सरा पन्नत्ता, तंजहावृ.'स्वृ शब्दोपतापयोऽरिति स्वरणानि स्वराः-ध्वनिविशेषाः ते च सप्त, तद्यथामू.(165) सज्जे रिसहे गंधारे, मज्झिमे पंचमे स्रे। रेवए (धेवए) चेव नेसाए, सरा सत्त विआहिआ॥ वृ. 'सञ्जे ऽत्ति श्लोको, व्याख्या षड्भ्यो जातः षड्जः उक्तं च __ "नासां कण्ठमुरस्तालु, जिह्वां dantA~zca sNshritH| _षड्भिः संजायते यस्मात्, तस्मात् षड्ज इति स्मृत्ः॥" तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च "वायुः समुत्थितो नाभेः, knntthshiirsssmaahtH| नर्दन् वृषभवद् यस्मात्, तस्मादृषभ उच्य्ते॥" तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारो-गन्धवाहविशेष इत्यर्थः, अभाणि च "वायुः समुत्थितो नाभे<Page #360 -------------------------------------------------------------------------- ________________ 357 मूलं-165 स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराहमू.(166)एएसिणं सत्तण्हं सराणं सत्त सरहाणा पन्नत्ता, तंजहामू.(167) सज्जं च अग्गजीहाए उरेण रिसहं स्र्ण्। कंठुग्गएण गंधारं, मज्झजीहाए म्ज्झिम्ण्॥ मू.(168) नासाए पंचमं बूआ, दंतोटेण arevtN। भमुहक्खेवेण नेसायं, सरहाणा विआहिआ॥ मू. (169) सत्त सरा जीवणिस्सिआ पन्नत्ता, तंजहामू. (170) सज्जं रवै मऊरो, कुक्कुडो रिसभं स्र्ण्। हंसो रवै गंधारं, मज्झिम ग्वेल्गा। मू. (171) अह कुसुमसंभवे काले, कोइला पंचमं स्र्ण्। - छटुं च सारसा कुंचा, नेसायं sttmNgo। mU.(172)satta सरा अजीवनिस्सिआ पन्नत्ता, तंजहामू.(173) सज्ज रवै मुअंगो, गोमुही रिसहं स्र्ण्। संखो रवै गंधारं, मज्झिमं पुण झ्ल्ल्री॥ मू. (174) चउच्चरणपइट्ठाणा, गोहिआ स्र्ण्। आडंबरो रेवैयं, महाभेरी असत्तमं ॥ 31 ॥ वृ. तत्र नामेरुत्थिथोऽविकारी स्वर आभोगतोऽनाभोगतो वा यदव जिह्वादिस्थानं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमतः स्वरस्थानमुच्यते, तत्र 'सञ्ज' मित्यादिश्लोकद्वयं सुगम, नवरं चकारोऽवधारणे षड्जमेव प्रथमस्वरलक्षणं ब्रूयात्, कयेत्याह-अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थस्तया, इह यद्यपिषड्जभणने स्थानान्तराण्यपिकण्ठादीनि व्याप्रियन्ते अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीतिकृत्वा तथा तमेव ब्रुयादित्युक्तम्, इममत्र हृदयम-षड्जस्वरोऽग्रजिह्वां प्राप्य विशिष्टांअ व्यक्तिमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या, उरो-वक्षस्तेन ऋषभं स्वरं, ब्रुयादिति सर्वत्र सम्बध्यते, ___ 'kaMThuggaeNaM'ti कण्ठादुद्गमनमुद्गतिः-स्वरनिष्पत्तिहेतुभूता क्रियाअतेन कण्ठोद्गतेन गान्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्चौष्ठौ च दन्तोष्ठं तेन धैवत रैवतं वेति भ्रत्क्षेपावष्टम्भेन निस्साद्मिति॥ इत ऊर्ध्वं सर्वं निगदसिद्धमेव, नवरं jIvanissiya'tti जीवाश्रिताः जीवेम्यो वा निसृतानिर्गताः, 'सझं ravaI'tyAdizlokaH, रवति-नदति 'gavela'tti गावश्च एलकाश्च ऊरणका गवेलकाः, अथवा गवेलका-ऊरणका एव, 'अह कुसुमेऽत्यादि, अथेति विशेषणार्थो, विशेषणार्थता चैवं-यथा गवेलका अविशेषेण मध्यमस्वरं नदन्ति न तथा पञ्चमं कोकिलः, अपि तु वनस्पतिषु बाहुल्येन कुसुमानां-मल्लिकापाटलादीनां सम्भवो यस्मिन् काले स तथा तस्मिन्, मधुमास इत्यर्थः, - 'ajIvanissiya'tti तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी Page #361 -------------------------------------------------------------------------- ________________ 358 अनुयोगद्वार-चूलिकासूत्रं मन्तव्याः, अपरं षड्जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यों न घटते तथापि सादृश्यात् तद्भावोऽवगन्तवयः, 'saJja'mityAdizlokadvayaM, गोमुखी-काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति, चतुर्भिश्चरणैः प्रतिष्ठानम्-अवस्थानं भुवि यस्याः सा गोधा चर्मावनद्धा गोधिका-वाद्यविशेषो दर्दरिकेत्यपरनाम्ना प्रसिद्धा, आडम्बर:-पटहः, मू.(175) एएसिणं सत्तण्हं सराणं सत्त सरलक्खणा पन्नत्ता, तंजहामू. (176) सज्जेण लहई वित्ति, कयं च न विन्स्सि। गावो पुत्ता य मित्ता य, नारीणं होइ व्ल्ल्हो॥ मू.(177) रिसहेण उ एसज्जं(पसेज्ज) सेनावच्चं धनानि । वत्थगंधमलंकारं, इथिओ सयनानि y। मू.(178) गंधारे गतिजुत्तिण्णा, वज्जवित्ती क्लाहिआ। हवंति कइणो धन्ना, जे अन्ने स्त्थ्पार्गा। मू.(179) मज्झिमसरमंता u, हवंति सुह्जीविन्नो। खायई पियई देई, म्ज्झिम्स्र्म्स्सिओ। मू.(180) पंचमसरमंता u, हवंति पुह्वीपी। सूरा संगहकत्तारो, अनेग्ग्न्न्नाय्गा॥ मू.(181) रेवयसरमंता u, हवंति दुह्जीविन्नो। कुचेला य कुवित्ती य, चोरा च्ण्द्दाल्मुत्त्त्थिया। मू. ( 182) निसायसरमंता u, होंति क्ल्ह्कार्गा। जंघाचरा लेहवाहा, हिंडगा भारवाहगा । / वृ. एतेषां सप्तानां स्वराणां प्रत्येकं लक्षणस्य विचिन्नत्वात् सप्त स्वरलक्षणानि-यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति, तान्येव फलत आह-'सञ्जेणेऽत्यादि सप्तश्लोकाः षड्जेन लभते वृत्तिम्, अयमर्थः-षड्जस्येदं लक्षणं-स्वरूप मस्ति येन तस्मिन् सति वृत्तिजीवनं लभते प्राणी, एतच्च मनुष्यापेक्षया लक्षयते, वृत्तिलाभादीनां तत्रैव घटनात्, कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावः पुत्राश्च मित्राणि च भवन्तीति shessH। __ गान्धारेगीतयुक्तिज्ञा वर्यवृत्तयः-प्रधानजीविका: कलाभिरधिकाः कवयः-काव्यकर्तारः प्राज्ञा:-सद्बोधा: ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये-शास्त्रपारगाः चतुर्वेदिशास्त्रपारगामिनस्ते भ्व्न्तीति। शकुनेन-श्येनलक्षणेन चरन्ति पापछि कुर्वन्ति शकुनान् वाघ्नन्तीति शाकुनिकाः, वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान् वा जन्तीति शौकरिकाः, मौष्टिका मल्ला इति। पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि। मू. ( 183)एएसिणं सत्तण्हं सराणं तओ गामा पन्नत्ता, तंजहा-सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स नं सत्त मुच्छणाओ, पन्नत्ताओ, तंजहा Page #362 -------------------------------------------------------------------------- ________________ 359 मूलं-184 मू.(184) मग्गी कोरविआ हरिया, रयणी असारकंता y। छट्ठी असारसी नाम, सुद्धसज्जा य स्त्त्मा। मू.(185)मज्झिमगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहा मू.(186) उत्तरमंदा रयणी, उत्तरा उत्त्रास्मा। समोक्कंता य सोवीरा, अभिरूवा होइ स्त्त्मा। मू.( 187) गंधारगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहामू.(188) नंदी अखुड्डिआ पूरिमा य चउत्थी असुद्ध्ग्ण्धारा। उत्तरगंधारावि असा पंचमिआ हवै मुच्छा। मू.(189) सुट्टत्तरमायामा सा छट्ठी सव्वओ य नाय्व्वा। अह उत्तरायया कोडिमा य सा सत्तमी मुच्छा। वृ एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते-यथा "सञ्जाइतिहागामो, ससमूहो मुच्छणाण विद्देओ। ता सत्त एक्कमेक्के तो सत्तसराण इगवीसा । / 1 / / अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भ्न्निया। कत्ता व मुच्छिओ इव कुणई मुच्छंव सो वत्ति ॥ 2 ॥ " कर्ता वा मूच्छित इव ताः करोतीति मूर्च्छना उच्यन्ते, 'मुच्छं व सो वत्ति' मूर्च्छन्निव वा स कर्ता ताः करोतीति मूर्च्छना उच्यन्त इत्यर्थः, मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिताः, इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिलादिशात्रेभ्यो विज्ञेया इति । मू.(190) सत्त सरा करो हवंति? गीयस्स का हवै जोन्नी। कैसमया ओसासा, कै वा गीयस्स आगारा॥ मू.(191) सत्त सरा नाभीओ हवंति गीयं च रुइय्जोन्नी। पायसमा ऊसासा तिनि य गीयस्स आगारा । / मू. (192) आइमौ आरभंता समुव्वहन्ता य म्ज्झ्यार्ण्मि। अवसाने उज्झंता तिन्निवि गीयस्स आगारा । वृ.इह चत्वारः प्रश्नाः, तत्र कृतः इति कस्मात् स्थानात् सप्तस्वरा उत्पद्यन्ते, का योनिरिति का जातिः, तथा कति समया येषु ते कतिसमया-उच्छासाः, किंपरिमाणकाला इत्यर्थः, तथा आकारा:-आकृतयः स्वरूपाणि इत्यर्थः । उत्तरमाह-'सत्त सरा नाभीओऽइत्यादिगाथा स्पष्टा, नवरंरुदितं योनिः-समानरूपतया जातिर्यस्य तद् दितयोनिकं, पादसमा उच्छासाः, यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छासा गीते भवन्तीत्यर्थ: आकारानाह-'Ai'gAhA, त्रयो गीतस्याकारा:-स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा ityAha'AraMbhanta'tti आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह-'आइमौऽत्ति आदौ-प्रथमतो मृदु-कोमलं आदिमृदु, तथा समुद्वहन्तश्च-कुर्वन्तश्च महतीं गीतध्वनिमिति गम्यते, 'मध्यकारे' मध्यमभागे, तथा अवसाने च क्षपयन्तो, गीतध्वनि मन्द्रीकुर्वन्ति इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्रयो गीतस्याकारा भवन्तीति तात्प्र्य्ण्। किन्तु Page #363 -------------------------------------------------------------------------- ________________ 360 मू. ( 193 ) मू. ( 194 ) मू. (195) मू. (196) मू. (197) मू. (198 ) मू. (199 ) मू. ( 200 ) मू. (201 ) मू. (202 ) मू. (203) अनुयोगद्वार - चूलिकासूत्रं छद्दोसे अट्ठगणे तिनि अ वित्ताइं दो य भणिईओ । जो नाही सो गाही, सुसिक्खिओ रंगमज्झमि ॥ भीअं दुअ उप्पिच्छं उत्तालं च कमसो मुनेअव्वं । कागस्समनुनासं छदोसा होंति गेअस्स ॥ पुत्रं रत्तं च अलंकिअं च वत्तं च तहेवमविघुटुं । महुरं समं सुललिअं अट्ठ गुणा होंति गेअस्स ॥ उरकंठसिरविसुद्धं च गिज्जते मौअरिभिअपदबद्धं । समतालपडुक्खेवं सत्तस्सरसी भरं गीयं ॥ अक्खरसमं पदसमं तालसमं लयसमं च गेहसमं । नीससिओससिअसमं संचारसमं सरा सत्त ॥ निद्दोसं सारमंतं च, हेउजुत्तमलंकियं । उवनीअं सोवयारं च, मिअं महुरमेव य ॥ समु अद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तपयाराई, चउत्थं नोवलब्भइ । / सक्कया पायया चेव, भणिईओ होंति दोनि वा । सरमंडलंमि गिज्जंते, पसत्था इसि भासिआ ॥ केसी गाय महुरं केसी गायै खरं च रुक्खं च । केसी गायै चौरं केसी अ विलंबिअं दंतं केसी ? ॥ विस्सरं पुण केरिसी । गाथाऽधिकमिदं । गोरी गायति महुरं सामा गायै खरं च रुक्खं च । काली गायै चौरं काणा य विलंबिअं दुतं अंधा ॥ विस्सरं पुण पिंगला । गाथाऽधिकमिदमपि । सत्त सरा तओ गामा, मुच्छणा इक्कवीसई । ताणा एगूनपन्नासं सम्मत्तं सरमंडलं ॥ सेतं सत्तनामे । मू. ( 204 ) वृ. षड् दोषा वर्जनीयास्तानाह - 'मीयं 'गाहा भीतमुन्त्रस्तमानसं यद्गीयते इत्येको दोषः 1 द्रुतं - त्वरितम् 2, उप्पिछंश्वासयुक्तं त्वरितं च पाठान्तरेण 'रहस्सं 'त्ति ह्रस्वस्वरं लघुशब्दमित्यर्थः 3, उत्तालम्-उत्-प्राबल्यार्थे अतितालमस्थानतालं चेत्यर्थ: तालस्तु कंसिकादिशब्दविशेषः 4 काकस्वरं- श्लक्षणा श्रव्यस्वरम् 5, अनुनासं- नासाकृतस्वरम् 6 एते षड् दोषा गीतस्य भवन्ति । अष्टौ गुणानाह - 'पुण्णं' गाहा, स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णं 1, गेयरागेण रक्तस्य-भावितस्य रक्तम् 2, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलंकृतम् 3, अक्षरस्वरफुटकरणादव्यक्तं 4, विक्रोशनमिव यद्विस्वरं न भवति तदविघुष्टं 5, मधुमत्तकोकिलारुतवन्मधुरस्वरं 6, तालवंशस्वरादिसमनुतं समं 7, स्वरघोलनाप्रकारेण सुष्ठु - अतिशयेन Page #364 -------------------------------------------------------------------------- ________________ मूलं-204 361 ललतीव यत् सुकुमालं तत् सुललितम् 8, एते अष्टौ गुणा गीतस्य भवन्ति, एतद्विरहितं तु वडिम्बनामात्रमेव त्दिति। कि चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति तानाह-'उर' गाहा, चकारो गेयगुणान्तरसमुच्चार्थः, उर:कण्ठशिरोविशुद्धं च, अयमर्थः-यधुरसि स्वरो विशालस्तुर्युरोविशुद्धं, कण्ठे यदि स्वरो वर्तितोऽतिस्फुटितश्च तदा कण्ठविशुद्धं शिरसि प्राप्तो यदि नानुनासिकस्ततः शिसेविशुद्धम्, अथवा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुर:कण्ठशिरोविशुद्धं, गीयते गेयमिति संबध्यते, किंविशिष्टमित्याह-मृदुकं मृदुना-अनिष्ठुरेण स्वरेण यद्गीयते तन्मृदुकं, यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीवतत् घोलनाबहुलं रिङ्गितं, गेयपदैर्बद्धं-विशिष्टविरचनाया रचितं पदबद्धं, ततश्च पदत्रयस्य कर्मधारयः, 'samatAlapaDukkhevaM'ti तालशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरजकांसिकादिगीतोपकारकातोद्यानां ध्वनिः प्रत्युत्क्षेप: नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतस्वरेण तालप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपं, 'sattassarasIbharaM'ti सप्त स्वराः सीमरन्ति-अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरंगीतमिति, ते चामी सप्त स्वरा:___ 'akkharasamaM'gAhA, यत्र दीर्घ अक्षरे दीर्घो गीतस्वरः क्रियते हुस्वे हुस्वः प्लुते प्लुतः सानुनासिके तु सानुनासिकः तदक्षरसमं यद्गीतपदं-नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीयते तत् पदसमं, यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसमं, शृङ्गदाद्यिन्यतरवस्तुमयेनांगुलीकोशकेन समाहते तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण यद्गीयते तल्लयसमं, प्रथमतो वंशतन्त्रादिभिर्यः स्वो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसमं, निःश्वसितोच्छसितमानमनतिक्रमतो यद्गेयं तन्निःश्वसितोच्छसितसमं, वंशतन्त्र्यादिष्वेवांगुलीसञ्चारसमं यद्गीयते त्त्स्न्य्चार्स्म्म्। एवमेते स्वराः सप्त भवन्ति, इदमुक्तं भवति-एकोऽपि गीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्तस्वरा अक्षरादिभिः समा दर्शिता भ्व्न्तीति। ___ गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह-'niddosa'mityAdi, तत्र 'aliyamuvaghAyajaNaya'mityAdidvAtriMzatsUtradoSarahitaM निर्दोषं 1 विशिष्टार्थयुक्तं सारवत् 2 गीतनिबद्धार्थगमकहेतुयुक्ततया दृब्धं हेतुयुक्तम् 3 उपमाद्यलङ्कारयुक्तमलंकृतम् 4 उपसंहारोपनययुक्तमुपनीतम् 5 अनिष्ठुराविरुद्धालञ्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् 6 अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं 7 मधुरं श्रव्यशब्दार्थं 8 गेयं भवतीति shessH। "तिन्नि य वित्ताइंति यदुक्तं, तत्राह-'sama'mityAdi, यत्र वृत्ते चतुर्वपि पादेषु सङ्घयया समान्यक्षराणि भवन्ति तत्समं, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसंख्यासमत्वं तदर्द्धसमं, यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद्विषमं, 'जति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः, एवमन्यथाऽप्यविरोधतो व्याख्येमिद्मिति। 'दुन्निय भणिईओऽत्ति यदुक्तं तत्राह-'सक्काएऽत्यादि, भणितिर्भाषा स्वरमण्डले-षड्जादि Page #365 -------------------------------------------------------------------------- ________________ 362 अनुयोगद्वार-चूलिकासूत्रं स्वरसमूहे, शेषं कण्ठ्यं, गीतविचारप्रस्तावादिदमपि पृच्छति- केसी गायई' त्यादिप्रश्नगाथा सुगमा, नवरं के si'tti कीदृशी स्त्री इत्यर्थः, 'svara'ti स्वरस्थानं, रूक्षं प्रतीतं, चतुरं-दक्षम्, विलम्बितं-परिमन्थरं, द्रुतं shiighrmiti। विस्सरं पुण kerisi'tti गानाऽधिकामिद्ण्। ___ अत्र क्रमेणोत्तरमाह-'गोरी गायै mahura'mityAdi, अत्रापि विस्सरंपुण piMgala'tti गाथाऽधिकमेव, व्याख्या सुकरैव, नवरं-पिङ्गला-कपिला इत्यर्थः । समस्तस्वरमण्डलसंक्षेपाभिधानेनोपसंहरनाह-'सत्तसरे' त्यादि, तता तन्त्री तानो भण्यते, तत्र षड्जादयः स्वशः प्रत्येक सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रिकायां वीणायां भ्व्न्तीति। एवं तदनुसारेणैकतन्त्रीकायां त्रितन्त्रिकायां कण्ठेनापि वागीयमाना एकोनपञ्चाशदेव ताना भ्व्न्तीति। तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिः सर्वस्यापि स्वरमण्डलस्याभिधानात् सतनामेदमुच्यते, 'से तं सत्तनामेऽत्ति निग्म्न्म्। अथाष्टनाम प्रतिपादयन्नाहमू.(205) से किं तं अट्ठविहा वयणविभत्ती पन्नत्ता, तंजहामू.(206) निदेसे पढमा होइ, बितिआ उवेस्न्। तैया करणमि कया, चउत्थी स्ण्प्वाय्न्ने। मू.(207) पंचमी अ अवायाणे, छट्ठी स्स्सामिवाय्न्ने। सत्तमी सन्निहानंत्थे अट्ठमाऽऽमंतणी भ्वे॥ मू.(208) तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व्त्ति। बीआ पुण उवएसे भण कुणसु इमं व तं वत्ति । मू.(209) तैआ करणमि कया भणिअंच कयं च तेण व मए वा। ___हंदि नमो साहाए हवै चउत्थी प्यान्न्मि॥ मू. (210) आवण्य गिव्ह य एतो इउत्ति वा पंचमी अवायान्ने। छट्ठी तस्स इमस्स व गयस्स वा सामिस्ण्ब्ण्धे। . मू.(211) हवै पण सत्तमी तं इममि आहारकालभावे । आमंतणी भवे अट्ठमी उजह हे जुवानत्ति ॥ मू.(212) . सेतं अद्नामे। वृ.उच्यन्त इति वचनानि-वस्तुवाचीनि विभज्यते-प्रकटीक्रियते अर्थोऽनयेति विभक्तिः । वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिरपितु नामविभक्तिः प्रथमादिकेति भावः, सा चाष्टविधा तीर्थकरगणधरैः, प्रज्ञप्ता, का पुनरियमित्याशङ्कय यस्मिन्नर्थे याविधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह_ 'तद्यथेऽत्यादि 'निद्देसे' इत्यादिश्लोकद्वयं निगदसिद्धं, नवरं-लिङ्गार्थमात्रप्रतिपादनं निर्देशः, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम् सौ शस् इति द्वितिया विभक्तिर्भवति, उपलक्षणमानं चेदं, कटं करोतीत्यादिषूपदेशमन्तरेणापि द्वितीयाविधानाद, एवमन्यत्रापि यथासम्भवं वाच्यं, विवक्षितक्रियासाधकतमं करणं तस्मिंस्तृतीया कृताऽविहिता, सम्प्रदीयते यस्मै तद्गवादिदानविषयभूतं सम्प्रदानं तस्मि~ Page #366 -------------------------------------------------------------------------- ________________ मूलं - 212 363 चतुर्थी विहिता, अपादीयते - वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानु तत्र पञ्चमी विहिता, स्वम् - आत्मीयं सचित्तादि स्वामी राजादिः तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः, संनिधीयते - आधीयते yasmi~statsannidhAnam - आधारस्तदेवार्थः 2 तस्मिन् सप्तमी विहिता, अष्टमी सम्बुद्धिः- आमन्त्रणी भवेद्, आमन्त्रणार्थे विधीयत इत्यर्थः । अत्र एनमेवार्थं सोदाहरणमाह- 'तत्थ पढमे' त्यादिगाथाश्चतस्त्रो गतार्था एव, नवरं प्रथमा विभक्तिर्निर्देशे, क यथेत्याह- 'सोऽत्ति सः तथा 'इमो ऽत्ति अयं 'अहं' ति अहं वाशब्द उदाहरणान्तरसूचकः, उपदेशे द्वितीया, क्वयथेत्याह-भण कुरु वा, किं तदित्याह - 'इदं' प्रत्यक्षं तद्वापरोक्षमिति, तृतीया करणे क यथेत्याह- भणितं वा कृतं वा, केनेत्याह- तेन वा मया वेति, यद्यपि कर्तरि तृतीया प्रतीयते, तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा, देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता भवतीत्येके, अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति, अपनय गृहाण एतस्मादितो वेत्येवमपादाने पञ्चमी, तस्यातस्य गतस्य कस्य? - भृत्यादेरिति गम्यते, इत्येवं स्वस्वामिसम्बन्धे षष्ठी, तद्वस्तु बदरादिकं अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति, तथा 'कालभावे a'tti कालभावयोश्चेयं दृष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते, आमन्त्रणे भवेदष्टमी यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचार प्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तथा (चा) ष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यिन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण संग्रहादष्टनामेदमुच्यते इति भावार्थ: 'सेतं अट्ठनामे ऽत्ति निग्म्न्म्। अथ नवनाम निर्दिशयन्नाह मू. (213 ) से किं तं नवनामे, 2 नव कव्वरसा पत्रत्ता । मू. ( 214 ) वीरो सिंगारो अब्भुओ अ रोद्दो अ होइ बोद्धव्वौ । / वेलणओ बीभच्छो हासो कलुणो पसंतो a॥ वृं. नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, तत्र कवेरभिप्रायः काव्यं, रस्यन्ते - अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः, उक्तं ca"bAhyArthalambano यस्तु, विकारो मानसो भवेत् । स भावः कथ्यतें सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ " काव्येषूपनिबद्धा रसाः काव्यरसाः- वीरशृङ्गारादयः, तानेवाह - 'वीरो सिंगारी' इत्यादिगाथा सुगमा, नवरं 'शूर वीर विक्रान्ता' विति वीरयति - विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरो, रस इति सर्वत्र गम्यते ?, शृङ्गं-सर्वरसेभ्यः परमप्रकर्षकोटिलक्षणमियति-गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव । "शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साऽद्भुतशान्ताश्च, नव नाट्य रसाः स्मृताः ॥ " Page #367 -------------------------------------------------------------------------- ________________ 364 अनुयोगद्वार-चूलिकासूत्रं __ इत्यादिष्वयं सर्वरसानामादामेव पठ्यते, अत्र तु त्यागतपोगुणो वीररसे वर्तते, त्यागतपसी च 'त्यागो गुणो गुणशताधधिको मतो मे' 'परं लोकातिगंधाम, तपः श्रुतमिति द्वय' मित्यादिवचनात् समस्तगुणप्रधान इत्यनया विवक्षया वीररसस्यादावुपन्यास इति 2, श्रुतं शिल्पं त्यागतप:शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते, तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः 3, रोदयति-अतिदारुणतया अश्रूणि मोचयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायोरूपो रसोऽपि रौद्रः 4, व्रीडयति-लञ्जामुत्पादयतीति लञ्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादिस्वरूपो वीडनकः, अस्य स्थाने भयजनकसंग्रामादिवस्तुदर्शननादिप्रभवो भयानको रसः पठ्यते अन्यत्र, सचेह रौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्तः 5, शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्ठमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसोऽपि बीभत्सः 6, विकृतासम्बद्धपरवचनवेषालङ्कारादिहास्याहपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको रसोऽपि हास्यः 7, कृत्सितं रौत्यनेनेति निरुक्तवशात् करुणः करुणास्पदत्वात् करुणः प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रस इत्यर्थः 8, प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्तः, परमगुरुवचःश्रवणादिहेतुसमुल्लसित उपशम-. प्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण 9 ॥ एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाहमू. (215) तत्थ परिच्चायमि अतवचरणे सत्तुजनविनासे । ___ अननुसयधितिपरक्कमलिंगो वीरो रसो होइ। मू. ( 216)वीरो रसो जहा-सो नाम महावीरो जो रज्जं पयहिऊण प्व्विओ। कामकोहमहासत्तूपक्खनिग्घायणं कुन्नि॥ वृ. 'तत्र' तेषु नवसु रसेषु मध्ये 'परित्यागे' दाने 'तपश्चरणे' तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशयधृतिपराक्रमचिह्नो वीरो रसो भवति-इदमुक्तं भवति-दाने दत्ते यदाऽनुशयोगर्वः पश्चात्तापो वा तं न करोति, तपसि च कृते धृति करोति नार्तध्यां, शत्रुविनाशे च पराक्रमते न तु वैक्लुव्यमवलम्बते, तदा एतैलिङ्गैज्ञायतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति। ___ उदाहरणनिदर्शनार्थमाह-वीरो रसो ऽयथेऽत्युपदर्शनार्थमेतत्, 'सो नाम गाहा पाठसिद्धा, नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवंप्रकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः, अपरं चेहोत्तमपुरुषजेतव्यकामक्रोओदिभावशत्रुजयनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति, एवमन्यत्रापि भावार्थोऽवगन्तव्य इति। श्रृङ्गाररसं लक्षणतस्त्वाहमू. ( 217) संगारो नाम रसो र्तिस्ण्जोगाभिलास्स्ण्ज्ञ्नो। म्ण्द्द्प्विलास्विब्बोअहास्लीलार्म्न्लिण्गो॥ मू. ( 218 )सिंगारो रसो जहा-महुरविलाससललिअंहियउम्मादणकरं जुवान्नान्न्ण्। 'सामा सहुदामं दाएती मेह्लादाम्ण्॥ Page #368 -------------------------------------------------------------------------- ________________ मूलं-218 365 . वृ.शृङ्गारो नाम रसः, किंविशिष्ट इत्याह-'ratI'tyAdi, रतिशब्देनेहरतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते तैः सार्द्ध संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव, तथा मण्डनविलासविब्बोकहास्यलीलारमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कङ्कणादिभिः, विलासः-कामगर्भो रम्यो नयनादिविभ्रमो विब्बोयत्ति देशीपदं अङ्गजविकारार्थं, हास्यं प्रतीतं, लीला-सकामगमनभाषितादिरमणीयचेष्टा, र्म्न्न्ण्-क्रीद्द्न्मिति। उदाहरणमाह-'सिंगारो' इत्यादि, 'महुर गाहा, श्यामा स्त्री मेखलादाम-रसनासूत्रं दर्शयति, प्रकटयतीत्यर्थ, कथंभूतमित्याह-रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरं, तथा विलासैःसकामैश्चेष्टाविशेषैर्ललितं-मनोहारि, तथा शब्दोद्दाम-किङ्किणीस्वनमुखरं, किमिति तत्प्रकटयतीत्याह-यतो 'हृदयोन्मादनकर' प्रबलस्मरदीपनं यूनामिति, शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति । / अद्भुतं स्वरूपतो लक्षणतश्चाहमू.(219) विम्हयकरो अपुव्वो अनुभुअपुव्वो य जो रसो होइ। हरिसविसाउप्पत्तीलक्खणो अब्भुओ नाम्। मू. ( 220)अब्भुओ रसो जहा-अब्भुअतरमिह एत्तो अन्नं किं अत्थि जीव्लोग्ण्मि। . जंजिनवयणे अत्था तिकालजुत्ता मुनिज्ज्ति?॥ वृ. kasmi~zcidadbhute वस्तुनि दृष्टे विस्मयं करोति, विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतनामेति सण्टङ्कः, कथंभूतः ?- अपूर्वः-अननुभूतपूर्वोऽनुभूतपूर्वो वा, किंलक्षण इत्याह-हर्षविषादोत्पत्तिलक्षणः, शुभे वस्तुन्युद्भुतो दृष्टे हर्षजननलक्षणः अशुभे तु विषादजननलक्षण इत्यर्थः, उदाहरणमाह 'अब्भुय' गाहा, इहजीवलोकेऽद्भुततरम् इतो-जिनवचनात् किमन्यदस्ति?, नास्तीत्यर्थः, कुत इत्याह-'यद्' यस्माञ्जिनवचनेनार्था:-जीवादयः सूक्ष्मव्यवहिततिरोहितातीन्द्रियामूर्तीदिस्वरूपाः अतीतानागतवर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति। अथ रौद्रं हेतुतो लक्षणतश्चाहमू. (221) bhyjnnruuvsbNdhyaarciNtaakhaasmuppnno| संमोहसंभमविसायसरणलिंगो रसो रोद्दो॥ मू. ( 222 )रोद्दो रसो जहा-भिउडीविडंबिअमुहो संदट्ठोट्ठ इअ रुहिरमाकिन्नो । __ हणसि पसुं असुरणिभो भीमरसिअ ऐरोह ! रोहोऽसि॥ वृ.रूपं शत्रुपिशाचादीनां शब्दस्तेषामेव, अन्धकार बहुलतमोनिकुरुम्बरूपम्, उपलक्षणत्वादरण्यादयश्च पदार्थाइह गृह्यन्ते, तेषां भयजनकानां रूपादिपदार्थानां येयं चिन्ता-तत्स्वरूपर्यालोचनरूपा कथा-तत्स्वरूपभणनलक्षाणा, तथोपलक्षणत्वाद् दर्शनादि च गृह्यते, तेभ्यः समुत्पन्नो-जाता रौद्रो रस इति योगः, किंलक्षण इत्याह-'संमोहः' किंकर्तव्यत्वमूढता सम्भ्रणोव्याकुलत्वं विषाद:-किमहमत्र प्रदेशे समायात इत्यादिखेदस्वरूप: मरणं-भयोद्भ्रान्तगजसुकुमालहन्तृसोमिलद्विजस्येय प्राणत्यागस्तानि 'लिङ्ग' लक्षणं यस्य स तथा आह-ननु भयजनकरूपादिभ्यः समुत्पन्नः संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वं?, सत्यं, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः, Page #369 -------------------------------------------------------------------------- ________________ - 366 अनुयोगद्वार-चूलिकासूत्रं तथा शत्रुजनादिदर्शने तच्छिर: कर्त्तनादिप्रवृत्तानां पशुशूककुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भ्रुकुटीभङ्गादिलिङ्गो रौद्रो रसः सोऽप्युपलक्षणत्वात्रैव दृष्टव्यः, अन्यथा स निरास्पद एव स्याद्, अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्र्स्न्ग्गेन्। __उदाहरणमाह-'भिउडी' गाहा, त्रिवलीतरङ्गितललाटरूपया भृकुट्य विडम्बितं-विकृतीकृतं मुखं यस्य तत् सम्बोधनं हे भ्रुकुटीविडम्बितमुख! संदष्ठौष्ठः 'इत' इति इतश्च इतश्च 'ruhiramAkkiNNa'tti विक्षिप्तरुधिरैत्यर्थः, हंसि' व्यापादयति पशुम्, असुरो-दानवस्तन्निभः-तत्सदृशः, भीमं रसितं-शब्दितं यस्य तत्संबोधनं हे भीमरसित! 'अतिरौद्र' अतिशयरौद्राकृते! रौद्रोऽसिरौद्र्प्रिन्नाम्युक्तोऽसीति। अथ व्रीडारसं हेतुतो लक्षणतश्चाहमू. (223) किनोक्यार्गुज्झ्गुरुदार्मेराविक्क्मुप्प्न्नो। वेलणओ नाम रसो ल्ज्जास्ण्काक्र्न्न्लिण्गो। मू. ( 224 )वेलणओ रसो जहा-किलोइअकरणीओ लज्जणीअतरंति ल्ज्ज्यामुत्ति?| वारिज्जमि गुरुयणो परिवंदै जं वहप्पोत्तं । / कृ. विनयोपचारगुह्यगुरुदारमयांदानां व्यतिक्रम-स्थितिलङ्घनं तदुत्पन्नो व्रीडनको नाम रसो भवति, तत्र विनरयार्हानां विनयोपचारव्यतिक्रमे शिष्टस्य पश्चात् व्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाव्यतिक्रकमः कृत इति ?, तथा गुह्यं-रहस्यं तस्य च व्यतिक्रकमेऽन्यकथनादिलक्षणे व्रीडारसः प्रादुर्भवति, तथा गुरव-पूज्याः पितृत्वकलाग्राहकोपाध्यायादयस्तद्दारैश्च सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रकम कृते लञ्जारसः प्रादुर्भवतीति, एवमन्योऽपि दृष्टव्यः, किंलक्षण इत्याह-लञ्जाशङ्कयोः करणं-विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमनं गायत्रसङ्कोच इत्यादिहेतुका लञ्जा, मां न कचित् कश्चित् किञ्चिद्भणिष्यतीति सर्वत्राभिशङ्कितत्वं shngketi। __ अत्रोदाहरणं-'किलोइय' गाहा, इह कचिद्देशेऽयं समाचारो, यदुत-अभिनववध्या: स्वभा यतए prathamayonyui~de कृते शोणितचर्चितं तन्निवसनं अक्षतयोनिरयं न पुनरग्रेऽप्यासेवितानाचारेति संज्ञापनार्थं प्रतिगृहं भ्राम्यते, सकलजनमसक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजनः सतीत्वख्यापनार्थंतद्वन्दत इति, एवं व्यवस्थिते सखीपुरतो वधूभणति-'कि loiyakaraNIu'tti करणीक्रिया, ततश्च लौकिकक्रियाया-लौकिककर्त्तव्यात् सकाशात किमन्याल्लञ्जनीयतरं ?, न किञ्चिदित्यर्थः, इत्यतो लञ्जिताऽहं भवामि, किमिति?,-यतो 'वारेञ्जो' विवाः तत्र गुरुजनो वन्दते 'vahuppottaM'ti व्धूनिव्स्न्मिति। अथ बीभत्सं हेतुतो लक्षणतश्चाहमू. ( 225) asuikunnimduiNsnnsNjogbbhaasgNdhnissphnno| nivvea'vihiMsAlakkhatho रसो होइ बीभ्त्सो॥ मू.( 226 )बीभत्सो रसो जहा-असुइमलभरियानिज्झरसभावदुग्गंधि सव्वकालंपि धन्ना उ सरीरकलिं बहुमलकलुसं विमुचंति । / Page #370 -------------------------------------------------------------------------- ________________ मूलं-226 वृ.अशुचि-मूत्रपुरीषादि वस्तु कुणपं-शवः अपरमपि यदुर्दर्शनंगलल्लालादिकराल शरीरादि तेषां संयोगाभ्यासादभीक्ष्णं तदर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः, किंलक्षण इत्याह-निर्वेदश्च अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा, तत्र निर्वेदः-उद्वेग, अविहिंसा-जन्तुघातादिनिवृत्तिः, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि त्ल्ल्क्स्स्न्न्त्वेनोक्त्ति। 'असुई" त्याद्युदाहरणगाथा, इह कश्चिदुपलब्भशरीराद्यसारतास्वरूप: प्राह-कलि:-जघन्यः कालविशेषः कलहो वा तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलिस्तं मू>>त्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विञ्चन्तीति सण्टङ्कः, कथंभूतम् ? अशुचिमलभूतानि निर्झराणि-श्रोत्रादिविवराणि यस्य तत्तथा, सर्वकालमपि स्वभावतो दुर्गन्धं तथा बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भाव्नीयानि। अथ हास्यरसं हेतुलक्षणाभ्यामाहमू. ( 227) रूव्व्य्वेस्भासाविव्रीअविल्ण्ब्न्नास्मुप्प्न्नो। हासो मनप्पहासो पगासलिंगो रसो होइ॥ मू. (228) हासो रसो जहा- पासुत्तमसीमंडिअपडिबुद्धं देवरं प्लोअण्ती। ही जह थणभरकंपनपनमिअमज्झा हसइ सामा॥ वृ.रूपवयोवेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना-निवर्तना तत्मुत्पन्नो हास्यो रसो भवतीति संयोगः, तत्र पुरुषादेओषिदादिरूपकरणं रूपवैपरीत्यं, taruNAdeva'ddhAdibhAvApAdAnaM वयोवैपरीत्यं, राजपुत्रोदेर्वाणिगादिवेषधारणं वेषण्वैपरीत्यं, गुर्जरादेस्तुमध्यदेशादिभाषाभिधानं भाषावैपरीत्यं, स च कथंभूतः, स्पादित्याह-'मणप्पहासोऽत्ति मनःप्रहर्षकारी प्रकाशो-नेत्रवक्त्रादिविकाशस्वरूपो लिङ्ग यस्य स तथा, अथवा प्रकाशानि-प्रकटान्युदरप्रकम्पनाऽट्टहासादीनि लिङ्गानि यस्येति स त्थेति। 'pAsuttamasI'tyAdinidarzanagAthA, इह कयाचिद्वध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति, तां च हसन्तीमपुलभ्य कश्चित्पार्श्ववर्तिनं कञ्चित्पार्श्ववर्तिनं कञ्चिदामन्त्र्य प्राह-हीति कन्दर्पातशयद्योतकं वचः, पश्यत भोः श्यामा स्त्री यथा हसतीति सम्बनन्धः, किं कुर्वती-देवरं प्रलोकयन्ती, कथंभूतं ?-'पासुत्तेऽत्यादि छिनप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तं, कथंभूता?स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा त्थेति। अथ हेतुतो लक्षणतश्च करुणरसस्वरूपमाहमू. (229) piavippogbNdhvhvaahivinivaaysNbhmuppnno| सोइअविलविअपम्हाणरुन्नलिंगो रसो क्रुन्नो। मू. ( 230)करुणो रसो जहा-पज्झायकिलामिअयं बाहागयपप्पुअच्छिअं भुसो। तस्स विओगे पुत्तिय! दुब्बलयं ते मुहं जाय्ण्। वृ. प्रियविप्रयोगबन्धवधव्याधिविनिपातसम्भ्रमेभ्यः समुत्पन्नः करुणो रस इति योगः, तत्र विनिपात:-सुतादिभरणं सम्भ्रतः-परचक्रादिभयं, शेषं प्रतीतं, किंलक्षण इत्याह-शोचित Page #371 -------------------------------------------------------------------------- ________________ 368 अनुयोगद्वार-चूलिकासूत्रं विलपितप्रम्लानरुदितानि लिङ्गानि-लक्षणानि यस्य स तथा, तत्र शोचितं-मानसो विकारः, शेषं विदित्मिति। 'पज्झाये' त्याद्युदाहरणगाथा, अत्र प्रियविप्रयोगभ्रमितां बालां प्रति वृद्धा काचिदाह-तस्य कस्यचित्त प्रियतमस्य वियोगे हे पुत्रिके ! दुर्बलकं ते मुखं जातं, कथंभूतं ? -'पज्झायकिलामितयं' ति प्रध्यातं-प्रियजनविषयमतिचिन्तितं तेन क्लान्तः, 'बाहागयपप्पुअच्छियंति बाष्पस्यागतम्-आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा, bhush:-अभीक्स्स्य्मिति। अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरतिमू. ( 231) निहोसमणसमाहानसंभवो jo psNtbhaavenN| अविकारलक्खो सो रसो पसंतोत्ति नाय्व्वो॥ मू. ( 232) पसंतो रसो जहा-सब्भावनिविगारं uvsNtpsNtsomditttthi| hI jaha munino sohai मुहकमलं पीव्र्सिरिअण्॥ मू. ( 233) एए नव कव्वरसा ब्त्तीसादोस्विहिस्मुप्प्न्ना। . ___ गाहार्हि मुनियव्वा हवंति सुद्धा व मीसा वा॥ मू.(234)से तं न्व्नामे। वृ. निर्दोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्समाधाचं-विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्सम्भवो यस्य स तथा, प्रशान्तभावेन-क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना, स चाविकारलक्षणोनिर्विकारताचिह्न इत्य्र्थ्ः। / ____ 'सब्भावेऽत्याधुदाहरणगाथा, प्रशान्तवदनं कञ्चित्साधुमवलोक्य कश्चित्समीपस्थितं कञ्चिदाश्रित्य प्राह-हीति प्रशान्तभावातिशयद्योतकः, पश्य भो! यथा मुनेर्मुखकमलं शोभते, कथंभूत?-सद्भावतो न मातृस्थानतो निर्विकार-विभूषाभ्रूक्षेपादिविकाररहितम्, उपशान्ता रूपालोकनाद्यौत्सुक्यत्यागतः प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा, अस्मादेव च piivrshriikm-upcitopshmlkssmiikmiti| साम्प्रतं नवानामपि रसानां संक्षेप्तः स्वरूपं कथयन्नुपसंहरनाह-'एए नवकव्व' गाहा, एते नव काव्यरसाः, अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या' ज्ञातव्याः, कथंभूता?,'अलियमुवधायजनयं निरत्थयमवत्थयं छलं दुहिल' मित्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधिः-विरचनंतस्मात् समुत्पन्नाः, इदमुक्तं भवति-अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद् रसो निष्पद्यते, यथा - __ "तेषां कटतटभ्रष्टैगजानां म्द्बिन्द्भिः। प्रावर्तत नदी घोरा, hstyshvrthvaahinii||" इत्येवंप्रकारं सूत्र मलीकतादोषदुष्टं, रसश्चायमुद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः, तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निवर्त्यते यथा - 'स एव प्राणिति प्राणी, प्रीतेन कुपितेन c। वितैविपक्षरक्तैश्च, प्रीणिता येन मार्गणाः ' इत्यादिप्रकारं सूत्रं परोपघातलक्षणदोषदुष्टं वीररसञ्चायं, ततोऽनेनोपघालक्षणेन सूत्रदोषेण ___ Page #372 -------------------------------------------------------------------------- ________________ मूलं-234 369 वीररसोऽत्र निर्वृत्तः, इत्येवमन्यत्रापि यथासम्भवं सूत्रदोषेविधानाद्रसनिष्पत्तिर्वक्तव्या, प्रायोवृत्ति चाश्रित्यैवमुक्तं, तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदनृतादिसूत्रदोषोनन्तरेणापि निष्पत्तेरिति, पुन: किंविष्टा अमी भवन्तीत्याह-'हवंति सुद्धा व मीसा va'tti सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित्काव्ये शुद्ध एक एव रसो निबध्यते, क्वचित्तु द्वयादिरसंयोग इति भाव इति गाथार्थः । तदेवमेतैर्वीरशृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तुमिष्टस्य रसरस्य स्र्व्स्याप्य्भिधानात्र्व्नामेद्मुच्य्ते। 'से तं नवनामेऽत्ति निग्म्न्म्। अथ दशनामाभिधानार्थमाह मू.( 235)से किंतंदसनामे?, 2 दसविहे पन्नत्ते, तंजहा-गोण्णे नोगोण्णेअआयाणपएणं पडिवक्खपएणं पहाणयाए अनाइअसिद्धतेन नामेणं अवयवेणं संजोगेनं पमाणेणं । से किंतं गोण्णे?, 2 खमईत्ति खमणो तवैत्ति तवनो जलैत्ति जलणो पवैत्ति पवनो, से त्ण्गोन्न्न्ने। से किं तं नोगोण्णे?, अंकुतो संकुतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालंपलालं अकुलिआ सकुलिआ नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीयवावए बीअवावए नोइंदगोवए इंदगोवे, सेत्ण्नोगोन्न्न्ने। सेकिंतं आयाणपएणं?, 2(धम्मोमंगलंचूलिआ) आवंती चाउरंगिज्जं असंखयं अहातत्थिज्ज अद्दइज्जं जन्नैज्जं पुरिसइज्ज (उसंकारिज) एलइज्जं वीरीयं धम्मो मग्गो समोसरणं जमइअं, से तं आयान्न्पेन्न्ण्। वृ. गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह-'से किं तु गुण्णे' इत्यादि, गुणैनिष्पन्नं गौणं, यथार्थमित्यर्थः, तच्चानेकप्रकारं, तत्र क्षमत इति श्रमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नं, तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निर्वृत्तम्, एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् 1 / 'से किं तं नोगुण्णे' इत्यादि, गुणनिष्पन्नं यत्र भवति तन्नोगौणम्-अयथार्थमित्यर्थः-'अंकुते संकुतेऽइत्यादि, अविद्यमानकुन्ताख्यप्रहरणविशेष एव सकुन्ततत्तति पक्षी प्रोच्यत इत्ययथार्थता, एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेष: समुद्गः, अंगुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो-अजलराशिः 'अलालं पलालं' ति इह प्रकृष्टा लाला यत्र तत्प्रलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलालमुच्यत इति, प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते त तृणविशेषरूपं पलालं नियुत्पत्तिकमेवोच्यते इति न यथार्थायथार्थचिन्ता संभवति, औलिया sauliya'tti अत्रापि कुलकाभिः सहवर्तमानैव प्राकृते सौलियत्ति भण्यते, या तुकुलिकारहितैव पक्षिणी सा कथं सौलियत्ति?, इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः?, इत्येवमन्यत्राऽप्यविरोधतः सुधिया भावना कार्या, पलं-मांसमनश्र्नन्नपि पलाश इत्यादि तु सुगम, नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषाः 'से तं नोगोण्णेऽत्ति निगमनम् । ___ 'से किं तं AyANapaeNa'mityAdi, आदीयते-तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्दपं चादानपर्द शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च 'AvaMtI'tyAdi, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनं, 30/24 Page #373 -------------------------------------------------------------------------- ________________ 370 अनुयोगद्वार - चूलिकासूत्रं तत्र ह्यादावेव 'आवन्ती केयावन्ती' त्यालापको विद्यत इत्यादानपदेनैतन्नाम, 'चाउरु गिञ्जं 'ति एतदुत्तराध्ययनेषु तृतीयमध्ययनं तत्र चादौ ' चत्तारि परमगणि, दुल्लहाणीह जंतुणो' इत्यादि विद्यते, 'असंखयं' इदमप्युत्तराध्ययनेष्वेव चतुर्थमध्ययनं तत्र च आदावेव 'असंखयं जीविय मा पमायए' इत्येतत्पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु दशवैकालिकसूयगडाद्यध्ययनानि स्वधिया भावनीयानि 3 / मू. ( 235 ) से किं तं पडिवक्खपएणं ?, 2 नवेसु गामागरणगरखेडकब्ब बडमडंबदोणमुहपट्टनामससंवाहत्रिवेसेसु संनिविस्समानेसु असिवा सिवा अग्गी सीअलो विसं महुरं कल्लालघरेसु अंबिलं साउअं जे रत्तए से अलत्तए जे लाउए से अलाउए जे सुंभए से कुसुंभए आलवंते विवलीअभासए, से तं पडिवक्खपरणं । से किं तं पाहन्नयाए ?, असोगवने सत्तवन्नवने चंपगवने चूअवने नागवने पुन्नागवने उच्छुवने दक्खवने सालिवने, से तकपाहन्याए । से किं तं अनाइसिद्धतेणं ?, धम्मत्थिकाए अधम्मत्थिकाए आगसंत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए, से तं अनाइगसिद्धतेणं । से किं तं नामेणं ?, 2 पिउपिआमहस्स नामेणं उन्नामिज्जइ (e), से तं नामेणं । से किं तं अवयवेणं ?, 2 , वृ. विवक्षितस्तुधर्मस्य विपरीतो धर्मो विपक्षस्तद्वाचकं पदं विपक्षपदं तन्निष्पन्नं भवति, यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शीवा भण्यते, किं सर्वदा ?, netyAha'navesu' इत्यादि, तत्र ग्रसते बुद्ध्यादीन्, गुणानिति ग्रामः प्रतीतः, आकरो- लोहाद्युत्पत्तिस्थानं, नगरं - कररहितं खेटं धूलीयमयप्रकारोपेतं, कर्बटं कुनगरं, मडम्बं सर्वतो दूरवर्तिसन्निवुशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं, पत्तनं - नानादेशागतपणययस्थानं, तच्च द्विधाजलपत्तनं स्थलपत्तनं च रत्नभूमिरित्यन्ते, आश्रमः - तापसादिस्थानं, सम्बाधः - अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेष:, सन्निवेशो- घोषादिरथवा ग्रामादीनां द्वन्द्वे ते च ते सन्निवेशाश्चेत्येवं योज्यते, ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थं शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपि कदाचित्केनापि कारणवेशनाग्निः शीतो विषं मधुरमित्याद्याचष्टे, तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यति अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते, तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह 'जो अलत्तए' इत्यादि, यो रक्तो लाक्षारसेन प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्ल श्रुत्या अलक्तक उच्यते, तथा यदेव लाति-आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्छतेर्लाबु तदेव अलाबु तुम्बकमभिधीयते, य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः, 'आलवंतेऽत्ति आलपन् - अत्यर्थं लपनसमञ्जसमिति गम्यते, स किमित्याह- 'विवलीयभासए' त्ति भाषकाद् विपरीतो विपरीत भाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथाहि सुबह्वसम्बद्धं प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति, अभाषक एवायं दृष्टव्योऽसारवचनत्वादिति, प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया, ननु च नोगौणादिदं न भिद्यते Page #374 -------------------------------------------------------------------------- ________________ मूलं-236 371 इति चेत्, नैतदेवं, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावनमात्रेणैवोक्तत्वाद्, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेषः । / ___'से किं तं पाहण्णयाएऽइत्यादि, प्रधानस्य भावः प्रधानता तया किमपि नाम भवति, यथा बहुष्वशोकवृक्षेषुस्तोकेष्वाम्रादि पादपेष्वशोकप्रधाननंवनमशोकवनमिति नाम, सप्तपर्णाःसप्तच्छदास्तत्प्रधानं वनं सप्तवर्णवनमित्यादि सुगम, नवरमात्रप्याह-ननु गुणनिष्पन्नादिदं न भिद्यते, नैवं, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावावदिति भेदः 5 / से किं तं anAisiddhateNa'mityAdi, अमनं अन्तो-वाच्यवाचकरूपतया परिच्छेदोऽनादिसिद्धश्वासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धःप्रतिष्ठितो योऽसावन्तः- परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच्च प्राग्व्याख्यातार्थं धर्मास्तिकायादि, एतेषां न नाम्नामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि स्वरूपमित्येतावता गौणनाम्नः, पृथगेतदुक्तमिति 6 / 'से किं तं nAmena'mityAdi, नाम-पितृपितामहादर्वाकमभिधानं तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, किं पुनस्तदित्याह-'पिउपिआमहस्स नामेणं उन्नामिएऽत्ति पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रांदिरुन्नामित-उत्क्षिप्तः प्रसिद्धिंगत इतियावत् स एव नामतद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम, से तं नामेण 7 / 'से किं तं avayaveNa'mityAdi, अवयवोऽवयविन एकदेशस्तेन नाम यथा मू.(236) सिंगी सिही विसाणी दाडी पक्खी खुरी नही वाली। दुपय चउप्पय बहुपया नंगुली केसरी कुही। वृ. 'सिंगी siMhI'tyAdigAthA, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यमि सुगमानि, नवरं द्विपद-स्त्र्यादि चतुष्पदं-गवादिबहुपदं-कर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया, 'kauhi'tti ककुदं-स्कन्धासन्नोन्नतदेहावयलक्षणमस्यास्तीति ककुदी-वृषभ इति, मू.(237) परिअरबंधेन भडं जानिज्जा mhiliaNnivsnenN| सित्थेण दोणवायं कविं च इक्काए गाहाए॥ (से तं अवयवेणं) वृ. 'परियर' गाहा परिकरबन्धेन-विशिष्टनेपथ्यरचनालक्षणेन भटं-शूरपुरुषं जानीयातलक्षयेत्, तथा निवसनेन-विशिष्टरचनारचितपरिधानलक्षणेन महिलां-स्त्री, जानीयादिति सर्वत्र सम्बध्यते, धान्यद्रोणस्य पाक:-स्विन्नतारूपस्तं च तन्मध्याद्गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयाद्, एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कवि जानीयाद्, अयमत्राभिप्रायो-यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिलापाककविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति। Page #375 -------------------------------------------------------------------------- ________________ 372 अनुयोगद्वार-चूलिकासूत्रं इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतयाऽप्रवृत्तात्वाद्गौणनाम्नो भिद्यत इति 8 / मू.(238) से किंतं संजोएणं?, संजोगो चउविहे पन्नत्ते, तंजहा-दव्वसंजोगे खेत्तसंजोगे कालसंजोगे भावसंजोगे । से किं तंदव्वसंजोगे?, 2 तिविहे पन्नत्ते, तंजहा-सचित्ते अचित्ते मीसए । से किं तं सचित्ते?, 2 गोहिं गोमिए महिसीहि महिसए ऊरणीहिं ऊरणीए उट्ठीहिं उट्ठीवाले, से तं सचित्ते । से कितं अचित्ते?, 2 छत्तेण छत्ती दंडेन दंडी पडेण पडी घडण घडी कडेण कडी, से तं अचित्ते से किं तं मसीए?, 2 हलेण हालिए सगडेणं सागडिए रहेणं रहिए नावाए नाविए, से तं मिसए से तं dvvsNjoge। se किंतं खेत्तसंजोगो?, 2 भारेह एरवए हेमवए एरनवए हरिवासए रम्मगवासए देवकुरुए उत्तरकुरुए पुव्वविदेहए अवरविदेहए, अहवा मागए मालवए soraTue mAharaTue कुंकणए, सेतं खेत्त्स्ण्जोगे। से किं तं कालसंजोगे?, 2 सुसमसुसमाए सुसमाए सुसमदुसमाए दूसमसुसमाए दूसमदूसमाए, अहवा पावसए वासारत्तए सरदए हेमतंए वसंतए गिम्हए, से तं काल्स्ण्जोगे। से किंतं भावसंजोगे?, 2 दुविहे पन्नत्ते, तंजहा- पसत्थे आपसत्थे a, से किंतं पसत्थे ?, 2 नाणेणं नाणी दंसणेणं दंसणी चरित्तेणं चरित्ती, सेतं पसेत्थे, से किंतं अपसत्थे?, 2 कोहेणं कोही मानेनं मानी मायाए मायी लोहेणं लोही, सेतं अपसत्थे, सेतं भावसंजोगे, सेतं स्ण्जोएन्न्ण्। वृ.संयोगः-सम्बन्धः, स चतुर्विधः प्रज्ञप्तः, तद्यथा-द्रव्यसंयोग इत्यादि, सर्वं सूत्रसिद्धमेव, नवरं-सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि, अचित्तद्रव्यसंयोगेन छत्रमस्यास्तीति छत्रीत्यादि, मिश्रद्रव्यसंयोगेन हलेन व्यवहरतीति हालिक इत्यादि, अत्र हलादीनामचेतत्वाद बलवानां सचेतनत्वान्मिश्रद्रव्यता भावनीया, क्षेत्रसंयोगाधिकार भरते जातो भरते वाऽस्य निवास इति 'तत्र जातः' 'सोऽस्य निवास' इति वाऽण्प्रत्यये भारतः, एवं शेषेष्वपि भावना कार्य, कालसंयोगाधिकारे सुषमसुषमायां जात इति 'सप्तमी पञ्चम्यन्ते जनेर्डः' इति डप्रत्यये सुषमसुषमजः एवं सुषमजादिष्वपि भावनीयं, भावसंयोगाधिकारे भावः-पर्यायः, सच द्विधा-प्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादिः, शेषं सुगमम्, इदमपि संयोगप्रधानतया प्रवृत्तत्वाद् गौणाद्भिद्यत इति 9 ॥ म.(238) से किं ते पमाणेनं, 2 चउब्विहे पन्नत्ते, तंजहा-नामप्माणे ठवणप्पमाणे दव्वप्पमाणे भावप्पमाणे । से किं ते नामप्पमाणे?, 2 जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणेत्ति नामंकज्जइ सेतं नाम्प्प्मान्ने। - वृ.अत्रोत्तरं-'पमाणे चउव्विहे' इत्यादि, प्रमीयते-परिच्छिद्यते वस्तु निश्चीयतेऽनेनेतिप्रमाणं नामस्थापनाद्रव्यभावस्वरूपं च्तुर्विध्म्|अथ्किण् तन्नामप्रमाणं?, नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणं, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्रायः, एवमन्यत्रापि भावनीयम्, अत्रोत्तरमुच्यते-यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा यत्प्रमाणमिति नाम क्रियते तन्नामप्रमाणं, न तत्स्थापनाद्रव्यभावहेतुकं, अपितु नाममात्रविरचनमेव तत्र हेतुरिति तात्प्र्य्म्। मू.( 238) से किं तं ठवणप्पमाणे?, 2 सत्तविहे पन्नत्ते, तंजहा Page #376 -------------------------------------------------------------------------- ________________ 373 मूलं-239 मू. (239) नक्खत्तदेवयकुले पासंडगणे अ जीविआहेउण्। __ आभिप्पाइअनामे ठवणानामं तु स्त्त्विह्ण्॥ म. ( 240) से किं तं नक्खत्तनामे?, 2 कित्तिआहिं जाए कित्तिए कित्तिआदिने कित्तिआधम्मे कित्तिआसम्मे कित्ति आदेवे कित्ति आदासे कित्तिआसेणे कित्तिआरक्खिए रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेने रोहिणिरक्खिए य, एवं सव्वनक्खत्तेसु नामा भाणिअव्वा एत्थं स्ण्घ्न्निगाहाओ। मू. ( 241) कित्तिअरोहिणिमिगसिराद्दा य पुनव्वसू अ पुस्से a। तत्तो अ अस्सिलेसा महा उदो फगुनीओ a॥ मू. ( 242) हत्थो चित्ता साती विसाहा तह य होइ अनुराहा। जेट्ठा मूला पुव्वासाढा तह उत्तरा चेव्॥ मू. ( 243) अभिई सवण धनिट्ठाअ सतभिसदा दो अ होंति भ्द्द्व्या। रेवई अस्सिणी भरणी एसा न्क्ख्त्त्प्रिवाद्दी। मू. ( 244 ) से तं नक्खत्तनामे । से किं तं देवयानामे ?, 2 अग्गिदेवयाहिं जाए अग्गिए अग्गिदिने अग्गिसम्मे अग्गिधम्मे अग्गिदेवे अग्गिदासे अग्गिसेने अग्गिरिक्खए, एवं सव्वनखत्तदेवयानामा भाणिअव्वा । एत्थंपि संगहणिगाहाओ- . मू. ( 245) अग्गि पयावै सोमे रुद्दो अदिती विहस्सई स्प्पे। पिति भग अज्जम सविआ तट्ठा वाऊ ऐण्द्ग्गी॥ मू. (246) मित्तो इंदो निरई AU विस्सो अ बंभ विन्न्हूआ। वसु वरुण अय विवद्धि पूसे आसे जमे चेव्॥ वृ.अथ किं तत्स्थापनाप्रमाणं?, स्थापनाप्रमाणं saptavidha'mityAdi, नक्खत्त' गाहा, इदमत्र हृदयं-नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यत्कस्यचित्रामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च tatkaraNI'tyAdinA पूर्वं परिभाषितस्वरूपा, सैव प्रमाणं, तेन हेतुभूतेन नाम सप्तविधं भवति, तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तदर्शयति-कृत्तिकासु जातः कार्तिकः कृत्तिकाभिर्दत्तः कृत्तिकादत्त एवं कृत्तिकाधर्मः कृत्तिकाशर्मः कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षीतः एवमन्यान्यपि रौहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना दृष्टव्या, तत्र सर्वनक्षत्रसंग्रहार्थं, kattiyArohiNI'tyAdi गाथात्रयं सुगम, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्चिन्यादिकममुत्सृज्येत्थमेव पठितवानिति, एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणाग्न्यादयोऽष्टाविंशतिरेवदेवताविशेषा भवन्त्यः कृत्तिकादिनक्षत्रजातस्य कश्चिदिच्छादिवशतस्तधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह मू.( 247) से तं देव्यानामे|से किंतंकुलनामे?, 2 उग्गे भोगे रायण्णे खत्तिए इक्खागे नाते कोरव्वे, से तं कुल्नामे। से किं तं पासंडनामे?, 2 'समणे य पंडुरंगे भिक्खू कावालिए अ तावसए । परिवायगे, से तं पास्ण्द्द्नामे। से किं तं गणनामे?, 2 malle malladinne malladhamme mallasamme malladeve मल्लदासे मल्लसेने मल्लरक्खिए, से तं गणनामे । से किं तं जीवियनामे?, 2 Page #377 -------------------------------------------------------------------------- ________________ 374 - अनुयोगद्वार-चूलिकासूत्रं अवकरए उकुरुडए उज्झिअए कज्जवए सुप्पए, से तं जीविय्नामे। से किं तं आभिप्पाइअनामे?, अंबए निंबए बकुलए पलासए सिणए पिलूए करीरए, सेतं आभिप्पाइअनामे । सेतं त्थ्व्न्न्प्प्मान्ने। वृ. 'से किं तं देवयानामे' इत्यादि, अग्निदेवतासु जात: आग्निकः एवमग्निदत्तादीन्यपि, नक्षत्रदेवतानां संग्रहार्थम् 'aggI'tyAdi गाथाद्वयं, तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरःपभृतीनां क्रमेण सोमो रुद्रः अदितिः बृहस्पतिः सर्पः पितृ भगः अर्यमा सविता त्वष्टा वायुः इन्द्राग्निः मित्रः इन्द्रः निरृतिः अम्भः विश्वः ब्रह्मा विष्णुः वसुः वरुणः अजः विवर्द्धिः अस्य स्थानेऽन्यत्र अहिर्बुध्नः पठ्यते पूषा अश्वः यमश्चैवेति, से तं देव्तानामे'| ___ 'से किं तं कुलनामेऽइत्यादि, यो यस्मिनुग्रादिकुले जातस्तस्य तदेवोग्रादि कुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः । 'से किं तं पासंडनामे' इत्यादि, इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र 'निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा' इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयो भावनीयाः नवरं भिक्षुर्बुद्धदर्शनाश्रितः । 'से किं तं गणनामे' इत्यादि, इह मल्लादयो गणाः, तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनांनामोच्यते इति, मल्ले मल्लदिण्णे इत्यादि। 'से किं तं जीवियांहेउ' मित्यादि, इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवैचित्र्याञ्जात्तमात्रमपि किञ्चिदपत्यंजीवननिमित्तवकारदिष्वस्यति, तस्य चावकरक: उत्कुरुटक इत्यादि यन्नाम क्रियते तञ्जीविकाहेतोः स्थापनानामाख्यायते, 'सुप्पएऽत्ति यः सूर्णे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते, शेषं प्रतीतम् ! से कितं आभिप्पाइयनामे' इत्यादि, इह यत् वृक्षादिषु प्रसिद्ध अम्बको निम्बक इत्यादि नाम देशरूढ्य स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिकं स्थापनानामेति भावार्थ्ः। तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति। मू.( 247 वर्तते) से किंतं दव्वप्पमाणे?, 2 छविहे पन्नत्ते, तंजहा-धम्मत्थिकाए जाव अद्धासमए, से तं द्व्व्प्प्मान्ने। वृ.अयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड्द्रव्यविषयाणि नामानि द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाच्चिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्प्र्य्म्। अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेद्, उच्यतां, को दोषः ?, अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्य पदेशताया अदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्य्मिति। मू.( 247 वर्तते) से किं भावप्पमाणे?, 2 चउविहे पन्नत्ते, तंजहा-सामासिए तद्धिए धाउए निरुत्तिए। से किं तं सामासिए?, 2 सत्त समासा भवंति, तंजहा__ वृ. भावो-युक्तार्थत्वादिको गुणः, स एव तद्द्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणं तेन निष्पन्न-तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवतीत्यत्र परमार्थः । तत्र 'से किं Page #378 -------------------------------------------------------------------------- ________________ मूलं- 247 तं सामासिए' इत्यादि, मू. (248 ) दंदे अ बहुव्वीही, कम्मधारय दिग्गु अ । तप्पुरिस अव्वईभावे, एक्कसेसे असत्तमे ॥ मू. ( 249 ) से किं तं दंदे ?, दंताश्च च ओष्ठौच दंतोष्ठं, स्तनौ च उदरं च स्तनोदरं, वस्त्रंच पात्रं च वस्त्रपात्रम्, अश्वाश्च महिषाश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलं, से तं दंदे समासे । से किं त बहुव्वीहीसमासे ?, 2 फुल्ला इमंमि गिरिंमि कुडयकयंबा सो इमो गिरी फुल्लियकुडयकयंबो, से तं बहुव्वीहीसमासे । से किं तं कम्मधारए ?, 2 धवलो वसहो धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए । 375 से किं तं दिगुसमासे ?, 2 तिन्नि कडुगाणि तिकडुगं, तिन्नि महुरानि तिमहुरं, तिनि गुणानि तिगुणं, तिन्नि पुरानि तिपुरं, तिन्नि सरानि तिसरं, तिन्नि पुक्खराणि तिपुक्खरं, तिन्नि बिंदु आणि तिबिंदुअं, तिन्नि पहाणि तिपहं, पंच नईओ पंचनयं, सत्त गया सत्तगयं, नव तुरंगा नवतुरंगं, दस गामा दसगामं, दस पुराणि दसपुरं, से तं दिगुसमासे । से किं तं तत्पुरिसे ?, 2 तित्थे कागो तित्थकागो, वने हत्थी वनहत्थी, वने वराहो वनवराहो, वने महिसो वनमहिसो, वने मयूरो वनमयूरो, से तं तप्पुरिसे । से किं तं अव्वई भावे ?, 2 अनुगामं अनुनैयं अनुफरिहं अनुचरिअं से तं अव्वईभावे समासे । से किं तं एगसेसे ?, 2 जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे साली जहा बहवे तहा एगो साली, से तं एगसेसे समासे । सेतं सामासिए । सच वृ. द्वयोर्बहूनां वा पदानां समसनंसंमीलनं समासस्तेन निर्वृत्तं सामासिकं, सामासाश्च द्वन्द्वादयः सप्त, तत्र समुच्चयप्रधानो द्वन्द्वः, दन्ताश्चौष्ठौ च दन्तोष्ठं, स्तनौ च स्तनोदरमिति, प्राण्यङ्गत्वात् समाहारः, वस्त्रपात्रमित्यादौ त्वप्राणिजातित्वादश्वमहिषमित्यादौ पुनः शाश्वतिकवैरित्याद् एवमन्यान्यप्युदाहरणानि भावनीयानि, अन्यपदार्थप्रधानो बहुव्रीहिः पुष्पिताः कुटजकदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकृटजकदम्बः तत्पुरुषः समानाधिकरणः कर्मधारयः, धवलश्चासौ वृषभश्च धवलवृषभ इत्यादि, सङ्ख्यापूर्वी द्विगु: त्रीणि कटुकानि समाहतानि त्रिकटुकम्, एवं त्रीणि मधुराणि समाहृतानि त्रिमधुरं, पात्रादिगणे दर्शनदिह पञ्चपूलीत्यादिवत् स्त्रियामीप्प्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि भावनीयानि, द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः, तत्र तीर्थे काक इवास्ते तीर्थकाक: ध्वाङ्गेण क्षेप' (कातं0) इति सप्तमीतत्पुरुषः, शेष प्रतीतं, पूर्वपदार्थप्रधानोऽव्ययीभावः, तत्र ग्रामस्य अनु- समीपेन मध्येन वाऽशनि ता अनुग्रामम्, एवं नद्याः समीपेन मध्येन वा निर्गता अनुनदीत्याद्यपि भावनीयं, 'सरूपाणा - मेकशेष एकविभक्ता' वित्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेकशेषः समासो भवति, सति समासे एक: शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोलुप्तानां चार्थे वर्तते, अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात्तस्यात्, द्विवचनं Page #379 -------------------------------------------------------------------------- ________________ 376 अनुयोगद्वार-चूलिकासूत्रं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाबहुवचनं यथा पुरुषश्च 3 पुरुषाः, एवं बहूना लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च 4 पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भाव्नीय्म्। अतः सूत्रमनुश्रीयते-'जहा एगो पुरिसोऽत्ति यथैकः पुरुषः, एकवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे इति बह्वर्थवाचक इति शेषः, 'तहा बहवे purisa'tti तथा बहवः पुरुषाः, बहुवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः, यथा चैकशेषे समासे बहुवचनान्तः पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः, एतदुक्तं भवतियथा पुरुषश्च 3 इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्तः पुरुषशब्दो बह्वर्थान् वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तबहुवचनान्तयोविशेषः, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति । एवं कार्षापणशाल्यादिष्वपि भाव्नीय्म्। ___ अयं च समासो द्वन्द्वविशेष एवोच्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन, गतं सामासिक्म्। मू. ( 249)से किं तं तद्धितए?, 2 अट्ठवीहे पन्नत्ते, तंजहा वृ.तद्धिताञ्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतभूतार्थस्य विद्यमानत्वातद्धितजत्वं सिद्धं भ्व्ति। मू.( 250) कम्मे सिप्पसिलोए संजोगसमीअवो अ स्ण्जूहो। इस्सरिअ अवच्चेण य तद्धितनामं तं अट्ठविहे । / वृ. कम्मेऽगाहा पाठसिद्धा, नवरं श्लोक:-श्लाघा संयूथो-ग्रन्थरचना, मू.( 251) से किंतंकम्मनामे?, 2 तणहारए कट्ठहारए पत्तहारए दोसिएसोत्तिए कप्पासिए भंडवेआलिए कोलालिए, से तं कम्मनामे । से किं तं सिप्पनामे ?, 2 तुन्नए तंतुवाए पट्टकारे उएटे बरुडे मुंजकारेकट्ठकारे छत्तकारेवज्झकारे पोत्थकारे चित्तकारेदंतकारे लेप्पकारे सेलकारे कोट्ठिमकारे, से तं सिप्प्नामे। से किं तं सिलोअनामे?, 2 समणे माहणे सव्वातिही, से तं सिलोअनामे । से किं तं संजोगनामे?, 2 रनो ससुराए रनो जामाउए रनो साले स्त्रो भाउए स्त्रो भगिणीवई, से तं संजोगनामे से किंतं समीवनामे?, 2 गिरिसमीवे नयरंगिरिनयरं विदिसासमीवे नयरं वेदिसं नयरं बेनाए समीवे नयरं बेन्नायडंतगराए समीवे नयरंतगरायडं, से तं स्मीव्नामे। से किं तं संजूहनामे ?, 2 तरङ्गवैक्कारे मलयवैक्कारे अत्तानुसट्टिकारे बिंदुकारे, से तं स्ण्जूह्नामे। से किं तंईसरीअनामे?, 2 राईसरे तलवरे माडबिए कोडुबिए इन्भे सेट्ठी सत्थवाहे सेनावई, से त्णीस्रिअनामे|से किंतं अवच्चनामे?, 2 अरिहंतमाया चक्कवट्टिगाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अवच्चनामे से तं त्द्धिते। से किं तं धाउए?, 2 भूसत्तायां परस्मैभाषा एधवृद्धौ स्पर्द्ध संहर्षे गाध प्रतिष्ठालिप्सयोपएण्थे च बाधृ लोडने, से तं धाउए । से किं तं निरुत्तिए?, 2 मह्यां शेते महिषः, भ्रमति च रौति च Page #380 -------------------------------------------------------------------------- ________________ मूलं - 251 377 भ्रमरः मुहुर्मुहुर्लसतीति मुसलं कपेरिव लम्बते त्थेति च करोति कपित्थं चिदितकरोति खल्लं च भवती चिक्खल्लं ऊर्ध्वकर्ण: उलूकः मेखस्य माला मेखला, से तं निरुत्तिए । " से तं भावपमाणं । से तं प्मान्न्नामे। से तं दसनामे से तं नामे। नामति पयं समत्तं । वृ. एते च कर्मशिल्पादयोऽर्थास्तद्विततप्रत्ययस्योत्पित्सोर्निमित्तीभवन्तीत्येतदभेदात्तद्धित्तजं नामाष्टविधमुच्यत इति भावः, तत्र कर्म तद्वितजं 'दोसिए सोत्तिए' इत्यादि, दूष्यं पण्यमस्येति दाषिकः सूत्रं पण्यमस्येति सौत्रिकः, शेषं प्रतीतं, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिक:, कौलालानि-मृद्भण्डानि पण्यमस्येति कौलालिकः, अत्र क्वापि 'तणहारए' इत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्वितप्रत्ययो ने कचिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुन्नाए तंतुवाए' इत्यादिषु नायं दृश्यते तत्किमित्येवं भूतनाम्नामिहोपन्यासः ? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति-वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते, यदि तद्विततोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्वितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः, अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापका-देवं जानीया:- तद्वितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति । अथ शिल्पतद्वितनामोच्यतेवस्त्रिकः, वस्त्र शिल्पमस्येति तन्त्रीवादनं शिल्पमस्येती तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम्, आक्षेपपरिहारौ उक्तावेव, यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम् । अथ श्लाघातद्धितनामोच्यते- 'समणे' इत्यादि, श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढान्यतोऽस्मादेव सूत्रनिबन्धात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्ति-हेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्वितनाम राज्ञः श्वसुर इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्वितनामता, चित्रं च पूर्वगतं शब्दप्राभृतमप्रत्यक्षं च नः अतः कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते - समीतद्वितनांम गिरिसमीपे नगरं गिरिनगरम्, अत्र 'अदूरभवश्चे' त्य न भवति, गिरिनगरमित्येव प्रतीतत्वात्, विदिशाया अदूरभवं नगर वैदिशम्, अत्र त्वदूरभवश्चें भवत्येव, इत्थमेव रूढत्वादिति । संयूथतद्वितनाम 'तरंगवैक्कारए' इत्यादि, तद्वितनामता चेहोत्तरत्र च पूर्ववद्भावनीया । ऐश्वर्यतद्वितनाम - 'राईसरे' इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यं, राजेश्वरादिशब्दार्थस्त्विहैव पूर्वं व्याख्यात एव । अपत्यतद्वितनाम - 'तित्थयरमाया' इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशिष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः, तद्वितनामत्व भावना तथैव, गतं तद्वितनाम । अथ धातुजमुच्यते- 'से किं तं धाउए' इत्यादि, भूरयं परमस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नाभेति, एवमन्यत्रापि, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनंभणनं-निरुक्तं तत्र भवं नैरुक्तं तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव, तदेवमुक्तं नैरुक्तं नाम । तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम तत्समर्थने च समापितं . गौणादिकं दशनाम, एतैरपि च दश नामाभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण संग्रहाद्दशनामेद - Page #381 -------------------------------------------------------------------------- ________________ 378 अनुयोगद्वार-चूलिकासूत्रं मुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम्, अतः 'से तं निरुत्तिए' इत्यादि पञ्च निगमनानि, नामद्वारं स्माप्त्म्॥ __उक्तमुपक्रमान्तर्गतं द्वितयं नामद्वारमथं तदन्तर्गतमेव क्रमप्ताप्तं तृतीय प्रमाणद्वारमभिधि-- त्सुराह मू. ( 252) से किं तं पमाणे?, 2 चउविहे पन्नत्ते, तंजहा-दव्वपमाणे खेत्तपमाणे कालप्पमाणे भाव्प्प्मान्ने। वृ.'से किंतं पमाणे' इत्यादि, प्रमीयते-परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणम्-असतिप्रसत्यादि, अथवा इदं चेदंच स्वरूपमस्य भवतीत्येवं प्रतिनियमस्वरूपतया प्रत्येकं प्रमीयतेपरिच्छिद्यते यत्तत्प्रमाणं-यथोक्छमेव, यदिवा धान्यद्रव्यादेरेव प्रमितिः-परिच्छिदः स्वरूपावगमः प्रमाणम्, अत्र पक्षेऽसतिप्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विध तद्यथा-द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्, एवं क्षेत्रकालभावप्रमाणेष्वि वाच्य्म्। म.(253)सेकिंदव्वपमाणे?, 2 विहे पन्नत्ते, तंजहा-पएसनिप्फन्ने अविभागनिप्फन्ने |से किंतं पएसनिप्फने?, 2 परमाणुपोग्गले दुपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, से त्ण्पेस्निप्फ्ने। सेकिंतं विभागनिप्फन्ने?, 2 पंचविहे पन्नत्ते, तंजहा-माने उम्माने अवमाने गणिमे प्द्दिमान्ने। से किंतं माने?, 2 दुविहे पन्नत्ते, तंजहा-धन्नमानप्पमाणे अरसमानप्पमाणे अआसे किं तं धन्नमाणपमाणे?, 2 दो असईओ पसई दो पसईओ सेतिया चत्तारि सेइआओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारिआढगाइ दोनो सट्ठि आढयाइं जहन्नए कुंभे असीइ आढयाई मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे अट्ठ य आढयसइए वाहे, एएणं धनमानपमानेनं किं पओअणं?, एएणं धन्नमानपमानेनं मुत्तोलीमुखैदुरालिंदओचारासंसियाणं धन्नाणं धनमानप्पमाणनिवित्तिलक्खणं भवै, असे तं धनमानपमाणे । से किं तं रसमानप्पमाणे?, 2 धन्नमानप्पमाणाओ चउभागविवड्डिए अभितरासिहाजुत्ते रसमानप्पमाणे विहिज्जइ, तंजहा-चउसद्विआ4 (चौपलपमाणा) बत्तीसिआ8 सोलसिआ 16 अट्ठभाइआ 32 चउभाइआ64 अद्धमाणी 128 माणी 256 दो चउसट्ठीआओ बत्तीसिआदो बत्तीसिआओ सोलसिआ दो सोलसिआओ अट्ठभाइआ दो अट्ठभाइआओ चउभाइया दो चउभाइयाओ अद्धमाणी दो अद्धमाणीओ माणी, एएणं रसमानपमाणेणं किं पओअणं?, 2 एएणं रसमानेनं वारकघडककरककलसिअगागरिदइअकरोडिअकुंडिअसंसियाणं रसानं रसमानप्पमाणनिवित्तिलक्खणं भवै, से तं रसमानप्पमाणे, से तं माने। वृ. तत्र द्रव्यप्रमाणं द्विविध-प्रदेशनिष्पन्न विभागनिष्पन्नं च, तत्र प्रद्येशा-एकद्विव्याद्यनवस्तैनिष्पन्न प्रदेशनिष्पन्न, तत्रैकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः, प्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः, नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवं, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात्, तथाहि-प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति-प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीति, Page #382 -------------------------------------------------------------------------- ________________ मूलं-253 379 ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्मसाधनाप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेकद्विव्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते द्रव्यं तु तत्स्वरूपयोगदुपचारतः, भावसाधनतायां तं प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्य्दोस्स्ः। इदं च यथोत्तरमन्यान्यसंख्योपेतैः स्वगतैरेव प्रदेशैर्निष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तं, द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो-भङ्गो विकल्पः प्रकार इतियावत्तेन निष्पन्न विभागनिष्पन्नं, तथाहि-न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते अति तु 'दो असईओ pasaI'tyAdiko यो विशिष्टः प्र्कार्स्तेनेति। . तच्च पञ्चविधं, तद्यथा-मानम् उन्मानम् अवमानं गणिमं प्रतिमानं, पुनरपि मानप्रमाणं द्विधा-धान्यमानप्रमाणं च रसमानप्रमाणंच, तत्र मानमेव प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं, तच्च 'दो असईओ' इत्यादि, अश्नुतेतत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति:-अवाड्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसूति सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद्, अत इयं तत्प्रसिद्धा काचिदवगन्तव्याः चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभिराढकशतैनिर्वृत्तो वाहः, अत्राह शिष्यः-एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनंकिमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदूरालिन्दापचारसंश्रितानां' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम्-इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वत्तिः-सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली-मोट्टा(द्दा)अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका, सुखं गळ्या उपरि यद्दीयते, सुम्बादिव्यूतं ढञ्चनकादि तदिदूरं, आलिन्दकं-कुण्डुल्कम् apcaaridiirghtrdhaanykosstthaakaavishessH| ___ रसमानप्रमाणमाह-से kiMta'mityAdi, रसो-मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं, किमित्याह-धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं-चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते-क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात्किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवोऽतो बहि:शिखाभावात् धान्यामानच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चभ्यन्तरशिखायुक्तमित्युक्तं, तद्यथा-चतुःषष्टिकेत्यादि, इदमुक्तं भवति-षट्पञ्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रसमानं, तस्य चतुः-षष्टितमभागनिष्पना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागीका, तस्या एव चतुर्भागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागीका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु Page #383 -------------------------------------------------------------------------- ________________ 380 अनुयोगद्वार - चूलिकासूत्रं न दृश्यत एव, षट्पञ्चाशदधीकशतद्वयपलप्रमाणा माणिका, द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ?, अत्रोत्तरम् - 'एतेन' रसमानप्रमाण वारकघटककरकगर्गरीहतिककरोडिकाकुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्य निर्वृत्ति:- सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, तत्रातीवविशालमुखा कुण्डिकैव करोडिका उच्यते, शेषं प्रतीतं, क्वचित् 'कलसिए ऽति दृश्यते, तत्र लघुतर: कलश एव कलशशिकेत्यभिधीयते एवमन्यदपि वाचनान्तरमभ्यूह्यम् । 'से त' मित्यादि निगमनद्वयम् । अथोन्मानमभिधित्सुराह मू. (253 वर्तते ) से किं तं उम्माने ?, 2 जत्रं उम्मिणिज्जइ, तंजहा- अद्धकरिसो करिसो पलं अद्धपलं अद्धतुला तुला अद्धभारो भारो, दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाई पलं पंच पलसइआ तुला दस तुलाओ अद्धभारो वीसं तुलाओ भारो, एएणं उम्मानपमाणेणं किं पओअणं?, एएणं उम्माणपमानेनं पत्ताअगरतगरचोआकुंकुमखंडगुलमच्छंडिआईणं दव्वाणं उम्माणपमाणनिव्वित्तिलक्खणं भवै, से तं उम्मानपमाणे । वृ. उन्मीयते तदित्युन्मानम् उन्मीयते अनेनेति वा उन्मानमित्यादि, तत्र कर्मसाधनपक्षमधिकृत्याह - 'जं नं ' उम्मिणिञ्जई' त्यादि, यदुन्मीयते - प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानं, तद्यथा - अर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैय चतुर्भागः कर्ष:, पलस्यार्द्ध अर्द्धपलमित्यादि, सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरं पलाशपत्रकर्मारीपत्रादिकं पत्रं, चोयओ फलविशेषः, मत्स्यण्डिका- शर्कराविशेषः । अवमानं विवक्षुराह मू. (253 वर्तते ) से किं तं ओमाणे ?, 2 जण्णं ओमिणीज्जइ, तंजहा - हत्थेण वा दंडेण वा धणंक्केन वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा वृ. अवमीयते - परिच्छिद्यते खाताद्यनेनेति अवमानं हस्तदण्डादि, अथवा अवभीयतेपरिच्छिद्यते हस्तादिना यत्तदवमानंखातादि, तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- 'जं 'मित्यादि, यदवमीयते खातादि तदवमानं, केनावमीयते इत्याह- 'हत्थेण वा दंडेण वा 'इत्यादि, तत्र हस्तो-वक्ष्यमाणस्वरूपश्चतुर्विंशत्यंगुलमानः, अनेनैव हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्डधनुर्युगनालिकाऽक्षमुशलरूपा षट् संज्ञा लभ्यन्ते, अत एवाहदंडधनूजुगनालिआ य अक्खमुसलं च चौहत्थं । मू. ( 254 ) दसनालिअं च रज्जुं विआण ओमाणसन्नाए । / वृ. 'दंडं' गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीलकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः, दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तं दशभिर्नालिकाभिर्निष्पन्नां रज्जुं च विजानीह्यवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तर्येकेनैव दण्डाद्यन्तोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ?, उच्यते, मेयवस्तुषु भदेने व्याप्रियमाणत्वात्, तथा चाह मू. (255) वत्थुमि हत्थमेज्जं खित्ते दंडं धणुं च प्त्थ्मि। खायं च नालिआए विआण ओमाणसन्नाए । वृ. 'वत्थुमि' गाहा, वास्तुनि - गृहभूमौ मीयतेऽनेनेति मेयं मानमित्यर्थः, लुप्तद्वितीयै Page #384 -------------------------------------------------------------------------- ________________ मूलं-255 381 कवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति तात्पर्यम्, क्षेत्रे-कृषिक दिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धनैवावमानविशेषेण क्षेत्रं मीयते इति हृदयं, पथि-मार्गविषये धनुरेव मानं, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते न दण्डादिभिरितिः भावः, खातं च-कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते, एवं युगादिरपि यस्य तत्र व्यापारो रूढस्तस्य तत्र वाच्यः, यत्कथंभूतं हस्तदण्डादिकमित्याह-अवमानसंज्ञयोपलक्षितमिति गाथार्थ्ः। मू.(256) एएणं अवमानपमानेनं किं पओअणं?, एएणं अवमानपमाणेणं खायचिअरइअकरकचियकडपडभित्तिपरिक्खेवसंसियाणंदव्वाणं अवमाणपमाणनिव्विअत्तिलक्खणं भवै, से तं अव्माने। से किंतं गणिमे?, 2 जनं गणिज्जइ, तंजहा-एगो दस सयं सहस्सं दस सहस्साइंसयसहस्सं दस सयसहस्साइं कोडी, एएणं गणिमप्पमाणेणं किं पओअणं?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसिआणं दव्वाणं गणियप्पमाणनिवित्तलक्खणं भवै, से तं ग्न्निमे। वृ.एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितर्थमेवं, नवरंखातं-कूपादि चितं त्विष्टिकादि रचितं-प्रासादपीठादि क्रकचितं-करपत्रविदारितं काष्ठादि, कटादयः प्रतीता एव, परिक्षेपो-मित्त्यादेरेव परिधिः नगरपरिखदिर्वा, एतेषां खातादिसंसृतानामभेदेऽपि भेदविकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति तदेतदवमानमिति निग्म्न्म्। ___ 'से किं तं गणीमेऽइत्यादी, गण्यते-सङ्घयायते वस्त्वनेनेति गणिमम्-एकादि, अथवा गण्यते-सङ्ख्यायते यत्तद्गणिमं-रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह-'jaNNa'mityAdi, गण्यते तद्गणिमं, कथं गण्यते इत्याह-'एक्को' इत्यादि, एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतक:-कर्मकरो भृतिः-पदात्यादीनां वृत्तिः भक्तंभोजनं वेतनकं-कविन्दादिना(दीनां) व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु आयव्ययसंश्रिताआं-प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम्-इयत्तावगमरूपं भवति, त्देत्द्ग्न्निम्मिति। अथ प्रतिमानप्रमाणं निरूपयितुमाह मू.( 256 वर्तते ) से किं तं पडिमाणे ?, जण्णं पडिमिणिज्जइ, तंजहा-गुंजा कागणी निप्फाओ कम्ममासओ मंडलओ सुवन्नो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ तिनि निप्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः, बारस कम्ममासया सुवन्नो एवं चउसट्ठि कागणीओ सुवन्नो, एएणं पडिमाणपमानेनं किंपओअणं?, एएणं पडिमानपमाणेणं सुवन्नरजतमणिमोत्तिअसंखसिलप्पवालाईणंदव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवै, से तं प्द्दिमान्ने। * से तं विभागनिप्फन्ने । से तं द्व्व्प्मान्ने। वृ.मीयतेऽनेनेति मानं भेयस्य-सुवर्णादेः प्रतिरूपं-सदृशं मानं प्रतिमानं-गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमान, तत्र गुञ्जा चणोठिया 1 सपादा गुञ्जा काकणी 2 सत्रिभागकाकण्या Page #385 -------------------------------------------------------------------------- ________________ 382 अनुयोगद्वार - चूलिकासूत्रं त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पावः 3, त्रयो निष्पावा: कर्ममाषकः 4, द्वादश कर्ममाषका एको मण्डलक: 5, षोडश कर्ममाषका एकः सुवर्ण: 6 / अमुमेवार्थं किञ्चितढ सूत्रेऽप्याह-'पंच गुंजाओ' इत्यादि, पञ्च गुञ्जा एकः कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एकः कर्ममाषकः, इदमुक्तं भवति-अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न कश्चिदर्थभेद इति । एवं 'चउक्को कम्ममासओ' इत्यादी, चतसृभिः काकिणीभिर्निष्पन्नत्वाचतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदं, ते द्वादश कर्ममाषका एको मण्डलकः, एवमष्टचत्वारिं शत्काकिणीभिर्मण्डलको भवतीति शेषः, भावार्थ:, पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अनवा चतुःषष्टिः काकण्य एक: सुवर्णो, भावार्थ: स एव, एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थं, नवरं रजतं रूप्यं मणयः - चन्द्रकान्तादयः शिलाराजपट्टकः, गन्धपट्ट इत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्प्रतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपी विभागनिष्पन्नं द्रव्यप्रमाणं, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥ अथ क्षेत्रप्रमाणभिधित्सुराह मू. (257) से किं तं खेत्तपमाणे ?, 2 दुविहे पन्नत्ते, तंजहा-पएसनिप्फन्ने अ विभागनिप्फन्ने अ । से किं तं पएंसनिप्पन्ने ?, 2 एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे सुखिज्जप0 असंखिज्जप0, से तं pesnippnne। se किं तं विभागनिप्फन्ने ? वृ . इदमपि द्विविधं - प्रदेशनिष्पन्नं विभागनिष्पन्नं च तत्र पदेशा - इह क्षेत्रस्य निर्विभागा भागास्तैर्निष्पन्नं प्रदेशनिष्पन्नं, विभागः -पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नं । 'से किं तं पएसनिप्फन्ने' तत्रैक प्रदेशावगाढाद्यसंख्ये यप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्र प्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपणैव प्रमीयमानत्वादिति । विभागनिष्पन्नं त्वंगुलादि, तदेवाहमू. (258 ) अगुलविहत्थिरयणी कुच्छी धनु गाउअं च बोद्धव्यं । जोयण सेढी पयरं logamaloga'vi अ तहेव ॥ वृ. 'अंगुलविहत्थि ' गाहा, अंगुलादिस्वरूपं च स्त एव शास्त्रकारो न्यक्षेण वक्ष्यति । तत्रांगुलस्वरूपनिर्द्धारणायाह मू. ( 259 ) से किं तं अंगुले ?, 2 तिविहे पन्नत्ते, तंजहा-आयंगुले उस्सेहंगुले पमाणंगुले । से किं तं आयंगुले ?, 2 जे णं जया मनुस्सा भवंति तेसि नं तया अप्पणो अंगुलेणं दुवालसांगुलाई मुहं नवमुहाई पुरिसे पमाणजुत्ते भवै, दोन्निए पुरिसे मानजुत्ते भवै, अद्धभारं तुल्लमाणे पुरिसे उम्मानजुत्ते भवै, - वृ. 'से किं तं अंगुले' इत्यादि अंगुलं त्रिविधं प्रज्ञप्तं, तद्यथा- आत्मांगुलम् उत्सेधांगुलं प्रमाणागुलं, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽगुलमात्मांगुलम्, अत एवाह - 'जे न' मित्यादि, ये भरतादयः, , प्रमाण Page #386 -------------------------------------------------------------------------- ________________ मूलं-259 383 युक्ता यदा भवन्ति तेपांतदा स्वकीयमंगुलमात्मांगुलमुच्यत इति शेषः, इदं च पुरुषाणां कालदिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्मांगुलेन पुरुषाणां प्रमाणयुक्तादिनिर्णय कुर्वन्नाह___ 'अप्पणो अंगुलेणं दुवालसे' त्यादि, यद्यस्यात्मीयमंगुलं tenAtmanoM'gulena द्वादशांगुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशांगुलैनवभिर्मुखैरष्टोत्तरं शतमंगुलानां संपद्यते, ततश्चैतावदुच्छ्यः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणीजलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भाव्ः। इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्नी भारं तुलयन् पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषाः यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतदर्शयन्नाहमू. (260) मानुम्मानपमाणजुत्ता(णय)लक्खणवंजणगुनेहिं उव्वेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणेअव्वा । / वृ.'mAnummAna'gAhA, अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषा:-चक्रवादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि-शङ्खस्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि-उग्रादीनि तत्प्रसूता इति गाथार्थः । / अथात्मांगुलेनैवोत्तममध्यमाधमपुरुषाणां प्रमाणमाहमू.( 261) होंति पूण अहियपुरिसा अट्ठसयं अंगुलाण उव्विद्धा। - छाउइ अहमपुरिसा चउत्तरं मज्झिमिल्ला u॥ वृ. 'हुंति पुण' गाहा, भवन्ति पुनरधिकपुरुषा-उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलम्(लानां) उव्विद्धाउन्मिता उच्चस्त्वेन वा, पुन:शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्मांगुलेनैव षण्णवत्यंगुलान्यधमपुरुषा भवन्ति, 'चौरुत्तर मज्झमिल्ला उत्ति तेनैवांगुलेन चतुरुत्तरमंगुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः ॥ ये अष्टोत्तरशतांगुलमानाद्धीना अधिका वा ते किं भवन्तीत्याहमू. ( 262) हीना या अहिया वा जे खलु स्र्स्त्त्सार्प्रिहीना। ते उत्तमपुरिसाणं अवस्स पेसत्तणमति । / वृ. 'हीना वा गाहा, अष्टोत्तरशतांगुलमानात् हीना वा अधिका वा ये खलु स्वर:-सकलजनादेयत्वप्रकृतिगम्भीरतादिगुणालंकृतो ध्वनिः सत्त्वं-दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः सार:शुभपुद्गलोपचयजः शारीर: शक्तिविशेष: तैः परिहीनाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्रारभाराणाम् अवशा-अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयन्ति, स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाधीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं, न केवलमिति लक्ष्यते, भरतचक्रवादीनां स्वांगुलतो विंशत्यधिकांगुलशतप्रमाणानामपि निर्णीतत्वात्, ___ Page #387 -------------------------------------------------------------------------- ________________ - 384 अनुयोगद्वार-चूलिकासूत्रं महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यंगुलप्रमाणत्वाद्, भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनो, यत उक्तम् - "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । - गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥ " इति गाथार्थः । मू. ( 263) एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहत्थीओ रयणीओ कुच्छी दो कुच्छीओ दंडं धनू जुगे नालिआ अक्खे मुसले दो घनुसहस्साई गाउअं चत्तारि गाउआइं जोअन्न्ण्। वृ.एतेनांगुलप्रमाणेन षडंगुलानि पादः, पादस्य मध्यतलप्रदेश: षडंगुलविस्तीर्णः, पादैकदेशत्वात् पादः द्वौ च युग्मीकृतौ पादौ वितस्तिः, द्वे च वितस्ती रनिः, हस्त इत्यर्थः, रनिद्वयं कुक्षिः, प्रत्येक कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनुर्युगनालिकाऽक्षमुशललक्षणा भवन्ति, तत्राक्षो-धूः शेषाश्च गतार्थाः, द्वे धनुःसहस्र गव्यूतं, चत्वारि गव्यूतानि योज्ञ्म्। म.(263)एएणं आयंगुलपमानेनं किं पओअणं, 2 एएणं आयंगलेणं जे नं जया मनुस्सा हवंति तेसिनंतया नं आयंगुलेणं अगडतलागदहनदीवाविपुक्खरिणीदीहियगुंजालिआरो सरा सरपंतिआओसरसरपंतिआओ बिलपंतिआओ आरामुज्जाणकाणणवणवणसंडवणराईओ देउलसभापवाथूभखाइअपरिहाओ पागाराट्टालयचरिअदारगोपुरपासायघरसरणलयणआवणसिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहसगडरहजाणजुग्गगिल्लिथिल्लिसिविअसंदमाणिआओ लोहीलोहकडाहकडिल्लयभंडमत्तोवगरणमाईणि अज्जकालिआइंच जोअणाई भविजंति, से समासओ तिविहे पन्नत्ते, तंजहा-सूईअंगुले पयरंगुले घनंगुले अंगुलायया एगपएसिया सेढी सूईअंगुले, सुई सूइगुणिया पयरंगुले, पयरं सूइए गुणितं घ्न्ण्गुले। एएसि णं भंते ! सूइअंगुलपयरंगुलघणंगुललाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं आय्ण्गुले। वृ.गतार्थं, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽगुलेन स्वकीयस्वकीयकालसम्भवीन्यवटहदादीनि मीयन्त इति सणटङ्कः, तत्र अवट:-कूपः तडागः-खानितो जलाशयविशेषः वाप्यः-चतुरस्रा जलाशयविशेषाः, पुष्करिण्यो-वृत्तास्ता एव पुष्करवन्त्यो वा दीधिका:-सारिण्यः सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते सर:-स्वयंसम्भूतो जलाशयविशेष एव सरपंतियाउत्ति-पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः सरसरपंतियाउत्ति-यासु सर:पङ्क्तिष्वेकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सर:सर:पक्तयः बिलपङ्क्तयः प्रतीता: माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसंकुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपिवनेभ्यः पर्यन्तव र्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि, एकजातीयवृक्षाकीर्णानि वनानि, अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि, एकजातीयानामितरेषांअ वा तरूणां पड्क्तयो Page #388 -------------------------------------------------------------------------- ________________ मूलं-263 385 वनराजयः, सन्तो भजन्त्येतामिति सभा-पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा, अध उपरि च समखातरूपा खातिका, अधः सङ्कीर्णोपरिविस्तीर्णा खातरूपातु परिखा, प्राकारोपरि आश्रयविशेषाः अट्टालकाः, गृहाणां प्रारारस्य चान्तरे अष्टस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका, प्रतोलीद्वारणां परस्परतोऽन्तराणि गोपुराणि, राजानां देवतानां च भवनानि प्रासादा: उत्सेधबहुला वा प्रासादाः, गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनिलयनानिउत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्पटिकाद्यावासस्थानं वा आपणा-हट्टाः नानाहट्टगृहाध्यासितस्त्रिकोणो भूभागविशेषः, शृङ्गाटकं, स्थापना त्रिपथसमागमो वा शृङ्गाटकं त्रिकं तं त्रिपथसमागम एव तथा प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा(द्वा) चतुष्पथसमागमो वा चतुष्पणसमागम एव, षट्पथसमागमो वा चत्वरंचतुर्मुखदेवकुलिकादि चतुर्मुखं महान राजमार्गो महापथ: इतरेपन्थान: देवकुलसभादीनि पदानिक्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते, शकटंगडकादि, रथो द्विधा-यानरथः संग्रामरथश्च, तत्र संग्रामरथस्योपरिप्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः, यानं-गन्त्र्यादि जुग्गत्तिगोलविषयप्रसिद्ध द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितंजम्पानं, गिआल्लत्तिहस्ति उपरिकोल्लरूपा यामानुषं गिलतीव, थिल्लित्ति-लटानां यदड्डापल्लाणां रूढं तदन्यविषयेषु थिल्लीत्युच्यते सीयत्तिशिविका कटूकारांच्छादितो जम्पानविशेष: 'saMdamANiya'tti पुरुषप्रमाणायामो जम्पानविशेष एव लोहित्ति-लोही मणडनकाचिपचनिका कविल्ली लोहकडाहित्ति-लोहमयं बृहत्कडिल्लं भाण्डं-मृन्मयादिभाजनं मात्रः-कांश(स्य)भाजनाधुपकरणमात्राया आधारविशेष: उपकरणं त्वनेकविधं कटपिटकशूर्पादिकं शेषं तु यदिहं क्वचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति mntvyN। - तदेवमात्मांगुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्र्स्स्त्त्व्य्ः। ___ इदं चात्मांगुलं सूच्यंगुलादिभेदात् त्रिविधं, तत्र दैर्येणांगुलायता बाहल्यतस्त्वेशप्रादेशिकी नभःप्रदेशश्रेणिः सूच्यंगुलमुच्यते, एतच्च सद्भावतोऽसंख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं दृष्टव्यं, सूची सूच्यैव गुणिता प्रतरांगुलम्, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिपदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसंख्यसंपद्यते, प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्घयं धनांगुल भवति, देआदिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्यहरूढत्वात्, प्रतरामुलं तु दैर्ध्यविष्कम्भाभ्यामेव समं, न पिण्डत: तस्यैकप्रदेशमात्रत्वादिति भावः, इदमपि वस्तुवृत्त्याऽसंख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्तविंशतिप्रदेशात्मकं पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामोव प्रदेशानां भावाद्, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरिच नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्ध्य्विस्स्क्म्भ्पिन्न्द्दैस्तुल्यामिद्माप्द्य्ते। 30/25 Page #389 -------------------------------------------------------------------------- ________________ 386 अनुयोगद्वार-चूलिकासूत्रं 'एएसि नं भंते' इत्यादिना सूच्यफूलादिप्रदेशानामल्यबहुत्वचिन्ता यथानिर्दिष्टव्याख्यानुसारतः सुखावसेसइय, तदेतदात्माङ्गुलमिति । अथोत्सोङ्गुलनिर्णयार्थमाह मू. ( 263) से किं तं उस्सेहंगुले?, 2 अनेगविहे पन्नत्ते, तंजहामू. (264) परमाणू तसरेणू रहरेणू अग्गयं च वाल्स्स्। . लिक्खा जूआ य जवो अट्ठगुणविड्डिआ kmso॥ vR.उत्सेधः- अनंताणं suhumaparamANupoggalANa'mityAdikrameNocchyo वृद्धिनयनं तस्माआतमंगुलमृत्सेधाङ्गुलम्, अथवा उत्सेधो-नारकादिशरीराणामुच्चेस्त्वं तत्स्वरूपनिर्णर्याथमंगुलमुत्सेधाङ्गुलं, तच्च कारणस्य परमाणुत्रसरेण्वादेरनेकविधत्वादनेकविधं प्रज्ञप्तं, तदेव कारणानेकविधत्वं दर्शयति-'तद्यथेऽत्यादि, 'परमाणू' इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह मू.( 265) से किंतं परमाणूं?, 2 दुविहे पन्नते, तंजहा-सुहमे अववहारिए a, तत्थणं जे से सुहमे से ठप्पे, तत्थ णंजे से ववहारिएअ से नं अनंतानंताणं सुहुमपोग्गलाणं समुदयसमितिसमागमेणं ववहारिए परमाणुपोग्गले निप्फज्जइ, से णं भंते ! असिधारं वा खुरधारंवा ओगाहोज्जा?, हन्ता ओगाहोज्जा, से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा?, नोइणद्वे समढे, नोखलु तत्थसत्थंकमै, सेणं भंते! अगनिकायस्समझमझेणं वीइवएज्जा?, हंता विश्वएज्जा, सेणं भंते! तत्थ डहेज्जा? नो इणंढे, समढे, नो खलु तत्थ सत्थंकमै, सेणं भंते! पुरकरसंवट्ठगस्स महामेहस्स मज्झमझेणं वीइवएज्जा ?, हंता वीवएज्जा, से नं तत्थ उदउल्ले सिआ?, नो इण, समढे, नो खलु तत्थ सत्थं कमै, सेणं भंते ! गंगाए महानईए पडिसोयं हव्वमागच्छेज्जा?, हंता हव्वमागच्छेज्जा, सेणं तत्थ विनिघायमाववज्जेज्जा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमै, से णं भंते ! उदगावत्तं वा उदगबिंदुं वा ओगाहेज्जा? हंताओगाहेज्जा, सेणं तत्थ कुच्छेज्जा वा?, परियावज्जेज्ज वा?, नो इणढे समढे, नो खलु तत्थ सत्थं क्मि। वृ.'से किं तं परमाणू' इत्यादि, परमाणुर्द्विविधः प्रज्ञप्तः-सूक्ष्मो व्यावहारिकश्च, तत्र सूक्ष्मशस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः, 'से किं तं ववहारिएऽइत्यादि, ननु कियद्भिः सूक्ष्मै श्चयिकपरमाणुभिरेको व्यावहारिकः परमाणुनिष्पद्यते ?, अत्रोत्तरम्, 'anaMtANa'mityAdi, अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदायाः-द्वयादिसमुदायात्मकानि वृन्दानि तेषां याः समितयो-बहूनि मीलनानि तासां समागमः-संयोगएकीभवनं समुदयसमितिसमागमः तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते, इदमुक्तं भवतिनिश्चयनयः "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति प्र्मान्नुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ " इत्यादिलक्षणसिद्धं निविभागमेव परमाणुमिच्छत्ति, यस्त्वेतैरनैकर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिक: परमाणुरुक्तः, न च वक्तव्यम्-अयं तहि शस्त्रच्छे Page #390 -------------------------------------------------------------------------- ________________ 387 मूलं-265 दादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयति-'से नं भंते !' इत्यादि, से भदन्त ! व्यावहारिकपरमाणुः कदाचित् असिः-खड्गं तद्धारां वा क्षुरो-नापितोपकरणं तद्धारां वा अवगाहेत-आक्रामेद्?, अत्रोत्तरं-'हन्तावगाहेतेति' हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनं, पुनः पृच्छति-स तत्रावगाढः संश्छिद्येत वाद्विधा क्रियेत भिद्येत वा-अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ?, उत्तरमाह-नायमर्थः समर्थः, नैतदेवमिति भावः, अत्रोपपत्तिमाह-न खलु तत्र शस्त्र क्रामति, इदमुक्तं भवति-यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्टादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिक: परमाणु ह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः । - पुनरप्याह-स भदन्ताग्निकायस्य-वर्मध्यंमध्येन-अन्तरे व्यतिव्रजेद्-गच्छेत् ?, हन्तेत्याधुत्तरं पूर्ववत्, नवरंशस्त्रमिहाग्निशस्त्र ग्राह्यं, पुनः पृच्छति-'सेनं भंते ! पुक्खलेऽत्यादि इदमपि सूत्रं पूर्ववद्भावीनयं, नवरं पुष्करसंवर्तस्य-महामेघस्येयं प्ररूपणा-इहोत्सपिण्यामेकविंशतिवर्षसहस्रमाने दुष्षमदुष्पमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेमाणी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा-पुष्कलसंवर्तक उदकरसः प्रथमः द्वितीयः क्षीरोदस्तृतीयोघृतोदश्चतुर्थोऽमृतोदः पञ्चमो रसोदः, तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं-प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षतादाहांदिकं प्रशस्तोदकेन संवर्तयति-नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्यः, 'udaullesiya'tti उदकेनाः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया, 'से णं भंते ! गंगाए' इत्यादि गङ्गाया महानद्याः प्रतिश्रोतो हव्यंशीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति, पश्चिमाद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः 'viNihAya'mityAdi, विनिघात:-तत्स्रोतसि प्रतिस्खलनं तमापद्येत-प्राप्नुयात्, शेषं पूर्ववत्, 'सेणं भंते! udagAvatta'mityAdi, उदकावर्तोदकबिन्दोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः?, सच तत्रोदकसम्पर्कात् कुथ्येद्वापूतिभावं यायात् पर्यापद्येत् वा-जलरूपतया परिणमेदित्यर्थः शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपतः प्राहमू. (266) सत्येण सुतिक्खेणवि छित्तुं भेत्तुं च जं किरन स्क्का। तं परमाणु सिद्धा वयंति AI प्मान्नान्न्ण्॥ - वृ.'सत्थेण' गाहा गतार्था, नवरंलक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुमारभते इत्येतत् किलशब्देन सूचयति, सिद्धत्ति-ज्ञानसिद्धाः केवलिनो, न तु सिद्धाः सिद्धिगताः, तेषां व्द्न्त्त्यास्म्भ्वादिति। मू. ( 267) अनंताणं ववहारिअपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उसण्हसहिआ इ वा सहसहिआ इ वा उड्डरेणू इ ता तसरेणू इ वा रहरेणू इ वा, अट्ठउसण्हसहिआओ सा एगा सण्हसहिआ, अट्ठ सहसहिआओ सा एगा उड्वरेणू, अट्ठ उड्डरेणुओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ देवकुरूत्तरकुरूणं मणुआणं से एगे वालग्गे, अट्ठ देवकुरूत्तरकुरूणं मणुआणं वालग्गा हरिवासरम्मगवासाणं मणुआणं से एगे वालग्गे, अट्ट हरिवस्सरम्मगवासाणं मनुस्साणं वालग्गा हेमवयहेरनवयाणं मनुस्साणं से Page #391 -------------------------------------------------------------------------- ________________ 388 अनुयोगद्वार-चूलिकासूत्रं एगे वालग्गे, अट्ट हेमवयहेरनवयाणं मनुस्साणं वालग्गा पुव्वविदेहावरविदेहाणं मनुस्साणं से एगे वालग्गे, अट्ठ पुव्वविदेहावरविदेहाणं मनुस्साणं वालग्गा भरहएरवयाणं मनुस्साणं से एगे वालग्गे, अट्ठ भरहेरवयाणं मनुस्साणं वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूआ, अट्ठ जूआओ से एगे जवमझे, अट्ठ जवमझे से एगे अण्गुले। एएणं अंगुलाण पमानेनं छ अंगुलाई पादो बारस अंगुलाई विहत्थी चउवीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्त्रवै अंगुलाई से एगे दंडे इ वा धनू इ वा जुगे इ वा नालिआ इ वा अक्खे इ वा, मुसले इ वा एएणं धनूप्पमानेनं दो धनुसहस्साई गाउअं चत्तारि गाउआई जोअन्न्ण्। एएणं उस्सेहंगुलेणं किं पओअणं ?, एएणं उस्सेहंगुलेणं नेरइअतिरिक्खजोणिअमनुस्सदेवाणं सरीरोगाहणा म्विज्ज्ति। वृ.अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परमाणुतेति गम्यते, सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत्प्राबल्येन श्लक्ष्णश्लक्ष्णिका उत्श्लक्ष्णश्लक्ष्णिका, इतिशब्दः स्वरूपप्रदर्शने, वाशब्द उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यम्, एते चोत्श्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वासाम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं 'सां एगा उसण्हसण्हियाइ वा' इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूवरेण्वपेक्षया त्वष्टमभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूध्वरेणुः एतानि चोत्श्लक्ष्णश्लक्ष्णिकादीनि त्रीणि पदानि 'परमाणू तसरेणू' इत्यादिगाथायां अनुक्तान्यप्युपलक्षणत्वाद्दृष्टव्यानि, त्रस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथगमनोत्सवातो रेणू रथरेणूः, वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरूहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिभावनीयां, शेषं निर्णीतार्थमेव, यावत् mU.(267 vartate) neraiANaM भंते ! के महालिआ सरीरोगाहन्न पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउविआ य, तत्थ नं जा सा भवधारणिज्जा सा णं जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धनुसयाई, तत्थ नं जा सा उत्तरवेउविआ सा जहन्नेनं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धनुसहस्सं, रयणप्पहाए पुढवीए neraiANaM भंते ! के महालिआ सरीरोगाहए पन्नत्ता?, go0 ! दुम्विहा पन्नत्ता, तंजहा. भवधारणिज्जा य उत्तरवेउव्विआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त धनूई, तिन्नि रयणीओ छच्च अंगुलाई, तत्थ णं जी सा उत्तरवेउविआ सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पन्नरस धनू दोनि रयणीओ बारस अंगुलाई, सक्करप्पहापुढवीए neraiANaM भंते ! के महालिआ सरीरोगाहए पन्नत्ता?, go0 ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा उत्तरवेउविआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पन्नरस धनूइं, दुन्नि रयणीओ बारस अंगुलाई, तत्थ णं जा सा उत्तरवेउविआ सा जहन्नेनं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीस धनूई Page #392 -------------------------------------------------------------------------- ________________ 389 - मूलं-267 इक्करयणी a, वालुअप्पहापुढवीए neraiANaM भंते ! के महालिआ सरीरोगाहए पन्नत्ता?, go0 ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा उत्तरवेउव्विआ य, तत्थ नं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्ठि धनूइं, दो रयणीओ a, एवं सव्वासिं पुढवीणं पृच्छा भाणिअव्वा, पंकप्पहाए पुढवीए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्ठि धनैं, दो रयणीओ a, उत्तरवे0 जहन्नणं, aM0 saM0 उक्कोसेणं पणवीसं धनुसयं, धूमप्पहाए भवधा0 अंगुलाई, a0 उक्कोसेणं पणवीसं धनुसयं, उत्तरवे0 अंगुलस्स संखे0 उक्कोसेणं अड्डाइजाइंधनुसयाई, तमाए भवधारणिज्जा0 अंगुलस्सासं0 उक्कोसेणं अड्डाइज्जाइंधनुसयाई, उत्तरवे0 अंगुलस्ससं0 उक्कोसेणं पंच धनुसयाई, तमतमाए पुढवीए नेरइयाणं भंते! के महालिआ सरीरोगाहणा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरवे0, तत्थ नं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पंच धनूसयाइं तत्थ णं जा सा उत्तरवे0 सा जहन्नेणं, अंगुलस्स saM0 उक्कोसेणं धनुसहस्साई, असुरकुमाराणं भंते ! के महालिआ सरीरोगाहणा paM0?, go0 ! दुविहा पन्नत्ता, तंजहाभवधारणिज्जा उत्तरवे0 य, तत्थणंजा सा भवधारणिज्जा सा जहनेणं अंगुलस्सासंखिज्जइभागं उक्कोसेणं सत्त रयणीओ, उत्तरवे0 सा जहन्नेणं, अंगुलस्स saM0 उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भान्निअव्वा। वृ. अवगाहन्ते-अवतिष्ठन्ते जीवा अस्यामित्यवगाहना-नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेववा, यद्यनेनोत्सेधांगुलेन नारकादीनां शरीरावगाहना मीयते तहि भदन्त! नारकाणां तावत् 'के महालिया' कियन्महती किं महत्त्वोपेता कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेवमनुजासुरायां पर्षदि प्रज्ञप्ता-प्ररूपिता?, अत्र भगवान् गौतममामन्त्र्योत्तरमाह-गौतम ! द्विविधा-द्विप्रकारा प्रज्ञप्ता, तद्यथा-भवधारणीया चोत्तरवैक्रिया च, ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्विविध्यलक्षणभेदकथनमप्रस्तुतमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भावे-नारकादिपर्यायभवनलक्षणे आयुसमाप्ति यावत्सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया, तत्र भवधारणीया जघन्यतोऽगुलासङ्खयेयभागमात्रा उत्पद्यमानानां, उत्कृष्टा तु पञ्चधनुःशतमाना सप्तमपृथिव्याम्, उत्तरवैक्रिया त्वाद्यसमयेऽप्यंगुलस्य सङ्खयेयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह-'रयणप्पहापुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु दृष्टव्याः भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं "नेरइया असुराई पुढवाई बेंदियादओ तहय । Page #393 -------------------------------------------------------------------------- ________________ 390 अनुयोगद्वार - चूलिकासूत्रं पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥ " इति नवरम् समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितं । साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह-'असुरकुमाराणं भंते! हे महालिये ऽत्यादि सर्वं पाठ्यसिद्धं, उत्तरवैक्रियावगाहनाऽत्रापि जघन्या अंगुलस्य सङ्ख्येयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः - नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति । अथ पृथिव्यादिपदेऽवगाहनामाह मू. (267 वर्तते) पुढविकाइआणं भंते! के महालिआ सरीरोगाहणा paM0 ? go0 ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि aM0 a0, एवं सुहुमाणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणिअव्वं, एवं जाव बादरवाङकाइयाणं पज्जत्तगाणं भाणिअव्वं, वणस्सैकाइ आणं भंते! के महा0 paM0 ?, go0 ! जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि सातिरेगं जोयणहस्सं सुहुमवणस्सैकाइयाणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हंपि जहत्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि अंगुलस्स a0, बादरवणस्सैकाइयाणं जहन्त्रेणं अंगुलस्स a0 उक्कोसेणं सातिरेगं जोयणहस्सं अपज्जत्तगाणं ja0 अंगुलस्स असं0 उक्कोसेणवि अंगुलस्स a0 पज्जत्तगाणं जहन्त्रेणं a0 उक्कोसेणं सातिरेगं जोअणसहस्सं । बेइंदिआणं पुच्छा, go0 ! जहन्त्रेणं अंगुलस्स असं0 उक्कोसेणं बारस जोअणाई, अपज्जत्तगाणं जहत्रेणं अंगुलस्स a0 उक्कोसेणवि अंगुलस्स a0, पज्जत्तगाणं ja0 अंगुलस्स saM0 उक्कोसेणं बारस जोअणाई । तेइंदिआणं पुच्छा go0 ! जहन्त्रेणं अंगुलस्स असं0 उक्कोसेणं तिन्नि गाउआउं, अपज्जत्तगाणं जहन्त्रेणं अंगुलस्स a0 उक्कोसेणवि अंगुलस्स a0, पज्जत्तगाणं ja0 अंगुलस्स saM0 उक्कोसेणं तिन्नि गाउआई । चौरिंदिआणं पुच्छा गो! जहन्त्रेणं अंगुलस्स असं0 उक्कोसेणं चत्तारि गाउआई, अपज्जत्तगाणं जहत्रेणं अंगुलस्स a0 उक्कोसेणवि अंगुलस्स a0, पज्जत्तगाणं ja0 अंगुलस्स saM0 उक्कोसेणं चत्तारि गाउआई । वृ. इहौघिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते 1 ततस्तेषामेवौघतः सूक्ष्माणां 2 ततः सूक्ष्माणामप्यपर्याप्तानां 3 तथा पर्याप्तानां 4 तत औधिकबादराणां 5 ततोऽमीषामेवापर्याप्ताविशेषितानां 6 तथा पर्याप्ताविशेषितानां 7 तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानांगुलासङ्ख्येयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात्, जघन्योत्कृष्टताविचारो न विरुध्यते, एवमप्तेजोवायुवनस्पतिष्वंगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौघिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽगुलासङ्ख्येयभागरूपा, उत्कृष्टतस्तु समुद्रगोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहस्रमाना अवगाहना दृष्टव्या, अत्राह - ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारकासुरकुमारादिष्वप्यपर्याप्तभेदतः कस्मादसौ न प्रोक्ता ?, सत्यं, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । Page #394 -------------------------------------------------------------------------- ________________ 391 मूलं-267 ___ अथ द्वीन्द्रियादिपदे अवगाहनामानमाह-तत्रौधिकद्वीन्द्रियाणां अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहनाऽत्र चिन्त्यते, एतेषुबादरत्वस्यैव सद्भावात्, सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामगन्तव्या, एवं चतुरिन्द्रियेष्वपि नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्दीपवर्तिनां भ्र्म्रादीनाम्। अथ पञ्चेन्द्रियतिर्यक्पदेऽवगाहनां निरूपयितुमाह मू. (267 वर्तते) महालिया0 paM0?, go0 ! जहन्नेणं aM0 उक्कोसेणं जोयणसहस्सं, जलयरपंचिंदियति0 पुच्छा go0 ! एवं चेव, संमुच्छिमजलयरपंचिंदियति0 पुच्छा, go0 ! जहन्नेणं अंगु0 a0 उक्कोसेणं जोयणसहस्सं, अपज्जत्तगसंमुच्छिमजलयरपंचिंदियति0 पुच्छा, जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं अंगुलस्सा0 पज्जत्तगसंमुच्छिमजलयरपंचिंदियति0 पुच्छा go0! जहन्नेणं अंगु0 a0 उक्कोसेणं जोयणसहस्सं, गब्भवक्कंतियजलयरपंचिंदियवुच्छा, go0! जहनेणं अंगुलस्सासंखिज्जइभागं उक्कोसेणं जोयणहस्सं अपज्जत्तगगब्भ0 ja0 go0! जह0 अंगु0 a0 उक्कोसेणवि अंगु0 a0, पज्जत्तगब्भवकंतियजलयरपंचिंदियतिपुच्छा, go0 ! जहन्नेणं अंगुलस्स संखिज्जइभागं उक्कोसेणं जोयणहस्सं. .. - चउप्पयथलयरपंचिंदियपुच्छा, go0 ! जहन्नेणं अंगुलस्सा0 उक्कोसेणं छ गाउआई, संमुच्छिमचउप्पयथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणं गाउअपुहुत्तं, अपज्जत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणं अंगु0 a0 पज्जत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणं गाउअपुहुत्तं, गम्भवकंतिअचउप्पयथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणं छ गाउआई, अपज्जत्तगगब्भवकं तिअचउप्पयथलयरपुच्छा, go0 ! जहन्त्रेणं अंगुलस्स a0 उक्कोसेणं अंगुलस्सासं0 पज्जत्तगगब्भवक्कंतिअचउप्पयथलयरपुच्छा, go0! जहन्नेणं अंगुलस्स a0 saM0 उक्कोसेणं छ गाउआई, __उरपरिउप्पयथलयरपंचिंदियपुच्छा, go0! जहन्त्रेणं अंगुलस्सा0 उक्कोसेणं जोअणसहस्सं संमुच्छिमौरपरिसप्पयथलयरपुच्छा, go0 ! जह0 अंगुल0 असंखे उक्को0 जोअणपुहत्तं, अपज्जत्तगसंमुच्छिमौरपरिसप्पथलयरपुच्छा, go0! जह0 अंगुलस्सा0 उक्कोसेणवि अंगुल0 असं0 पज्जत्तगसम्मुच्छिमौरपरिसप्पथलयरपुच्छा, go0 ! जह0 अंगु0 संखे0 उक्कोसेणं जोअणपुहत्तं गब्भवक्कंतियौपरपरिसप्पथलयरपुच्छा, go0 ! जहन्नेणं अंगु0 असं उक्को0 जोअणसहस्सं अपज्जत्तगगब्भवक्कंतियरौरपरिसप्पथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणवि अं असं0 पज्जत्तगगब्भवक्कंतियौपर0 पुच्छा, go0 ! जहन्नेणं अंगु0 संखेज्जइभागं उक्कोसेणं joannshss। ___ भुअपरिसप्पथलयरपंचिंदियाणं पुच्छा go0! जहन्नेणं अंगुलस्सा0 उक्कोसेणं गाउअपुहुत्तं, संमुच्छिमभुअ0 पुच्छा, go0 ! जह0 अंगुल0 असंखे उक्को0 धनपुहुत्तं, अपज्जत्तगसंमुच्छिम0 go0 ! जह0 अंगुलस्स a0 saM0 उक्कोसेणवि धनु0, गब्भ0 भुअ0 थल0, go0 ! जह0 अंगु0 Page #395 -------------------------------------------------------------------------- ________________ 392 अनुयोगद्वार-चूलिकासूत्रं असंखे0 उक्कोसेणं गाउ अपज्ज0 भुअप0 go0 ! जहन्नेणं अंगु0 असं उक्को0 aM0, पज्जत्तगगब्भवकंतियरभुअपरिसप्पथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स संखे0 उक्कोसेणवि गाउअपुहुत्तं, खहयरपंचिंदियपुच्छा, go0 ! जह0 अंगु0 असं0 उक्को0 धनुपुहुत्तं, संमिच्छमखहयराणं जहा भुअगपरिसप्पसंमुच्छिमाणं तिसुवि गमेसुतहा भाणिअव्वं, गब्भकतिअखहयरपुच्छा, go0! अं असं0 उक्कोसेणवि aM0, पज्जत्तगग0 kha0 go0 ! जह0 aM0 संखे0 उक्को0 धनु0, एत्थ संगहणिगाहाओ भवंति, तंजहा वृ. इहौधिकपञ्चेन्द्रियतिश्चां प्रथममवगाहना चिन्त्यते-सा चोत्कृष्टा योजनसहस्रं जघन्यं तं पदं सर्वत्राङ्गलसंख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रितिर्यञ्चो जलचरस्थलचरखचरभेदन्त्रिधा भवन्ति, तत्रौधिका जलचराणां प्रथममवगाहना निरूप्यते-साऽप्युत्कृष्टा योजनसहस्रं 1, ततस्तेषामेव सम्म-जानां तावन्मानैव 2, तत एतेषामेवापर्याप्ताविशेषितानामृत्कृष्टाऽप्यङ्गुलासंख्येयभागामानैव 3, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामृत्कृष्टा योजनसहस्रम् 4, इतस्तेषमोव गर्भव्युक्रान्तिकानामुत्कर्षतो योजनसहस्रम् 5, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासंख्येयभागाः 6, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् 7 इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि, अत्र च सर्वत्र योजनसहस्रमानं स्व्य्म्भूर्म्न्न्म्त्स्यानाम्व्ण्सेय्म्। ___ इदानीं स्थलचरेषु निरूप्यते-तेऽपि चतुष्पदो:परिसर्पभुजपरिसर्पभेदात्रिविधा भवन्ति, अत आदावौधिकचतुष्पदस्थलचराणामुच्यते-सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षङ्गव्यूतप्रमाणा निश्चेतव्या 1, ततस्तेषामेव सम्मूर्छनजत्वविशेषितानां सा गव्यूतपृथक्त्वं 2, ततोऽपर्याप्तानामुत्कृष्टाऽप्यगुलासङ्ख्येयभागः 3 पर्याप्तानां गव्यूतपृथक्त्वं 4, तेषामेव गर्भजाना गव्यूतषट्कं 5, तेपामेवापर्याप्तानामगुलासङ्घयेयभागः 6, पर्याप्तानां षड्गव्यतूतानि 7 इति चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि, साम्प्रतं विषधराधुरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्यवगाहना प्रोच्यते___ तत्रौधिकोर परिसर्पाणां बहिर्वीपवर्तिगर्भसर्पानाश्रित्योत्कृष्टा योजनसहस्रं 1 सम्मूर्च्छनजानां योजनपृथक्त्वं 2, तेषामप्यपर्याप्तानांअङ्गुलासङ्घयेयभागः 3, पर्याप्तानां योजनपृथक्त्वं 4, गर्भजानां सर्पाणा योजनसहस्रम् 5, अपर्याप्तानामङ्गुलासङ्घयेयभाग:6, पर्याप्तानां योजनसहस्रम् 7 इत्युरःपरिसपेषु सप्त स्थानानि, एवं भुजपरिसपेष्वपि गोधानकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेषवाद्यपदे सामान्यगर्भजपदे पर्याप्तगर्भजपदे च गव्यूतपृथक्त्वं, सामान्यसम्मूर्च्छनजपदे पर्याप्तसम्मूर्च्छनजपदे च धनुःपृथक्त्वं, शेषपदद्वयेऽङ्गुलासङ्घयेयभागः, तदेवंस्थलचरेषु त्रिविधेष्वप्यगाहना चिन्तिता, एवं खरचेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्राप्यपर्याप्तासम्मूर्च्छजापर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकं अङ्गुलासङ्ख्येयभाग: शेषेषु, पञ्चसुस्थानेषु धनुःपृथक्त्वं, तदेवं, षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चा मवगाहनाकनिरूप्य संग्रहंकुर्वन्नह 'एत्थ संगहणिगाहाओ भवंति, तंजहा Page #396 -------------------------------------------------------------------------- ________________ मूलं-268 393 मू.(268). जोअणसहस्सगाउपयुत्त तत्तो अ जोअन्न्पुहुत्त्ण्। दोण्हं तु धनुपुहुत्तं समुच्छिमे होइ उच्चत्तं । वृ. 'जोअणसहस्स गाउअपुहुत्त तत्तो अ योजणपुहुत्तं । दुण्हं तु धनुपुहुत्तं समुच्छिम होइ उच्चत्तं । ' सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परतः, सम्मूछेनजचतुष्पदानां तु गव्यूतपृथक्त्वं, सम्मूर्च्छजोर:परिसर्पाणां योजनपृथक्त्व, सम्मूर्च्छनजभुजपरिसर्पखचरलक्षणोर्द्वयोः प्रत्येकं ध्नुःपृथ्क्त्व्मेवेति। तदेव सम्मूर्छजविषयः संग्रहः कृतः । अथ गर्भजविषयं तं कुर्वन्नाहमू. ( 269) जोयणसहस्स छग्गाउआई तत्तो ajoynnshssN। गाउअपुहुत्तं भुअगे पक्खीसु भवे धनुपुहुत्तं ॥ वृ."जोयणसहस्स छग्गाउआई तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे पक्खीसु भवे धुनुपुहुत्त्ण्|' गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजतुष्पदानां षडेव गव्यूतानि, गर्भजोर:परिसर्पाणां योजनसहस्रं, गर्भजभुजगानां गव्यूतपृथक्त्वं, गर्भजपक्षिणां ध्नुःपृथ्क्त्व्मिति। इदं गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वात्तु लिखित्म्। अथ मनुष्याणामवगाहना प्रोच्यते मू.(270) मनुस्साणं भंते ! के महालिआ सरीरोगाहणा paM0?, गो! जह0 अंगुला0 उक्को0 तिनि गाउआइंसंमुच्छिमनुस्साणं पुच्छा, गो! जह0 अंगुला0 असंखे0 उक्को0 अंगु0 अर्स, अपज्जत्तगगब्भवतियमनुस्साणं पुच्छा, गो! जह0 अंगुला0 असंखे0 उक्कोसेनवि अंगु0 असं, पज्जत्तगगब्भवक्कंतियमनुस्साणं पुच्छा, गो! जह0 अंगुला0 saM0 उक्को0 तिन्नि गाउआई। वृ. तत्रौधिकपदे देवकुर्वादिमनुष्याणामृत्ष्टा त्रीणि गव्यूतानि 1 वातपित्तशुक्रशोणितादिषु सम्मूछितमनुष्याणामुत्कर्षतोऽप्यंगुलासङ्ख्येभाग एव, तो ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते, अत एव पर्याप्ता नां च भावना कार्या, तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता। मू.(270)वाणमंतराणं भवधारणिज्जा य उत्तरवेउविआ य जहा असुरकुमाराणं तहा भाणियव्वा, जहा वाणमंतराणं तहा जोइसियान्न्वि। सोहम्मे कप्पे देवाणं भंते! के महालिआ0 paM0?, go0! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउविआ य, तत्थ नं जा सा भव0 सा जह0 अंगुलस्स a0 उक्को0 सत्त रयणीओ, तत्थ नं जा सा उत्तर0 सा जह0 aM0 संखे उक्कोसेणं जोयणसयसहस्स, __ एवं ईसानकप्पेऽपि भाणिअव्वं, जहा सोहम्मकप्पाणं देवाणं पुच्छा तहा सेसकप्पदेवाणं पुच्छा भाणिअव्वा जाव अच्चुअकप्पो । सणंकुमारे0 भव0 जह0 अंगु0 असं0 उक्कोसेणं छ रयणीओ, उत्तर0 जहा सोहम्मे0 bha0, जहा सणंकुमारे तहा माहिंदेवि भाणियव्वा, बंभलंतगेसं भवधारिणज्जा जह0 aM0 उक्को0 पंच रयणीओ, उत्तर0 जहा सोहम्मे, महासुक्कासहस्सारेसु भवधारणिज्जा जह0 अंगुलस्स असं0 उक्को0 चत्तारि रयणीओ, उत्तर0 जहा सोहम्मे, आणतपाणतआरणाच्चुएसु चउसुवि भवधारणिज्जा जह0 अंगु0 असंखे0 उक्कोसेणं तिन्नि Page #397 -------------------------------------------------------------------------- ________________ 394 अनुयोगद्वार - चूलिकासूत्रं रयणीओ, उत्तरवेउव्विआ जहा सोहम्मे, 'गेवेज्जगदेवाणं भंते! के महालिआसरीरोगाहणा paM0 ?, go0 ! एगे भवधारणिज्जे सरीरगे paM0, से जह0 अंगुलस्स असं0 उक्कोसेणं दुन्नि रयणीओ, अनुत्तरोववाइअदेवाणं भंते ! के ma0 paM0 ?, go0 ! एगे भव0 से जह0 अंगु0 अंसे0 उक्को0 एगा रयणी उ । से समासओ तिविहे पन्नत्ते, तंजहा- सूइअंगुले पयरंगुले घणंगुले एगंगुलायया एगपएसिआ सेढी सूई अंगुले, सूई सूईए गुणिआ पयरंगुले, पयरं सूईए गुणियं घनंगुले, एएसि णं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, सव्वथोवे सूई अंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखेज्जगुणे, से तं उस्सेहंगुले । वृ. व्यन्तरज्योतिष्काणामसुरकु मारवद्द्भावनीया, वैमानिकानामपि तथैव, नवरं सौधर्मशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोककलान्तकयोः पञ्च, महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, ग्रैवेयकेषु द्वौ ग्रैवेयकेषु उत्तरक्रिया तु ना वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि, अनुत्तरविमानेषु त्वेको हस्तः, तदेवमेषामवगाहना सर्वाऽप्युत्सेधांगेलेन मीयते, एतच्च सूचीप्रतरघनभेदात् त्रिविध्मात्माण्गुल्व्द्भाव्नीय्म्। उक्तमुत्सेधांगुलम्, अथ प्रमाणांगुलं विवक्षुराह मू. ( 270 ) से किं तं पमाणंगुले ?, पमाणंगुले एगमेगस्स रनो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निए कागणीरयणे छत्तले दुवालसंसिए अट्ठकन्निए अहिगरणसंठाणसंठिए paM0, तस्स गमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अर्द्धगुलं, तं सहस्सगुणं पमाणंगुलं, भवै, एएणं अंगुलपमानेनं छ अंगुलाई पादो दुवालसंगुलाई विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ धनू दो धनुसहस्साइं गाउअं चत्तारि गाउआई जोयणं । एएणं पमाणंगुलेणं किं पओअणं?, एएणं पमाणगुलेणं पुढवीणं कंडाणं, पातालाणं भवनाणं, भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्पाणं विमानानं विमाणावलीणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भारणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरनानं दीवाणं समुद्दाणं आयामविक्खंभोच्चत्तोव्वेहहपरिक्खेवा मविज्जति । वृ. सहस्रगणितादुत्सेधांगुलप्रमाणाञ्जातं प्रमाणांगुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमंगलं प्रमाणांगुलं, नातः परं बृहत्तरमंगुलमस्तीति भाव:, यदिवा-समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्यांगुलं, प्रमाणांगुलम्, एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्य पश्यंस्तद्वारेण निरूपयितुमाह 'एगमेगस्स णं रण्णो' इत्यादि, एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तं, तस्यैकैका कोटिरूत्सेधांगुलिविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्याद्धगुलं, तत्सहस्रगुणं प्रमाणांगुल भवतीति समुदायार्थः, तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्द Page #398 -------------------------------------------------------------------------- ________________ 395 मूलं-270 विषयज्ञानपनार्थं राजग्रहणं दिक्त्रयभेदभिन्नसमुद्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये catvAro'ntAstA~zcaturo'pi चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारिमधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलं, द्वे धान्यमाषफले एक गुञ्चा, पञ्ज गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषक एकः सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते, एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तंल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावात् द्वादश अस्त्रयः-कोट्य यत्र तद्द्वादशास्त्रिकां, कर्णिका:-कोणास्तेषां चाध उपरिच प्रत्येकं चतुर्णां सद्भावदष्टकर्णिकम्, अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्त्रमिति यावत् प्रज्ञप्त-प्ररूपितं, तस्य काकिणीरत्नस्यैकैका कोटिरुत्सेधांगुलप्रमाणविष्कम्भा द्वादशाप्यस्रय एकैकस्य उत्सेधांगुलप्रमाण भवंतीत्यर्थः, अस्य समचतुरस्त्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधांगुलप्रमाण इत्युक्तं भवति, यैव च कोटिरु/कृत्य आयामं प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभागो भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधांगुलप्रमाणमिदं सिद्धं, यच्चान्यत्र-'चौरंगुलप्पमाणा सुवण्णवरकारणी नेयेऽति श्रूयते, तन्मतान्तरु संभाव्यते, निश्चयं तु सर्ववेदिनो विद्न्तीति। _तदेकैककोटिगतमुत्सेधांगुलं श्रमणस्य भगवतो महावीरस्यार्डागुलं, कथमिदम्?, उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विशत्युत्सेधांगुलमानत्वादष्टषष्टयधिकशतांगुलमानो भगवानुत्सेधांगुलेन सिद्धो भवति, स एव चात्मांगुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यंगुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधांगुलं श्रीमन्महावीरात्मांगुलापेक्षया अर्धाजंगुलमेव भवति, येषां तं मतेन भगवानात्मांगुलेनाष्टोत्तरशतांगुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टमानत्वात् तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च पञ्च नवमभागा भवन्ति, अष्टषष्टयधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवनान्विंशत्यधिकमंगुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च द्वौ पञ्चभागौ भवतः, अष्टषष्टयधिकशतस्य विंशत्यधिकशतेन भागो हृते इयत एव लाभात्, तदेवमिहाद्य-मतमपेक्ष्यैकमुत्सेधांगुलं भगवदात्मांगुलस्यार्द्धरूपतया प्रोक्त्मित्य्व्सेय्मिति। - तदुच्छ्यांगुलं सहस्रगुणितं प्रमाणांगुलं भवति, कथमिदमवसीयते?, उच्यते, भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणागुलस्य चैकरूपत्वात्, उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यगुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यगुलानां संपद्यते, अतः सामार्थ्यादेकस्मिन् प्रमाणामुले चत्वारिशतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात्, यद्येवमुत्सेधाजुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुण Page #399 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं मुक्तं ?, सत्यं, किन्तु प्रमाणानुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अगुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति___ अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अगुलविष्कम्भा शतचतुष्टदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्व - मुलं, ततोऽस्यापिदैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः संपद्यते, तथा च सत्यगुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधागुलतोऽगुलसहस्रदीर्घा अडगुलविष्कम्भा प्रमाणाआलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधागुलात्तत्सहस्रगुणमुक्तं, वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वीपर्वतविमानादिमानान्यनेनैव चतुःशतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अगुलविष्कम्भया सूच्येति, शेषं भावितार्थं, यावत् 'puDhavINaM'ti रत्नप्रमादीनां 'kaMDANaM'ti रत्नकाण्डादीनां 'pAtAlANaM'ti पातालकलशानां 'bhavanANaM'ti भवनपत्यावासादीनां 'bhavaNapatthaDANaM'ti भवनप्रस्तटा नरकप्रस्तटान्तरे तेषां 'nirayANaM'ti नरकावासानां nirayAvaliyANaM'ti नरकावासपङ्कीनां nirayapatthaDANaM'ti 'तेरेक्कारस नव सत्त पंच तिन्नि य तहेव एक्को येऽत्यादिना प्रतिपादितानां नरकप्रस्तटानां, शेषं प्रतीतं, नवरं 'TaMkANaM'ti छिनटङ्कानां kUDANaM'ti रत्नकूटादीनां 'selANaM'ti मुण्डपर्वतानां 'siharINaM'ti पर्वतानामेव शिखरवतां 'pabbhArANaM'ti तेषामेवेषपन्नतानां 'velANaM'ti जलधिवेलाविषयभूमीनामूर्ध्वाधोल(मुद्वेधो) भूमिमध्येऽवगाहः, तदेवम् 'aMgulavihatthirayaNi'tyAdI गाथोपन्यस्तान्यङ्गुलादीनि योजनावसानानि पदानि व्याख्यातानि। साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह मू. ( 270 वर्तते) से समासओ तिविहे पन्नत्ते, तंजहा-सेढीअंगुले पयरंगुले घनंगुले, 'असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणं लोगो गुणिओ संखेज्जा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जालोगा अनंतेणं लोगो गुणिओ अनंता लोगा। एएसि णं सेढीअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोये सेढी अंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं प्मान्न्ण्गुले। से तं विभागनिप्फन्ने । से तं खेत्त्प्प्मान्ने। वृ. 'अस्संखेञ्जाउ जोयणकोडाकोडीओ seDhi'tti अनन्तरनिर्णीतप्रमाणागुलेन यद्योजनं तेन योजनेनासंख्येया योजनकोटीकोटयः संवर्तितसमचतुस्रीकृतलोकस्यैका श्रेणिर्भवति, कथं पुनर्लोकः, संवर्त्य समचतुरस्रीक्रियते?, उच्यते, इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपितु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित्कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा याव्द्व्सेय्म्। Page #400 -------------------------------------------------------------------------- ________________ मूलं-270 397 एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते, तथाहि-रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वबंधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्जवसंख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा वसनाडिकाया एवोत्तरपार्वे विपरीतं सनात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्यार्द्ध देशोनरज्जुचतुष्टविस्तीर्ण सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अध: क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते, इदानीमुपरितलोकार्द्ध संवर्त्यते-तंत्रापि रज्जुविस्तरायास्त्रसानाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रहलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्धया गृहीत्वा तस्या एवोत्तरपार्वे पूर्वोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, ___ एवं च कृते उपरितनं लोकस्यार्द्ध द्वाभ्यामगुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम्, इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभागः, एकदिग्वतित्वादेव, अपराभ्यामपिअद्वाभ्यामित्थमेवेत्यतस्तद्वयधिकत्वमुक्तं देशोनसप्तरज्जूच्छ्रितं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्वे संघात्यते, एवं च योजिते आघस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तद्खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संघात्यते, एवं च सातिरेकाः पञ्च रञ्जवः क्वचिद्वाहल्यं सिद्धयति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्यादेशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानवबाहल्यादर्द्ध गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत्सर्वमप्येतच्चतुरस्रीकृतनभ:खण्डं कियत्यपि प्रदेशे रज्ज्वंख्येयभागाधिका: षटञ्जवो भवन्ति, व्यावहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, ___ अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता दृष्टव्या, आयमविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणभिदं जातं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जप्रमाणता दृश्यते, तदेवं व्यवहारनयमतेनायाभविष्कम्भबाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयं, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेष्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा साग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तरज्जवायामत्वात् प्रमाणाङ्गलतोऽसङ्ख्येययोजनकोटिकोट्ययता एकप्रादेशिकी श्रेणिः, साचतयैव गुणिता प्रतरः, सोऽपि यथोक्तश्रेण्या गुणितो लोकः, अयमपि सङ्ख्येयेन राशिना गुणिताः सङ्ख्येयेया लोकाः असङ्ख्येयेन तु राशिना समाहतोऽसङ्ख्येया लोकाअनन्तैश्च लोकैरलोकः, नन्वङ्गलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इत् कथं Page #401 -------------------------------------------------------------------------- ________________ 398 अनुयोगद्वार - चूलिकासूत्रं तस्य प्रमाणता ?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् ' अंगुलविहत्थियरणी 'त्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति ॥ अथ कालप्रमाणमुच्यते मू. ( 271 ) सं किं तं कालप्पमाणे ?, 2 दुविहे पन्नत्ते, तंजहा- पएसनिप्फन्ने अ विभागनिप्पन्ने अ ॥ मू. (272 ) से किं तं पएसनिप्फन्ने ? 2 एगसमयट्ठिईए दुसमयद्विईए तसमयईइए जाव दससमयट्टिईए असंखिज्जमयद्विईए, से तं पएसनिप्फन्ने ॥ से किं तं विभागनिप्पन्ने ?, समयावलिअमुहत्ता दिवस अहोरत्तपक्खमासा य । संवच्छरजुगपलिआ सागरओसप्पिपरिअट्ठा ॥ वृ. गतार्थमेव, नवरमिह प्रदेशा:- कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्ख्येयसमयस्थितिकोऽसङ्ख्येयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया, विभागनिष्पन्नं तु समयादि, तथा चाह- 'समयावलिय' गाहा, एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह मू. (275 ) से किं तं समए ?, समयस्स णं परूवणं करिस्सामि, से जहानामए तुण्णागदारह सिआ तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपानिपायपासपिट्टंतरोरुपरिणते तलजमलजुयलपरिषाणिभबाहू चम्मेद्वगदुहणमुट्ठिअसमाहतनिचितगत्तकाए उरस्सबलसमन्नागए लंघणपवणजइणवायामसमत्थे छेए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा, तत्थ चोअए पत्रवयं एवे वयासी-जेणं कालेणं तेनं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिआए वा सयराहं हत्थमेत्ते ओसारिए से समए भवै ?, नो इणट्टे समट्टे, कम्हा ?, जम्हा संखेज्जाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिआ निप्फज्जइ, अवरिल्लमि तंतुमि अच्छिन्ने हिट्ठिल्ले तंतू न छिज्जइ, अन्नंमि काले उवरिल्ले तंतू छिज्जइ अन्नंमि काले हिट्टिले तंतू छिज्जइ, तम्हा से समए न भवै । मू. (273 ) मू. ( 274 ) एवं वयंतं पत्रवयं चोयए एवं वयासी- जेणं कालेणं तेनं तुन्नागदारएणं तीसे पडसाडिआए वा पडसाडियाए वा उवरिल्लं तंतू छिन्ने से समए भवै ?, न भवै, कम्हा ?, जम्हा संखेज्जाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हे अछिण्णे हेट्ठिल्ले पम्हे न छिज्जइ, अण्णमि काले उवरिल्ले पम्हे छिज्जइ अत्रणि काले हेट्ठिल्ले पम्हे छिज्जइ, तम्हा से समए न भवै । एवं वयंतं पन्नवयं चोअए एवं वयासी- जेणं कालेणं तेनं तुण्णागदारएणं तस्स तंतुस्स उपलिल् पम्हे छिन्ने से समए भवै ?, न भवै, कम्हा ? जम्हा, अनंताणं संघायणं समुदयसमितिसमागमेणं एगे पम्हे निष्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेट्ठिले संघाए न विसंघाइज्जइ, अन्नंमि काले उवरिले संघाए विसंघाइज्जइ अन्नंमि काले हिट्टिले संघाए Page #402 -------------------------------------------------------------------------- ________________ मूलं- 275 विसंघाइज्जइ, तम्हा से समए न भवै । एत्तोऽवि अ नं सुहुमतराए समए पन्नत्ते समणाउसो ! वृ. अथ कोऽयं समय इति पृष्टे सत्याह-समयस्य प्ररूपणां विस्तरक्त व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपंथमवतरतीति भावः, तदेवाह - 'से जहानाम' इत्यादि, सकश्चित् यथानामको यत्प्रकारनामा देवदत्तादिनामेत्यर्थः, 'तुण्णाहगारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमित्याह - तरुणादिवेशेषणाविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा 'सयराहं' झटिति कृत्वा हस्तमात्रमपसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् 'यथेऽत्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च सकश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुमादिविशेषणः 'स्यात्' कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत्-पाटयेदिति तथैव सम्बन्धः, तत्र तरुण:प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ?, नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विश्ष्टामर्थप्रतिपादनार्थश्चायमारम्भ:, सोऽदुष्टो - निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणो ऽत्ति युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अनति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽग्रहस्तोहस्ताग्रं यस्य स तथा, दृढं पाणिपादं यस्य पार्श्वो पृष्ठ्यन्तरे च ऊरू च परिणते - परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभबाहू' तलौतालवृक्षौ तयोर्यमलं- समश्रेणीकं यद् युगलं द्वयं परिघश्च-अर्गला तन्निभौ - तत्सदृशौ दीर्घ सरलपीनत्वादिना बाहू यस्य स तथा आगन्तुकोपकरणजं सामर्थ्य mAha'carmeSSTakAdrughaNamuSTikasamAhatanicitagAtrakAya: ' चर्मेष्टकया ग्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि - निबिडीकृतानि गात्राणि - स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो - देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव,' 'औरस्यबलसमन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति 399 - 'लङ्घनप्लवनव्यायामसमर्थः ' जवनशब्दः शीघ्रवचन:, छेकः - प्रयोगज्ञः दक्षः - शीघ्रकारी प्राप्तार्थः-अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशलः- आलोचितकारी मेघावीसकृच्छ्रुतदृष्टकर्मज्ञः निपुण - उपायारम्भकः निपुणशिल्पोपगतः - सूक्ष्मशिल्पसमन्वितः, एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्थम्भूत एकां महतीं पटसाटिकां पट्टाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानं, गृहीत्वा 'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरक :- शिष्यः प्रज्ञापयतीति प्रज्ञापको - गुरुस्तमेवमवादीत्, किम ? - येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं - पाटितमसौ समयो भवति ?, प्रज्ञापक आहनायमर्थः समर्थः--नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिकां Page #403 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं 400 निष्पद्यते, तत्र च ' उवरिल्ले' त्ति उपरितने तन्तौ अच्छिन्ने- अविदारिते' हेट्ठिल्ले' त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत् येन कालेन तेन तुन्नागदारकेन तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समय: ?, किं भवतीति शेष:, अत्र प्रज्ञापक आह-न भवतीति, कस्मात् ?, यस्मात्सङ्ख्येयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः तेपामनन्तानां यः समुदय:- संयोगस्तेषां समुदयानां या अन्योऽन्यानुगतिरसौ समितिः तासां समागमेनएकवस्तुनिर्वर्तनाय मीलनेन उपरिनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरित-नैकपक्ष्मच्छेदनकालः समयो न भवति, कस्तर्हि समय इत्याह 'एत्तोऽवि अण' मित्यादि, एतस्माद् उपरितैनकपक्ष्मच्छेदनकाल् सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मन्निति, अत्राह - ननु यद्यन्तैः परमाणुसंङ्घातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तर्त्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत uktaM'asaMkhejjAsu णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवैया समया पन्नत्ता ?, गोयमा !, असंखेज्जा, अनंतासु णं भंते ? उस्सप्पिणिअवसप्पिणीस केव इया समया पन्नत्ता ? अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेद: संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्या एव भवन्ति तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोध:, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्रत्वादिति, ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽविनं सुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोऽंश समय इति स्थितं, युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धश्च नगरादिप्रस्थितानवरतप्रवृतत्ततपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभः प्रदेशान विलवयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिणी अवसर्पिणीभिरेवेष्टदेशं प्राप्नुयादू 'अंगुलसेढीमित्ते उस्स्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यं, सर्वज्ञवचनाप्रामाण्याद्, उक्तं च - "आगमश्चोपपतिश्च, सम्पूर्णं विद्धि (दृष्टि) लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ Page #404 -------------------------------------------------------------------------- ________________ मूलं-275 401 मू. (275) असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिअत्ति वुच्चै, संखेज्जाओ आवलिओ ऊसासो, संखिज्जा आवलिआओ नीसासो। / मू. (276) हल्स अनवगल्लस्स, निरुवक्किटिस्स ज्ण्तुन्नो। एगे ईसासनीसासे, एस पाणुत्ति वुच्चै । / मू.(277) सत्त पाणणि से थोवे, सत्त थोवाणि से ल्वे। लवाणं सत्तहत्तरीए, एस मुहुत्ते विआहिए। मू.(278) तिन्नि सहस्सा सत्त य सयाइंतेहत्तरच ऊसासा। एस मुहत्तो भणिओ सव्वेहिं अन्ण्त्नान्नीहिण्। मू. ( 279) एएणं मुहुत्तपमाणेणं तीसं मुहुत्ता अहोरत्तं, पन्नरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा UU, तिनि ऊउ अयणं, दौ अयणाई संवच्छरे, पंच संवच्छराई जुगे, वीसंजूगाईवाससयं, दसवाससयाज्ञवाससहस्सं, सयं वाससहस्साणं वाससयसहस्सं, चौरासीइं वाससयसहस्साइं से एगे पुव्वंगे, चौरासीइ पुव्वंगससयसहस्साइं से एगे पुव्वे, चैरासीइं पुव्वसयसहस्साइंसे एगे तुडिअंगे, चौरासीइंतुडिअंगसयसहस्साइंसे एगे तुडिए, चौरासीइं तुडिअसयसहस्साइंसे एगे अडडंगे, चोरासीइं अडडंगसयसहस्साइंसे एगे अडडे, एवं अववंगे अववेहुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छनिऊरंगे अच्छनिउरे औअंगे औए पउअंगे पउए नौअंगे नउए चूलिअंगे चूलिया सीसपहेलियंगे चौरासीईसीसपहेलियंगसयसहस्साइं सा एगा सीस्फेलिया। एयावया चेव गणिए, एयावया चेव गणिअस्स विसए, एत्तोऽवरं ओवमिए पवत्तै । वृ.शेषं गतार्थं, यावत् 'हट्ठस्स' गाहा, हृष्टस्य-तुष्टस्य अनवकल्पस्य-जरसा अपीडितस्य निरुपक्लिष्टिस्य-व्याधिना प्राक्साम्परतं चानभिभूतस्य जन्तोः-मनुष्यादेरेक उच्छासयुक्तो निःश्वासः एष प्राण उच्यते, शोकजरादिभिरस्वस्थस्य जन्तोरुच्छासनिःश्वास त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो hRssttaadivishessnnopaadaanN|| ___'सत्त pANanI'tyAdi श्लोकः सप्त प्राणायथोक्तस्वरूपाः स एकः स्तोकः सप्त स्तोकाः स एको लव: लवानां सप्तसप्तत्या यो निष्पद्यते एव मुहूर्तो व्याख्यातः । साम्प्रतं सप्तसप्ततिलवमानतया सामान्येय निरूपितं मुहूर्तमेवोच्छाससङ्ख्यया विशेषतो निरूपयितुमाह___ 'तिनि सहस्सा' गाहा, अस्या भावार्थ:-सप्तभिरुच्छासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लवे एकोनपञ्चाशदुच्छासाः सिद्धाः, एकस्मिंश्च मुहूर्ते लवा: सप्तसप्ततिनिर्णीताः, अत एकोनपञ्चाशत्सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात्, अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूर्व्यामेव निर्णीतार्थाः, 'एयावया चेव गणिए' इत्यादि, एतावत्-शीर्षप्रहलिकापर्यन्तमेवतावद्गणितं, एतावतामेव शीर्ष-प्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति न परति इति भावः, एतावानेव च-शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य 30/26 Page #405 -------------------------------------------------------------------------- ________________ 402 अनुयोगद्वार-चूलिकासूत्रं विषयो, गमितस्य प्रमेयमित्यर्थः, अतः परं सर्वमौपमिकम् । तदेव निरूपयितुमाह मू.( 280) से किंतं ओवमिए?, 2 दुविहे पन्नत्ते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे?, 2 तिविहे पन्नत्ते, तंजहा-उद्धारपलिओवमे खेत्तपलिओवमे a, से किं तं उद्धारपलिओवमे?, 2 दुविहे पन्नत्ते, तंजहा-सुहमे अ वावहारिए a, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ नं जे से ववहारिए से जहानामए पल्लेसिआ जोयणं आयामविक्खभेणं जोअणं उड्टुं उच्चत्तेनं तं तुगुणं सविसेसं परिक्खेवेणं, से नं पल्ले एगाहिअबेआहिअतेआहिअ जाव उक्कोसेणं सत्तरत्तरूढाणं संसढे संनिचित्ते भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुहेज्जा नो पलिविद्धसिज्जा नो पूइत्ताए हव्वभागच्छेज्जा, तओ नंसमए 2 एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निटिए भवै से तं ववहारिए उद्धार्प्लिओव्मे। मू. (281) एएसि पल्लाणं कोडाकोडी हवेज्ज द्स्गुन्निआ। तं ववहारास्स उद्दारसागरोवमस्स एगस्स भवे प्रिमान्न्ण्॥ मू. ( 282) एएहिं वावहारिअउद्धारपलिओवमसागरोवमेहि किं पओअणं?, एएहिं वावहारिअउद्धारपलिओवमसागरोवमेहिनस्थिकिंचिप्पओअणं, केवलं पनवणा पन्नविज्जइ, से तं वावहारिए उद्धार्प्लिओव्मे। से किंतंसुहुमे उद्धारपलिओवमे?, 2 से जहानामए पल्ले सिआ जोअणं आयामंविक्खंभेणं जोअणं उव्वेहेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ल एगाहिअबेआहिअतेआहिअ उक्कोसेणं सत्तरत्तपरूढाणं संसढे संनिचिते भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखिज्जाइखंडाइंकज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहमस्स पणगजीवस्स सरीरोगाहणाउअसंखेज्जगुणा, ते णं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुहेज्जा नो पलिविद्धसिजा नो पूइत्ताए हव्वमागच्छेज्जा, तओणंसमए 2 एगमेगंवालग्गंअवहाय जावइएण कालेणं से पल्ले खीणे नीरए निलवे निट्ठिए भवै, से तं सुहमे उद्धार्प्लिओव्मे। मू.( 283) एएसिं पल्लाणं कोडाकोडी हवेज्ज द्स्गुन्निआ। तं सुहुमस्स उद्धारसागरोवमस्स एगस्स भवे प्रिमान्न्ण्॥ वृ.उपमया निर्वृत्तमौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः, तच्च द्विधा-पल्योपमं सागरोपमंच, तत्र धान्यपल्यवत् पल्यो वक्ष्यमाणस्वरूप: तेनोपमा यस्मिन् तत्पल्योपमं, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत्सागरोपमं, तत्र पल्योपमं त्रिधा, तद्यथा 'उद्धारपलिओवमे' इत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम्-अपोद्धरणमपहरणमुद्धार: तद्विषयं तत्प्रधानं वा पल्योपममुद्दारपल्योपमं, तथा अद्धेति-कालः, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमं तथा क्षेत्रम्-आकाशं तदुद्धारप्रधानं पल्योपमम् क्षेत्रपल्योपमम् । Page #406 -------------------------------------------------------------------------- ________________ मूलं-283 403 __ तत्राद्यं निरूपयितुमाह-'से किं तं उद्धारपलिओवमे' इत्यादि, उद्धारपल्योपमं द्विविधं प्रज्ञप्तं, तद्यथा-वालाग्राणां सूक्ष्मखण्डकरणात् सूदं च तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद्व्यावहारिकं चेति, तत्र यत् सूक्ष्मं तत् स्थाप्यं-तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणायाः, पश्चात् प्ररूपयिष्यते इति भावः । तत्र यत्तद्व्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषः, तदेव विवक्षुराह___'सेजहानामए' इत्यादि, तद्यथानाम धान्यपल्य इव पल्यः स्यात्, सच वृत्तत्वादायामविष्कम्भाभ्यां-दैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गलक्रमनिष्पन्नं योजनं ऊर्ध्वमुच्चत्वेनापि तद्योजनं त्रिगुणं सविशेषं 'परिक्खेवेणं' भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिबहुवचनलोपादेकाहिकव्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो बालग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाद्दना यावत्प्रमाणा बालाग्रकोठ्य उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु या उत्तिष्ठन्ति ता द्वयाहिक्तः त्रिभिस्तु त्र्याहिक्यः, कथंभूत इत्याह-'संमृष्ट' आकर्णं पूरितः 'सन्निचितः' prcyvishessaannibiddiikRtH| . किंबहुना?, एवंभूतोऽसौ भृतो येन तानि बालाग्राणि नाग्निर्दहेत् न वायुरपहरेत्, अतीव निचितत्वादग्निपवनावपि न तत्र क्रमेते इत्यर्थः, 'नो kuhejja'tti नो कुथ्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसम्भवाच्च नासारतां गच्छेयुः, अत एव च 'नो parividdhaMsejja'tti कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरनित्यर्थः, अत एव च 'नो पूइत्ताए havvamAgacchejja'tti न पूतित्वेन कदाचिद यागच्छेयुः-न कदाचिदुर्गन्धितां ग्राप्नुयुरित्यर्थः, 'तओ NaM'ti तेभ्यो बालाग्रेभ्यः समये समये एकैकं वालाग्रमपहृत्य कालो मीयते इति शेषः, ततश्च 'jAvaieNa'mityAdi, यावता कालेन स पल्यः क्षीणो' बालाग्रकर्पणात् क्षयसुपागतः आकृष्टधान्यकोष्ठागारवत्,तथा 'नीरएऽत्ति निर्गतरजःकल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा 'nillevi'tti अत्यन्तसंश्लेपात् तन्मयतागतवालाग्रलेपापहारानिर्लेप: अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवद्, एभित्रिभिः प्रकारैर्निष्ठितो-विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्ग्येयत्वात् सङ्ख्येयैः समओण्स्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्र्स्स्त्त्व्य्म्। 'से ta'mityAdi निग्म्न्म्। ___ व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह-'एएसिं पल्लाण' गाहा, एतेषाम्' अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमंभवतीति तात्पर्य, शिष्यः पृच्छति-एतैर्व्यावहारिकपल्योपमसागरोपमैः किं प्रयोजनं?-कोऽर्थं साध्यते?, तत्रोत्तरंनास्ति किञ्चित्प्रयोजनं, निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह-केवलं प्रज्ञापना प्रज्ञाप्यतेप्ररूपणामानं क्रियत इत्यर्थः, ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम्?, अतो यत्किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानाद्, एवं हि मन्यते-बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद् अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततौ नैरर्थक्यमनुभवति, तर्हि नास्ति किञ्चित्प्रयोजन Page #407 -------------------------------------------------------------------------- ________________ 404 अनुयोगद्वार-चूलिकासूत्रं मित्युक्तमसत्यं प्राप्नोतीति चेत्, नैवम्, एतावतः प्रयोजनस्याल्पत्वेनाविवक्षितत्वाद्, एवं बादराद्धापल्योपमादावपि vaacym। ___ 'se किं तं सुहुमे' इत्यादि, गतार्थमेव, 'जाव तत्थ णं एगमेगे वालग्गे asaMkhejjAi'mityAdi पूर्वं बालाग्राणि सहजान्येव गृहीतानि, अत्र त्वेकैकमसङ्घयेयखण्डीकृतं गृह्यत इति भावः, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह-'तेणं वालग्गा दिट्ठीओगाहणाओ' इत्यादि, 'तानि' खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनातः किम्?-असङ्खयेयभागमात्राणि, दृष्टिं-चक्षुर्वारोत्पन्नदर्शनरूपा साऽवगाहते-परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु दृष्ट्यवगाहना प्रोच्यते, ततोऽसयेयभागवर्तीनि प्रत्येकं बालाग्रखण्डानि मन्तव्यानि, इदमुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति, द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह* मू.( 284 ) एएहिं सुहुमौद्धारपलिओवमसागरोवमेहिं किं पओअणं?, एएहिं सुहुमौद्धारपलिओवमसागरोवमेहिं दीवसमुद्दाणं उद्धारो घेप्पि। केवइआ णं भंते! दीवसमुद्दा उद्धारेणं paM0?, go0 ! जावइआणं अड्डाइज्जाणं उद्धारसा0 उद्धारसमया एवैया णं दीवसमुद्दा उद्धारेणं पन्नत्ता, से तं सुहमे उद्धारपलिओवमे । से तं उद्घा0 / __ वृ. 'सुहुमस्सेऽत्यादि, अयमत्र भावार्थ:-सूक्ष्मपनकजीवशरीरं यावति kSetra'vagAhate ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति, बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः, एषा च बालाग्रखण्डानामसङ्खयेयत्वात् प्रतिसमयमुद्धारे किल सङ्घयेया वर्षकोट्योऽतिक्रामन्ति, अतः सङ्ख्येयवर्षकोटिमानमिदमवसेयं, शेषं तूक्तार्थप्रायं यावत् 'जावैया अड्डाइज्जाणं uddhArasAgarovamANa'mityAdi, यावन्तोऽर्द्धतृतीयसागरोपमेषु 'उद्धारसमया' बालाग्रोद्धारोपलक्षिताः समया उद्धारसमया: एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीसमुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ताः, असङ्ख्येया इत्यर्थः । . उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह मू.(284 वर्तते ) से किं तं अद्धा0?, 2 दुविहे पन्नत्ते, तंजहा-सुहुमे अवावहारिए a, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से वाव0 से जहा0 पल्ले0 जोअणं AyA0 जोअणं u0 तंतिगुणं सवि0 परि0, से नं पल्ले एगाहिअबेआहिअतेआहिअ जाव भरिए बालग्गकोडीणं, ते णं वालग्गो नो अग्गी डहेज्जा जाव नो पलिविद्धसिज्जा नो पैत्ताए हव्वमागच्छेज्जा, तओ णं वाससए 2 एगमेगं वालग्गं अवहाय. जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवै, से तं वावहारिए अद्धाप्लिओव्मे। मू. ( 285) एएसिं पल्लाणं कोडाकोडी भविज्ज द्स्गुन्निया। तं ववहारिअस्स अद्धासा0 एगस्स भवे परिमाणं । म. (286) एएहिं ववहारिएहिं अद्धा0pa0 सागरो0 किं pa0? एएहिं va0 अद्धाप0 साग0 नित्थि किंचिप्पओअणं, केवलं- पनव0, से तं ववहारिए अद्धाप0 / - से किं तं सुहुमे अद्धाप0?, पल्ले सिआ जोअणं AyA0 जोअणं उड्ड तंतिगुणं सविसे0 परि0i, सेणं पल्ले एगाहिअबेआ0 teA0 जाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे बालग्गे Page #408 -------------------------------------------------------------------------- ________________ 405 - मूलं-286 असंखेज्जाइं खंडाइं कज्जइ, तेनं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभोगमेत्ता सुहमस्स फणग0 सरीरोगाहणाओ असंखेज्जगुणा, ते णं वालग्गा नो अग्गी0 जावनो पलिबिद्धसिज्जा नो पूइत्ताए हव्वमा0, तओ णं वाससए 2 एगमेगं वालग्गं अवहाय जावइएणं कालेणं से pa0 khI0 nI0 निल्लेवे निट्ठिए भवै, से तं सुहमे अद्धा0 / मू. ( 287) एएसिं पल्लाणं कोडाकोडी भवेज्ज द्स्गुन्निया। तं सुहुमस्स अद्धासा0 एगस्स भवे परिमाणं । / मू.(288) एएहिंसुहुमेहिं अद्धाप0 सागरोवमेहि किं पओअणं?, एएहिं सुहुमेहिं अद्धाप0 साग0 नेरइअतिरिक्खजोणिअमनुस्सदेवाणं आउअण्म्विज्जि। वृ.इदमप्युद्धारपल्योपमवत्सर्वं भावनीयं, नवरमुद्धारकालस्येह वर्षशतमानत्वाव्यावहारिकपल्योपमे सङ्ख्येया वर्षोकोट्योऽवसेयाः, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति । मू.(289) नेनैयाणं भंते ! केवैयं कालं ठिई पं?, go0 ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं, रयणप्पहापुढविणेरइयाणं भंते! केवैयं कालं ठिई paM0?, go0 ! जहन्नेणं दस vA0 उक्वोसेणं एगं सागरोवमं, अपज्जत्तगरयणप्पहापुढविनेरइयाणं भंते! केवैयं0 paM0?, go0 ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तगरयणप्प0 नेरइयाणं भंते! केवै0 paM0?, go0 ! जहन्त्रेण दसवा0 अंतोमुत्तूणाई उक्कोसेणं एगसागरोवमं अतोमुहुतोणं, सक्करप्पहारपुढविनेरइआणं भंते! केवै0 paM0?, go0! जहन्नेणं एगं सांगरोवम उक्कोसेणं तिन्नि सागरोवमाइं, एवं सेसपुढवीसु पुच्छा भाणियव्वा, वालुअप्पहापुढविनेरइआणं जह0 तिन्नि सागरोवमाइं उक्को0 सत्त सागरोवमाइं, पंकप्पहापु0 जह सत्त0 उक्को0 दस sA0, धूमप्पहापु0 जह0 दस sA0 उक्को0 सत्तरस सागरोवमाई, तमप्पहापु0 जह0 सत्तरस0 उक्कोसेणं बावीस0, तमतमापुढविनेरइयाणं भंते ! ke0?, go0 ! जह0 बावीसं sA0 उक्कोसेणं तेत्तीसं साग्रोव्माइ। - वृ.यदि नारकादीनामायूष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त ! कियन्तं कालं स्थिति: प्रज्ञप्ता? स्थीयते नारकादिभवेष्यनयेति स्थिति:-आयुःकर्मानुभवपरिणतिः, इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत्सामान्येनावस्तितिः कर्मशास्त्रेषुस्थितिः प्रतीता तथाऽप्यायुःकर्मपुद्गलानुभवनमेव जीवितं रूढं, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थिति प्रतिपादयतस्तदेवाभिधातुभिप्रेतम्, अन्यथा बद्धनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव दशवर्षसहस्रादिकां स्थितिरुक्ता स्यात्, न चैवं, तस्मान्नारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थितः, सा च नारकाणामौधिकपदे जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिशंत्सागरोपमानि, रत्नप्रभायां जघन्या तथैव उत्कृष्टा तु सागरोपमम, अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, ततः परमवश्यमेषां पर्याप्तत्व-सम्भवाद्, पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिद्रष्टव्या, एवमन्यास्वपि पृथिवीषु वाच्यं, नवरमुत्कृष्टा स्थितिः सर्वासु इत्थमवसेया - सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। तेत्तीसं जाव ठिई सत्तसुवि कमेण पुद्ध्वीसु॥ Page #409 -------------------------------------------------------------------------- ________________ 406 अनुयोगद्वार-चूलिकासूत्रं ... त्ति, जघन्या तु-'जा पढमाए जेठ्ठा सा वीयाए कणिट्ठिया भणिया' इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहूर्तमेव, अपर्याप्तकाले चौधिकस्थितिर्विशोधिते सर्वत्र शेषा पर्याप्तस्थितिः, अपर्याप्ताश्च नारका देवा असङ्ख्येयवर्षायुष्कतिर्यङ्मनुष्याश्च करणत एव द्रष्टव्याः, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्धव्या पर्याप्ता अपर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुविंशतिदण्डकमनुसृत्य नारकाणामायुःस्थितिनिरूपिता, अथासुकुमाराणां निरूपयितुमाह मू. ( 289 वर्तते) असुरकुमाराणं भंते ! केवैयं कालं ठिई पं?, go0 ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं, असुरकुमारदेवीणं भंते ! केवैयं पं?, go0! जहन्त्रेणं दस vA0 उक्को0 अद्धपंचमाई, पलिओवमाई, नागकुमाराणं भंते ! केवैयं पं?, go0 ! जहोणं दस वासौक्कोसेणे देसूनाइंदुनि पलिओवमाई, नागकुमारीणं भंते ! केवैयं पं?, go0 ! जहन्त्रेणं दस vA0 उक्कोन्देसूणं पलिओवर्म, एवं जहा नाग0 देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । पुढवीकाइयाणं भंते! ke0?, go0 ! जह0 अंतोमु0 उक्को0 बावीसंवाससहस्साई, सुहुमपुढवीकाइयाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाण यतिनिविपुच्छा, go0! जह0 अंतोमुत्तं उक्कोसेणविअंतोमुहत्तं, बादरपुढविकाइयाणं पुच्छा, go0! जह0 अंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्साई, अपज्जत्तगबादरपु0 पुच्छा, go0 ! जहन्त्रेणवि अं.उकोसेणेवि aM0 पज्जतगबादरपु0 पुच्छा, go0! जह0 अंतोमुहत्तं उक्को0 बावीसं वाअंतोमुहत्तूणाई, एवंसेसकाइयाणपि पुच्छावयणं भाणियव्वं, आउकाइयाणं जह0 अंतो0 उक्कोसे0 सत्त vA0, सुहमआउकाइ0 ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हवि जहण्मणवि अंतो उक्कोसेणवि aM0, बादरआउका0 जहाओहिआणं, अपज्जत्तगबादरआ0 जहनेणविअंतो0 उक्कोसेणविअं, पज्जत्तगबादरआ0 जह0 अंतोमुहत्तं उक्को0 सत्त वाससह अण्तोमुत्तूनाई। तेउकाइआणं जह0 aM0 उक्को0 तिन्नि राइंदिआई, सुहुमते0 ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हवि जहन्नेणवि अंतो0 उक्कोसेणविअंक, बादरतेउकाइयाणं ja0 अंतो0 उक्कोसेणं तिन्न rAi0, अपजत्तबा0 ते जहन्त्रेणविअन्तो उक्को0 अन्तो0, पज्जत्तग बाद0 जह0 अंतोमु0 उक्को तिन्नि rA0 अण्तोमु0| वाउका0 जहन्नेणं अंतोमुहुतं उक्को0 तिनि वाससहस्साई,सुहमवाउ0 ओहिआणं अपज्जत्तगाणं पज्जत्तगाण यतिण्हवि जहन्नेऽवि अंतो0 उक्कोसे0 aM0, बादरवा0 ja0 अन्तो0 उक्को0 तिनि vA0 सह0, अपज्जत्तगबादरवाउकाइ0 जह0 aM0 उक्कोसेणवि aM0, पज्जतगबादरवाउ0 जह0 अंतोमुहुत्तं उक्को0 तिनि vA0 अण्तोमु0| वणस्सैकाइआणं जहन्नेणं aM0 उक्को0 दस वाससहस्साई, सुहमवणस्सैका0 ओहिआणं अपज्जत्तगाणं पज्जत्तगाण यतिण्हविजहनेविअंतीमु0 उक्कोसे0 aM0, बादरवणस्सैकाइआणं जह0 अंतो0 उक्को0 दसवा0, अपज्जत्तगबा0 जह0 aM0 उक्कोसे0 अंतो0, पज्जत्तगबादरवण जहन्नेणं aM0 उक्कोसेणं दस वास0 सह0 अण्तोमुह्तून्नाई। बेइंदिआणं भंते ! केव0 paM0?, go0 ! जहन्नेणं अंतोमुहत्तं उक्को0 बारस संवच्छराणि, Page #410 -------------------------------------------------------------------------- ________________ मूलं-289 407 अपज्जगबेइंदिआणं पुच्छा, गो! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि aM0, पज्जत्तगबेइं0 जह0 aM0 उक्को0 बारस saM0 अण्तोमुहुत्तून्नाई। तेइंदिआणं पुच्छा, go0! जह0 aM0 उक्को0 एगुणपन्नासंराइंदिआणं, अपज्जत्तगतेइंदिणं पुच्छा, go0 ! जहनेणवि अंतो0 उक्कोसे0 aM0, पज्जत्तगतेइं0 पुच्छा, go0 ! जह0 अंतोमुहत्तं उक्को0 एगुगपन्नासं राइंदिआई अण्तोमुहुत्तून्नाई। ___ चौरिदिआणं भंते ! केवै0 paM0?, go0 ! जह0 अंतो0 उक्को0 छम्मासा, अपज्जतगचौरिदिआणं पुच्छा, go0 ! जहन्नणवि अंतो0 इक्कोसेणवि अंतो0, पज्जत्तगचौरिदिआणं पुच्छा, go0 ! जहन्त्रेणं aM0 उक्को0 छम्मासा अंतो0 / पंचिंदियतिरिक्खजोणिआणं भंते ! केवै0 paM0?, go0 ! जह0 अंतोमुहत्तं उक्को0 तिन्त्रि पलिओवमाइं, जलयरपंचिंदियतिरिक्खजोनिआणं ते ! केवैयं कालं ठिई paM0?, go0 ! जहन्त्रेणं अंतो0 उक्को0 पुचकोडी, अपज्जत्तयसंमुच्छिमजलयरपंचिंदियपुच्छा, go0! जहन्नेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तयसंमुच्छिमजलयरपंचिंदियपुच्छा, go0 ! जह0 अंतो0 उक्को0 पुव्वकोडी अंतोमुत्तूणा, गब्भवक्कं तियजलयरपंचिंदियपुच्छा go0! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी, अपज्जत्तगगम्भवक्कांतियजलयरपंचिंदियपुच्छा go0 ! जहन्नेणं अंतो0 उक्कोसेणेविअंतो0, पज्जत्तगगब्भवक्कं तियजलयरपंचिंदियपुच्छा, go0! जहन्नेणं अंतोमुहुत्तं उक्कोसेणंपुवकोडी अंतोमुहुत्तूणां, चउप्पयथलयरपंचिंदियपुच्छा, go0! जह0 अंतो उक्को0 तिनि पलिओवमा, संमुच्छिमचउप्पयथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 चौरासीईवाससहस्साई, अपज्जत्तयसंमुच्छिमचउप्पयथलयरपंचिंदिय जाव go0! जहन्नेणवि अंतो0 उक्कोसेणवि0 अंतो, पज्जत्तयसंमुच्छिमचउप्पयथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 चौरासीइं वाससहस्साइं अंतोमुहतूणाई, गब्भवकंतियचउप्पयथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 तिन्नि पलिओवमाइं, अपज्जत्तगगब्भवक्कंतियचउप्पयथलयरपंचिंदिय जाव go0 ! जहनेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तगगम्भवक्कंतियचउप्पयथलयरपंचिंदिय जाव go0! जह0 अंतो0 उक्को0 तिन्नि पलिओवमाइं अंतोमुहतूणाई, उरपरिसप्पथलयरपंचिंदियपुच्छा, go0! जह0 अंतो0 उक्को0 पुव्वकोडी, संमुच्छमरौरपरिसप्पथलयरपंचिंदियपुच्छा, go0 ! जह* अंतो0 उक्को0 तेवनं वाससहस्साई, अपज्जत्तयसंच्छिमौरपरिसप्पथलयरपंचिंदिय जाव go0! जहन्नेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तयसंमुच्छिमौरपरिसप्पथलयरपंचिंदियजाव go0 ! जह0 अंतो0 उक्को0 तेवन्नं वाससहस्साई, अंतोमुहुतूणाई, गब्भवक्तांतियौरपरिसप्पथलयरपंचिंदिय जाव go0! जह0 अंतो0 उक्को0 पुव्वकोडी, अपज्जत्तगगब्भवतियौरपरिसप्पथलयरपंचिंदिय जाव go0! जहन्नेणविअंतो0 उक्कोसेणवि अंतो0, पज्जत्तगगब्भवक्कओण्तियौरंपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 पुवकोडी अंतोमुहुत्तूणा, भुअपरिसप्पथलयरपंचिंदिय जाव go0 ! जहन्नेन अंतो उक्कोसेणं पुवकोडी, संमुच्छिमभुयपरिसप्पथल0 go0! जह0 ato0 उक्को0 बायालीसंवाससहस्साई, . अपज्जत्तयसंमुच्छिमभुअपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0, - पज्जत्तयसंमुच्छिमभुअपरिसप्पथलयरपंचिंदिय जाव go0! जह0 अंतो0 उक्को0, बायालीसं Page #411 -------------------------------------------------------------------------- ________________ 408 अनुयोगद्वार-चूलिकासूत्रं वाससहस्साइं अंतो0 गब्भवतियौरपरिसप्पथलयरपंचिंदिय जावगो0! जह0 अंतो0 उक्को0 पुवकोडी, अपज्जत्तयगब्भवतियौरपरिसप्पथलयरपंचिंदिय जाव go0! जहन्नेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तयगगब्भवकांतियभूअपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 पुवकोडी अंतोमुहुत्तूणा, खहयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 पलिओवमस्स असंखेज्जइभागो, संमुच्छिमखहयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 बावत्तर्रिवाससहस्साई, अपज्जत्तगसंमुच्छिमखहयरपंचिंदियपुच्छा, go0! जह0 अंतो0 उक्को0 अंतो0 पज्जत्तगसंमुच्छिमखहयरपंचिंदियपुच्छा, go0 ! जहन्नेणं अंतो0 उक्को0 बावत्तरि वाससहस्साई अंतोमुहुत्तूणाई, गन्भवतियखहयर0 जाव go0 ! जह0 अंतो0 उक्को0 पलिओवमस्स असंखेज्जइभागो, अपज्जत्तगगब्भवक्कंतियखहयर0 जाव go0 ! जहणवि ato0 उक्को0 अंतो0, पज्जतगखहयरपंचिंदियतिरिक्खजोणिआणं भंते ! केवैयं कालंठिई पन्नत्ता, go0 ! जह0 ato0 उक्को0 पलिओवमस्स असंखेज्जइभागो अंतोमुत्तूणो । एत्थ एएसि णं संगहणिगाहाओ भवंति, तंजहामू. (290) संमुच्छिमपुव्वकोडी चौरासीइं भवे shssaaii। तेवन्ना बायाला बावत्तरिमेव प्क्खीन्न्ण्॥ मू. ( 291) गम्भंमि पुवकोडी तिनि य पलिओवमाइं प्र्माऊ। उरगभुअव्वकोडी पलिओवमासंखभागो a॥ मू.(292)मनुस्साणं भंते ! केवैयं0 पन्नत्ता, go0 ! जह ato0 उक्को तिन्नि पलिओवमाइं, संमुच्छिममनिस्साणं जाव go0! जहन्नेणवि ato0 उक्कोसे0 अंतो0, गब्भवकंतियिमनुस्साणं जाव go0! जह0 ato0 उक्को0 तिन्नि पलिओवमाइं, अपज्जत्तगगन्भ0 मनुस्साणं भंते ! केवैयं0 पन्नत्ता?, go0 ! जह0 ato0 उक्को0 अंतो0, पज्जत्तगगब्भ0 मनुस्साणं भंते ! केवै0, go0 ! जह0 ato0 उक्को0 तिनि पलि0 अण्तोमुह्तून्नाई। वाणमंतराणं देवाणं केवै0 पन्नत्ता?, go0! जह0 दस वाससहस्साइंउको0 पलिओवमं, वाणमंतरीणं देवीणं भंते! केव0 पन्नत्ता?, go0 ! जह0 दस वाससहस्साई उक्को0 अद्ध्प्लिओव्म्ण्। जोइसियाणं भंते ! देवाणं केवै0?, go0 ! जह0 सातिरेगं अट्ठभागपलिओवमं उक्को0 पलिओवमं वाससयसहस्समब्भहियं, जोइसियदेवीणं भंते! केवै0?, go0! जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहिअं, चंदविमाणाणं भंते ! देवाणं केव0?, go0! जह0 चउभागपलिओवमं उक्को0 पलिओवमंवाससयसहस्समन्भहिअं चंदविमाणाणं भंते ! देवीणं केव0?, go0 ! जह0 चउभागपलिओवमं उक्को0 अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहिअं, सूरविमानाणं भंते ! देवाणं go0 ! जह0 चउभागपलिओवमं उक्को0 पलिओवमं वाससहस्सब्भहिअं, सूरविमानाणं देवीणं, go0 ! जह0 चउभागपलिओवमं उक्को0 अद्धपलिओवमं, पंचहिवाससएहिं अब्भहिअं, गहविमानाणं देवाणं go0 ! जह0 चउभागपलिओवमं उक्को0 पलिओवमं, गहविमानाणं भंते ! देवीणं go0 ! जह0 चउभागपलिओवमं उक्को0 अद्धपलिओवमं नक्खत्तविमानाणं भंते! देवाणं go0 ! जह0 Page #412 -------------------------------------------------------------------------- ________________ 409 मूलं-292 चउभागपलिओवमं उक्को0 अद्धपलिओवमं नक्खत्तविमानाणं भंते ! देवीणं go0 ! जह0 चउभागपलिओवमं उक्को0 सातिरेंगं चउभागपलिओवमं, ताराविमानाणं भंते ! go0 ! जह0 साइरेगं अट्ठभागपलिओवमं उक्को0 चउभागपलिओवमं, ताराविमाणाणं देवीणं भंते! केवइअं0 पन्नत्ता?, go0 ! जह0 अट्ठभागपलिओवमं उक्को0 साइरेगं अत्त्त्थ्भाग्प्लिओव्म्ण्। वेमाणिआणं भंते! देवाणं केव0 पन्नत्ता?, go0! जह0 पलिओवमंउक्को0 तेत्तीसंसागरोवमाई, वेमाणिआणं भंते ! देवीणं केवै0 पन्नत्ता?, go0 ! जह0 पलिओवमं उक्को0 पनपत्रं पलिओवमाइं, सोहम्मे नं भंते! कप्पे देवाणं, go0! जह0 पलिओवमं उक्को0 दो सागरोवमाई, सोहम्मेणं भंते! कप्पे परिग्गहिआदेवीणं, go0! जह0 पलिओवमंउक्को0 सत्त पलिओवमाई, सोहम्मे णं भंते! कप्पे अपरिग्गहिआदेवीणं! ke0?, go0 ! जह0 पलिओवमं उक्को0 पन्नासं पलिओवर्म, ईसाने णं भंते! कप्पे देवाणं, go0 जह0 साइरेगंपलिओवमंउक्को साइरेगाइंदो सागरोवमाई, ईसाने णं भंते ! कप्पे परिग्गहिआदेवीणं, go0 ! जह0 साइरेगं पलिओवमं उक्को0 नव पलिओवमाई, अपरिग्गहिआदेवीणं, भंते ! ke0, go0 ! जह0 sAi0 पलिओवमं उक्को0 पणपन्न पलिओवमाई, सणंकुमारेणं भंते! कप्पे देवाणं, go0! जह0 दो सागरोवमाइं उक्कोसेणं सत्त सागरोवमाइं, माहिंदे णं भंते ! कप्पे देवाणं, go0 ! जह0 साइरेगाइं दो सांगरोवमाई, उक्को0 साइरेगाइं सत्त सागरोवमाई, बंभलोए णं भंते ! कप्पे देवाणं, go0 ! जह0 सत्त सागरोवमाई उक्को0 दस सागरोवमाई, कप्पे कप्पे केवै0 paM0?, go0! एवं भाणियव्वं-लंतए जह0 दस सागरोवमाई उक्को0 चउद्दस सागरोवमाई, महासुक्के जह0 चउद्दस सागरोवमाई उक्को0 सत्तरस सागरोवमाई, सहस्सारे जह0 सत्तरस सागरोवमाइं उक्को0 अट्ठारस सागरोवमाई, आणए जह0 अट्ठारस सागरोवमाई उक्को0 एगूणवीसं सागरोवमाई, पाणए जह0 एगूणवीसं साग0 उक्को0 वीसं सागरोवमाई, आरणे जह0 वीसं सागरोवमाइं उक्को0 एक्कवीसं सागरोवमाई, अच्चुए जह0 एकवीसं सागरोवमाई उक्को0 बावीसं सागरोवमाई, - हेट्ठिमहेट्ठिमगेविज्जविमाणेसुनं भंते! देवाणं केवै0 paM0?, go0! जह0 बावीसं सागरोवमाइं उक्को0 तेवीसं सागरोवमाई, हेटिममज्झिमगेवेज्जविमानेसु णं भंते ! देवाणं, go0 ! जह0 चउवीसं साग0 उक्को0 पंचवीसं साग0, मज्झिमगेवेज्जविमानेसु केव0 जह0 पणवीसं सागरोवमाइं उक्को0 छव्वीसं सागरोवमाई, मज्झिमगेवेज्जविमानेसु णं भंते ! go0 ! जह0 छव्वीसंसागरोवमाइं उक्को0 सत्तावीसं, सागरोवमाई, मज्झिमौवरिमगेवे0, go01 जह0 सत्तावीसं sA0 उक्को0 एगूणतीसं सागरोवमाइं, उवरिममज्झिमगेवेज्जविमानेसु णं भंते ! देवाणं, go0 ! जह0 एगूणतीसं उक्को0 तीसं सागरोवमाई उवरिमौवरिमगेवेज्जविमाणेसु णं भंते ! देवाणं, go0 ! जह0 तीसं सागरोवमाइं, उक्को0 एक्कतीसं सागरोवमाई, विजयवेजयंतजयंतापराजितविमानेसु णं भंते! देवाणं केवै0 पन्नत्ता?, go0 ! जहन्त्रेणं एकतीसं सागरोवमाइं उक्को0 तेत्तीसं सागरोवमाई, सव्वदसिद्धे णं भंते ! महाविमाणे देवाणं, केवै0 पन्नत्ता?, go0 ! अजहन्नमनुक्कोसेणं तेत्तीसं साग्रोव्माई। से तं सुहमे अद्धापलि Page #413 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं 410 ओवमे । से तं अद्धापलिओवमे । वृ. सूत्रसिद्धमेव यावन्मनुष्यसूत्रं, नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तमुहूर्तमेव स्थिति:, ततः परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भावनीयम् । व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठसिद्धान्येव, नवरमेतेषां पर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थिति:, ततः परमवश्यं पर्याप्तत्वसंभवादेव भवनीयं, ग्रैवेयकसूत्रे चाघस्तनास्त्रयोऽघस्तनग्रैवेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो मध्यमग्रैवेकशब्देन, उपरितनास्तु त्रय उपरितनग्रैवेयकशब्देन, पुनरप्यधस्तनेषु त्रिषु प्रस्तेटेषु मध्येऽधस्तनः प्रस्तटोधस्तनाधस्तनग्रैवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन उपरितनस्तु मध्यमोपरितशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यमौपरिमोपरिमशब्दवाच्यता भावनीयेति ॥ मू. ( 293 ) से किं तं खेत्तपलिओवमे ?, 2 दुविहे पन्नत्ते, तंजहा- सुहुमे a, वावहारिए a, तत्थ णं जे से सुहुमे से ठप्प, तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोअणं आयामविक्खंभेणं जोअणं उव्वेहेणं ते तिगुणं सविसेसं परिक्खे वेणं, से णं पल्ले एगाहिअबे आहिअते आहिअ जाव भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेज्जा जाव नो पूइत्ताइ हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुत्रा तओ णं समए 2 एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवै से तं ववहारिए खेत्तपलिओवमे । मू. ( 294 ) एएसि पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । तं ववहारिअस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ मू. (295 ) एएहिं ववहारिएहिं खेत्तपलिओवमसागरोवमेहिं किं पओअणं ?, एएहिं va0 नत्थि किंचिप्पओअणं, केवलं पन्नवणा पन्नविज्जइ, से तं वव0 / से किं तं सुहुमे खेत्तपलिओवमे ?, 2 से जहानामए पल्ले सिआ जोअणं आयाम0 जाव परिक्खेवेणं, से नं पल्ले एगाहिअबे आहिअते आहिअ जाव भरिए बालग्गकोडीणं तत्थ णं एगमेगे वालग्गे असंखिज्जाई खंडाइ कज्जइ, ते णं वालग्गा दिट्ठिओगाहणा, तें णं वालग्गा नो अग्गी डहेज्जा जाव नो पूइत्ताए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुन्ना वा अनाफुन्ना वा तओ नं समएओ 2 एगमेगं आगासपएसं अव हाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवै, से तं सुहुमे खेत्तपलिओवमे । तत्थ णं चोअए पत्रवगं एवं वयासी-अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अनाफुन्ना ?, हंता अत्थि, जहा को दिट्टंतो ?, से जहानामए कोट्ठए सिआ कोहंडाणं भरिए तत्थ णं माउलिंगा पक्खित्ता तेवि माया, तत्थ णं बिल्ला पक्खित्ता तेवि माया, तत्थ णं आमलगा पक्खित्ता तेवि माया, तत्थ णं बायरा pa0 तेऽवि माया, तत्थ णं चणगा पक्खित्ता तेऽवि माया, तत्थ णं मुग्गा पक्खि0, तत्थ णं सरिसव्रा pa0, तत्थ णं गंगावालुआ पक्खित्ता सावि माया, एवमेव एएणं दिट्टंते णं अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अनापुन्ना । Page #414 -------------------------------------------------------------------------- ________________ मूलं- 296 411 मू. (296 ) एएसि पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । तं सुहुमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ मू. (297 ) एएहिं सुहुमेहिं खेत्तप0 सागरोवमेहिं किं पओअणं ?, एएहिं सुहुमपलि साग0 दिट्टिवाए दव्वा मविज्जति । वृ. उक्तं सप्रयोजनमद्धापल्योपमं क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयं, नवरं व्यावहारिकपल्योपमे 'जे णं तस्स पल्लस्से' त्यादि, तस्य पल्यस्यान्तर्गता नभः प्रदेशास्तैर्वालाग्रैर्ये 'apphunna'tti आस्पृष्टा - व्याप्ता आक्रान्ता इतियावत्, तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे असङ्ख्या utpafrpaNyavasarpiNyo'vikrAmantyato'saGkhyeyotsarpiNyavasarpiNImAnaM प्रस्तुतपल्योपमं ज्ञातव्यं, सुक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालाग्रैः स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते, अतस्तद्व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । आह-यति स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनं ?, यथोक्तपल्यान्तर्गतनभः प्रदेशापहारमात्रत: सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नभः प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । 'तत्थ णं चोयए पन्नवग' मित्यादि, तत्र नभः प्रदेशानां स्पृष्टास्पृष्टत्वप्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम् - आचार्यमेवमवादीत्-भदन्त ! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ?, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादिमिदं यत्तत्रास्पृष्टा नभः प्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं - हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुर्विनेयः पृच्छति - यथा कोऽत्र दृष्टान्तः ?, प्रज्ञापक आह 'से जंहानामए' इत्यादि, अयमत्र भावार्थ:- कूष्माण्डानां - पुस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते यद्यपि मालिङ्गानि - बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भृतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु विल्वानि प्रतिप्तानि तान्यपि मान्तीत्येवं तावद् यावत्सर्वपच्छिद्रेषु गुङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभः प्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभः प्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कीलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम् ॥ मू. (298 ) कैविहाणं भंते! दव्वा पन्नत्ता ?, go0 ! दुविहा पन्नत्ता, तंजहा- जीवदव्वा य अजीवदव्वा य । अजीवदव्वा णं भंते! कैविहा पन्नत्ता ?, go0 ! दुविहा pa0, तंजहारूवीअजीवदव्वा य अरू वीअजीवदव्वा y। अरूवी अजीवदव्वा णं भंते! कैविहा पन्नत्ता ?, go0 ! दुविहा पत्रत्ता, तंजहा- धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मित्थिकायस्स पएसा अधम्मत्थिकायस्स देसां अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासत्थिकायस्स देसा * आगास0 पएसा, अद्धास्मे। रूवीअजीवदव्वा णं भंते! कैविहा pa0 ?, go0 ! चउव्विंहा Page #415 -------------------------------------------------------------------------- ________________ 412 अनुयोगद्वार-चूलिकासूत्रं पन्नत्ता, तंजहा-खंधाखंधदेसाखंधप्पएसा परमानुपोग्गला, ते णं भंते! किसंखेज्जा असंखेज्जा अनंता? go0 ! नो संखेज्जा नो असंखेज्जा अनंता, सेकेणद्वेण भंते! एवं वुच्चै-नो संखेज्जा नो असंखेज्जा अनंता?, go0 ! अनंता परमाणुपोग्गला अनंता दुपएसिआ खंधा जाव अनंता अनंतपएसिआ खंधा, से एएणद्वेणं go0 ! एवं वुच्चै-नो संखेज्जा नो a0 अन्ण्ता। ____ जीवदव्वा ने भंते! किं संखिज्जा असंखिज्जा अनंता?, go0! नो संखिज्जा नो असंखिज्जा अनंता, सेकेणतुणं भंते! एवं वुच्चै-नो संखिज्जा नो असंखिज्जा अनंता?, go0! असंखेज्जा नेरइया असंखेज्जा असुरकुमारा जाव असंखेज्जा थनियकुमारा असंखिज्जा पुढवीकाइया जाव असंखिज्जा वाउकाइआ अनंता वनस्सैकाइआ असंखेज्जा वेइंदिआ जाव असंखिज्जा चौरिदिया असंखिज्जा पंचिंदियतिरिक्खजोनिआ असंखिज्जा मनुस्सा असंखिज्जा वानमंतरा असंखिज्जा जोइसिआ असंखेज्जा वेमानिआअनंता सिद्धा, से eeNa'dveNaMgo0! एवं वुच्चैनो संखिज्जा नो असंखिज्जा अन्ण्ता। वृ.यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते तहिं कतिविधानि भदन्त ! कावद् द्रव्याणि प्रज्ञप्तानि?, गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह-'जीवदव्वा य अजीवदव्वा य' / तत्राल्पवक्तव्यत्वात् पश्चानिर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह-'अजीवदव्वाणं भंते! कैविहेऽत्यादि सुगम यावद् 'dhammatthikAya'ityAdi, एकोऽपि धर्मास्तिकायो नयमतभेदात्रिधा भिद्यते, तच्च(त्र)सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकायः-पूर्वोक्तपदार्थः, व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभागत्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः, ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमानास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि, एवं अधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः, 'अद्धासमय' इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वाद्, अत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात्, तदेवं दशविधान्यरूष्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा-व्यनुकादयोऽनन्तानुकावसानाः, देशास्तु तद्विभागत्रिभागदिरूपा अवयवाः, प्रदेशा: पुनस्तदवयवभूता एव निरंशा भागाः परमाणुपुद्गलाः स्कन्धभावमनापन्नां एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यन्तानि, kathamityAha'anaMtA परमानुपोग्गला' इत्यादि, एते च स्कन्धादयः प्रत्येकमनन्ताः । अथ जीवद्रव्याणि विचारयितुमाह-'जीवदव्वा नं भंते ! कि संखेज्जा' इत्यादि, यस्मानारकादिराशयः प्रत्येकमसङ्ख्याता: वनस्पतयः सिद्धाश्चानन्ता-'जीवद्रव्याण्यानन्तान्येवेत्यर्थः ॥ __ तत्र नारकादयोऽसङ्ख्येयादिस्वरूपतः सामान्येन प्रोक्ता विशिषतस्तु तदसवयेयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परिज्ञानं सिद्ध्यति औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवाजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वात्तानि विचारयुतुमुपक्रमते मू.(299) कैविहा णं भंते! सरीरा paM0?, go0! पंच सरीरा पन्नत्ता, तंजहा-ओरालिए Page #416 -------------------------------------------------------------------------- ________________ मूलं-299 413 वेउविए आहारए teae kammae, neraiANaM भंते! कै सरीरा paM0?, go0! तओ सरीरा paM0 taM0 वेउविए तेअए कम्मए, असुरकुमाराणं भंते ! कई सरोरा paM0?, go0 ! तेओ सरीरा पन्नत्ता, तंजहा-veu0 tea0 कम्मए, एवं तिन्नि 2, एए चेव सरीरा जाव थनियकुभाराणं भान्निअव्वा। पुढवीकाइआणं भंते! कै सरीरा पन्नत्ता?, go0! तओ सरीरा पन्नत्ता, तंजहा-ओरालिए तेअए कम्मए, evaMAuteuvanassaikAiyANa'viee चेव तिनि सरीरा भानियव्वा, वाउकाइयाणं जाव go0 ! चत्तारि सरीरा pa0 taM0-उरालिए वेउव्विए तेयए क्म्मे। ___ बेइंदियतेइंदियचौरिदियाणं जहा पुढवीकाइयाणं, पंचिंदिअतिरिक्खजोनिआणं जहा वाउकाइयाणं मनुस्साणं जाव गोर! पंच सरीरा paM0, taM0-ओरालए वेउव्विए आहारए तेयए कम्मए । वाणमंतराणं जोइसिआणं वेमानिआणं जहा नेरियान्न्ण्। केवैया णं भंते ! उरालिअसरीरा पन्नत्ता?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ नं जे ते बद्धलगा ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जा लोगा, तत्थ नं जे ते मुक्केल्लगा ते नं अनंता अनंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगो दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अन्ण्त्भागो। - वृ. 'ओरालिएऽत्ति उदारं-तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं उदारमेवौदारिकम, अथवा उदारं-सातिरेकंयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं तदेवौदारिकं, वैक्रियं तूत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनु:शतप्रमाणमेव, ततः सहजशरीरापेक्षया इदमेव महाप्रमाणं, 'वेउव्विएऽत्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्या भवं वक्रियं, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम्, 'आहारएऽत्ति तथाविधप्रयोजने चतुर्दशपूर्वविदाआहियते-गृह्यत इत्याहारकम्, अथवा आहियन्ते-गृह्यते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकं, 'तेयएऽत्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसं, 'कम्मए' त्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकारः कमैव वा कार्मणम्, अत्र स्वल्पपुद्गलनिष्पनत्वाद्बादरपिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिर्वृत्तत्वात् सूक्ष्मसूक्ष्मतमत्वाच्च क्रमेण शेषशरीरनामिति । तदेवं सामान्येन शरीराणि निरूप्य चतुर्विशतिदण्डके तानि चिन्तयितुमाह-'नेरइयाणं भंते ! कैसरीराऽइत्यादि पाठसिद्धमेव,यावत 'केवैयानं भंते! उरालियसरीरा' इत्यादि, कियन्तिकियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरं- 'गोयमा दुविहेऽत्यादि औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य, इदं च बद्धमुक्तौदारिकादिप्रमाणं क्वचिद्रव्येणाभव्यादिना वक्ष्यति क्वचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क्वचित्तु कालेन-समयाबलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामौदारिकशरीराणां कालतः क्षेत्रतश्च मानं nirUpayitumAha'tattha णं जे ते बद्धेल्लया' इत्यादि, इह नारकदेवानामौदारिकशरीराणि बद्धानि तावन्न सम्भ __ Page #417 -------------------------------------------------------------------------- ________________ 414 अनुयोगद्वार - चूलिकासूत्रं वन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्म्मोदयाद् यानि बद्धानि-गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत्, तानि सामान्यतः सर्वाण्यसङ्ख्येयानि, न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि- 'asaMkhejjAhi'mityAdi, प्रतिसमयं यद्येकैकं शरीरमपह्रियते तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदेतत्कालतो मानमुक्तम्, अथ क्षेत्रतस्तदाह 'खत्तेओ असंखेज्जा loga'tti, इदमुक्तं भवति-प्रत्येकमसङ्ख्येयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकं शरीरं व्यवस्थाप्यते तदाऽसङ्ख्येया लोकास्तैभ्रियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्खयेयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाहः सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्यकल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति, आह- भवत्वेयं, किंत्वौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि ?, उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्तां किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्ख्येयान्येवेति । 'तत्थ णं जे ते मुक्केल्लये ऽत्यादि, भवान्तरसङ्क्रान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदं, ततः कालेन विशेषयति-प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः, अथ क्षेत्रतो विशिनष्टि-'खेत्तओ अनंता लोग 'त्ति, क्षेत्रत:- क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः, द्रव्यतो नियमयति- 'अभवसिद्धिएहि गित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसङ्ख्यायास्त्वन- भागवर्तीनि । आह-यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वे गमनात् तत्त्यक्तं ते प्रतिपतितसम्यदृष्टोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति ?, नैतदेवं, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवं ततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति प्रतिपत्तव्यमिति । पुनरप्याह - ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ?, यद्याद्यः पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तर्हि स कश्चिद् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य न मुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्यो ऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वाद्, अत्रोच्यते, नैष दोषो, Page #418 -------------------------------------------------------------------------- ________________ मूलं - 299 भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणाम परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेशकदेशदाहेऽपि ग्रामो दग्धः पये दग्ध इत्यादिवदवयत्रे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौ दारिक शरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पतिसम्भवाद्यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितं, तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतस्तूपरिष्ठात् क्रमप्राप्तामिमां वक्षयति 1 / अथौघत एव वैक्रियसङ्ख्यामाह मू. (299 वर्तते ) केवइआ णं भंते! वेउव्विअसरीरा paM0 ? go0 ! दुविहा paM0, taM0बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं असंखिज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तत्थ णं जे ते मुक्केल्लया ते णं अनंता अनंताहि उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ एसं जहा ओरालिअस्स मुक्केल्लया तहा एएवि भाणि अव्वा । केवै0 आहारगस0 ? go0 ! दुविहा0 बद्धे0 मुक्के0 तत्थ णं जे ते बद्धेलया ते णं सिअ अत्थि सिअ र्नात्थि, जै अत्थि जहन्त्रेणं एगो वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, मुक्केल्लया जहा orA0 तहा भाणिअव्वा । 415 केवैया णं भंते! ते अगसरीरा paM0 ?, go0 ! दुविहा paM0 taM0- बद्धल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं अनंता अनंताहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सिद्धेहिं अनंतगुणा सव्वजीवाणं अनंतभागूना, तत्थ णं जे ते मुक्केल्लया तं णं अनंता अनंताहिं अस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सव्वजीवेहिं अनंतगुणा सव्वजीववग्गस्स अनंतभागो । केवै0 कम्मगसरीरा paM0 ?, गो 0? दुविहा पन्नत्तां, तंजहा- बद्धे0 मुक्के0 जहां तेअगसरीरा तहा कम्मगसरीरावि भाणिअव्वा । वृ. तत्र नारकदेवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले ततः सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्ययानि लभ्यते तानि च कालतोऽसङ्ख्येयोत्सर्पिणीसमयराशितुल्यानि क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशिस्तत्सङ्ख्यानि संभवन्ति, मुक्तानि यथौदारिकाणि तथैव 2 / अथौघत एवाहारकाण्याह- 'केवैया नं भंते! आहारगे ऽत्यादि एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यतः समयं उत्कृष्टस्तु षण्मासान्यावदभिहितम्, अत उक्तं- बद्धानि कदाचित् सन्ति कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टस्तु सहस्रपृथक्त्वं, द्विप्रभृत्या नवभ्यः समयप्रसिद्ध्या पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् 3 / तथैव तैजसान्याह - 'केवैया णं भंते! तेयगे ऽत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, काल Page #419 -------------------------------------------------------------------------- ________________ - 416 अनुयोगद्वार-चूलिकासूत्रं तोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि द्रव्यतः सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात्, नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्यतिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अतः सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि, मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यतः सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिनैव जीवाशिर्गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति?, नेत्याह- . _ 'जीववग्गस्स अनंतभागोऽत्ति, सर्वजीवाः सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि तानि च तैरेव गुणितानि ततोऽसत्कल्पनया दशकोटि सङ्ख्या सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्तगुणकल्पनया शततमे भागे एतानि वर्तन्ते, अतः सद्भावतोऽनन्तान्यपि किल जशलक्षसङ्ख्यानि तानि सिद्धानि, किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति?, उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदइभिद्यन्ते तानि तान्यसख्येयकालादूर्ध्वं तं परिणाम परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अतः प्रतिनियतकालावस्थायित्वादुष्कृष्टतोऽपि यथोक्तङ्यान्येवैतानि समुदितानि प्राप्यन्ते नाधिकानीत्य्ल्म्तिविस्त्रेन्न्। ___'केवैयाणं कम्मएऽइत्यादि, तैजसकार्मणयोः समानस्वामिकत्वात्सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति । तदेवमोघतः पञ्चापि शरीराण्युक्तानि, साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह मू.(299 वर्तते )नेरइयाणं भंते! केवैया ओरालिअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थ नं जे ते बद्धेलया ते नं नत्थि, तत्थ नंजे ते मुक्केल्लया ते जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते ! केवैया वेउव्विसरीरा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलगातेनं असंखिज्जा असंखिज्जाहिं अस्सप्पिणीओसप्पिणीहिं अवहीरति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागो तासिणं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलंबीअवग्गमूलपडुप्पन्नं अहवनं अंगुलबीअवग्गमूलघणपमाणमेत्ताओ सेढीओ, तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते ! केवैया आहारगसरीरा पन्नत्ता?, go0 ! दुविहा पन्नता, तंजहा-बद्धे0 मुक्के0, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, तत्थ णं जे ते मुक्केल्लया ते जहा ओहिआ ओरालिआ तहा भाणिअव्वा, तेयगकम्मगसरीरा जहा एएसिं चेव वेउव्विअसरीरा तहा भान्निअव्वा॥ असुरकुमाराणं भंते! केवइआ ओरालियसरीरा paM0? go0 ! जहा नेरइयाणं ओरालि तहा Page #420 -------------------------------------------------------------------------- ________________ मूलं-299 417 bhA0, असुरकुमाराणं भंते! ke0 वेउबिअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थणं जे ते बद्धलया ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओखेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासिणं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलस्सासंखिज्जइभागो, मुक्केल्लया जहाओहिया ओरालिअसरीरा, असुरकु0 केवइआ आहारगसरीरा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्ध0 मुक्के0, जहा एएसिं चेव orA0 तहा bhA0, तेअगकम्म0 तहा ee0 veu0 तहा भाणिअव्वा, जहा असुरकुमाराणं तहा जाव थणिअ0 ताव भान्निअव्व्ण्। वृ.द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रुपेणैव नारकेषु सत्त्वमवसेयं, न सद्रुपेण, अत एवोक्तं-तत्र यानि बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि चौधिकमुक्तौदारिकवद्वाच्यानि, यानि वैक्रियशरीराणि तानि तु बद्धान्येषामसख्येयानि, प्रतिनारकमेकैकवैक्रियसद्भावात्, नारकाणां चासङ्ख्येयत्वात्, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्ययभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति, ननु प्रतरासङ्ख्येयभागे असङ्ख्येया yojanakoTya'pi भवन्ति, तत्किमेतावत्यपि क्षेत्रे या नभः श्रेण्यो भवन्ति ता इह गृह्यन्ते ?, नेत्याह_ 'तासिणं सेढीणं vikkhaMbhasUI'tyAdi, तासां श्रेणीनां विष्कम्भसूचिः-विस्तरश्रेणिर्जयेति शेषः, कियतीत्याह-'aMgulI'tyAdi, अङ्गलप्रमाणे प्रतरक्षेत्र यः श्रेणी:-राशिस्तत्र विकालसङ्ख्येयानि विर्गमूलानि तिष्ठन्त्यतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न-गुणितं तथा च सति यावत्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्यः श्रेण्योऽत्र गृह्यन्त इत्यर्थः, इदमुक्तं भवति-अङ्गलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वेशते श्रेणीनां भवतस्तद्यथा 256, अत्र प्रथमवर्गमूलं षोडश द्वितीयं चत्वारः चतुर्भिः षोडश गुनिता जाताश्चतुःषष्टिः, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येयाः श्रेण्यो मन्तव्यां, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या। 'अहव Na'mityAdi, नमिति वाक्यालङ्कारे, अथवा-अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः, 'अहव अत्ति क्वचित्पाठः, सचैवं व्याख्यायते-अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयंशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह-'अंगुलवीयवग्गमूलघने त्यादि, अङ्गलप्रमाणप्रतरक्षेत्रवतिश्रेणिराशेर्यद्द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन:-चतुःषष्टिलक्षणस्तत्प्रमाणाःतत्सङ्ख्याः श्रेण्योऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते अर्थस्तु स एवेति, तदेवं कल्पनया चतु:षष्टिरूपाणां सद्भावतोऽसङ्घयेयानां श्रेणीनां यप्रदेशराशिरेतावत्सङ्ख्यानि नारकाणबद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्तएव, एवं चसति पूर्वनारकाः सामान्येनैवा सङ्खयेया उक्ताः, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्खयेयकं प्रतिनियतस्वरूपं सिद्धं भवति, . एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्यां, मुक्तवैक्रि 30/27 Page #421 -------------------------------------------------------------------------- ________________ - 418 अनुयोगद्वार-चूलिकासूत्रं याणि मुक्तौदारिकवद्वाच्यानि, आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपुर्वधरसम्भवित्वात्तबन्धस्य, मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः, तैजसकार्मणानि तु बद्धानि मुक्तानि च यथेषामेव वैक्रियाणि तथा व्क्त्व्यानि। उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह 'असुरकुमाराणं भंते!'इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्यः स्तोकत्वात् प्रस्तुतशरीरोण्यपि स्तोकान्यतो विष्कम्भसूच्या विशेषः, सा चेयं-'तासिणं सेढीणं vikkhaMbhasUI'tyAdi, तासाम्-अनन्तरोक्तश्रेणीनां विष्कम्भसूचिः-विस्तरणश्रेणिरङ्गलप्रथमवर्गमूलस्यासङ्ख्येयभागाः, इदमुक्तं भवति-प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्यः श्रेणयो भवन्ति तासां यत्प्रथमवर्गमूलं तस्याप्यसङ्घयेयभागे याः श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्ते इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः किं पुनः समस्तनारकाणां केवला (a) सुरकुमारा इति, आहारकाणि नारकदेव, तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति । एवं समानैव वक्तव्यता यावत्स्तनितकुमाराः । मू.(299 वर्तते) पुढविंकाइयाणं भंते! केवैया ओरालिअसरीरा paM0?, go0! दुविहां पन्नत्ता, तंजहा-बद्धलया यमुक्केलया य, एवंजहाओहिआओरालिअसरीरा तहा bhA0, पुढविका0 केवैया वेउव्विअसरीरा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ नंजे ते बद्धेल्लया ते नं नत्थि, मुक्केल्लया जहा ओहिआणं ओरालिअसरीरा तहा bhA0, आहारगसरीरावि एवं चेव भाणियव्वा, तेअगकम्मसरीरा जहा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअव्वा, जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भान्निय्व्वा। वाउकाइयाणं भंते! केवैयाओरालिअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, जहा पुढविकाइयाणं ओरालिअसरीरा तहा भाणिअव्वा, वाउकाइयाणं भंते ! केवैया वेउव्विअसरीरा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ नंजे ते बद्धेलया ते नं असंखिज्जा समए 2 अवहीरमाणा 2 खेतपलिओवमस्स असंखिज्जइभागमेत्तेणं कालेणं अवहीरंति नो चेवनं अवहिआ सिआ, मुक्केल्लया वेउव्विअसरीरा य जहा पुढविकाइयाणं तहा भाणिअव्वा, तेअगकम्मसरीरा जहा पुढविकाइयाणं तहा भाणिअव्वा, वणस्सैकायाणं भंते ! केवैया तेअगसरीरा paM0?, go0 ! दुविहा पनत्ता, जहा ओहिआ तेअगकम्मसरीरा तहा वणस्सैकाइयाणवि तेअगकम्मसरीरा भान्निअव्वा। वृ.औदारिकाणि बद्धानि मुक्तानि चात्रौधिकौदारिकवद्वाच्यानि, केवलं यदोधिकबद्धानामसङ्घयेयप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यं, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्, अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः, वैक्रियाहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु संभवन्ति, तानि तु मुक्तौधिकौदारिकवदभिधानीयानि, तैजसकार्मणान्यत्रैवोक्तौदारिकवदृश्यानि, एवमपूकायिकतेजःकायि Page #422 -------------------------------------------------------------------------- ________________ मूलं - 299 केष्वपि सर्व वाच्यं, वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह 'वाउकाइयाणं भंते!'इत्यादि, इहापि सर्व पृथिवीकायिकवद्वाच्यं, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येआनि लभ्यन्ते तानि च प्रतिसमयमपहूइयमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति तत्ससङ्ख्यैः समयैरपह्रियन्ते, क्षेत्रपल्योपमासङ्ख्ययभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः 'नो चेव नं अवहिया siya'tti परप्रत्यायनार्थ प्ररूपणैवत्थं क्रियते, न तु तानि कदाचित्केनचिदित्थमपहूइयन्त इति भावः, ननु वायवः सर्वेऽप्यसङ्ख्येलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिण: किमित्थं स्तोका एव पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च बादरा अपर्याप्ताः पर्याप्ताश्च तत्राद्यराशित्रये प्रत्येकं ते असडूयेयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च, बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येय भागवर्तिन एव न शेषाः, येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यात भागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवइआं बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति, अत्र केचिन्मन्यन्ते-ये केचन बान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः, अत्थि णं भंते ! ईसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि, कया णं भंते! जाव वायंति ?, गोयमा ! जया नं वाउयाए अहारियं रीयै, जया णं जाव वाउयाए उत्तर-किरियं सीयै, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउयायं उदीरंति तया णं ईसिं जाव वायंति" आहारियं रीयै' त्ति रीतं रीति: स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते-गच्छति, यदा स्वाबाविकौदारिकशरीरगत्यागच्छतीत्यर्थः, उत्तरकिरियंति - उत्तरा - उत्तरवैक्रियशरीराश्रया गतिलक्षणाक्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते । तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रे ऽपि सर्व पृथ्वीकायिकवद्वक्तव्यं, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजसकार्मणान्युक्तानि अत्र तु वनस्पतीनां बहूनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजसकार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि ततो न स्वस्थानबद्धौदारिककायतुल्यानि वक्तव्यानि, किन्तु यथौधिकतैजसकार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । 419 मू. (299 वर्तते ) बेइंदियाणं भंते! केवैया ओरालियसरीरा paM0 ?, go0 ! दुविहा पत्रत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्सासंखिज्जइभागो तासि नं सेढीणं विक्खंभसूई असंखेज्जाओ जोअणकोडाकोडीओ असंखिज्जाइ सेढिवग्गमूलाई बेइंदियाणं ओरालियबद्धेल्लएहिं पयरं अवहीरै असंखिज्जाहिं उस्सप्पिणी Page #423 -------------------------------------------------------------------------- ________________ 420 अनुयोगद्वार-चूलिकासूत्रं ओसप्पिणीहि कालओ खेत्तओ अंगुलपयरस्स आवलिआए असंखिज्जइभागपडिभागेणं, मुक्केल्लया जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, वेउब्विअआहारगसरीरा बद्धेल्लया नत्थि मुक्केल्लया जहा ओहिआ ओरालिअसरारा तहा भाणिअव्वा, तेअगकम्मगसरीरा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअव्वा, जहा बेइंदिआणं तहा तेइंदियचौरिदियाणवि भान्निअव्वा। पंचिंदियतिरिक्खजोणियाणवि ओरालिअसरीरा एवं चेव भाणिअव्वा, पंचिंदिअतिरिक्खजोणिआणं भंते ! केवैया वेउव्विअसरीरा पन्नत्ता?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धल्लेया यमुक्केलेया य, तत्थणंजे ते बद्धलेया तेनं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओरप्पिणीहिं अवहीरंति कालओ खेतओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो तासिणं सेढीणं विखंभसूई अंगुलपढमवग्गमूलस्स असंखिज्जइभागो, मुक्केल्लया जहा ओहिआ ओरालिआ तहा bhA0, आहारयसरीरा जहा बेइंदिआणं तेअगकम्मसरीरा जहा ओरालिया। _vR.अत्रबद्धौदारिकाण्यसङ्घयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्घयेयभागवर्त्य सङ्घयेयश्रेणीनां यः प्रदेशराशिः तत्तुल्यानि, तासां च प्रतरासङ्ख्येयभागवतिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटिकोटीप्रमाणाऽत्र ग्राह्या। एतदेव विशेषतरमाह-'असंखेज्जाई सेढिवग्गमूलैऽति, एकस्या नभः श्रेणेर्यः प्रदेशराशिः स सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि 65536, अस्य प्रथमं वर्गमूलं 256, द्वितीयं 16, तृतीयं 8, चतुर्थं 2, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येयाः प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति, ईदानी प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह__'बेइंदियाणं ओरालियसरीरेहिं बद्धल्लएहि मित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतरः सर्वोऽप्यपहियते, कियता कालेनत्याह-असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रविभागेन् कालप्रविभागेन च?, एतावता कालेनायमपहियत इत्याह-अङ्गुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्घयेयभागरूपः प्रविभाग:अंशस्तेन, इदमुक्तं भवति-योकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैकोऽङ्गुलासङ्घयेयभाग एकैकनावलिकाऽसङ्ख्येयभागे एकैकेनावलिकाऽसङ्घयेयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्घयेयोत्सर्पिण्यवसर्पिणीभिः सर्वंप्रतरं पूरयन्तीत्यपि द्रष्टव्यं, वस्तुत एकार्थत्वादिति, मुक्तौदारिकवैक्रियाहारकाणि पृथ्वीकायिकवद्वाच्यानि, तैजसकार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्य्म्। __पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह-'पंचिंदियतिरिक्खजोणिआणं भंते! केवैया वेउव्वियसरीरा?' इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रिन्द्रियादीनामतिदेशो मन्तव्यो, न पुनः सर्वथा परस्परं सङ्ख्यासाम्यमेतेषां, यत उक्तम् एएसिणं भंते ! एगिदियबेइंदियतेइंदियचौरिंदियपंचिंदियाणं कयरे कयरेहितो अप्पा वा Page #424 -------------------------------------------------------------------------- ________________ मूलं - 299 421 - बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वेथोवा पंचिदिया चौरिंदिया विसेसाहिया तेइंदिया विसेसाहिआ बेइंदिया विसेसाहिया एगिंदिया अनंतगुणा' तदेवमिह सूत्रे द्वन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यं प्रत्येकेशरीराणां जीवसङ्ख्याः शरीरसङ्ख्याया: तुल्यत्वादित्यलं प्रसङ्गेन, प्रकृतमुच्यते तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तुप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशि: तुतुल्यानि तासां च श्रेणीनां विष्कम्भसूचिरङ्गलप्रथमवर्गमूलस्यासङ्ख्येयभागः शेषभावना असुर्कुमार्व्त्कार्या। मू. (299 वर्तते ) मनुस्साणं भंते! केवैया ओरालियसरीरा paM0 ?, go0 ! दुविहा पत्रत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया नं ते सिअ संखिज्जा सिअ असंखिज्जा जहन्नपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एगुणतीसं ठाणाई तिजमलपयस्स उवरिं चौजमलपयस्स हेट्ठो, अहव णं छट्टो वग्गो पंचमवग्गपडुप्पन्नो, अहव णं छण्णउइछेअणगदायरासी उक्कोसपए असंखिज्जा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिं मनूस्सेहिं सेढी अवहीरै कालओ असंखिज्जाहिं उस्सप्पिणी ओसप्पिणीहिं खेत्तओ अंगुलपढमवग्गमूलं तैयवग्गमूलपडूप्पन्नं, मुक्केल्लया जहा ओहिओ ओरालिया तहा भाणिअव्वा, मनुस्साणं भंते! केवैया वेडव्विसरीरा paM0 ?, go0 ! दुविहा paM0, taM0- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं संखिज्जा समए 2 अवहीरमाणा 2 संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहिआ सिआ, मुक्केल्लया जहा ओहिआ ओरालिआणं मुक्केल्लया तहा bhA0, मनुस्साणं भंते! केवैया आहारगसरीरा paM0 ?, go0 ! दुविहा पन्नत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं सिअ अत्थि सिअ नत्थि, जै अत्थि जहत्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहत्तं, मुक्केल्लया जहा ओहिआ, तेअगमकम्मगसरीरा जहा एएसि चेव ओरालिआ तहा भाणिअव्वा । वृ. इह मनुष्या द्विविधाः-वान्तपित्तादिजन्मानः सम्मूर्च्छजाः स्त्रीगर्भोत्पन्ना गर्भजाश्च, तत्राद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वाद्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः, इतरे तु सर्वदैव सङ्ख्येया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूर्च्छजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तं 'जहन्नपए संखेज्ज' त्ति, ससङ्ख्येयकस्य ससङ्ख्यात भेदत्वान्न ज्ञायते कियदपि सङ्ख्येकमित्याह-सङ्ख्येयाः कोटीकोटयः पुनर्विशेषितं तमाह - ' तिजमलपयस्स उवरिं चौजमलपयस्स हेट्ठ' त्ति, इदमुक्तं भवति-अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं Page #425 -------------------------------------------------------------------------- ________________ 422 अनुयोगद्वार-चूलिकासूत्रं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरिप्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यध्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ?, नेत्याह 'चौजमलपयस्स heTTha'tti चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदंवर्गषट्कलक्षणं तस्योपरि चतुर्यमलपदस्य-वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा किमेतैरस्फुटैः प्रकारैः, स्फुटतरमेव प्रकारमाह___ 'ahavaNa'mityasya शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्गः पञ्चमवर्गेण यदा प्रत्युत्पन्नो-गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः, अथ कोऽयं षष्ठो वर्गः? कश्च पञ्चमवर्ग इति, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैवराशिना यत्र गुण्यते स तावद्वर्गः, चतुर्णा वर्ग: षोडशेति द्वितीयो वर्गः 16, षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: 256, अस्य राशेवंर्गः पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: 65536, अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते ऽचत्तारि य कोडिसया औणत्तीसं च हुंति कोद्दीओ। . औणावनं लक्खा सत्तट्टि चेव य सहस्सा । / दो य सया छनौया पंचमवग्गो इमो विनिद्दिट्टोऽत्ति अङ्कतोऽप्यष दर्श्यते 4294967296, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते लक्खं कोडाकोडी चौरासीयं भवे shssaaii। चत्तारि अ सत्तट्ठा हुंति सया कोद्दीकोद्दीन्न्ण्॥ चउयालं लक्खाइं कोडीणं सत्त चेव य shssaa। तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा । / 2 / / पंचाणं ऊइ लक्खा एगावनं भवे shssaaii। छस्सोलसोत्तरसया एसो छट्ठो हवै व्ग्गो॥ अङ्कतोऽपि दर्श्यते 18446744073709551616, तदयं षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जधन्यपदिनो गर्भजमनुष्या वर्तन्ते, सा चेयम् 79228162514264337593543950336 अयं च राशिः कोटीकोट्यदिप्रकारेण केनाप्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसग्रहार्थं गाथाद्वयम् 'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिनिन्नि च्त्तारि। __ पंचेव तिनि नव पंच सत्त तिनेव तिन्नेव । / चौ छ हो चौ एक्को पण do chakkekkago ya attev| Page #426 -------------------------------------------------------------------------- ________________ मूलं - 299 दो दो नव सत्तेव य अंकट्ठाणा पराहुत्ता । / तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थित्म्। अमुमेवार्थ प्रकारान्तरेणाह - ' अहव णं छन्नउईच्छेयणगयाई रासि 'त्ति छेदनकं-राशेरद्धकरणं ततः पनवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदडूकस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः षन्नवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः षन्नवंतिच्छेदनानि भाव्यन्ते ?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि--चतुर्णामर्द्धे द्वौ तयोरप्यर्द्धे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षाडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि, तदेवं जघन्यपदमुक्तम्, अथोत्कृष्टपदमभिधित्सुराह 423 'उक्कोसपए asaMkhejja'tti, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्ख्येयानि कालतोऽड्रख्येयोत्सर्पिणीसमयराशितुल्यानि, क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रेक्षिप्ते तैर्मनुष्यशरीरैरेका नभ:प्रदेशश्रेणिरपहियते कियता कालेनेत्याह- असख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह } 'अंगुलपढमवग्गमूलं taiyavaggamUlapaDuppanna'nti श्रेणेरङ्गुल-प्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति, इदमुक्तं भवति श्रेणेर्मध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसपिणीभिः सर्वापि श्रेणिरपहियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भसंमूर्च्छजमनुष्याणामेतावतामेव भावादिति तदेवं मनुष्याणां बद्धान्यौदारिकशरीरायुक्तानि, मुक्तानि त्वोधवद्भाव्यानि । अथ वैक्रियाण्याह-'केवैया वेउव्विअसरीरा' इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु तत्रापि पृच्छासमये कियस्त्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि असङ्ख्येयेन कालेनापहियन्ते, मुक्तान्यो धवद्वाच्यानि । आहारकाणि तु बद्धानि मुक्तानि च यथौधिकानि तथैव, तैजसकार्मणानि तु यथैषा मेवदारिकाणि । मू. (299 वर्तते ) वाणमंतराणं ओरालिअसरीरा जहा neraiANaM, वाणमंतराणं भंते ! केवैया वेडव्विअसरीरा paM0 ?, go0 ! दुविहा पन्नत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ जे ते बद्धेल्या ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासि णं सेढीणं विक्खंभसूई Page #427 -------------------------------------------------------------------------- ________________ 424 अनुयोगद्वार - चूलिकासूत्रं संखेज्जजो अणसयवग्गपलिभागो पयरस्स, मुक्के0 जहा ओहिया ओरालिआ तहा bhA0, AhA0 दुविहावि जहा asu0 तहा bhA0, वाण0 भंते! केवैया तेअगस0 paM0 ?, go0 ! जहा एएसिं चेव वेउव्वि0 तहा तेअग0 भाणिअव्वा । जोइसियाणं भंते! केव0 ve0 paM0 ?, go0 ! दुविहा पन्नत्ता, तंजहा- बद्धे0 मुक्के0 तत्थ णं जे ते ba0 जाव0 तासि णं सेढीणं विक्खंभसूई बेछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, मुक्के0 जहा o0 orA0 तहा bhA0, आहारय0 जहा नेर0 तहा bhA0, tea0 जहा एएसिं चेव veu0 तहा0 / वेमानियाणं भंते! केव0 orA0 paM0 ?, go0 ! जहा ne0 तहा0, वेमाणि0 केव0 veu0 paM0 ?, go0 ! दुविहा पन्नत्ता, तंजहा- बद्धे0 मुक्के 0 तत्थ णं जे ते ba0 ते णं असंखिज्जा असंखेज्जाहिं उस्स0 अवहीरंति कालओ खेत्तओ असं0 सेढीओ पयरस्स असंखे0 तासि णं सेढीणं विक्खभसूई अंगुलबीयवग्गमूल तैगवग्गमूलपडुप्पन्नं अहव णं अंगुलतैयवग्गमूलघणप्पमानमेत्ताओ सेढीओ, मुक्केल्लया जहा ओहिओ ओरालियाणं तहा bhA0, AhA0 जहा नेरइयाणं, तेअग0 जहा एएसिं चेव वेउव्विअसरीरा तहा भाणिअव्वा, से तं सुहुमे खेत्तपलिओवमे, से तं खेत्तपलि आंवमे, से तं पलिओवमे, से तं विभागणिप्फन्ने, सेतं कालप्पमाणे । वृ.व्यन्तराणां सर्वं नारकवद्वाच्यं, नवरं नारकेभ्यो व्यन्तराणामसङ्ख्ययगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्यां विशेष इत्याह- 'तासि नं सेंढीणं' मित्यादि, तासामसङ्ख्येयानां श्रेणीनां विष्कम्भसूचिः पूर्वोक्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेषः साच पूर्वोक्ताया: पञ्चेन्द्रियतिर्यग्विष्कम्भसूचेरसङ्ख्ययेयगुणहीना दृष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्ययेयगुणहीनत्वेन महादण्डके पठितत्वात्, कियता पुनः प्रतिभागेन व्यन्तराः सर्वं प्रतरमपहरन्तीत्याह - 'संखिज्जजोयणे ऽत्यादि, सङ्ख्येययोजनशतानां यो वर्गस्तद्रूपो यः प्रतिभाग:- अंशः, कस्येत्याह- प्रतरस्य, इदमुक्तं भवति-सङ्ख्येययोजनशतवर्गमूलं प्रतरस्य भागं यद्येकैको व्यन्तरो ऽपहरति तदा सर्वोऽपि प्रतरोऽपड्रियते, यदि वा तावति भागे एकैकस्मिन् व्यन्तरेऽवस्थाप्यमाने सर्वोऽपि प्रतरः पूर्यते । ज्योतिसूत्रेऽपि 'तासि णं सेढीणं विक्खभसूई' स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचेः सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणत्वेन महादण्डके पठितत्वाद् इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादभीषां सङ्ख्येयगुणहीनस्याभिधानात्, तदाह-'बेछप्पन्नंगुलसयवग्गपलिभागो' त्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभागंप्रतरस्यांशं यद्येकैको ज्योतिष्कोऽपहरति तदा सर्वं प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभागे पर्वं प्रतरं पूरयन्ति, व्यनतरेभ्य एते सङ्ख्येयगुणत्वाद्बहव:, ततो व्यन्तरोक्तप्रतरप्रतिभागेक्षेत्रखण्डाद्यथोक्तरूपतया सङ्ख्येयगुणहीनेन स्वल्येनापि क्षेत्रखण्डेन प्रतरमेते ऽपहरन्ति पूरयन्ति वा इति भावः । vaimAnikasUtra'pItthameva, नवरं वैमानिका: प्रज्ञापनायां भवनपतिनारकव्यन्तरज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीनाः पठ्यन्ते, अतो विष्कम्भसूच्यां विशेषः, , तामाह- 'तासि णं seDhINaM'mityAdi, तासां श्रेणीनां विष्कम्भसूचिरङ्गलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन Page #428 -------------------------------------------------------------------------- ________________ मूलं-299 425 गुणितम्, इदमुक्तं भवति-अङ्गलप्रमाणे प्रतरक्षेत्र सद्भावतोऽसङ्ख्यया अपिकल्पनया द्वेशते षट्पञ्चाशदधिके श्रेणीनां भवतः 256, अत्र प्रथमवर्गमूलं 16 द्वितीयं 4 तृतीयं 2, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं, जाता अष्टो, एवमेताः सद्भूततयाऽस येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, 'अहन na'mityAdi, अथवा अङ्गलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घन: अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः, तदेवं भुवनपत्यादिसूचिरेषाऽससङ्घयेयगुणहीना मन्तव्या, शेषं सुखोत्रेयं यावत् "सेतं खेत्त्प्लिओक्मेऽत्ति। तदेवं 'समयावलियमुहुत्तेऽत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्वान्येऽप्युच्छासादयो व्याख्याताः कालविभागाः, अत आह-'से तं विभागनिप्फन्नेऽत्ति, एवं च समर्थितं कालप्रमाणमित्याह-'से तं काल्प्प्मानेऽत्ति। अथ भावप्रमाणमभिधित्सराह__ मू. (300) से किं तं भावप्पमाणे?, 2 तिविहे पन्नते, तंजहा-गुणप्पमाणे नयप्पमाणे स्ण्ख्प्प्मान्ने। वृ. भवनं भावो-वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च, प्रमितिः प्रमीयते अनेन प्रमीयते स इति वा प्रमाणं, भाव एव प्रमाणं भावप्रमाणं, भावसाधनपक्षे प्रमितिः-वस्तुपरिच्छेदस्तद्धेतुत्वाद्भावस्य प्रमाणाताऽवसेया, तच्च भावप्रमाणं, त्रिविधं प्रज्ञप्तं, त्द्य्था। __ मू.(301)से किं तं गुणप्पमाणे?, 2 दुविहे पन्नते, तंजहा-अजीवगुणप्पमाणे a। से किंतं अजीवगुणप्पमाणे?, 2 पंचविहे पन्नते, तंजहा-वनगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे, से किं तं वनगुणप्पमाणे?, 2 पंचविहे पन्नते, तंजहा-कालवत्रगुणप्पमाणे जाव सुकिल्लवनगुणप्पमाणे, से तं वनगुणप्पमाणे । से किंतंगंधगुणप्पमाणे?, 2 दुविहे पन्नत्ते, तंजहा-सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे, setNgNdhgunnppmaanne| se किंतंरसगुणप्पमाणे?, 2 पंचविहे पन्नत्ते, तंजहा-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे, से तं र्स्गुन्न्प्प्मान्ने। से किं तं फासगुणप्पमाणे?, 2 अट्ठविहे पन्नत्ते, तंजहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे, से तं फासगुणप्पमाणे । से किं तं संठाणगुणप्पमाणे ?, 2 पंचविहे पन्नत्ते तंजहा-परिमंडलसंगणगुणप्पमाणे वट्टसं0 तंस0 चौरंस0 आययसंठाणगुणप्पमाणे, से तं संठाणगुणप्पमाणे, से तं अजीव्गुन्न्प्प्मान्ने॥ वृ.'guNapramANa'mityAdi, गुणो-ज्ञानादिः स एव प्रमाणं गुणप्रमाणं, प्रमीयते च गुणैव्यं, गुणाश्च गुणरूपता प्रमीयन्तेऽतः प्रमाणता, तथा नीतयो नया:-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः त एव प्रमाणं नयप्रमाणं,सङ्ख्यानं सङ्ख्या सैव प्रमाणं सङ्ख्याप्रमाणं, नयसङ्खये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते, तत्र गुणप्रमाणं द्विधा जीवगुणप्रमाणंच अजीवगुणप्रमाणंच, तत्राल्पवक्तव्यत्वाद जीवगुणप्रमाणमेव तावदाह-'से कितं अजीवगुणप्पमाणे' इत्यादि, एतत्सर्वमपि पाठसिद्धं, नवरंपरिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्यस्रंत्रिकोणं शृंङ्गाटकफलवत् चतुरस्रं समचतुष्कोणम्, आयतं-दीर्धमिति । मू.(301 वर्तते) से किं तंजीवगुणप्पमाणे?, 2 तिविहे पन्नते, तंजहा- नाणगुणप्पमाणे Page #429 -------------------------------------------------------------------------- ________________ - 426 अनुयोगद्वार-चूलिकासूत्रं दसणगुणप्पमाणे चरित्तगुणप्पमाणे । से किंतं नाणगुणप्पमाणे?, 2 चउविहे पन्नत्ते, तंजहापच्चक्खे अनुमाने ओवम्मे आग्मे|से किं तं पच्चक्खे? दुविहे पन्नते, तंजहा इंदिअपच्चक्खे अनोइंदिअपच्चक्खे । से किं तं इंदिअपच्चक्खे?, 2 पंचविहे पन्नत्ते, तंजहा-सोइंदिअपच्चक्खे चक्खुरिदियपच्चक्खे घाणिदिअपच्चक्खे जिभिदिअपच्चक्खे फांसिंदिअपच्चक्खे, सेतं इण्दिय्प्च्च्क्खे। से किंतं नोइंदियपच्चक्खे?, 2तिविहे पन्नत्ते, तंजहा-ओहिनाणपच्चक्खे मनपज्जवनाणपच्चक्खे केवलनाणपच्चक्खे, से तं नोइंदियपच्चक्खे, से तं प्च्च्क्खे। वृ.जीवस्य गुणा-ज्ञानदयस्तद्रुपंप्रमाणं जीवगुणप्रमाणं, तच्च ज्ञानदर्शनचारित्रगुणभेबिधा, तत्र ज्ञानरूपो यो गुणस्तद्रुपंप्रमाणं चतुर्विधं, तद्यथा-प्रत्यक्षमनुमानमुपमानमागमः, तत्र अशू व्याप्ताऽवित्यस्य धातोश्नुते-ज्ञानात्मना अर्थान् व्योप्नोतीति अक्षो-जीव: 'अश भोजने' इत्यस्य वा अश्नानि-भुङ्के पालयति वा सर्वार्थानित्यक्षो-जीव एव प्रतिगतम्-आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः, जीवस्यार्थासाक्षात्कारित्वेन यद् ज्ञानं वर्तते वत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्ष ज्ञानमिति दर्शनात्, ततो यथादर्शितस्तत्पुरुष एवायं, तच्च प्रत्यक्ष द्विविधम्-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, अत्रेन्द्रियं-श्रोतादि तन्निमित्तं- सहकारिकारणं यस्तोत्पित्सोस्तदलिङ्गिकं शब्दरूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम्, इदं चेन्द्रलक्षणजीवात परंव्यतिरिक्तनिमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात्, परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाक्षिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षं, नोशब्दस्य सर्वनिषेधपरत्वात् यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्-अवधिमन:पर्यायकेवलाख्यमिति भावार्थः । मू.(301 वर्तते )से किंतं अनुमाने?, 2 तिविहे पत्रत्ते, तंजहा-पुव्ववंसेसवं दिट्ठसाहम्मवं । से किं तं पुव्ववं?, पुव्ववंमू. (302) माया पुत्तं जहा नटुं, जुवाणं पुन्राग्य्ण्। ___ काई पच्चभिजाणेज्जा, पुव्वलिंगेण केन्नी॥ म.(303)तंजहा-खत्तेण वा वन्नेण वा लंछनेण वा मसेण वा तिलएण वा, सेतं पुव्वं से किं तें सेसवं?, 2 पंचविहं पन्नत्ते, तंजहा-कज्जेणं कारणेणं अवयवेणं आसएणं । से किं तं कज्जेणं?, 2 संखं सद्देणं भेरि ताडिएणं वसभं ढक्किएणं मोरं किंकाइएणं हयं हेसिएणं गयं गुलगुलाइएणं रहं घनघनाइएणं, से तं क्ज्जेन्न्ण्। से किंतं कारणं?, 2 तंतवो पडस्स कारणं न पडो तंतुकारणं वीरणा कडस्स कारणं न कडो वीरनाकारणं मिप्पिंडो घडस्स कारणं न घडो मिप्पिंडकारणं, से तं कार्न्नेन्न्ण्। से किं तं गुणेणं?, 2 सुवन्नं निकसेणं पुप्फ गंधेणं लवणं रसेणं मैरं आसायएणं वत्थं फासेणं, से तंगुणेणं से किंतं अवयवेणं?, 2 महिसंसिंगेणं कुक्कुडंसिहाएणं हत्थि विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसंखुरेणं वग्घं नहेणं चमरिं वालग्गेणं वाणरं लंगुलेणं दुपयंणं Page #430 -------------------------------------------------------------------------- ________________ मूलं-303 427 मनुस्सादि चौपयं गवमादि बहुपयं गोमिआदि सीह केसरेणं वसहं कुक्कुहेणं महिलं वलयबाहाए, गाहाम. (304) परिअरबंधेण भडंजाणिज्जा mhiliaNnivsnenN| सित्थेण दोणगागं कविं च एक्काए गाहाए॥ वृ.अनु-लिङ्गग्रहणसम्वन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानं, तच्च त्रिविधं-पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । 'से किं तं puvva'mityAdi, विशिष्टं पूर्वोपलब्धं चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भाव्ः। तथा चाह-'माता putra'mityAdizlokaH, यथा माता स्वकीयं पुत्र बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सर्वाः, पूर्वदृष्टेनलिङ्गेन केनचित्क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनलिङ्गेनेत्याह-'क्षतेन वेऽत्यादि, स्वदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः, लाञ्छनमपतिलकास्तु प्रतीताः, तजयमत्र प्रयोगो-मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति साधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतोः परमार्थेनैकलक्षणत्वात्, तबलेनैव गमकत्वोपलब्धेः, उक्तं च न्यायवादिना पुरुषचन्द्रेण ___ "अन्यथाऽनुपपन्नत्वमात्रं हेतोः svlkssnnm। सत्त्वासत्त्वे ति तद्धमौं, दृस्स्त्तान्त्द्व्य्ल्क्स्स्न्ने॥ तद्धर्माविति-अन्यथानुपपन्नत्वधर्मों, कथम्भूते सत्त्वासत्त्वे इत्याह-साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्यते-निश्चीयते [अथ यदि] दृष्टान्तद्वयलक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मइय'(रव्य)भिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि क्वचिद्वेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिद्विरोध . इति भाव्ः। यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया, तथा चाह "धूमादेर्यद्यपि स्यातां, सत्त्वासत्त्वे स्व्ल्क्स्स्न्ने। _ अन्य्थानुप्प्न्न्त्व्प्राधान्याल्ल्क्स्स्न्नैक्ता|" किंच-यदि दृष्टान्ते सत्त्वासत्त्वेदर्शनाद्धेतुर्गमक इष्यते तदा लोहलेख्यं वजं पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्याद्, अभ्यधायि च - ... "दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् य्दिस्स्य्ते। लोहलेरूयं भवेद्वजं, पार्थिवत्वाद् द्रुमादिवद् ॥ " इति यदि च-पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात साध्येन सहान्यथानुपपन्नत्वमन्वेषीणं तर्हि तदेवैकं लक्षणतया वक्तमुचितं, किं रूपत्रयेणेति, आह च "अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? / Page #431 -------------------------------------------------------------------------- ________________ 428 अनुयोगद्वार-चूलिकासूत्रं नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम्? ॥ " इत्यादि, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थगहनातपङ्गात्, अन्यत्र य्त्नेनोक्त्त्वाच्चेति। आह-प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तियुक्ता, नैवं पुरुषपिण्डमात्रप्रत्यक्षायामपि मत्पुत्रो न वेति सन्देहाधुक्त एवानुमानोपन्यास इति कृतं प्र्स्न्ग्गेन्। 'से किं तं सेसव' मित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्मास्ति तच्छेषवदनुमान, तच्च पञ्चविधं, तद्यथा-कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा-हयम्-अश्वं हेषितेन अनुमिनुते इत्यध्याहार: हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण-कार्यद्वारेणोत्पन्नं शेषवदनुमामुच्यत, इति भावः, क्वचित् प्रथमतः शङ्खशब्देनेत्यादि दृश्यते, तत्रोक्तानुसरातः, सर्वोदाहरणेषु भावना कार्या। 'से किं तं कारणेण'-मित्यादि, इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनामत् कश्चित् वृष्ट्यनुमानं करोति, यदाह "रोल्म्ब्ग्व्ल्व्याल्त्माल्म्लिन्त्विस्स्ः। वृष्टिं व्यभिचरन्तीह, नैवंप्रायाः प्योमुच्ः॥" इति, एवं चन्द्रोदयाञ्जलधेर्वृद्धिरनुमीयते कु मुदविकाशश्च, मित्रोदयाञ्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीबलमनःप्रमोदेश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य नाकारणं, तत्र कार्यकारणभाव एक केषाञ्चिद्विप्रतिपत्ति पश्यस्तमेव तावनियतं दशर्यन्नाहतन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भाद्, अत्राह___ ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हिलब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपुकुरुते तदेव तस्य कारणत्वेनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पट: कारणं निर्दिश्यते, न हि ज्वराभावेन भवत आरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुं, यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवं, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावानासौ तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चित्तं तत्तस्य यथासम्भवं गमकत्वेन व्क्त्व्य्मिति। 'से किं तं गुणेण'-मित्यादि, निकष:-कषणपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते, यथा पञ्चदशादिर्ण-कोपेतमिदं सुवर्णं, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत्, एवं शतपत्रि-कादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोलब्धवस्तुवत्, एवं लवणमदिरावस्त्रादयोऽनेक-भेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगणोपलब्धेः, प्रतिनियतस्वरूपाः साध्यित्व्याः। Page #432 -------------------------------------------------------------------------- ________________ मूलं-305 429 - मू.(305) से तं अवयवेणं । से किं तं आसएणं?, 2 अग्गि धूमेणं सलिलं बलागेणं वुद्धि अन्भविकारेणं कुलपुत्तं सीलसमायारेणं -[इङ्गिताकारितै यैः, क्रियाभिर्भाषितेन c। नेत्रवक्त्राविकारैश, गृह्यतेऽन्तर्गतं मनः । ] संतं आसेन्न्ण्। से तं सेसवं! वृ. 'से किं तं avayaveNa'mityAdi, अवयवदर्शनेनायवी अनुमीयते, यथा महिषः, अत्र तदविनाभूतशृङ्गोपब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत्, अयं च प्रयोगो वृत्तिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि दृष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहारणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽपं तदविनाभूतपददयोपलम्भात्, पूर्वदृष्टमनुष्यवद्, एवं चतुष्पदबहुपदेष्वपि, 'गोम्ही' - कर्णशृगाली, 'pariyarabaMdheNabhaDa'mityAdi गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽप्यूह्य इति। 'से किं तं AsaeNa'mityAdi, आश्रयतीत्याश्रयो-धूमबलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव, आकारेङ्गितादिभिश्च पूर्वं व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धामेव, अत्राह-ननु धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यासः?, सत्यं, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः, तदेतत् shessvdnumaan। मू.(305) से किं तं दिट्ठसाहम्मवं?, 2 दुविहं पन्नत्तं, तंजहा-sAmantradihu~ca विसेसदिट्ठ c। से किं तं समान्नदिट्ठ?, 2 जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहां एगो पुरिसो जहा एगोकरिसावणोतहा बहवे करिसावणा जहा बहवे करिसावणा तहाएगो करिसावणो, से तं साम्न्त्र्दित्त्त्थ्। से किं तं विसेसदिटुं?, 2 से जहानामएअ केई पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिटुं पच्चभिजाणेज्जा-अयं से पुरिसे, बहूणं करिसावनानं मझ्जे पुव्वदिटुं करिसावणं पच्चभिज्जाणिज्जा, अयं से क्रिसाव्न्ने। तस्स समासओ तिविहं गहणं भवै, तंजहा-अतीयकालगहणं पडुप्पत्रकालगहणं अनागयकालगहणं से किंतं अतीयकालगहणं?, 2 उत्तनानि वनानि निप्फन्नसस्संवा मेइणि पुत्राणि अ कुंडसरणईदीहिआतडागाइं पासित्ता तेनं साहिज्जइ जहा-सुवुट्ठी आसी, से तं अतीय्काल्घ्न्न्ण्। से किंतं पडुप्पन्नकालगहणं?, 2 साहुंगोअरग्गगयं विच्छड्डिअपौरभत्तपाणं पासित्ता तेनं साहिज्जइ जहा सुभिक्खे वट्टई, से तं प्द्दुप्प्न्न्काल्घ्न्न्ण्। से किं तं अनागयकालगहणं?, 2 मू. (306) अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुआ मेहा। थनियं वा उब्भामो संझा रत्ता पनिट्ठा (द्धा) y॥ मू. (307) वारुणं वा महिंदं वा अन्नयरं वा पसत्थं उप्पायं पासित्ता तेनं साहिज्जह जहा-सुवुट्ठी भविस्सइ, सेतं अनाग्य्काल्घ्न्न्ण्। एएसिं चेव विवज्जासे तिविहंगहणं भवै, तंजहा-अतीगकालगहणं पडुप्पन्नकालगहणं अनाग्य्काल्घ्न्न्ण्। से किं तं अतीयकालगहणं?, नित्तिनाई वनाई अनिप्फनसस्सं वा मेइणी सुक्काणि अ कुंडसरणईदीहिअतडागाइं पासित्ता तेनं साहिज्जइ जहा-कुवुट्ठी आसी, से तं अतीयकाल Page #433 -------------------------------------------------------------------------- ________________ 430 ___ अनुयोगद्वार-चूलिकासूत्रं घ्न्न्ण्। से किं तं पडुप्पन्नकालगहणं?, 2 साहुंगोअरग्गगयं भिक्खं अलभमानं पासित्ता तेनं साहिज्जइ जहा-दुब्भिक्खे वट्टै, से तं pdd'ppnnkaalghnnN| से किंतं अनागयकालगहणं?,2 मू.(308) धूमायति दिसाओ सं (?) विअमेइणी अप्द्दिब्द्धा। वाया नेरइया खलु कुवुट्ठीमेवं निवेयंति । / वृ. दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्य, तद्गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत्, पूर्वदृष्टश्चार्थः, कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्याद्, अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयोगात्सामान्यदृष्टं, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टं, तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि, इदमुक्तं भवति-नालिकेरद्वीपादायातः कशित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्टवा अनुमानं करोति यथा अयमेक: परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिपसङ्गाद्, गवादिवत्, बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारनेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिपङ्गाद्, अश्वादिवदिति, एवं कार्पापणादिष्वपि वाच्यं, विशेषतो दृष्टमाह_ 'से जहानामए' इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित्पुरुषविशेषं दृष्टवा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्वं मयोपलब्धः स एवाय पुरुषः, तथैव प्रत्यभिज्ञायमानत्वाद, उभयाभिमतपुरुषवदिति, एतत्तदाविशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह_ 'तस्स समासओ तिविहं gahaNa'mityAdi, तस्येति-सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं-ग्राहस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणं, प्रत्युत्पन्नो-वर्तमानः कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो-भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणं, कालत्रयवतिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः, तत्र 'uttiNAI'ti उद्गतानि तृणानि येषु वनेषु तानि तथा अयमत्र प्रयोगः-सुवृष्टिरिहासीद् उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनाद्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः, साधु च 'गोचराग्रगतं' भिक्षाप्रविष्टं विशेषेण छदितानि-गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्टवा कश्चित्साधयति-सुभिक्षमिह वर्तते, साधूनां तद्धेतकप्रचुरभक्तपानलाभदर्शनात्, puurvdRssttprdeshvditi| ___ 'अब्भस्स निम्मलत्तं' गाहा सुगमा, नवरं स्तनितं-मेघगर्जितं 'वाउब्भामोऽत्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः 'vAruNaM'ti आर्द्रामूलादिनक्षत्रप्रभवं माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसम्भवं अन्यतरमुत्पातम्-उल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं dRSTAva'numIyate, यथा-सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां Page #434 -------------------------------------------------------------------------- ________________ मूलं-308 431 समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति, विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्रैव तत्र निपुणेन भाव्य्मिति। 'एएसिं चेव विवञ्जासे' इत्यादि, एतेषामेवोतृणवनादीनामतीतवृष्ट्यदिसाधकत्वेनोपन्यस्तानां हेतूनां-व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यो, यथा मू.(309)अग्गेयं वा वायव्वं वा अन्नयरं वा अप्पसत्थं उप्पायं पासित्ता तेनं साहिज्जइ जहा-कुवुट्ठी भाविस्सइ, सेतं अनागयकालगहणं, से तं विसेसदिटुं, से तंदिट्ठसाहम्मवं, सेतं अनुमाने। वृकुवष्टिरिहासीनिस्तृणवनादिदर्शनादित्यादिव्यत्यय: सूत्रसिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणाग्नेयवायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकत्वादितरेषां स्व्स्स्त्तिहेतुत्वादिति। 'से तं विसेसदिटुं, से तं दिट्ठसाहम्भव' मित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदत्र(द्व)यस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपिसभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैवातस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यं, त्देत्द्नुमान्मिति। अथोपमानमभिधित्सुराह मू.(309)से किंतंओवम्मे?, 2 दुविहे, पन्नत्ते, तंजहा सामम्मोवणीए अवेहम्मोवणीए आसे किंतंसामम्मोवणीए?, 2 तिविहे पन्नत्ते, तंजहा किंचिसाहम्मोवणीए पायसाहम्मोवणीए स्व्व्साह्म्मोव्न्नीए। __ सेकिंतं किंचिसाहम्मोवणीए?, 2 जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो जहा समुद्दो तहा गोप्पयं जहा गोप्पयंतहा समुद्दो जहा आइच्चो जहा खज्जोतो जहा खज्जोतो तहा आइच्चो जहा चंदो तहा कुमुदो जहा कुमुदो तहा चुदो, से तं किण्चिसाह्म्मोव्न्नीए। से किं तं पायसाहम्मो0 /से किं तं सव्वसाहम्मोवणीए?, 2 सव्वसाहम्मे ओवम्मे नत्थि, तहावि तेनेव तस्स ओवम्म कीरै जहा-अरिहंतेहिं अरिहंतसरिसं कयं, चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेन बलदेवसरिसं कयं, वासुदेवेन वासुदेवसरिसं कयं साहुणा साहुसरिसं कयं, से तं सव्वसाहम्मे, से तं साह्म्मोव्न्नीए। से किं तं वेहम्मोवणीए?, 2 तिविहे पन्नत्ते, तंजहा किंचिवेहम्मे पायवेहम्मे svvvehmme। se किंतं किंचिवेहम्मे?, 2 जहासामलेरो न तहा बाहुलेरो जहा बाहुलेरो न तहा सामलेरो, सेतं किंचिवेहम्मे । से किं तं पायवेहम्मे ?, 2 जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो, से तं पाय्वेह्म्मे। से किं तं सव्ववेहम्मे?, सव्ववेहम्मे ओवम्मे नत्थि, तहावि तेनव तस्स ओवम्मं कीरै, जहा नीएणं नीअसरिसंकयंदासेणं दाससरिसंकयं, काकेण कासरिसंकयं, साणेन साणसरिसं कयं, पानेन पानसरिसं कयं, से तं सव्ववेहम्मे । सेतं वेह्म्मोव्न्नीए। से तं ओव्म्मे। वृ. उपमीयते-सदृशतया वस्तु गृह्यते अनयेत्युपमा सैवौपम्यं, तच्च द्विविधं-साधर्म्यणोपनीतम्-उपनयो यत्र तत्साधोपनीतं, वैधोपनीतं-उपनयो यत्र दधोपनीतं, तत्र साधर्योपनीतं त्रिविधं-किञ्चित्साधादिभेदात्, किञ्चित्साधर्म्यं च मन्दरसर्षपादीनां, तत्र मन्दरसर्षपयोर्द्वयोरपि मूर्तव्यं सादृश्यं, समुद्रगोष्पदयोः सोदकत्वमात्रम्, आदित्यखद्योतयोराकाश Page #435 -------------------------------------------------------------------------- ________________ 432 अनुयोगद्वार-चूलिकासूत्रं गमनोद्योतकत्वरूपं, चन्द्रकुमुदयोः kushltvmiti। 'से किं तं पायसाहम्मे' इत्यादि, सुरककुदविषाणलांगुदेर्द्वयोरपि समानत्वात्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति प्रायःसाधर्म्यता । सर्वसाधर्म्य तु क्षेत्रकालादिभिर्भेदान्न कस्यापि केनचित्सार्द्ध संभवति, सम्भवे त्वेकताप्रसङ्गः, तर्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्गयाह-तथापि तस्यविवक्षितस्याहदादेस्तेनैव-अर्हदादिना औपम्यं क्रियते, तद्यथा-'अर्हता अर्हत्सदृशं कृतं' तत्किमपि सर्वोत्तमंतीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते, लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्तेतत्किमपीदं भवद्भिः कृतं यद्भवन्त एव कुर्वन्ति नान्यः कश्चिदिति, एवं चक्रवर्तिवासुदेवादिष्वपि vaacym। 'se किंतं वेहम्मोवणीए' इत्यादि, यथेति-यादृशः शबलाया गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथा चायं न तथेतरः, अत्र च शेषधमैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधयं भाव्नीय्म्। _ 'से किं तं पायवेहम्मे' इत्यादि, अत्र वायसपायसयोः सचेतनत्वाचेतनत्वादिभिर्बहभिर्धर्मेविसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायोवैधर्म्यता भावनीया, सर्ववैधम्यं तु न कस्यचित्केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह-तथापि तस्य तेनैवौपम्यं क्रियते यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि, आह-नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान्न वैधयं, सत्यं, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचः ?, ततः सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैधर्म्यमिह भावनीयम्, एवं दासाद्युदाहरणेष्वपि vaacym। _ 'se तं सव्ववेहम्मे इत्यादि निग्म्न्त्र्य्म्। मू.(309 वर्तते ) से किं तं आगमे?, 2 दुविहे पन्नत्ते, तंजहा लोइए उलउत्तरिए । से किं तं लोइए?, 2 जनं इमं अन्नाणिएहि मिच्छादिट्ठीएहिं सच्छंदबुद्धिमैविगप्पियं, तं जहाभारहं रामायणं जाव चत्तारिवेआ संगोवंगा, से तंलोइए आग्मे|से किं लउत्तरिए?, 2 जनं इमं अरिहंतेहि भगवंतेहिं उप्पन्ननाणदंसणधरेहितीयपच्चुप्पन्नमनागयजाणएहिं तिलुक्कवहिअमहिअपूइएहिं सव्वन्नूहिं सव्वदरसीहिंपणीअंदुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दित्त्त्थिवाओ। अहवा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे अत्थागमे तदुभयागमे । अहवा-आगमे तिविहे पन्नत्ते, तंजहा-अत्तागमे अनंतरागमे परंपरागमे, तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्सानंतरागमे गणहरसीसाणंसुत्तस्स अनंतरागमे अत्थस्स परंपरागमे, तेन परं सुत्तस्सवि अत्थस्सवि नो अत्तागमो नो अनंतरागमे परंपरागमे, से तं लोगुत्तरिए से तं आगमे, से तं नान्न्गुन्न्प्प्मान्ने। वृ.गुरुपारम्पर्येणागच्छतीत्यागमः, A-समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्थाअनेनेति वा आगमः, अयं च द्विधा प्रज्ञप्तः, तद्यथा-'लोइएऽत्यादि, इदं चेहैव पूर्व भावश्रुतं विचारयता, व्याख्यातं, यावत् से तं लोइए, से किं तं लोगुत्तरिए आगमेत्ति, अहवा आगमे तिविहेऽइत्यादि, ___ Page #436 -------------------------------------------------------------------------- ________________ मूलं - 309 433 तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमो, यथा तीर्थङ्कराणामर्थस्यात्मागमः, स्वयमेव केवलो (लेनो) पलब्धेः, गणधराणां तु सूत्रास्यात्मागमः, स्वयमेव ग्रथितत्वाद्, अर्थस्यानन्तरागम:, अनन्तरेव तीर्थकरादागतत्वाद्, उक्तं च "अत्थं भासइ अरहा सुत्तं गंथंति गणहरानिउण" मित्यादि, गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः - अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागमः - गणधरेणैव व्यवधानात्, ततः ऊर्ध्वं प्रभावादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागम:, तल्लक्षणायोगाद्, अपि तु परम्परागम एव, अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः, ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वाद्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्, न च वक्तव्यं वचनस्य पौद्गलिकत्वमसिद्धं, महाध्वनिपटलपूरितश्रवणबाधिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः तस्मानैकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यांग्यत्वाद् देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरनिर्णीतत्वादिति । 'से तं लोगुत्तरिए' इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाणमाहमू. (309 वर्तते ) से किं तं दंसणगुणप्पमाणे ?, 2 चडव्विहे पन्नत्ते, तंजहा- चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिंदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइएसु दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुन सव्वपज्जवेसु केवलदंसणं केवलदंस- णिदस्स सव्वदव्वेसु अ सव्वपज्जवेसु a, से तं दंसणगुणप्पमाणे । वृ. दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं ca"jaM सामान्नग्गहणं भावाणं नेय कट्टुमागारं । अविसेसिऊण अत्थे दंसणमी वुच्चए समए ॥ ' 11 तदेवात्मनो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधं, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः - चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनं भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषोः कथञ्चिदभेदादेकान्तेन विशेषभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम्, उक्तं च- "निर्विशेषं विशेषाणां, ग्रहो दर्शयते" इत्यादि, - चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिनः - अचक्षुर्दर्शनलब्धिमतो 30/28 Page #437 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं जीवस्यात्मभावे भवति, आत्मनिजीवे भावः-संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुर्भवतीत्यर्थः, इदमुक्तं भवति-चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधेनं कृतं, श्रोतादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्माभावे भवतीत्येवमिह विषय-स्याभेदेन प्रतिपादनमकारीति, उक्तं च-"पुढे सुणेइ सदं रूवं पुण पासई अपुढे tu"ityaadi। ___ अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शन:-अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगताः सङ्खयेया असङ्ख्येया वा पर्याया विषयत्वेनोक्ताः, जघन्यतत्सु द्वौ पर्यायौ द्विगुणितौ, रूपगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्तं च-. . "दव्वाओ असंखे) संखे) आवि पञ्जवे ल्हि। दो पञ्जवे दुगुणिए लहै य एगाउ द्व्वाओ॥" अत्राह-ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवतिमर्हति, ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तं केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मेदादि सामान्यमेव तथा तथा विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः समान्यं गुणीभूतास्तु विशेषां अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं-सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिनः-तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु भ भ्व्तीति। मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गुहृदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति, tdetdrshngunnprmaannm| . मू.(309 वर्तते) से किंतंचरित्तगुणप्पमाणे?, 2 पंचविहे पन्नत्ते, तंजहा-सामाइअचरित्तगुणप्पमाणे छेओवट्ठावणचरितगुणप्पमाणे परिहारविसुद्धिअचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अह्क्खाय्च्रित्त्गुन्न्प्प्मान्ने। सामाइअचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-इत्तरिए अ आवकहिए । छेओवटुवणचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-साइआरे अनिरिआरे। परिहारविसुद्धिअचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-निव्विसमाणए अनिविट्ठकाइए । सुहुमसुपरायचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-(संकिलिस्समाणए यविसुज्झमाणए य, अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नते, तंजहा-) पडिवाई आपडिवाई । (अहवा) अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-छउमथिए अकेवलिए या सेतं चरित्तगुणप्पमाणे, से तं जीवगुणप्पमाणे, से तं गुन्न्प्प्मान्ने। वृ. चरन्त्यनिन्दितमनेनेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः 2 स एव प्रमाणं 2सावद्ययोगविरतिरूपं, तच्च पञ्चविधं सामायिकादि, पञ्चविधमप्येतदविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते, तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवाव- : तिष्ठते सामायिकमिति, सामायिकं पूर्वोक्तशब्दार्थं, तच्चेत्वरं यावत्कथिकं च, तत्त्वरं Page #438 -------------------------------------------------------------------------- ________________ 435 मूलं-309 भाविव्यपदेशान्तरत्वात् स्वल्पकालं, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति, आत्मन: कथां यावदास्ते तद्यावत्कथं-यावञ्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम, एतच्च भरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां चसंभवति, पूर्वापर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थानं भरतैरावतप्रथमपश्चिमतीर्थकरतीर्थ एव, नान्यत्र, तच्च सातिचारंनिरतिचारंच, तत्रेत्वरसामायिकस्य शैक्षकस्य यदारोप्यते तीर्थान्तरंवा संक्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महावीतीर्थं सङ्क्रामतस्तन्निरतिचारं मूलगुणघातिनस्तु यत् पुनर्वतारोपणं त्त्सातिचार्ण्। परिहार:-तपोविशेषस्तेन विशुद्धं, अथवा परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धं तदेव परिहारविशुद्धकं, तदपि द्विविधं-निर्विश्यमानकं निर्विष्टकायिकं च, तत्र निविश्यमानम्,-आसेव्यमानम्, अथवा तदनुष्ठातार: साधवो निविश्यमानकाः, तत्सहयोगात्तदपि निविश्यमानकं, निर्विष्ट-आसेवितः प्रस्तुततपोविशेषः कायो येषां ते निर्विष्टकायिकाः, त एव निविष्टकायिका: साधवः, तदाश्रयत्वाद् प्रस्तुतचारित्रमपि निर्विष्टाकायिकम्, इदमत्र हृदयम्-तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपत्रपूर्वं तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नानस्य समीते, तत्रैक: कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्त्यकर्तृव्यं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते, तत्र परिहारकाणां तपः प्रोच्यते-ग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठं उत्कृष्टतस्त्वष्टमं, शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमंच, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थितानुपरिहारिकाः पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पञ्चानामप्याचामाम्लमेव, नान्यत्, ततः परिहारिकाः षण्मासान्यावद्यथोक्तं तपः कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकस्तु परिहारिकतां, तैरपि षण्मासामान्यद्यदा तपः कृतं भवति तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रतेनश्चासौ षड् मासान्यावद्यथोक्तं तपः करोति, शेषास्तु सप्तानुचरतामाश्रयन्ति, एवं चाष्टादशभिर्मासैरयंकल्प: समाप्यते, तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्यरेन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः, अपरं चैतच्चारित्रं छेदोपस्थानचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन, तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोती तत्सम्बन्धि परिहारविशुद्धिकं निविष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थित्म्। ___ संपरैति-पर्यटति संसारमनेनेति सम्पाय:-क्रोधादिकषायः, लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत्सूक्ष्मसम्परायम्, इदमपि संक्लिश्यमान विशुद्धयमानकभेदाद्विधैव, तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, ततः प्रशच्यवमानकस्य sNklishymaankmiti| 'ahakkhAya'ti अथशब्दोऽत्र याथातथ्ये आहङभिविधौ A-समन्ताद्याथातथ्येन ख्यातमथाख्यातं कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः, एतदपि प्रतिपात्यप्रतिपातिभेदात् द्वेधा, तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रति Page #439 -------------------------------------------------------------------------- ________________ 436 ___ अनुयोगद्वार-चूलिकासूत्रं पाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोहक्षीणमोहस्य तद्भवत्यतः स्वामिभेदाद् द्वैविध्य्मिति। . तदेतच्चारित्रगुणप्रमाणं, तदेतञ्जीवगुणप्रमाणं, त्देत्द्गुन्न्प्र्मान्न्मिति॥ तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह मू.(310) से किंतं नयप्पमाणे?, 2 तिविहे पन्नत्ते, तंजहा-पत्थगदिटुंतेणं वसहिदिटुंतेणं pesdiddh'tennN। से किंतं पत्थगदिद्रुतेणं?, 2 से जहानामए केईपुरिसे परसुंगहाय अडवीसमहत्तो गच्छेज्जा, तं पासित्ता केइ वएज्जा-कहिं भवं गच्छसि?, अविसुद्धो नेगमो भणइ-पत्थगस्स गच्छामि, तंच केई छिंदमाणं पासित्ता वएज्जा-किं भवं छिंदसि?, विसुद्धो नेगमो भणइ-पत्थयं छिंदामि, तंच केई तच्छमाणं पासित्ता वएज्जा-किं भवंतच्छसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं तच्छामि, तं च केइ उक्कीरमाणं पासित्ता वएज्जा-किं भवं उक्कोरसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं उक्कीरामि, तंच केइ (वि) लिहमाणं पासित्ता वएज्जा-किं भवं(वि)लिहसि?, विसुद्धतराओ नेगमो भणइ-पत्थय(वि)लिहामि, एवं विसुद्धतरस्स नेगमस्स नामाउडिओ पत्थओ, एवमेव ववहारस्सवि, संगहस्स चियमियमेज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थओवि पत्थओ मेजपि पत्थओ, तिण्हं सदनयाणं पत्थयस्स अत्थाहिगारजाणओ, जस्स वा वसेणं पत्थओ निप्फज्जइ, से तं ptthydittuNtennN| vR.अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसंग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वान्त्रैविध्यमुच्यते, तथा चाह-तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः, तत्र प्रस्थकदृष्टान्तं दर्शयति-तद्यथानामकः कश्चित्पुरुषः परशुं-कुठारंगृहीत्वा अटवीमुखो गच्छेदित्यादि, इदमुक्तं भवति-प्रस्थको-मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्टवा कश्चिदन्यो वदेत्-क्व भवान् गच्छति?,... तत्राविशुद्धनैगमो भणति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः, किमित्याह-प्रस्थकाय गच्छामि, इदमुक्तं भवतिनैके गमा-वस्तुपरिच्छेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठानिमित्तमेव गमनं, न तु प्रस्थकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात्कारणे कार्योपचारात्तथाव्यावहारदर्शनादेवमप्यभिधत्तेऽसौ-प्रस्थकस्य गच्छामीति, तं च कश्चित् छिन्दन्तं, वृक्षमिति गम्यते, पश्येद्, दृष्ट्वा च वदेत्-किं bhavA~cchinatti?, ततः प्राक्तनात् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति-प्रस्थकं छिन्द्र, अत्रापि कारणे कार्योपचारात्तथाव्यवहतिदर्शनादेव काष्ठेऽपि छिद्ममाने प्रस्थकं छिनमित्युत्तरं, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वं, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम्, एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया, नवरं तक्ष्णुवन्तं-तनूकुर्वन्तम् उत्किरन्तं-वेधनकेन मध्याद्विकिरन्तं विलिखन्तं-लेखन्या मृष्टं कुर्वाणम्, एवमनेन प्रकारेण तावनेयं यावद्विशुद्धतरनैगमस्य Page #440 -------------------------------------------------------------------------- ________________ मूलं-310 437 'nAmAuDiu'tti आकुट्टितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति। एवमेव व्यवहारस्यापीति, लोकव्यवहारप्राधान्येनामयं व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भाव्ः। 'संगहस्सेऽत्यादि, सामान्यरूपतया सर्व वस्तु संगृह्णाति-क्रोडीकरोतीति संग्रहस्तस्य मतेन चितादिविशेषणैर्विशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चित्तो-धान्येन व्याप्तौ, सच देशतोऽपि भवत्यत आह-'मितः' पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितदेराकृतिगणत्वान्मेयसमारूढः, अयमत्र भावार्थः-प्राक्तननयद्वस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः अनिष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः, सोऽपि प्रस्थकसामान्यव्यतिरेकात्व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्य्वादित्वादिति। 'उज्जुसुयस्सेऽत्यादि, ऋजुसूत्रः-पूर्वोक्तशब्दार्थः तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीतेः, अपरंचासौ पूर्वस्याद्विशुद्धत्वाद्वर्तमाने एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, त्योविन्स्स्त्तानुत्प्न्न्त्वेनास्त्त्वादिति॥ 'तिण्हं saddanayANa'mityAdi, शब्दप्रधाना नया: शब्दनयाः-शब्दसमभिरूद्वैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैवशब्दो व्यवस्थितस्तथैव शब्देनार्थंगमयन्तीत्यतः शब्दनया उच्यन्ते, आद्यास्तु यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषांत्रयाणां शब्दनयानां 'प्रस्थकार्थाधिकारज्ञः' प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थकः, भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत् प्रस्थकादिविषयतया परिणतः किमन्यञ्जीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः, 'जस्स वा वसेणेऽत्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते. तत्रोपयोगे वर्तमानः कर्ता प्रस्थको, न हि प्रस्थकेऽनुपयुक्तः, प्रस्थकं निवर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमांच तेऽत्र युक्तिमभिदधति-सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्त्वा एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानं, तत्कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति?, चेतनाचेतनयोः सामानाधिकरण्याभावात्, तस्मात्, prasthakopayukta eva prsthkH| seta'mityAdi nigmn| __ मूं.(310 वर्तते) से किंतं वसहिदिढतेणं?, 2 से जहानामए केई कंचि पुरिसंवएज्जाकहिं भवं वससि?, तं अविसुद्धो नेगमो भणइ-लोगे वसामि, लोगे तिविहे पन्नत्ते, तंजहाउड्डलोए अहोलोए तिरिअलोए, तेसु सव्वेसु भवं वससि?, विसुद्धो नेगमो भणइ-तिरिअलोए वसामि, तिरिअलोए जंबुद्दीवाइआ संयभूरमणपज्जवसाना असंखिज्जा दीवसमुद्दा पन्नत्ता, Page #441 -------------------------------------------------------------------------- ________________ 438 अनुयोगद्वार - चूलिकासूत्रं तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भणइ जंबुद्दीवे वसामि, जंबुद्दीवे दस खेत्ता पन्नत्ता, तंजहा- भरहे एरवए हेमवए एरन्नवए हरिवस्से रम्मगवस्से देवकुरू उत्तरकुरू पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भै-भरहे वासे वसामि, भरहे वासे दुविहे पत्रत्तं, तंजहा दाहिणड्डूभरे उत्तरड्डूभरहे वसामि दाहिणड्डूभरहे अणेगाई गामागरणगरखेडकब्बमडंबदोणमुहपट्टणासमसंवाहसन्निवेसाई, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भैपाडलिपुत्ते वसामि, पाडलिपुत्ते अनेगाइं गिहाई, तेसु सव्वेसु भवं वससि ?, विसु0 नेग0 भणइ-देवदत्तस्स घरे वसामि, देवदत्तस्स घरे अनेगा कोट्टगा, तेसु सव्वेसु भवं वससि ?, विसु0 ne0 भणइ गब्भघरे वसामि, एवं विसुद्धस्स नेगमस्स वसमाणो, एवमेव ववहारस्सवि, संगहस्स संधारसमारूढो वसइ, उज्जुसुअस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ, तिण्हं सद्दनयाणं आयभावे वसई । से तं वसहिदिट्ठितेणं । वृ.वसति:-निवासस्तेन दृष्टान्तेन उच्यते, तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादौ वसन्तं कञ्चित्पुरुषं वदेत्क्व भवान् वसति ?, तत्राविशुद्धनैगमो भणति - अविशुद्धनैगमनगामतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति - लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मक-लोकादनर्थान्तरस्त्वाद्, इत्थमपि च व्यवहारदश्नात्, विशुद्धनैगमस्त्वतिव्याप्तिरत्वादिदमसङ्गतं मन्यते, ततस्तिर्यलोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भरतवर्षदक्षिणार्द्ध भरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम्, एवं 'विसुद्धस्स नेगमस्स वसमाणो वसइ' एवमुत्तरोत्तरभेदापेक्षया विशुद्धनैगमस्य 'वसन्त्रेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सवर्दा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः । 'एवमेवे ऽत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नेच्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवं, प्रोषिते देवदत्ते च इह वसति न वेति केनचित्पृष्ठे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति । 'संगहस्से' त्यादि, प्राक्तनात् विशुद्धत्वात् संग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तारकेऽवस्थाना दन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदीति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति । ऋजुसूत्रस्य तु पूर्वस्माद्शुइद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहाप येषु प्रदेशेषु संस्तारके वर्त्तते - संस्तार Page #442 -------------------------------------------------------------------------- ________________ मूलं-310 439 केणैवाक्रान्ता वर्तन्ते, ततो येष्वेव प्रदेशषुस्वयमवगाढस्तेष्वेव वसतीत्युच्यते, सच वर्तमानकाल एवास्ति, अतीतानाग्त्योविन्स्स्त्तानुत्प्न्न्त्वेनैत्न्म्तेऽस्त्त्वादिति। त्रयाणां शब्दनयानामात्भावे-स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, तथाहि-अन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा?, यद्याद्यः पक्षस्तहि तत्रापि देशे अनेन वर्त्तित्वयं, ततः पुनरपि विकल्पद्वयं-किं सर्वात्मना वर्तते देशात्मना देति?, सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यं, ततः पुनरपि तदेव विकल्पद्वयं, तदेव दूषणमित्यनवस्था, तस्मात्सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तत्र निःस्वभावताप्रसङ्गादित्यलं भुभास्सित्या। ... 'seta'mityAdi निग्म्न्म्। मू. (310 वर्तते) से किं तं पएसदिट्ठतेणं?, 2 नेगमो भणइ-छन्नं पएसो, तंजहाधम्मपएसोअधम्मपएसो आगासपएसो जीवपएसो खंएपएसो देसपएसो, एवं वयं नेगमं संगहो भणइ-जं भणसि-छह पएसो तं न भवै-कम्हा?, जम्हा जो देसपएसो सो तस्सेव दव्वस्स, जहा को दिटुंतो?, दासेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तंमा भणाहिछण्हंपएसो, भणाहि पंचण्हं पएसो, तंजहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंतं संगहं ववहारो भणइ-जं भणसि-पंचण्हं पएसो, तं न भवै, कम्हा?, जह जहां पंचण्हं गोद्विआणं पुरिसाणं केइ दव्वजाए सामन्ने भवै, तंजहा-हिरन्ने वा सुवन्ने वा धने वा धन्ने वा, तं न ते जुत्तं वत्तुं जहा पंचण्हंपएसो, तंमा भणिहि-पंचण्ह पएसो, भणाहि-पंचविहो पएसो, तंजहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, __ एवं वयंतं ववहारं उज्जुसुओ भणइ-जं भणसि-पंचविहो पएसो, तं न भवै, कम्हा?, जै ते पंचविहो पएसो एवं ते एकेको पएसो पंचविहो एवं ते पनवीसतिविहो पएसो भवै, तं मा भणाहि-पंचविहो पएसो, भणाहि-भइयव्वो पएसो-सिअधम्मपएसोसिअ अधम्मपएसो सिअ आगासपएसोसिअ जीवपएसोसिअ खंधपएसो, __ एवं वयंतं उज्जुसुयं संपइ सद्दनओ भणइ-जंभणसि भइयव्वो पएसो, तं न भणइ, कम्हा?, जै भइअव्वो पएसो एवं ते धम्मपएसोऽविसिअधम्मपएसोसिआधम्मपएसोसिअआगासपएसोसिअ जीवपएसोसिअखंधपएसो अधम्मपएसोऽसि सिअधम्मपएसो जाव खंधपएसो, जीवपएसोऽवि सिअ धम्मपएसो जाव सिअ खंधपएसो, खंधपएसोऽसि सिअ धम्मपएसो जाव सिअखंधपएसो, एवं ते अणवत्था भविस्सइ, तंमा भणाहि-भइयव्वो पएसो, भणाहिधम्मे paese, se paese dhamme, ahamme paese se paese ahamme, AgAse paese se paese आगासे, जीवे पएसे से पएसे नोजीवे, खंधे पएसे से पएसे नोखंधे, एवं वयंतं सद्दनयं समभिरूढो भणइ जं भणसि-धम्मे पएसे से पएसे धम्मे जाव जीवे पएसे से पएसे नोजीवे खंधे पएसे से पएसे नोखंधेअ, तं न भवै, कम्हा?, इत्थं खलु दो समासा भवंति, तंजहा. तत्पुरिसे अ कम्मधारए a, तं न नज्जइ कयरेणं समासेनं भणसि?, किं तत्पुरिसेनं किं Page #443 -------------------------------------------------------------------------- ________________ 440 अनुयोगद्वार-चूलिकासूत्रं कम्मधारएणं?, जै तत्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि, dhamme ase paese ase paese dhamme ahamme ase paese ase paese ahamme AgAse ase paese a se paese AgAse jIve a se paese a se paese नोजीवे खंधे असे पएसे अ से पएसे नोखंधे, एवं वयंतं समभिरूढं संपइ एवंभूओ भणइ-जं जं भणसि तं तं सव्वं कसिणं पडिपुत्रं निरवसेसं एगगहणगहियं देसेऽवि मे अवत्थू पएसेऽवि मे अव्त्थू। से तंपएसदिलुतेणं से तं न्य्प्प्मान्ने। वृ.प्रकृष्टो देशः प्रदेशो-निविभागो भाग इत्यर्थः, स एव दृष्टान्तस्तेनानयमतानि चिन्त्यन्तेतत्र नैगमो भणति-पण्णां प्रदेशः तद्यथा-'धम्मपएसेऽइत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः, एवमधर्माकाशजीवास्तिकायेष्वपि योज्यं, स्कन्धः-पुद्गलद्रव्यनिचयस्तस्य प्रदेश: स्कन्धप्रदेशः, देशः-एषामेव पञ्चानां धर्मास्तिकायाद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः, अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तं, विशेषविवक्षायां तु षट् prdeshaaH। एवं वदन्तं नैगमं ततो निपुणतर: संग्रहो भणति-यद्भणसिषण्णां प्रदेश इति, तन्न भवतितन्त्र युज्यते, कस्मात् ?, यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं, तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेशः स वस्तुवृत्त्या तस्यैव द्रव्यस्य यत्सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिक्तिस्य देशस्य यः प्रदेश: स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह___ 'दासेणेऽत्यादि, लोकेऽप्येवं व्यवहृतिर्दश्यते, यथा कश्चिदाह-मदीयदासेन खरः क्रीतः, तत्र दासोऽपि मदीयः खरोऽपि मदीयः, दासस्य मदीयत्वात्, तत्क्रीतः, खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भणषण्णां प्रदेशः, अपि त्वेवं भणपञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमप्यविशुद्धसंग्रह एव मन्यते, अवान्तरद्रव्ये सामान्यद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रद्देशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्र्स्न्ग्गेन्। __ प्रकृतमुच्यते-एवं वदन्तं संग्रहं ततोऽपि निपुणो व्यवहारो भणति-यद्भणसि पञ्चानां प्रदेश इति, तन भवति-न युज्यते, कस्माद् ?, यदि यथा पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम्-एकं भवति, तद्यथा-हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुंपञ्चानां प्रदेश इति, इदमुक्तं भवति-यथा केषाञ्चित्पञ्चानां पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित्साधारणः प्रदेशः स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्माभण पञ्चानां प्रदेशः, अपि तु भण-पञ्चविधः-पञ्चप्रकार: प्रदेश: द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह 'धर्मप्रदेश' इत्यादि। एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यद्भणसि पञ्चविधः प्रदेशः, तन्न भवति, कस्माद् ?, यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः पञ्चविधः प्राप्तः, शब्दादत्र ___ Page #444 -------------------------------------------------------------------------- ________________ मूलं - 310 441 वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति, तस्मान्मा भण- पञ्चविधः प्रदेश: किन्त्वेवं भण-भाज्य: प्रदेशः स्याद्धर्मस्येत्यादि, इदमुक्तं भवति-भाज्यो-विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिर्विभागैः ? - स्याद्धर्मप्रदेश इत्यादि पञ्चभि:, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात्, प्रस्तुतनयमतेनासत्त्वादिति । एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति - यद्भणसि - भाज्यः प्रदेशः, तत्र भवति, कुतो ?, यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्याद्, अधर्मास्तिकाय प्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः स्याद् इत्थमपि भजनाया अनिवारितत्वाद्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरितिं, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं, तदेवं नैयत्वाभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-' 'धम्मे परसे (से पएसे धम्मे) ' इत्यादि, इदमुक्तं भवति-धर्म: प्रदेश इति-धर्मात्मकः, प्रदेश इत्यर्थः, अत्राह - नन्वयं प्रदेशाः सकलधर्मास्तिकायायदव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशमाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह--' से पसे dhamme'ti'tti स प्रदेशो धर्मः सकलधर्मास्तिकायाद्रव्यतिरिक्त इत्यर्थः, वास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स नि:शेषजीवास्तिमायैदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सनत्त्प्रदेशो धर्मात्मक उच्यत इति भावः । " अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयं । जीवास्तिकाये तु 'जीव पएसे से नोजीवे ऽत्ति जीव: प्रदेश इति - जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धदव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । 9 एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः, स प्राह-यद्भणसि - धर्मः प्रदेशः स प्रदेश धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह - इह खलु द्वौ समासौ भवतः, तद्यथा-तत्पुरुषः कर्मधारयश्च, इदमुक्तं भवति-'धम्मे परसे से पएसे धम्मे' इत्युक्ते समासद्वयारम्भकवाक्यद्वयमत्र संभाव्यते, तथाहि यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ?, उच्यते, समासारम्भकवाक्ययोः समासोपचाराद्, अथवा अलुक्समासविवक्षया समासावाप्येतौ भवतो, यथा कण्ठेकाल इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याहतन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो धर्मे प्रदेश इति भेदापत्तिः, यथा Page #445 -------------------------------------------------------------------------- ________________ 442 अनुयोगद्वार-चूलिकासूत्रं कुण्डे बदराणीति, न च प्रदेशदेशिनौ भेदेनोपलभ्येते, अथ अभेदेपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात्, अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे अ से पएसे य सेऽत्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारणः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भाव्ः॥ . आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायाद्रव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते? उत तदेकदेशवृत्तिः सन्? यथा जीवास्तिकाआयैकदेशवृत्तिर्जीवप्रदेश ityAzaMkyAha'se पएसे धम्मेऽत्ति सच प्रदेशः सकलधर्मास्तिकायदव्यतिरिक्तो न पुनस्तदेशदेकवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, 'से पएसे नोजीवे से पएसे नोखंधेऽइत्यत्रापि पूर्व्व्देवार्थ्क्थ्न्म्। __ एवं वदन्तं समभिरूढंसाम्प्रतमेवभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत्सर्वं समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णम्-आत्मस्वरूपेणाविकलं निरवशेषंतदेवैकत्वानिरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं न नानाभिधानभिधेयं, तानि ह्येकस्मिआर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद्धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देशप्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपयोगात्, तथाहि-प्रदेशप्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गो, न च तथोपलब्धिरस्ति, अथाभेदस्तहि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं प्रिपूर्न्न्मेक्मेव्व्स्त्विति। तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परं निरपेक्षया दुर्नयाः, सौगतादिसमयवत्, परस्परसापेक्षस्तु सुनयाः, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं भवति, नैकैकावस्थायाम्, उक्तं च स्तुतिकारेण "उदधाविव, सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृस्स्त्त्य्ः। न च तासु भवान् प्रदृश्यते, पविभक्तासु सरित्स्विवोदधिः ॥ " एते च नया ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद्बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात्पृथगुक्ताः । तदेतत्प्रदेशदृष्टान्तेनेति निग्म्न्म्। प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति-तदेतन्नप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिग्मात्रदर्शनमेव कृतं, यावता यत्किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचार: प्रवर्तते इत्यलं भुज्ल्पितेनेति। इतः क्रमप्राप्तं सङ्खयाप्रमाणं विवरीषुराह मू.(311) से किं तं संखप्पमाणे?, 2 अट्ठविहे पन्नत्ते, तंजहा-नामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाननासंखा गणनासंखा भावसंखा । से किं तं नामसंखा?, 2 जस्सणं जीवस्स वा जावसे तं नामसंखा । सेकिंतंठवणसंखा?, 2 जण्णं कट्ठकम्मे वा पोत्थकम्मे वा जाव से तंठवणसंखा । नामठवणाणं को पइविसेसो?, नाम (पाएण) आवकहियं ठेवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा। Page #446 -------------------------------------------------------------------------- ________________ मूलं-311 443 सेकिंतंदव्वसंखा, 2 विहा पन्नत्ता, तंजहा-आगमओ य नोआगमओ य, जाव से कि तं जाणयसरीरभविअसरीरवैरित्ता दव्वसंखा?, 2तिविहा पन्नत्ता, तंजहा-एगभविए बद्धाउए अभिमुहनामगोत्ते a। एगभविए णं भंते ! एगभविएत्ति कालओ केवच्चिरं होइ ?, जहन्नेणं अंतोमुहुत्तं उक्को सेणं पुव्वकोडी, बद्धाउए णं भंते ! बद्धाउएत्ति कालओ केवच्चिरं होइ ?, जहनेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीतिभागं, अभिमुहनामगोएणं भंते! अभिमुहनामगोएत्ति कालओ केवच्चिरं होइ?, जहन्नेणं एक्कं समयं उक्कोसेणं aNtomuttN। इदानि को नओ कं संखं इच्छइ-तत्थ नेगमसंगहववाहार तिविहं संखं इत्छंति, तंजहाएगभविअंबद्धाउअं अभिमुहनामगोत्तं च, उज्जुसुओ दुविहं संखं इच्छइ, तंजहा-बद्धाउअं च अभिमुहनामगोत्तंच, तिनि सद्दनया अभिमुहनामगोतं संखं इच्छति, से तं जाणयसरीरभविअसरीरवैरित्ता द्व्व्स्ण्खा। से तं नोआगमओ दव्वसंखा, से तं द्व्व्स्ण्खा। वृ.सङ्ख्यानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं संख्याप्रमाणम्, इहच संख्याशब्देन संख्याशंख्योर्द्धयोरपि ग्रहणं दृष्टव्यं, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशुभूम्यादिवत्, उक्तं च "गोशब्दः पशुभूम्यंशुवाग्दिगर्थप्रयोगवान् । मन्दप्रयोगे दृष्टव्यम्बुवज्रस्वर्गाभिधायकः । / " एवमिहापि संखा इतियाप्रकृतौक्तौ संख्या शंखाश्च प्रतीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि प्रक्रान्ते संख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्य्मिति। ___ 'से किं तं नामसंखेऽत्यादि, सर्वं पूर्वामिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् 'जाणयसरीरभविअसरीरवैरित्ते दव्वसंखे तिविहेत पन्नत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शंखेषु उत्पत्स्यते ते तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः सशंख उच्यते, यत्र भवे वर्तते स एवैको भवः शंखेषत्पत्तेरन्तरेऽस्तीतिकृत्वा, एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः, शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयभागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः, तदेष त्रिविधोऽपि भावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यशङ्ख उच्यते, यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चैत्, नैवं, तस्यातिव्यवहितत्वेन भावकारणतयाऽनभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वाद, इदानीं त्रिविधमपि शङ्ख कालतः क्रमेण निरूपयन्नाह 'एगभविए णं भंते !' इत्यादि, एकभविकः शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालतः कियच्चिरं भवतीति, अत्रोत्तरं-'जहण्णेण' मित्यादि, इदमुक्तं भवति-पृथिव्याद्यन्यरभवेऽन्तर्मुहूर्त जीवित्वा योऽनन्तरं शोषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटीं जीवित्वैतैषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणं, यस्तु पूर्वकोट्यधिकाष्युक: सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शङ्केष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम्, Page #447 -------------------------------------------------------------------------- ________________ 444 अनुयोगद्वार-चूलिकासूत्रं आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्त्युत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः पूर्वकोटीत्रिभाग उक्तः आभिमुख्यं त्वासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यतः समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । ___ इदानी नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविशङ्खस्य मध्ये क शङ्खमिच्छतीति विचार्यते-तत्र नैगमसंग्रहव्यवहारा: स्थूलदृष्टित्वात्रिविधमपिशङ्खमिच्छन्ति, दृश्यते हिस्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि, ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद्विविधमेवेच्छति, शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेकं च्र्म्मेवेच्छ्न्ति। 'से ta'mityAdi निग्म्न्म्। मू.(311) से कितं ओवम्मसंखा?, 2 चउब्विहा पन्नत्ता, तंजहा-अस्थि संतयं संतएणं उवमिज्जइ, अत्थि संतयं असंतएणं उवमिज्जइ, अत्थि असंतयं संतएणं उवमिज्जइ, अत्थि असंतयं असंतएणं उवमिज्जइ, तत्थ संतयं संतएणं उवमिज्जइ, जहा संता अरिहंता संतएहिं पुरवरेहिं संतएहि कवाडेहिं संतएहिं वच्छेहिं उवमिज्जइ, तंजहामू. (312) पुरवरककवाडवच्छा फलिहभुआ द्ण्दुहित्थ्न्निअघोसा। सिरिवच्छंकिअवच्छा सव्वेऽपि जिनाचुव्वीस्ण्। मू.(313) संतयं असंतएणं उवमिज्जइ, जहा संताई नेरइअतिरिक्खजोणिअमनुस्सदेवाणं आउआई असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जति, असंतयं संतएणं u0 taM0 - ... मू. (314) परिजूरिअपेरंतं चलंतबिंटे प्द्द्त्निच्छीर्ण्। पत्तं व वसनपत्तं कालप्पत्तं भणइ गाह्ण्। मू.(315) जह तुम्भे तह अम्हे तुम्हेऽवि अ होहिहा जहा अम्हे। अप्पाहेइ पडतं पंडुअपत्तं किस्ल्यान्न्ण्॥ मू.(316) नवि अत्थि नवी अ होही उल्लावो किस्ल्प्ण्द्दुप्त्तान्न्ण्। उवमा खलु एस कया भ्विअज्ञ्विबोहान्न्त्त्त्थाए। मू.(317) असंतयं असतएहिं उवमिज्जइ, जहा खरविसाणं तहा स्स्विसान्न्ण्। से तं ओव्म्म्स्ण्खा। वृ. सङ्ख्यानं सङ्ख्या-परिच्छेदो वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या इयं चोपमानोपमेययोः इद सत्त्वामसत्त्वाभ्यां चतुर्दा, तद्यथा-'संतयं saMtaeNa'mityAdi, तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपाटदिना उपमानेन स्वरूप संख्यायते-निश्चीयते इत्यौपम्यसंख्यात्वं भावनीयं, यस्य तीर्थकरा: स्वरूपतो निश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो-नगरपरिघोपमबाहवस्ते भवन्तीत्याधुपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यनत्वादिति भाव्ः। द्वितीयभङ्गेपल्योपमसागरोपमाणां योजनप्रमापल्यावालाग्रादिकल्पनामात्रेण प्ररूपितत्त्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति, तृतीयभङ्गे परिजूरियपेरंत' मित्यादि गाथा, तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं Page #448 -------------------------------------------------------------------------- ________________ 445 मूलं-317 वृक्षात्पतद्भ्रश्यत्पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव नि:क्षीरं वृक्षविओयगादित्वलक्षणं व्यसनं प्राप्त काल्प्राप्त्-vinaashkaalpraaptmiti| ___ तामेव गाथामाह-'जह तुब्भेऽइत्यादि, वृक्षात्पतता केनचिञ्जिईर्णपत्रेण किशलयानाश्रित्योक्तं, किं तद्?, उच्यते-शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेइ' इति कथयति, किं तदित्याह-'जह तुब्भे तह अम्हेऽत्ति, यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्तेमि क्रियाध्याहारः, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्ववुद्धिः परासमृद्धौ तु हेलामतिविधेया, अनित्यत्वात्सलकसमृद्धिसम्बन्धानामिति भावः । नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति, सत्यमित्याह__ 'नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्धयसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारीकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः, तदेवं 'जह तुब्भे तह अम्हे' इत्यत्र किशलयपत्रावस्थया पाण्डुपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात्सती पाण्डुपत्राणां तूपमेयभूता साऽवस्था भूतपूर्वत्वादसती, 'तुब्भेविय होहिहा' इत्यादौ तु पाण्डुपत्रावस्था किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात्सती किशलयदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत्सता उपमीयत तृतीयभङ्गविषयता संगच्छते, सुधिया तु यदि घटते तदाऽन्यथाऽपि सा वाच्येति॥ ___ चतुर्थभङ्गे असंतयं असंतएणेऽत्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा शशविषाणमप्यभावरूपं निश्चेतव्यं, यथा वा शशविषामभावरूपंनिश्चितमित्थमितरदपिज्ञातव्यमिति भावः, एवं चोपमानोपमेययोरसत्त्वं स्फ्त्त्मेवेति। मू.(317 वर्तते) से किं परिमाणसंखा?, 2 दुविहा पन्नत्ता, taM0-कालिअसुयपरिमाणसंखा दिट्ठिवायसुअपरिमाणसंखा y। से किं तं कालिअसुअपरिमाणसंखा ?, 2 अनेगविहा पनत्ता, तंजहा-पज्जवसंखा अक्खरसंखासंघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अनुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुअखंधसंखा अंगसंखा, से तं कालिअसुअपरिमाणसंखा । से किं तं दिट्ठिवायसुअपरिमाणसंखा?, 2 अनेगवीहा पन्नत्ता, तंजहा-पज्जवसंखा जाव अनुओगदारसंखा पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडिआसंखा वत्थुसंखा, से तं दिट्ठिवायसुअपरिमाणसंखा से तं जाणणासंखा, 2 जो जं जाणइ तंजहा-सदं सदिओ गणियं गणिओ निमित्तं नेमित्तिओ कालं कालनाणी वेज्जयं वेज्जो, से तं जान्न्न्नास्ण्खा॥ वृ. संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि तद्रूपा संख्या परिमाणसंख्या, सा च कालिकश्रुतदृष्टिवादविषयत्वेन द्विविधा, तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पर्यवसङ्ख्या इत्यादि, पर्यवादिरूपेण-परिणामविशेष कालिकश्रुतं संख्यागत इति भावः, तत्र पर्यवाः पर्याया धर्मा इतियावत् तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तायात्मिका दृष्टव्या, एकैक ___ Page #449 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं स्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात्, एवमन्यत्राषि भावना कार्या, नवरं सङ्ख्येयान्यकाराद्यक्षराणि, द्वाद्यक्षरसंयोगरूपाः सङ्ख्येयाः सङ्घाताः सुप्तिङन्तानि समयप्रसिद्धानि वा संख्येयानि पदानि, गाथादिचतुर्थाशरूपाः सङ्ख्येयाः पादाः सङ्ख्येया गाथाः, संख्येयाश्च श्लोकाः प्रतीताः, एवं छन्दोविशषरूपा: संख्येया वेष्टकाः, निक्षेपनिर्यु क्त्यु - पोद्घातनिर्युक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा निर्युक्तिः, व्याख्योपायभूतानि सत्पद-प्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशाः, सङ्ख्येयान्य-ध्ययनानि, सङ्ख्येयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादयः पूर्वान्तर्गताः श्रुताधिकारविशेषा: / 'सेत 'मित्यादि निगमन्द्वयम् । 446 'से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते-निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ?, उच्यते, यो देवदत्तादिर्यच्छब्दादिकं जानाति स तञ्जानाति, तच्च जानन्नसावभेदोपचाद् ज्ञानसङ्ख्येयत्युपस्कारः, शेषं पाठसिद्धम् । मू. (317 वर्तते ) से किं तं गणनासंखा ?, 2 एक्को गणनं न उवेइ, दुप्पभी संखा, तं जहा- संखेज्जए असंखेज्जए अनंतए । से किं तं संखेज्जए ?, 2 तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसेए अजहन्नमनुक्कोसए । से किं तं असंखेज्जए ?, 2 तिविहे पन्नत्ते, तंजहा - परित्तासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए । से किं तं परित्तासंखेज्जए ?, 2 तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसए अजहन्नमनुकोसए । से किं तं जुत्तासंखेज्जइ ?, 2 तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसए अजहन्नमनुक्कोसए । से किं तं असंखेज्जासंखेज्जए ?, 2 तिविहे पन्नत्ते- तंजहा- जहन्नए उक्कोसए अजहन्नमनुक्कोसए । से किं तं अनंतए ?, 2 तिविहे पन्नत्ते, तंजहा- परित्तानंतए जुत्तानंतए अनंत्तानंतए । से किं तं परित्तानंतए ?, 2 ti0 pa0, taM0 - जहन्नए उक्कोसए अजहन्नमनुक्कोस । से किं तं जुत्तानंतए ?, 2 तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसए अजन्नम0 / से किं तं अनंतानंतर ?, 2 दुविहे पन्नत्ते, तंजहा- जहन्नए अजहन्नमनुक्कोसए । जहन्नयं संखेज्जयं केवइअं होइ ?, दोरूवयं, तेनं परं अजहन्नमनुक्कोसयाई ठाणाई जाव उक्कोसेयं संखेज्जयं न पावै । वृ. एतावन्त एते इति संख्यानं गणनसंख्या, तत्र 'एगो गणनं न उवेइ' एकस्तावद्गणनंसङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटयदि वस्त्विदं तिष्ठतीत्येवमेव प्राय: पतीतिरुत्पद्यते नैकसङ्ख्याविषयत्वेन अथवा आदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्द्द्विप्रभृतिरेव गणनसङ्ख्या, सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सङ्ख्येयकमसङ्ख्येयकमनन्तकं, तत्र संख्येयकं जघन्यादिभेदात् त्रिविधम्, असंख्येयकं तं परीतासंख्येयकं युक्तासंख्येयकं, असङ्ख्येयासङ्ख्येयकं, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम्, अनन्तकमपि परीतानन्तकं युक्तानन्तकं अनन्तानन्तकम्, अत्राद्यानन्तभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रैविध्यम्, अनन्तानन्तकं Page #450 -------------------------------------------------------------------------- ________________ मूलं-317 447 तु जघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तान्तकस्य क्वाप्यसम्भवादिति सर्वमपीदमष्टविधं, तदेवं संक्षेपत: संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः tatsvarUpanirUpaNArthamAha'jahannayaM संखेञ्जयं kevAiya'mityAdi, अत्र जघन्यं संख्येयकं द्वौ, ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति। मू.(317 वर्तते) उक्कोसयं संखेज्जयं केवइअंहोइ?, उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिआ एगंजोयणसयसहस्संआयामविक्खंभेणं तिनि जोयणसयसहस्साइं सोलस सहस्साइं दोनि अ सत्तावीसे जोयणसए तिनि अ कोसे अट्ठावीसं च धनुसयं तेरस रा अंगुलाई अद्धं अंगुलं च किंचिविसेसाहिअंपरिक्खेवेणं गत्रतं, से णं पल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं दीवसमुद्दाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं पक्खिप्पमानेणं 2 जावइआ दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना एस णं एवइए खेत्ते पल्ले(आइट्ठा) पढमा सलागा, एवइआणं सलागाणं असंलप्पा लोगा भरिआ तहावि उक्कोसेयं संखेज्जयं न पावै, जहा को दिलितो?, से जहानामए मंचे सिआ आमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते सोऽवि माते अनेऽवि पक्खित्ते सेऽवि माते अन्नेऽवि पक्खित्ते सेऽवि माते एवं पक्खिप्पमाणेणं 2 होही सेऽवि आमलए जंसि पक्खित्ते से मंचए भरिज्जिही जे तत्थ आमलए न माही। वृ.तत्र कियत्पुनरुत्कृष्टं सङ्ख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादित्थमाह-उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यथा नाम कश्चित्पल्मः स्यात्, कियन्मान इत्याह-आयामाविष्कम्भाभ्यां योजनशतसहस्रं, परिधिना तु "परिही तिलक्ख सोलस सहस्स दो य सय sttviis'hiyaa। कोसतिय अट्ठवीसं, धनुसय teraMgula'ddhahiyaM / / " इति गाथाप्रतिपादितमानो, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाडो दृष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं मित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः पल्यो जम्बूद्वीपवेदिकात उपरि सप्रशिख: सिद्धार्थानां-सर्षपानां भ्रियते, 'तओ नं तेहि मित्यादि, इदमुक्तं भवति-ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्यः कल्प्यते, अत एवाह_ 'एसणं एवइए खेत्ते पल्लेऽत्ति, यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'apphuNNa'tti व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः किमित्याह-'पढमा salAga'tti ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवैयाणं सलागाणं असलप्पा लोगा bhariya'tti लोक्यन्ते-केवलिना दृश्यन्त इति लोकाव्याख्यानादि वक्ष्यमाणा: शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटि-प्रकारेण संलपितुमशक्या असंलपप्ययाः, अतिबहवा इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृताःपूरितास्तथाप्युत्कृष्ट सङ्खयेयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढया भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्घयेयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि Page #451 -------------------------------------------------------------------------- ________________ 448 अनुयोगद्वार-चूलिकासूत्रं सर्षपस्तत्रापरो माति तदा तद्भवतीति भावः, ननु सप्रशिखतया सर्वथा अभृतमपि लोके कि भृतमृच्यते?, सत्यं, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह यथा कोऽत्र दृष्टान्तः?, इति शिष्येण पृष्टे सत्युत्तरमाह-तद्यथा नाम कश्चिन्मञ्चः स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्त तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यति, यच्च तदुत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशालकारूपैः प्रक्षिप्तैर्यदा संलिपितुशक्या-अतिबहवः सप्रशिखा: पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्क्षयेयकं भवतीत्यध्याहारो दृष्टव्य इति ताव्द्क्स्स्रार्थ्ः। भावार्थस्त्वयं-पूर्वनिदर्शितस्वरूपादनस्थितपल्यादपरेऽपिजम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्धया कल्प्यन्ते, तत्र प्रथमः शलाकापल्यो द्वितीयः प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्यः, तत्रानवस्थितपल्यो भृतः शलाकाषल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितं, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपाः समुत्क्षिप्यैको द्वीपे एकः समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितैः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रेवा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृतः परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुनः सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शंलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपाः प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तमोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते, पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, ___ एवं यथोत्तरं वृद्धस्यानवस्थितपल्य भरणरिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भृतोऽपिनोत्क्षिप्यते, किन्तु शलाकापल्य एवोध्रियते अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात्परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, यदाच निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथम प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात्परतस्तेनैव क्रमेण निक्षिप्यते निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरणरेचनक्रमेण शलाकापल्यः, शलाकानांभ्रियते, ततोऽनवस्थितपल्ययो तयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुद्धत्य शलाकापल्यनिष्ठास्थानात्परतस्तेनैव न्यायेन प्रक्षिप्यते, शलाकापल्ये चशलाका प्रक्षिप्ते, एवमनवस्थितपल्यस्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यः शलाकानां भरणीयः, शलाकापल्यस्य तूत्क्षेपप्रक्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयो, यदा च प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीपसमुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा शलाका प्रक्षिप्यते, ततः शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव Page #452 -------------------------------------------------------------------------- ________________ 449 मूलं-317 प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः प्रतिशलाकापल्योत्पाटनाप्रक्षेपणाभ्यां महाशलाकापल्यः पूरियतव्यो, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्खयेयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्यापता एवावत्सङ्ख्यमुत्कृष्टसङ्खयेयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपेरसंलप्या लोका:-शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भाव्नीय्म्। इदं च तावटुष्टकं सङ्ख्येयकं, जघन्यं तं द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम्, आगमे च यत्र क्वचिदविशेषितं सङ्घयेयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम्, इदं चोत्कृष्टं संख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तत्वात् prkaaraantrennaakhyaatumshkytvaaditi| उक्तं त्रिविधं सङ्खयेयकम्, अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह मू.(317 वर्तते) एवमेव उक्कोसए संखेज्जए रूवे जहन्नयं परित्तासंखेज्जयं भवै, तेन परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावै । __उक्कोसयं परित्तासंखेज्जयं के वै होइ?, जहन्नायं परित्तासंखेज्जयं जहन्नयं परित्तासंखेजमेत्ताणं रासीणं अन्नमनब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ, अहवा जहन्नयं जुत्तासंखेज्जयं रूवूणं उक्कोसयं परित्तासंखेज्जयं होइ। ___ जहन्नयंजुत्तासंखेज्जयं केवइअंहोइ?, जहन्नयपरित्तासंखेज्जयमेत्तानंरासीणं अन्नमनभासो पडिपुत्रो जहत्रयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखेज्जयं होइ, आवलिआवे तत्तिआ चेव, तेन परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तासंखेज्जयं न पावै । उक्कोसेयं जुत्तासंखेज्जयं केवइअंहोइ?, जहन्नएनजुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमनब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहन्नयं असंखेज्जासंखेज्जयं रूवूणं उक्कोसेयं जुत्तासंखेज्जयं होइ। जहन्नयं असंखेज्जासंखेज्जयं केवइअं होइ?, जहन्नएणं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमनब्भासो पडिपुत्रो जहन्नयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जयंरूवं पक्खित्तं जहन्नयं असंखेज्जासंखेज्जयं होइ, तेन परंअजहन्नमनुक्कोसयाई ठाणाइं जाव उक्कोसयं असंखेज्जासंखेज्जयं न पावि। उक्कोसयं असंखेज्जासंखेज्जयं केवइअंहोइ?, जहनयंअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अन्नमनन्भासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहनयं परित्तानंतयं रूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होइ। वृ.असङ्घयेयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं संख्येयकमानीतं, tasmi~zca यदेक रूपं पूर्वमाधिकं दर्शितं तद् यदा तत्रैव राशौ 30/29 Page #453 -------------------------------------------------------------------------- ________________ 450 अनुयोगद्वार-चूलिकासूत्रं प्रक्षिप्यते तदा जघन्यं परीतासंख्येयकं भ्व्ति। तेण para'mityAdi सूत्र, ततः परंपरीतासंख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्टं परीतासंख्येयकं न प्राप्नोति, शिष्यः पृच्छति-कियत्पुनरुत्कृष्टं परीतासंख्येयकं भवति?, अत्रोत्तरं-'जहण्णयं परीतासंख्येञ्जयं' - इत्यादि, जघन्यं परीतासंख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासंख्येयकमात्राणां-जघन्यपरीतासंख्येयकगतरूपसंख्यानामित्यर्थः, राशीनामन्योऽयमभ्यास:परस्परं गुणनास्वरूप एकेन रूपेणोनमुत्कृष्टं परीतासंख्येयकं भवति, इदमत्र हृदयं-प्रत्येक जघन्यपरीतासंख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं म्न्त्व्य्म्। अत्र सुखप्रतित्त्यर्थमुदाहरणं दर्श्यते-जघन्यपरीतासंख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः षञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते, तथाहि-55555, अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंश शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मानः सद्भावतस्त्वसंख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं संपद्यते, यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह 'अहवा जहन्नयं juttAsaMkheJjaya'mityAdi, अनन्तरोक्ताद्धि युक्तासंख्येयकादेस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पंद्यते इति प्रतीयते एवेति। उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासंख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासंख्येयकस्य nirUpaNArthamAha'jahannayaM जुत्तासंखेञ्जयं kittiya'mityAdi, अत्रोत्तरं जहन्नयं parittAsaMkheJjaya'mityAdi, व्याख्या पूर्ववदेव, नवरम्-'अन्नमनब्भासो पडिपुत्रोऽत्ति अन्योऽन्याभ्यस्तः स परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः, 'अहवा उक्कोसए परित्तासंखेञ्जएऽत्यादि, भावितार्थमेव, 'आवलिया तत्तिया ceva'tti यावन्ति जघन्ययुक्तासंख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासंख्येयकतुल्यसमयराशिमाना सा दृस्स्त्त्व्या। ___ 'तेन para'mityAdi ततो जघन्ययुक्तासंख्येयकात् परत: एकोत्तरया वृद्धया असंख्येयान्यजएन्योत्कृष्टानि युक्तासंख्येयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासंख्येयकं न प्राप्नोति । अत्र शिष्यः पृच्छति-'उक्कोसयं juttAsaMkheJjaya'mityAdi, अत्र प्रतिवचनम्-'jahannaeNa'mityAdi, जघन्येन युक्तासंख्येयकेनावलिकासयम राशिगुण्यते, किमुक्तं भवति?, अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासंख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एव एकेन रूपेणोनः उत्कृष्टंयुक्तासंख्येयकं भवति, यदि पुनस्तदपि रूपंगण्यते तदा जघन्यमसंख्येयासंख्येयकं जायते, अत एवाह-'अहवा जहन्नयं असंखिञ्जासंखिञ्जयं rUvUNaM'mityAdi, ग्तार्थ्म्। उक्त युक्तासंख्येयकं त्रिविधम्, इदानीमयुक्तासंख्येयासंख्येयकं त्रिविधं bibhaNiSurAha'jahannayaM asaMkhiJjAsaMkheJjaya'mityAdi, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुत्रोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि ग्तार्थ्म्। Page #454 -------------------------------------------------------------------------- ________________ मूलं-317 451 'tena'mityAdi, तत: परमसंख्येयासंख्येयकस्य असंख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासंख्येयासंख्येयकं न प्राप्नोति। अत्र विनेयः प्रश्नयति-'उक्कोस असंञ्जासंखेञ्जकंकेत्तिय' मित्यादि, अत्रोत्तरम्-'जहन्नायं asaMkheJjAsaMkheJja'mityAdi, जघन्यमसंख्येयासंख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येयकरूपसंख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनास्वरूप: एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासङ्खयेयासङ्घयेयकरूपा जघन्यसङ्घयेयासङ्घयेयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तेश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्ख्येयासङ्ख्येयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहन्नयं parittAnaMtaya'mityAdi, गतार्थमेव, इत्येकीयाचार्यमतं, taavddrshitm। __ अन्ये त्वाचार्या उत्कृष्टमसङ्घयेयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहि-जघन्यासङ्ख्येयासङ्खयेयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकसङ्खयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा "लोगागासपएसा धम्माधम्मेगजीवदेसा y। दव्वट्ठिआ निओआ पत्तयो चेव बोद्धव्वा ॥ 1 ॥ ठीबंधज्झवसाणा अनुभागा ज्ल्ग्छेअप्लिभागा। दोण्ह य समाण समया असंखपक्खेवया दस u॥2॥ इदमुक्तं भवति-लोकाकाशस्य यावन्त: प्रदेशस्तथा धर्मास्तिकायस्य अधर्मास्तिकायस्य एकस्य चजीवस्य यावन्तः प्रदेशाः 'दव्वट्ठिया nioya'tti सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीरणीत्यर्थः. 'पत्तेया ceva'tti अनन्तकायिकान्वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसा: प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्घयया भवन्ति, ThiibaMdhajjhavasANa'tti स्थितिबन्धस्य कारणभृतानि अध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहिज्ञानावरणस्य जघन्योऽन्तमुहूर्तप्रमाणः स्थितिबन्ध उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽमङ्ख्येयभेदः, एषांचस्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्येक भिवान्यव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्खयेयानि स्थितिबन्धाध्यवसायस्थानानि लायन्ते. एवं दर्शनावरणादिष्वपि वाच्य्मिति। ___ 'anubhAga'tti अनुभागा:-ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषताः, एतेषां चानुभागविशेषाणां निवर्तकान्यसङ्घयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽनुभागविशेषा अप्येतावन्त एव दृष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानां, 'jogaccheyapalibhAga'tti योगो-मनोवाक्यविषयं वीर्यं तस्य कंवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निविभागा भागा योगच्छेदप्रतिभागाः, तेच निगोदादीनां मंज्ञिपञ्चन्द्रियपर्यन्तानां जीवानामाश्रितः जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः 'दुण्हय समाण samaya'ti द्वयोश्च समयोः-उत्सर्पिण्य Page #455 -------------------------------------------------------------------------- ________________ 452 अनुयोगद्वार-चूलिकासूत्रं वसर्पिणीकालस्वरूपोः समयाः असङ्घयेयस्वरूपाः, एवमेते प्रत्येकसङ्घयेयस्वरूपाः दश प्रक्षेपा: पूर्वोक्ते वारत्रयवगिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिः पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारत्रयं vaya'te, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्घयेयासङ्खयेयकंअ भ्व्ति। उक्तं नवविधमप्यसङ्घयेयकं, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह मू.(317 वर्तते) जहनयं परित्तानंतयं केवइअंहोइ?, जहन्नयं असंखेज्जासेखंज्जयमेत्ताणं रासीणं अन्नमनब्धभासो पडिपुत्रो जहन्नयं परित्तानंतयं होइ, अहवा उक्कोसए असेखंज्जासंखेज्जए रूवं पक्खित्तं जहन्नयं परित्तानंतयं होइ, तेन परं अजहन्नमनुक्कोसयाई ठाणाई जाव उक्कोरए परित्तानंतयं न पावै, उक्कोसयं परित्तानंतयं केवइअंहोइ?, जहन्नयपरित्तानंतयमेत्ताणं रासीणं अन्नमत्रब्भासो रूवूणो उक्कोसयं परित्तानंतयं होइ, अहवा जहन्नपं जुत्तानंतयं रूवूणं उक्कोसयं परित्तानंतय होइ, जहन्नयं जुत्तानंतयं केवइअं होइ ?, जहन्नयपरित्तानंतयमेत्ताणं रासीणं अन्नमन्नब्धभासो पडिपुत्रो जहन्नवं जुत्तानंतयं होइ, अहवा उक्कोसए परित्तानंतयं रूवं पक्खित्तं जहन्नयंजुत्तानंतयं होइ, अभवसिद्धिआवि तत्तिआ होइ, तेन परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तानंतयं न पावि। ___ उक्कोसयं जुत्तानंतयं केवइअंहोइ?, जहन्नएणं जुत्तानंतयं होइ, अहवा जहन्नयं अनंतानंतयं रूवूणं उक्कोसयं जुत्तानंतयं होइ। जहन्नयं अनंतानंतयं केवइअंहोइ?, जहन्नयं जुत्तानंतयं अभवसिद्धिआगुणिआ अन्नमत्रब्भासो पडिपुन्नो जहन्नयं अनंतानंतयं होइ, अहवा उक्कोसए जुत्तानंतै रूवं पक्खित्तं जहन्नयं अनंतानंतयं होइ, तेन परं अझ्न्न्म्नुक्कोस्याई। से तं ग्न्न्नास्ण्खा॥ से किं तं भावसंखा?, 2 जे इमे जीवा संखगैनामगोत्ताई कम्माई वेदेइ(न्ति) / से तं भावसंखा, से तं संखापमाणे, से तं भावपमाणे, से तं पमाणे । पमाणेत्ति पयं समत्तं । वृ. भावितार्थमेव, नवरंपरिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेन paraM'ityAdi, गतार्थमेव, 'उक्कोसयं parittAnaMtaya'mityAdi जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां-प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टंपरीतानन्तकं भवति, 'अहवा जहन्नयं juttAnaMtaya'mityAdi, स्पष्ट, 'जहन्नयं जुत्तानंतयं kettiya'mityAdi व्याख्यातार्थ्मेव्। 'अहवा उक्कोसए परित्तानंतए' इत्यादि, सुबोधं, जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवनन्तति अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टाः, 'तेन para'mityAdi, कण्ठ्यम्, 'उक्कोसयं जुत्तानंतयं kettiya'mityAdi, जघन्येन युक्तानन्तकेनाभव्यराशिर्गणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह-'अहवा जहन्नयं anaMtAnaMtaya'mityAdi, गतार्थं, जहन्नयं अनंतानंतयं केत्तिय'-मित्यादि, भावितार्थमेव, अहवा उक्कोसए जुत्तानंतएऽइत्यिआद, प्रतीतमेव, 'तेन परं अजहन्नक्कोस-याई' इत्यादि, जघन्यादनन्तानन्तकात् पर: सर्वाण्यपिअजघन्योत्कृष्टान्येवानन्तकानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्रायः । Page #456 -------------------------------------------------------------------------- ________________ मूलं-317 453 अन्ये त्वाचार्याः प्रतिपादयन्ति-जघन्यमनन्तानन्तकं वारत्रयंपूर्ववत् vaya'te, ततश्चैतै षडनन्तकप्रेक्षपाः प्रक्षिप्यन्ते, तद्यथा- " "सिद्धा निगोयजीवा वणस्सई काल पुग्गला चेव्। सव्वमलोगागासं छ्प्पेतेऽन्ण्त्प्क्खेवा॥" / अयमर्थ:-सर्वे सिद्धाः सर्वे सूक्ष्मबादरनिगोदजीवाः प्रत्येकानन्ताः सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालासमयराशिः सर्वपुद्गलद्रव्यसमूह: सर्वोऽलोककाशप्रदेराशिः एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वर्यते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य संग्रहीतत्वात्, अतः परंवस्तुसत्त्वस्यैव सङ्ख्याविषयस्वयाभावादिति भावः, सूत्राभिप्रायस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्ट स्थानानामेवतत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति भाव्ः। .. सूत्रे च यत्र कुत्रापि अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं दृस्स्त्त्व्य्म्। तदेवं प्ररूपितमनन्तानन्तकं तत्परूपणे च समाप्ता ग्न्न्न्स्न्ग्ख्या। ___ अथ भावसङ्ख्यानिरूपणार्थमाह-'से किं तं भावसंखा' इत्यादि, इह सङ्ख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणात् गुणप्रमाणं पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद्, गुणप्रमाणे एवान्तर्भावः स्यादिति। तत्र भावशङ्खस्वरूपं दर्शयितुमाह-'जे इमेऽइत्यादि, ये इमे-प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा 'जीवाः' आयु:-प्राणादिमन्तः शङ्खगतिनामगोत्राणि इति शङ्खगतिनामगोत्रशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्दियजात्यौदारिकशरीरङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणंगोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एव भावसंख्या: प्रोच्यन्ते, तदेवं समाप्तं सङ्ख्याप्रमाणम्, __ अतो निगमयति-'से तं संखप्पमाणेऽत्ति, तत्समाप्तौ चावसितं भावप्रमाणमित्याह-'सेतं भावप्पमाणेऽत्ति, एतदवसानेच निःशेषितं प्रमाणद्वारमित्युपसंहरति-'सेतं पमाणेऽत्तिआ प्रमाणद्वारं स्माप्त्म्। अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाहमू.(318)से किंतंवत्तव्वया?, 2तिविहा पन्नत्ता, तंजहा-ससमयवत्तव्वया परसमयवत्तव्बया स्स्म्य्व्त्त्व्व्या। से किं तं समयवत्तव्वया?, 2 जत्थ णं ससमए आघविज्जइ पन्नविज्जइ परूविज्जइ दंसिज्जइ निदंसिज्जइ उवदंसिज्जइ, से तं स्स्म्य्व्त्त्व्व्या। से किं तं परसमयवत्तव्वया?, 2 जत्थंणं परसमए आघविज्जइ जाव उवदंसिज्जइ, सेतं प्र्स्म्य्व्त्त्व्व्या। सेकिंतंससमयपरसमयवत्तव्वया?, 2 जत्थ णं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ, से तं स्स्म्य्प्र्स्म्य्व्त्त्व्व्या। . इदानीं को नओ कं वत्तव्वयं इच्छइ?, तत्थ नेगमसंगहववहारा तिविहं वत्तव्वयं इच्छंति, तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयवत्तव्वयं, उज्जुसुओ दुविहं वत्तव्वयं इच्छइ, Page #457 -------------------------------------------------------------------------- ________________ - 454 अनुयोगद्वार-चूलिकासूत्रं तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं, तत्थ णंजा सा ससमयवत्तव्वया सा ससमयं पविट्ठा जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहावत्तव्वया, नत्थितिविहावत्तव्वया, तिनि सद्दनया एवं(ग) ससमयवत्तव्वयं इच्छति, नत्थि परसमयवत्तव्वया, कम्हा?, जम्हा परसमए अणडे अहेऊ असब्भावे अकिरिए उम्मग्गे अनुवएसे मिच्छादसणमितिकट्ट, तम्हा सव्वा ससमयवत्तव्वया, नत्थि परसमयवत्तव्वया, नत्थि स्स्म्य्व्त्त्व्व्या। से तं व्त्त्व्व्या। वृ.तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधास्वसमयादिभेदात्, तत्र यस्यां नमिति वाक्यालङ्कारे स्वसमयः स्वसिद्धान्तः आख्यायते यथापञ्च अस्तिकायाः, तद्यथा-धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा-गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा-स एवासङ्ख्यातप्रदेशात्मकादिस्वरूपः, तथा daya'te दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा-तथैवैषोऽपि जीवपुद्गलानां गत्युप्रटम्भक इत्यादि, तदेवं दिग्मात्रप्रदर्शनेन व्याख्यातिमिदं, सूत्राविरोधतोऽन्यथाऽपि व्याख्येय्मिति। सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यस्यां परसमय आख्यायत इत्यादि, यथा सूत्रकृदङ्गप्रथमाध्ययने - "संति पञ्च महब्भूया, इहमेगेसि आहिया। .. पुढवी AU तेऊ(य), वाऊ आगासपंचमा ॥ 1 ॥ __ee पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह तेसि विनासेणं,विनासो होइ देहिन्नो॥2॥" इत्यादि, अस्य च श्लोकद्वयस्य सूत्रकृदवृत्तिकारलिखित एवायं भावार्थ:-'ekeSAM'nAstikAnAM स्वकीयाप्तेन 'आहितानि' आख्यातानि 'इह' लोके 'santi'vidyante पञ्च समस्तलोके व्यापक त्वान्महाभूतानि, तान्येवाह 'pRthivI'tyAdi पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह-'एए पंचेऽत्यादि, एतानि' अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि तेभ्य' इति तेभ्यः-कायाकारपरिणतेभ्यः एकः' कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं te'Ahiya'tti आख्यातवन्तः, अथ तेषां भूतानां विनाशेन देहिनो-जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेत्येवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्ततेयमुच्यते, आख्यायते इत्यादिपदानां तु विभागः पूर्वोक्तानुसारेण स्वबुद्धया कार्यः, सेयं प्र्स्म्य्व्क्त्व्य्ता। स्वसमयपरसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्च आख्यायते, यथा "आगारमावसंता वा, आरण्णा वावि प्व्व्या। इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई । / " त्यादि, व्याख्या-'आगारं' गृहं तत्रावसन्तो गृहस्थ इत्यर्थः 'आरण्या वा' तापसादयः pavvaiya'tti प्रव्रजिताश्च शाक्यादयः, 'इदम्' अस्मदीयं मतमापना-आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं यदा साङ्ख्यादयः प्रतिपादयन्ति तदेवं(यं) परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्व्स्म्य्प्र्स्म्य्व्क्त्व्य्तोच्य्ते। अथ वक्तव्यतामेव नयैर्विचारयन्नाह-'इदानीं को नओ' इत्यादि, अत्र नैगमव्यवहारौ Page #458 -------------------------------------------------------------------------- ________________ मूलं - 318 455 त्रिविधामपि वक्तव्यतामिच्छतः नैगमस्यानेकगमत्वाद्वयवहार (पर) स्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः, ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह- 'तत्थ णं जा सा' इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, कोऽर्थः ? - प्रथमे वक्तव्यताभेदे अन्तर्भूता, इत्यर्थ: या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । संग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्यादा न पृथगुक्त इति । त्रयः शब्दनयाः- शब्दसमभिरूढैवंभूताः शुद्धतमत्वादेकां स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यते, कस्मादित्याह यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या - नास्ति परसमयवक्तव्यता, परसमसयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यर्नथप्रतिपादकत्वाद्, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः उक्तं च "जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवोत्ति । नहु जीवंमि असंते संसयउप्पायओ अन्नो ॥ " इत्याद्यन्यप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चायं ज्ञानादेस्तद्गुणस्योपलब्धेः, उक्तं च "नाणाईण गुणाणं अनुभवओ होइ जंतुणो सत्ता । जह रुवाइगुणाणं उवलंभाओ घडाईण । / " - मित्यादि प्रागेवोक्तमिति, असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वाद्, एकान्तक्षणभङ्गादेश्चासद्द्भूतत्वं युक्तिविरोधात्, तथाहि 'धम्माधम्मुवएसो कयाकयं परभवाइगमनं च । सव्वावि हु लोयठिई न घडै एगंतखणियम्मी ॥ " त्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपादनात् सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवाद्, उक्तं च 44 "सव्वं सुन्नति जयं पडिवन्नं जेहि तेऽपि वत्तव्या । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ? / / " इत्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि इत्याद्यभिधाय पुनरपि न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः ॥ षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ इत्यादि प्रतिपादयन्तीति, अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, Page #459 -------------------------------------------------------------------------- ________________ 456 अनुयोगद्वार-चूलिकासूत्रं तदुक्तम् "सर्वं क्षणिकमित्येतद, ज्ञात्वा को न प्र्व्र्त्ते?| विषयादौ विपाको मे, न भावीति विनिश्चयाद् ॥ " इत्यादि, यतश्चैवं ततो मिथ्यादर्शनं, ततश्च मिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं साङ्गयादिसमयानामप्यन्थत्वादियोजना स्वबुद्ध्या कार्येति। तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः, स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना ___ "नयास्तव स्यात्पदलाञ्छिता इमे, रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैस्सिन्न्ः॥" इत्यादि, सेयं वक्तव्यतेति निगमनं । वक्तव्यता स्माप्ता। साम्प्रतमर्थाधिकारावसर:- . मू.(319)से किं तं अत्थाहिगारे?, 2 जो अस्स अज्झयणस्स अत्थाहिगारो, तंजहामू.( 320) सावज्जजोगविरई उक्कित्तण गुणवओ य प्द्दिव्त्ती। खलियस्स निंदना वणतिगिच्छ गुणधारणा चेव्॥ मू. (321) से तं अत्थाहिगारे। वृ. तत्र यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च 'sAvaJjajogaviraI'tyAdigAthAvasare प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः-अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु deshaadiniyteti| अथ समवतारं निरूपयितुमाह मू.(322) से किंतंसमोआरे?, 2 छविहे पन्नत्ते, तंजहा-नामसमोआरे ठवणासमोआरे दव्वसमोआरे खेत्तसमोआरे कालसमोआरे भाव्स्मोआरे। नामठवणाओ पुव्वं वन्निआओ जाव से तं भ्विअस्रीर्द्व्व्स्मोआरे। से किं तं जाणयसरीरभविअसरीरवैरिते दव्वसमोआरे ?, 2 तिविहे पन्नत्ते. तंजहाआयसमोआरे परसमोआरे तदुभयसमोआरे, सव्वदव्वावि णं आयसमोआरेणं आयभावे समोअरंति, परसमोआरेणं जहा कुंडे बदराणि, तदुभयसमोआरेणं जहा घरे खंभो आयभावे a, जहा घडे गीवा आयभावे a, जहा घडे गीवा आयभावे a, अहवा जाणयसरीरभवियसरीरवैरित्ते दव्वसमोआरे दुविहे पन्नत्ते, तंजहा-आयसमोआरे अ तदुभयसमोआरे । __ चउसट्ठिआआयसमोआरेणं आयभावे समोयरै, तदुभयसमोआरेणं बत्तीसिआए समोअरै आयभावे a, बत्तीसिआ आयसमोआरेणं आयभावे समोयरै तदुभयसमोयारेणं सोलसियाए समोयरै आयभावे a, सोलसिआ आयसमोआरेणं आयभावे, समोयरै, तदुभयसमोआरेणं अट्ठभाइआए समोयरै आयभावे a, अट्ठभाइआ आयसमोआरेणं आयभावे समोयरै तदुभयसमोआरेणं चउभाइआए समोयरै आयभावे a, चउभाइया आयसमोआरेणं आयभावे समोयरै, तदुभयसमोआरेणं अद्धमाणीए समोयरै आयभावे a, अद्धमाणी आयसमोआरेणं Page #460 -------------------------------------------------------------------------- ________________ 457 मूलं-322 आयभावे समोयरै, तदुभयसमोआरेणं माणीए समोअरै आयभावे a, से तं जाणयसरीरभविअसरीरखरिते द्व्व्स्मोआरे। से तं नोआगमओ द्व्व्स्मोआरे। से तं द्व्व्स्मोआरे। वृ.समवतरणं-वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतारः, स च नामादिभेदात् षोढा, तत्र नामस्थापने सुचचिते, एवं द्रव्यसमावतारोऽपिद्रव्यावश्यकादिवदभ्यूह्य वक्तव्यः, यावद् ज्ञशरीरभव्यहरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्त:-तद्यथा-आत्मसवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे-स्वकीयस्वरूपे समवतरन्ति-वर्तन्ते तदव्यतिरिक्तत्वातेषां, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे वदराणि, निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्वा स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भावः, तदुभयसमवतारेण तदुभये वस्तूनिवर्तन्ते, यथा कडकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवुबुध्नोदरकपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति, आह-यद्येवमशुद्धं (यद्येवं शुद्धः) तदा परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेविद्यमानत्वात्, सत्यं, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतो, वस्तुवृत्त्या तु द्विविध एव समवतारः, अत एवाह-अथवा ज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतारस्तदुभयसमवतारश्च, अंशुद्धस्य(शुद्धस्य)परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य बान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्व चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितं । _ 'चउसट्ठिआ AyasamoAreNaM'mityAdi सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्व निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायांद्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायां षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम् अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायां चतुर्भागाकाऽप्यष्टाविंशत्यधिशकतपलमानामर्द्धमाणिकायां एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवरति, आत्मसमावतारस्तु सर्वत्र प्रतीत एव्। समाप्तो द्रव्यसमावतारः । मू. (322 वर्तते) से किं तं खेत्तसमोआरे ?, 2 दुविहे paM0, taM0-आयसमोआरे अ तदुभयसमोआरे a, भरहे वासे आयस0 आयभावे sa0, तदभयसमोआरेणं जंबुद्दीवे समो0 आयभावे a, जंबुद्दीवे आयसमो0 आयभावे समोअरै, तदुभयसमोआरेणं तिरियलोए समोअरै आयभावे, तिरियलोए आयसमोआरेणं आयभावे समोअरै, तदुभयसमोआरेणं लोए समोअरै आयभावे a, से तं खेत्त्स्मोआरे। से किंतं कालसमोआरे?, 2 दुविहे पन्नत्ते, तंजहा-आयसमोआरे अतदुभयसमोआरे a, समए आयसमोआरेणं आयभावे समोअरै, तदुभयसमोआरेणं आवलिआए समोयरै आयभावे अ एवमानापानू थोवे लेवे मुहुत्ते अहोरत्ते पक्खे मासे UU अयने संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववेहूहूअंगे हूहूए उप्पलंगे उप्पले पउमंगे पउमे नलिअंगे नलिने अच्छनिउरंगे अच्छनिउरे औअंगे औए Page #461 -------------------------------------------------------------------------- ________________ 458 - ___ अनुयोगद्वार-चूलिकासूत्रं नौअंगे नउए पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागरोवमे आयसमोआरेणं आयभावेस0 तदुभयसमोआरेणं ओसप्पिनीउस्सप्पिनीसु समोयरै आयभावे a, ओसप्पिनीउस्सप्पिनीओ आयसमोआरेणंआयभावे0, तदुभयस0 पोग्गलपरिअट्ट समो0 आयभावे a, पोग्गलपरिअट्ट आयसमोआरेणं आयभावे समोअरै तदुभयस तीतद्धाअनागतद्धासु समोयरै Aya0, तीतद्धाअनागतद्धाउआयस0 आयभावे0 तदुभयसमोआरेणं सव्वद्धाए समोयरै आवभावे । से तं काल्स्मोआरे। से किंतं भावसमोआरे?, 2 दुविहे पत्रत्ते, taM0-Aya0 तदुभयस0, कोहे Aya0 आयभावे sa0, तदु0 माने समो0 आयभावे a, एवं माने माया लोभे रागे मोहनिजे, अट्ठ कम्मपयडीओ आयसमोआरेणं आयभावे समोअरै तदुभयसमोआरेणं छविहे भावे समोअरै आयभावे a, एवं छविहे भावे, जीवे जीवत्थिकाए आयसमोआरेणं आयभावे समोयरै तदुभयसमोआरेणं सव्वदव्वेसु समोअरै आयभावे । एत्थ संगहणीगाहामू. (323) कोहे माने माया लोभे रागे य मोहनिज्जे । पगडी भावे जीवे जीवत्थिकाय दव्वा y। मू. (324 ) से तं भाव्स्मोआरे। से त्ण्स्मोआरे। से तं uvkkme। uvakkama iti pddhmNdaarN| vR. atha क्षेत्रसमवतारं बिभणिषुराह-'से किं तं खेत्तसमोआरेऽइत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं बृहत्क्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव । अथ भावसमवतारं विवक्षुराह___ 'से कि तं भावसमोआरेऽत्यादि, इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृताः, तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायाणां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतार: मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतारः एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यं, लोभात्मकत्वात्तु रागस्य लोभो रागे समवतरति, रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात्, षट्सु भावेषु, भावा अपिजीवाश्रितत्वाजीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवातरो निरूपित्ः। ___ अत्रच प्रस्तुते आवश्यके विचार्यमाणे सामायिकद्यध्ययनमपिक्षायोपशमिकभावरूपत्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितं, सोपयोगत्वात् स्थानाशून्यत्वार्थं किञ्चिद्वयमेव निरूपयामः- तत्र सामायिकं चतुर्विंशतिस्तव इत्याधुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति, तथा गणनानुपूर्त्यां च, तथाहि-पूर्व्यानुपूर्व्या गण्यमानमिदं प्रथम, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु द्वयादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तं, नाम्नि च औदयिकादिभावभेदात्षण्णामपि प्रागुक्तम्, तत्र सामायिकाध्ययनं Page #462 -------------------------------------------------------------------------- ________________ मूलं - 324 श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात्, क्षायोपशमिकभावनाम्नि समवतरति, आह च भाष्यकार: "छव्विहनामे भावे खओवसमिए सुयं समोयरै । जं सुयनाणावरणक्खओवसमयं तयं सव्वं । / " प्रमाणे च द्रव्यादिभेदै: प्राग्निर्णीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति, "दव्वाइचउब्भेयं पमीयए जेण तं पमाणंति । इणमज्झणं भावोत्ति भाव (प)माणे समोयरै । / " भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो,. नयप्रमाणे तु यद्यपि - 'आसञ्ज उ सोयारं नए नयविसारओ बूया' इत्यादिवचनात् क्वचिन्नयमसवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावद्वस्तुवृत्त्याऽनवतार एव, यत idamupyuktam"mUDhanaiyaM सुयं कालियं तु न नया समोयरंति इह" मित्यादि, महामतिना' ट्ष्प्युक्तम् "मूढनयं तु न संपई नयप्पमाणावआरो से "त्ति, गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तं, तत्रास्य जीवोपयोगरूपत्वाञ्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्विधे प्रकृताध्ययनस्याप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिकलोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके तत्रापि आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः, सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्ते परिमाणसङ्ख्यायामस्यावतारः, वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयतः स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीतः स्वसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम् "परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सव्वज्झयणाई ससमयवत्तव्वनिययाई ॥ " 459 एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् ॥ अथ निक्षेपद्वारं निरपयितुमाह मू. ( 325 ) से किं तं निक्खेवे ?, 2 तिविहे पन्नत्ते, तंजहा- ओहनिप्फन्ने नामनिप्फन्ने सुत्तालावगनिप्फन्ने । से किं तं ओहनिप्फन्ने ?, 2 पन्नत्ते, तंजहा - अज्झयणे अज्झीणे आए खवणा । से किं तं अज्झयणे ?, 2 चउव्विहे पन्नत्ते, तंजहा- नामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे, नामठवणाओ पुव्वं वन्निआओ, से किं तं दव्वज्झयणे ?, 2 दुविहे पन्नत्ते, तंजहाआगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वज्झयणे ?, 2 जस्स णं अज्झयनत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एव जावइआ अनुवउत्ता आगमओ तावइआइं दव्वज्झयनाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अनेगो वा जाव, से तं आगमओ द्व्व्ज्झ्य्न्ने। से किं तं नो आगमओ Page #463 -------------------------------------------------------------------------- ________________ 460 अनुयोगद्वार-चूलिकासूत्रं दव्यज्झयणे?, 2 तिविहे पन्नत्ते, तंजहा-जाणयसरीरदव्यज्यणे भविअसरीरदव्यज्झयणे जान्न्य्स्रीर्भ्विअस्रीरिरितेण्द्0| से किंतं जाणग0?, 2 अज्झयणपयत्याहिमारजाणयस्स जसरीरंववगयचुअचाविअचत्तदेह जीवविप्पजढंजाव अहो नंइमेणं सरीरसमुस्सएणं जिनादिद्वेणं भावेणं अज्झयणेत्तिपयं आघवियं जाव उवदंसियं, जहा को दिटुंतो?-अयं घंयकुंभे आसी अयं मुहकुंभे आसी, सेतं जान्न्य्स्रीर्द्व्व्ज्झ्य्न्ने। से किंतं भविअसरीरदव्वयणझे ?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणेत्तिपयं पेअकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो?-अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, सेतं भ्विअस्रीर्द्व्व्ज्झ्य्न्ने। से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वज्झयणे?, 2 पत्तयपोत्थयलिहियं, से तं जाणयसरीरभविअसरीरवैरिते द्व्व्ज्झ्य्न्ने। सेतं नोआगमतो dvvjjhynne। setNdvvjjhynne| se किं तं भावज्झयणे?, दुविहे पन्नत्ते तंजहा-आगमओ अ नोआगमओ a। से किंतं आगमओ भावज्झयणे?, 2 जाणए उवउत्ते, सेतं आगमओ भाव्ज्झ्य्न्ने। से किंतंनोआगमओ भावज्झयणे?, 2 मू. (326) अज्झप्पस्सानयनं कम्माणं अवचओ उव्चिआन्न्ण्। - अनुवचनो अनवाणं तम्हा अज्झ्य्न्न्मिच्छ्ति॥ वृ. निक्षेपः-पूर्वोक्तशब्दार्थस्त्रिविधः प्रज्ञप्तः, तद्यथा-ओघनिष्पन्न इत्यादि, तत्रौघःसामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्नः, ओघनिष्पन्नः, नाम-श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः, सूत्रालापका:-'करेमि भंते ! sAmAia'mityAdikAstairniSpannaH सूत्रालापकनिष्पन्नः । एतदेव भेदत्रयं विवरीषुराह-'से किं तं ओहनिप्फन्नेऽइत्यादि, ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा-अध्ययनम् अक्षीणम् आयः क्षपणा, एतानि चत्वार्यपि सामायिकचतुर्विशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, यथा(यदेव) हि सामायिकमध्ययनमुच्यते तदेवाक्षीणं निगद्यते इदमेवाऽऽयः प्रतिपाद्यते एतदेव क्षपणाऽभिधीयते, एवं cturviNshtistvaadissvpybhidhaaniiyN| साम्प्रतमेतेषां चतुर्णामपि निक्षेपं pratyekamabhidhitsurAha'se किंतं अज्झयणे' इत्यादि, नामस्थापनाद्रव्यभावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः, तत्र नामादिविचारः सर्वोऽपि पूर्वोक्तद्रव्यावश्यकानुसारेण वाच्यो यावन्नोआगमतो भावाध्ययने 'ajjhappassANayaNa'mityAdi गाथाव्याख्या, 'अज्झप्पस्स आणायणं' इह निरुक्तविधिना प्राकृतस्वाभाव्याच्च पकारस्सकारआकारणकारलक्षणमध्यगतवर्णचतुष्टलोपे अज्झयणमिति भवति, अध्यात्म-चेतस्तस्यानयनमध्ययनमुच्यते इति भावः, आनीयते च सामायिकाद्यध्ययने शोभनं चेतः, अस्मिन् सत्यशुभकर्मप्रबन्धविघटनात् अत एवाह-कर्मणामुपचितानां-प्रागुपनिबद्धानां यतोऽपचयोहासोऽस्मिन् सति संपद्यते, नवानां चानुपचय:-अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थप्रतिपत्तेः अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमध्ययनमुच्यत इति, सामायिकादिकं Page #464 -------------------------------------------------------------------------- ________________ मूलं- 326 461 चाध्ययनं ज्ञानक्रियासमुदायात्मकं ततश्चागमस्यैकदेशवृत्तित्वान्नोशब्दस्य च देशवचनत्वात् नो आगमतो अध्ययमिदमुक्तमिति गाथार्थः । मू. (327 ) से तं नोआगमओ भाव्ज्झ्य्न्ने। से तं भावज्झयणे, से तं अज्झयणे । वृ. 'से ta'mityAdi निगमनत्रयम् । उक्तमध्ययनम्, अथाक्षीणनिक्षेपं विवक्षुराहमू. ( 327 वर्तते ) से किं तं अज्झीणे ?, 2 चउव्विहे पन्नत्ते, तंजहा- नामज्झीणे दव्वज्झीणे भाव्ज्झी। नामठवणाओ पुव्वं वन्त्रिआओ, से किं तं दव्वज्झीणे ?, 2 दुविहे पन्नत्ते, तंजहाआगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वज्झीणे ?, 2 जस्स अज्झीणेत्तिपयं सिक्खियं जियं मियं परिजियं जाव से तं आगमओ द्व्व्ज्झीन्ने। से किं त नोआगमओ दव्वज्झीणे ?, 2 तिविहे पन्नत्ते, तंजा - जाणयसरीरदव्वज्झीणे भविअसरीरदव्वज्झीणे जाणयसरीरभविअसरीरवैरित्ते द्व्व्ज्झीन्ने। से किं तं जाणयसरीरदव्वज्झीणे ?, 2 अज्झीणपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचाविअचत्तदेह जहा दव्वज्झयणे तहा भाविअव्वं, जाव से तं जाणयसरीरदव्वज्झीणे । से किं तं भविअसरीरदव्वज्झीणे ?, 2 जे जीवो जोणिजम्मननिक्खते जहा दव्वज्झयणे, जाव से तं भवि अस्रीर्द्व्व्ज्झीन्ने। से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वज्झीणे ?, 2 सव्वागाससेढी, सेत जाणयसरीरभविअसरीरवैरित्ते दव्वज्झीणे । से तं नोआगमओ दव्वज्झीणे, से तं द्ण्व्व्ज्झीन्ने। से किं तं भावज्झीणे ?, 2 दुविहे पत्रत्ते, तंजहा- आगमओ अ नोआगमओ a। से किं तं आगमओ भावज्झीणे ?, 2 जाणए उवउत्ते, से तं आगमओ भावज्झीणें । से किं तं नोआगमओ भावज्झीणे ?, 2 वृ. अत्रापि तथैव विचारो यावत् 'सव्वागाससेढि' त्ति सर्वाकाशं लोकालोकनभः स्वरूपं तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपहियमाणाऽपि कदाचित् क्षीयते अतो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याऽऽकाशद्रव्यान्तर्गतत्वादिति । 'से किंतु आगमओ भावज्झीणे ?, 2 जाणए उवउत्ते' अत्र वृद्धा व्याचक्षते - यस्माच्चतुर्दशपूर्वविदः आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिणीभिर्नापहियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदाऽनेपि स्वात्मन्यनाशादिति, एतदेवाह-जह दीवा दीवसयं पैप्पए दिप्पए अ सो दीवो। मू. ( 328 ) दीवसमा आयरिया दिप्पंति परं च दीवंति । वृ. 'जह दीवा' गाहा, व्याख्या-यथा दीपाद् अवधिभूताद्दीपशतं प्रदीप्यते-प्रवर्तते, सच मूलभूतो दीप: तथापि दीप्यते तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति, प्रकृते सम्बन्धयनाह-एवं दीपसमा आचार्या दीप्यन्ते स्वयं विषक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं चशिष्यवर्गं दीपयन्ति - श्रुतसम्पदं लम्भयन्ति मू. (329 ) से तं नो आगमओ भाव्ज्झीन्ने। से तं भावज्झीणे, सं तं अज्झीणे । वृ. अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्योपयोगस्यागामित्वाद्वाक्काययोग Page #465 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं योश्चानागमत्वान्नोशब्दस्य मिश्रवचनत्वाद्भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः । अथाऽऽयनिक्षेपं कर्तुमाह मू. (329 वर्तते ) से किं तं आए ?, 2 चउव्विहे paM0, taM0 - नामाए ठवणाए दव्वाए भावाए, नामठवणाओ पुव्वं भणिआओ, से किं तं दव्वाए ?, 2 दुविहे paM0, taM0 - आगमओ अ नो आगमओ अ । से किं तं आगमओ दव्वाए ?, 2 जस्स नं आयत्तिपयं सिक्खियं ठिय जियं मियं परिजियं जाव कम्हा ?, अनुवओगो दव्वमितिकट्टु, नेगमस्स नं जावइआ अनुवउत्ता आगमओ तावइआ ते दव्वाया, जाव से तं आगमओ द्व्वाए। से किं तं नो आगमओ दव्वाए ?, 2 तिविहे paM0, taM0 - जाणयसरीरदव्वाए भविअसरीरदव्वाए जाणयसरीरभवि असरीरवैरित्ते द्व्वाए। से किं तं जाणयसरीरदव्वाए ?, 2 आयपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं जहा दव्वज्झयणे, जाव से तं जान्न्य्स्रीर्द्व्वाए। से किं तं भविअसरीरदव्वाए ?, 2 जे जीवे जोणिजम्मणनिक्खते जहा दव्वज्झयणे जाव से तं भ्विअस्रीर्द्व्वाए। से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वाए ?, 2 तिविहे पन्नत्ते, तं जहा - लोइए कुप्पावयनिए लोगुत्तरिए । से किं तं लोइए ?, 2 तिविहे पन्नत्ते, तंजहा- सचित्ते अचित्ते मीसए a। से किं तं सचित्ते ?, 2 तिविहे पन्नत्ते, तंजहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणं दासाणं दासीणं चउप्पयाणं आसाणं हत्थीणं अपयाणं अंबाणं अंबाडगाणं आए, से तं सचित्ते । से किं तं अचित्ते ?, 2 सुवन्नरययमनिमोत्तिअसंखसिलप्पवालरत्तरयनाणं (संतसावएज्जस्स) आए, से तं अचिते । से किं तं मीसए ?, 2 दासाणं दासीणं आसाणं हत्थीणं समाभरिआउज्जालंकियाणं आए, से तं मीसए, से तं लोइए । 462 से किं तं कुप्पावयनिए ?, 2 तिविहे पत्रत्ते, तंजहा - सचित्ते अचित्ते मीसए a, तिन्निवि जहा लोइए, जाव से तं मीसए, से तं कुप्पाव्य्निए। से किं तं लोगुत्तरिए ?, 2 तिविहे paM0 taM0- सचित्ते अचित्ते मीसए अ । से किं तं सचित्ते ?, 2 सीसाणं सिस्सनिआणं, से तं सचित्ते से किं तं चित्ते ?, 2 पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछनाणं आए, से तं अचित्ते । से किं तं मीसए ?, 2 सिस्साणं सिस्सनिआणं सभंडोवगरनाणं आए, से तं मीसए, से तं लोगुत्तरिए से तं जाणयसरीरभविअसरीरवैरित्ते दव्वाए, से तं नोआगमओ दव्वाए, से तं द्व्वाए। से किं तं भावाए ?, 2 दुविहे paM0 taM0-आगमओ अ नोआगमओ a। से किं तं आगमओ भावाए ?, 2 जानए उवउत्ते, से तं आगमओ भावाए। से किं तं नोआगमओ भावाए ?, 2 दुविहे paM0, taM0-पसत्थे अ अपसत्थे अ । से किं तं सत्थे ?, तिविहे paM0 taM0- नाणाए दंसनाए चरित्ताए, से तं पपसत्थे । से किं तं अपसत्थे ?, 2 चउव्विहे paM0 taM0- कोहाए मानाए मायाए लोहाए, से तं अपसत्थे । से तं नो आगमओ भावाए, से तं भावाए, सेतं आए। वृ. आयः प्राप्तिर्लाभ इत्यनर्थान्तरम्, अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध एव, यावत् 'से किं तं अचित्ते ?, 2 सुवन्न' त्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र Page #466 -------------------------------------------------------------------------- ________________ मूलं- 329 463 सुवर्णादीनि प्रतीतानि 'सिल' त्ति शिला मुक्ताशैलराजपट्टादीनां, रक्तरत्नानि पद्मरागरत्नानि 'संतसावएज्जस्स' त्ति सद्-विद्यमानं स्वापतेयं द्रव्यं तस्याऽऽयः, 'samAbhariyAujjAlaMkiyANaM'tti आ (समा) भरितानां सुवर्णसङ्कलिकादिभूषितानां आतोद्यैर्झल्लरीप्रमुखैरलङ्कृतानाम् ॥ अथ क्षपणानिक्षेपं विवक्षुराह मू. (329 वर्तते ) से किं तं झवणा ?, 2 चउव्विहा पन्नत्ता, तंजहा- नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा । नामठवणाओ पुव्वं भणिआओ । से किं तं दव्वज्झवणा ?, 2 दुविहा पत्रत्ता, तंजहा- आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वज्झवणा ?, 2 जस्स नं झवणेतिपयं सिक्खियं ठियं जियं मियं परिजिअं जाव से तं आगमओ द्व्व्ज्झ्व्न्ना। से किं तं नोआगमओ दव्वज्झवणा ?, 2 तिविहा पत्रत्ता, तंजहा- जाणयसरीरदव्वज्झवणा भविअसरीरदव्वज्झवणा जाणयसरीरभविअसरीरवैरित्ता दव्वज्झवणा । से किं तं जाणय0 ?, 2 झवणापयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअ0 सेसं जहा दव्वज्झवणे, जाव से तं जाणय0 / से किं तं भवि0 दव्व0 ?, 2 जे जीवं जोणिजम्मणनिक्खते सेसं जहा दव्वज्झवणे, जाव से तं भविअसरीरदव्वज्झवणा । से किं तं जाणयसरीरभविअसरीरवैरित्ता दव्वज्झवणा ?, 2 जहा जाणयसरीरभविअसरीरवैरित्ते दव्वांए तहा भाणिअव्वा, जाव से तं मीसिआ, से तं लोगुत्तरिआ, से तं जाणयसरीरभविअसरीरवैरित्ता दव्वज्झवणा, से तं नोआगमओ दव्वज्झवणा, से तं दव्वज्झवणा । से किं तं भावज्झवणा ?, 2 दुविहा पन्नत्ता, तंजहा- आगमओ अ नोआगमओ अ । से किं तं, आगमओ भावज्झवणा ?, 2 जाणए उवउत्ते, से तं आगमओ भावज्झवणा । से कि ते नो आगमओ भावज्झवणा ?, 2 दुविहा पन्नत्ता ? तंजहा- नाणज्झवणा दंसणज्झवणा चरित्तज्झवणा ? से तं पसत्था । से किं तं अपससत्था 2 चउव्विहा पन्नत्ता ? तंजहा- कोहज्झवणा मानज्झवणा मायज्झवणा लोहज्झवणा ? से तं अप्स्त्था। से तं, नोआगमओ भावज्झवणा, सेतं भावज्झवणा, संतं झवणा, सं तं ओहनिप्फन्ने । वृ. क्षपणा अपचयो निर्जरा इत पर्यायाः, शेषं सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेपः । समाप्तः सर्वत्र चेह भावे विचार्येऽध्ययनमेवायोजनीयम् ॥ अथ नामनिष्पन्ननिक्षेपमाह मू. (329 वर्तते ) से किं तं नामनिप्फन्ने ?, 2 सामाइए, से समासओ चउव्विहे paM0, taM0-नामसामाइए ठवणासामाइए दव्वसामाइए भाव्सामाइए। नामठवणाओ पुव्वं भणिआओ । दव्वसामाइएवि तहेव, जाव से तं भविअसरीरदव्वसामाइए । किं तं जाणयसरीरभवि असरीरवैरित्ते दव्वसामाइए ?, 2 पत्तयपोत्थयलिहियं, से तं जाणयसरीरभविअसरीरवैरित्ते दव्वसामाइए, से तं नोआगमओ दव्वसामाइए, से तं दव्वसामाइए । से किं तं भावसामाइए ?, 2 दुविहे paM0, taM0-आगमओ अ नोआगमओ a। से किं तं आगमओ भावसामाइए ?, 2 जाणए उवउत्ते, से तं आगमओ भाव्सामाइए। से किं तं नोआगमओ भावसामाइए ?, 2 मू. ( 330 ) जस्स सामाणिओ अप्पा, संजमे निअमे तवे । Page #467 -------------------------------------------------------------------------- ________________ 464 मू. ( 331 ) मू. (332 ) मू. (333 ) तस्स सामाइअं होइ, ई केवलिभासिअं ॥ जो समोसव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, ई केवलिभासिअं ॥ जह मम न पिअं दुक्खं जानिअ एमेव सव्वजीवाणं । न हणइ न हणावेइ अ सममणैतेन सो समणो । / नत्थि य सि कोइ वेसो पिओ स सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ । / उवगगिरिजलणसागरनहतलतरुगणसमो अ जो होइ । भमरमियधरणिजलरुरविपवणसमो अ सो समणो ॥ तो समणो जै सुमणो भावेन य जय न होइ पावमनो । सयणे अ जने अ समो समो अ मानावमानेसु ॥ मू. ( 334 ) मू. ( 335 ) वृ. इहाध्ययनाक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम्, अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेप:, अत एवाह - 'से समासओ चउव्विहे' इत्यादि, सूत्रसिद्धमेव यावत् । जस्स सामानिओ अप्पा' इत्यादि, यस्य सत्त्वस्यसामानिकः - सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? - संयमे-मूलगुणरूपे नियमे - उत्तरगुणसमूहात्मके तपसि - अनशनादौ तस्येत्थंभूतस्य सामायिकं भवतीत्येतदत्केवलिभाषितमिति श्लोकार्थः ॥ जो समो' इत्यादि, यः समः सर्वत्र मैत्रीभावात्तुल्यः 'सर्वभूतेषु' सर्वजीतेषु त्रसेषु स्थावरेषु चतस्य सामायिकं भवतीत्येतदपि केवलिभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यते इति भावं दर्शयन्नाह - 'जह मम' गाहा, व्याख्या- यथा 'मम' स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञात्वा' चेतसि भावयित्वा समस्तानपी जीवान्न हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात् घ्नतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं, वर्तते यतस्तेनासौ समण इति गाथार्थः ॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः प्रयायो दर्शितः एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह 'नत्थि य से' गाहा, व्याख्या - नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद्, अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः ॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपनार्थमाह अनुयोगद्वार - चूलिकासूत्रं 'उरग' गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरगः - सर्पस्तत्समः परकृता श्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात्, ज्वलनसम: तपस्तेजोमयत्वात्, तृणादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वाद् ज्ञानादिरत्नाकरात् स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, Page #468 -------------------------------------------------------------------------- ________________ मूलं - 335 465 तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयो-द्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिबद्धत्वात् स एवंभूतः श्रमणो भवतीति गाथार्थः । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-'तो समणोऽगाहा, व्याख्या- ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, 'भावेन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिन्हान्येव श्रमणगुणत्वेन दर्शयति-स्वजने च पुत्रादिके जने च सामान्ये समो - निर्विशेषः मानापमानयोश्च सम इति गाथार्थः ॥ मू. ( 336 ) से तं नोआगओ भावसामाइए, से तं भावसामाइए, सं तं समाइए, से तं नामनिप्पन्ने । वृ . इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः । नामनिष्पन्नो निक्षेपः समाप्तः ॥ अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह मू. ( 336 वर्तते ) से किं तं सुत्तालावगनिप्फन्ने ?, 2 इदानिं सुत्तालावयनिप्पन्नं निक्खेवं इच्छावेइ, से अ पत्तलक्खणेऽवि न निक्खिप्पर्3a, कम्हा ?, लाघवत्थं, अत्थि इओ तइए अनुओगदारे अनुगमेत्ति, तत्थ निक्खित्ते इहं निक्खित्ते भवै, इहं वा निक्खित्ते तत्थ निक्खित्ते भवै, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिपर्3a, से तं निक्खेवे ॥ वृ. अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप: ?, 'करोमि भदन्त ! सामायिकं' इत्यादिनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इदानि 'मित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह - लाघवार्थं, तदेव लाधवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो yuktamuktaM'tasmAdiha न निक्षिप्यते इत्यादि' / पुनरप्याह-यद्येवं किमर्थं सूत्रालापकनिक्षेपस्य अत्रोपन्यासः, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण ॥ निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ॥ अथ तृतीयमनुयोगद्वारं निरूपयितुमाह मू. ( 337 ) से किं तं अनुगमे ? 2 दुविहे पन्नत्ते, तंजहा - सुत्तानुगमे अ निज्जुत्तिअनुगमे अ । से किं तं निज्जुत्ति अनुगमे ?, 2 तिविहे पन्नत्ते, तंश्2अहा- निक्खेवनिज्जुत्ति अनुगमे उवग्धा 30/30 Page #469 -------------------------------------------------------------------------- ________________ 466 अनुयोगद्वार-चूलिकासूत्रं यनिज्जुत्तिअनुगमे सुत्त्प्फासिअनिज्जुत्तिअनुग्मे। सेकिंतं निक्खेवनिज्जुत्तिअनुगमे? अनुगए, सेत्ण्निक्खेव्निज्जुत्तिअनुग्मे|से किंतं उवग्घायनिज्जुत्तिअनुगमे?, 2 इमाहिं दोहिं भूलगाहाहिं अनुगंतव्वो, तंजहामू. (338) उद्देसे 1 निद्देसे a2 निग्गमे 3 खेत्त 4 काल 5 पुरिसे ya6 / . कारण 7 पच्चय 8 लक्खण 9 नए 10 समोआरणानुमए 11 ॥ मू. (339) किं 12 कैविहं 13 कस्स 14 कहिं 15 केसु 16 कहं 17 किच्चिरं हवै कालं 18? / / कै 19 संतर 20 मविरहियं 21 भवा 22 गरिस 23 फारस 24 निरुत्ती 25 / / [से तं उवग्घायनिज्जुत्तिअनुगमे]. वृ.अनुगमः-पूर्वोक्तशब्दार्थः, सच द्विधा-सूत्रानुगमः-सूत्रव्याख्यानमित्यर्थः, 'नियुक्त्यनुगमश्च नितरां युक्ताः- सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता-अर्थास्तेषां युक्तिः-स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपानियुक्तिः-नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रुपोऽनुगमस्तस्या वा अनुगमो-व्याख्यानं नियुक्त्यनुगमः, स च त्रिविदो-निक्षेपोनास्थापनादिभेदभिन्नः तस्य तद्विषया वा नियुक्तिः-पूर्वोक्तशब्दार्था निक्षेपनियुक्तिः तद्रुपस्तस्या वाऽनुगमो निक्स्सेप्नियुक्त्य्नुग्म्ः। ___ तथा उपोद्धननं-व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिस्तद्रुपस्तस्या वा अनुगमः उपोद्घातनिर्युक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्पशिका सा चासौ नियुक्तिश्च suutrsprshikRniyuktiH| . . तत्र निक्षेपनियुक्तिक्त्यनुगमाऽनुगतो वक्ष्यते च, इदमुक्तं भवति-अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनियुक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा__'उद्देसे' गाहा 'किं kaivihaM'gAhA, व्याख्या-उद्देशनमुद्देशः-सामान्याभिधानरूपो, यथा अध्ययनमिति, वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो-विशेषाभिधानं, यथा सामायिकमिति, अत्राह-ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव, तत्किमितीह पुनरुच्यते?, नैतदेवं, यतोऽत्र सिद्धस्यैव तत्र तस्य निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं-निर्गमः, कृतः सामायिकं निर्गतमित्येवंरूपो वक्तव्यः, तथा क्षेत्रकालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ, यद्वक्ष्यत्यावश्यके "वैसाहसुद्धएक्कारसीएं पुव्व्न्न्ह्देस्काल्ण्मि। __ महसेणवनुज्जाणे अनंतर परंपरंसेस "त्ति तथा कुतः पुरुषात्तन्निर्गमिति वक्तव्यं, तथा केन कारणेन गौतमादयः सामायिकं भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यं, यदभिधास्यति-"गोयमाई सामाइयं तु किं कारणं nisAmitI'tyAdi, तथा प्रत्यायतीति प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? स केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यमित्यथः, तथा च वक्ष्यति Page #470 -------------------------------------------------------------------------- ________________ 467 मूलं-339 "केवलनाणित्ति अहं अरिहा सामाइयं प्रिखेई। तेसिपि पच्चओ खलु सव्वन्नू तो निसामिति ॥"त्ति, तथा सम्यक्त्वसामायिकस्यतत्त्वश्रद्धानंलश्रणं, श्रुतसामायिकस्य जीवादिपरिज्ञानं, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्यं तु विरत्यविरतिस्वरूपं मिश्रं लक्षणं, निर्देक्ष्यति च-"सद्दहण जानना खलु विरई मीसं च लक्खणं कहए" इत्यादि, एवं नैगमादयो नया वाच्याः, तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयो, यतो निवेदयिष्यति "मूढनैयं सुयं कालियं तु न नया समोअरंति इहं । अपहत्ते समोयारो नत्थि पहत्ते स्मोयारो॥ इत्यादि, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयं, भणिष्यति च "तवसंजमो अनुमओ निग्गंथं पवयणं च व्व्हारो। सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥"त्ति, कि सामायिकमित्यत्र प्रत्युत्तरयिष्यति-"जीवो गुण पडिवनो नयस्स दव्वट्ठियस्स sAmaiya"mityAdi, कतिविधं तदत्यत्र निर्वचनयिष्यति-"सोमाइयं च तिविहं संमत्त सुयंतहा चरित्तं ce"tyAdi, कस्य सामायिकमित्यत्राभिधास्यति-जस्स सामाणिओ अप्पा' इत्यादि, क्व सामायिकमित्येतदपि-"खेतदिसकालगइभवियसन्निउस्सासदिट्ठिमाहारे" इत्यादिना द्वारकलापेन निरू पयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि "सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा स्व्वे। देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा । / " इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र-"मानुस्स खेत्त जाई कुलरूवारोग आउयं buddhi"tyAdi प्रतिपादयिष्यति, कियच्चिरं कालं तद्भवतीतिचिन्तायामभिधास्यति. "सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइ त्थी। सेसाण पुव्वकोडी देसणा होइ उक्कोसा। _ 'kei'tti कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च-"सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता u"ityAdi, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति "कालमनंतं च सुए अद्धापरियट्टओ य देसूनो। आसायणबहुलाणं उक्कोसं अंतर होइ॥"त्ति, अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति "सम्मसूय अगारीणं आवलिय असंखभागमेत्ता u। अट्ट समया चरित्ते सव्वेसु जहन्न दो स्मा|" इत्यादि, कियतो भवान उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति - "सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता u। अट्ठ भवा उ चरित्ते अनंतकालं ca suysme|" Page #471 -------------------------------------------------------------------------- ________________ 468 अनुयोगद्वार-चूलिकासूत्रं आकर्षणमाकर्षः-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि-प्रतिपत्तय इति वाच्यं, तच्च वक्ष्यति "तिण्हं सहसपुहुत्तं सयप्पहुत्तं च होइ विरीए। एगभवे आगरिसा एवैया होंति नाय्व्वा॥ तिण्ह सहस्समसंखा सहसपुहुत्तं च होइ विरीए। नाणाभवे आगरिसा एवैया हुंति नाय्-व्वा॥" इति, phAsaNa'tti कियत् क्षेत्र सामायिकवन्तः स्पृशन्तीत्यभिधानीयं, तच्चैवम् ___"सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चौदसभाए पंच य सुय्देस्विरीए॥ . इत्यादि, निश्चित्ता उक्तिनिरुक्तिर्वक्तव्या, तत्र च - "चम्मद्दिट्ठि अमोहो सोही सब्भावं दंसणं बोही। - अविवज्जओ सुदिट्ठित्ति एवमाई निरुत्ताइ|" -मित्यादि वक्ष्यति, एवं तावद्गाथाद्वयसंक्षेपार्थः, विस्तरार्थस्त्वावश्यकनियुक्तिटीकाभ्यामवसेय इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनियुक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनियुक्तेरवसरः संपद्यते, सूत्रं च सूत्रानुगमे सत्येवं भवति, सोऽप्यवसरप्राप्त एव, ततस्तमभिधित्सुराह मू.(340)से किंतं सुत्तप्फासिअनिज्जुत्तिअनुगमे ? 2 सुत्तं उच्चारेअव्वं अक्खलिअं अमिलिअं अवच्चामेलिअं पडिपुन पडिपुत्रघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, तओ तत्थणज्जिहिति ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइअपयं वा नोसामाइअपयं वा, तओ तम्मि उच्चारिए समाणे केसिं च नं भगवंताणं केइ अत्थाहिगारा अनहिगया भवंति, ततो तेसिं अनहिगयाणं अहिगमनट्ठाए पयं पएणं वनैस्सामि,मू.(341) संहिया य पदं चेव, पयत्थो प्य्विग्घो। चालना य पसिद्धी a, छव्विहं viddhi lkkhnnN॥ mU.(342) se तं सुत्तप्फासियनिज्जुत्तिअनुगमे, सेतं निज्जुत्तिअनुगमे, सेतं अनुग्मे। वृ. आह-ननु यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शिकनियुक्त्याः प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ?, यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते ?, सत्यं, किन्तु नियुक्तिसाम्पात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते-तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकविचारे कृता तथैव दृष्टव्या, अयं च सूत्र दोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणं, तच्चेदम् " , "अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं c। __ लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥ " __ अस्या व्याख्या-अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः 'उत्पादव्ययध्रौव्ययुक्तं sadi'tvAdivatsUtramalpagranthaM महार्थं च भवतीत्यर्थः, यच्च द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति, के Page #472 -------------------------------------------------------------------------- ________________ 469 मूलं-342 पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीयाः ? उच्यते, अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिल्ण्। . निस्सारमहियमूणं पुनरुत्तं वाहयमजुत्तं ॥ 1 ॥ कमभिन्नवयणभिन्नं विभित्तभिन्नं च लिंगभिन्नं c। अनभिहियमपयमेव य सहावहीणं ववहियं च ॥ 2 ॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमित्तं c। अत्थावत्तीदोसो नेओ असमासदोसो य । / 3 / / उवमारूवगदोसो निद्देसपयत्थसंधिदोसो y। एए अ सुत्तदोसो बत्तीसा हुंति नायव्वा । / 4 / / तत्रानृतमभूतोद्भावनं भूतिनिह्नवच्च, यथा ईश्वरकृर्तृकं जगदित्याद्यभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिहवः 1, उपघातः सत्त्वघातादि: तज्जनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि 2, निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थो, यथा अआइईत्यादि डित्थादिवद्वा 3, असम्बद्धार्थकमपार्थकं, यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि 4, यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलं, यथा-नवकम्बलो देवदत्त इत्यादि 5, जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषक द्रुहिलं, यथा एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः । / 1 ॥ - पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते। न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ 2 ॥ इत्यादि6 वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गुनि:सारं7, अक्षरपदादिभिरतिमात्रमधिकं 8, तैरेव हीनमूनम्, अथवा हेतोदृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भावः, हेतुदृष्टान्ताभ्यामेव हीनमूनं, यथा अनित्यः शब्दो घटवदिति, यथा(द्वा)अनित्यः शब्दः कृतकत्वादित्यादि 9, पुनरुक्तं द्विधाशब्दतोऽर्थतश्च, तथाऽर्थादापत्रस्य पुनर्वचनं पुनरुक्तं, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घट: कुटः कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते उत्युक्ते अर्थादापन्नं रात्रौ भुक्त इति, तत्रार्थापन्नमपि य एतत्साक्षाद् ब्रूयात्तस्य पुनरुक्ता 10, ___ व्याहतं यत्र पूर्वेण परं विहन्यते यथा-'कर्मचास्ति, फलं चास्ति, कर्ता न त्वस्ति कर्मणाऽमित्यादि 11, अयुक्तमनुपपत्तिक्षम, यथा-तेषां कटकटभ्रष्टैगजानां मदबिन्दुभिरित्यादि 12, क्रमभिन्नं यत्र क्रमो नाराध्यते, यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि 13, वचनभिन्नं यत्र वचनव्यत्ययो, यथा वृक्षाः ऋतौ पुष्पितः इत्यादि 14, विभिक्तिभिन्नं यत्र बिभक्तिव्यत्ययो, यथा वृक्षं पश्य Page #473 -------------------------------------------------------------------------- ________________ 470 अनुयोगद्वार-चूलिकासूत्रं इति वक्तव्यो, यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि 15, लिङ्गभिन्नं यत्र लिङ्गव्यत्यो, यथा अयं स्त्रीत्यादि 16, अनभिहितं-स्वसिद्धान्तानुपदिष्टं, यथा सप्तमः पदार्थो वैशिषिकस्य, प्रकृतिपुरुषाभ्यधिकं साङ्ख्यस्य, दुःखसमुदायमार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि 17, यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदं, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि 18, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत्स्वभावहीनं, यथाशीतो वह्निः मूर्तिमदाकाशमित्यादि 19, यत्र प्रकृतं मुक्त्वाऽप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तत्स्वभावहीनं, यथा शीतो वह्निः मूर्ति-मदाकाशमित्यादि 19, पत्र प्रकृतं मुक्त्वाऽप्रकृतं व्यासतोऽभीधाय पुनः प्रकृतमुच्यते तद्व्यवहितं 20, कालदोषो यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविविशेति वक्तव्ये रामो वनं प्रविशतीत्याह 21, यतिदोषोऽस्थानविरतिः सर्वथाऽविरतिर्वा 22, छविः-अलङ्कारविशेषस्तेन शून्यं छविदोषः 23, समयविरुद्धं स्वसिद्धान्तविरुद्धं, यथा साङ्ख्यस्यात् कारणे कार्य, वैशिषिकस्य वा सदिति 24, वचनमात्र निर्हेतुकं, यथा कश्चिद्यथेच्छया कञ्चित्प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति 25, यत्रार्थापत्त्याऽनिष्टमापतति तत्रार्थापत्तिदोषो, यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्याशेषघातोऽदुष्ट इत्यापतति 26, यत्र समासविधिप्राप्तौ समासंन करोति व्यत्ययेन वा करोति तत्रासमासदोषः 27, उपमादोषो यत्र हीनोपमा क्रियते, यथा मेरु: सर्वपोपमः, अधिकोपमा वा क्रियते, यथा सर्षपो मेरुसनिभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि 28, रूपकदोषः स्वरूपभूतानामवयवानां व्यत्ययो, यथा पर्वते निरूपयितव्ये zikharAdIsta~davayavAnirUpayati, अन्यस्य वा समुद्रादेः sambandhino'vayavA~statra निरूपयतीति 29, निर्देशदोषस्तत्र यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यमिधातव्ये पचतिशब्दं नाभिधत्ते 30, पदार्थदोषो यत्र वस्तुनि पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तं, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति 31, यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोषः 32, एते द्वात्रिंशत्सूत्रदोषाः, एतैविरहितं यत्तल्लक्षणयुक्तं सूत्र । अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाः "निदोसं सारवंतं ca, heujjuttmlNkiyN| उवनीयं सोवयारंच, मियं महुरमेव y॥" तत्र निर्दोषं-सर्वदोषविप्रमुक्तं 1, सारवद् गोशब्दवद्बहुपर्यायं 2, हेतवः अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् 3, उपमोत्प्रेक्षाधलङ्काररैलङ्कृतम् 4, उपनयोपसंहृतमुपनीतं5, ग्राम्यभणितिरहितं सोपचारं 6, वर्णादिनियतपरिमाणं मितं 7, श्रवणमनोहरं मधुरम् 8 / अन्यैश्च कैश्चिद् षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथा "अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं । अत्थोभममवज्जं च, सुत्तं सव्वन्नुभासियं । / " Page #474 -------------------------------------------------------------------------- ________________ 471 मूलं-342 य(त)त्राल्पाक्षरंमिताक्षरं, यथा सामायिकसूत्रम्, असन्दिग्धं-सैन्धवशब्दवद्यल्लवणवसनतुरगाद्यनेकार्थसंशयकारिन भवति, सारवरंच पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षम, यथा-'धम्मो maMgalamukkiTTha'mityAdizloke चत्वारोऽप्यनुयोगो व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यथो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, asmi~zca व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभका:-चकारवाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्, अनवद्यं कामादिपापव्यापाराप्ररूपकं, एवंभूतं सूत्रं स्र्व्ज्ञ्य्भास्सित्मिति। __यैस्तु पूर्वे अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रह प्रतिपादयन्ति । एवं सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत्स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदं, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदं, अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके, अन्ये तु व्याचक्षते-प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम्, [सद्बोधकारणत्वात्] कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्स्स्प्द्मिति। अह-नन्वत्र व्याख्याने बन्धमोक्षप्रतिपादकं पदद्वयं स्वसमयपदानातिरिच्यते तत्किमिति भेदेनोपन्यासः ?, सत्यं, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति, सामायिकव्यतिरिक्तानां नारकतिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतश्च सूत्रोच्चारणस्य फलं दर्शितम्, इदमुक्तं भवति-यतः सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगताः-परिज्ञाता भवन्ति, केचितु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थ पदेन पदंवर्णयिष्यामि, एकैकं पदं व्याख्यास्यामित्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह___ "संहिया येऽत्यादि, तत्रास्खलितपदोच्चारणं संहिता, यथा 'करोमि भयान्त! sAmAyika'mityAdi, पदंतु करोमीत्येकं पदं भयान्त इति द्वितीयं सामायिकमिति तृतीयम् इत्यादि, पदार्थस्तु करोमीत्यभ्युपगमो भयान्त इति गुमन्त्रणं समस्यायः सामायिकमित्यादिकः, पदविग्रह समासः, सचानकपदानामेकत्वापादनविषयो यथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना, तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः, एते च चालनाप्रसिद्धी आवश्येक सामायिक व्याख्यावसरे स्वस्थान एव विस्तरवत्यौ दृष्टव्ये, एवं षड्विधं 'viddhi'jAnIhi लक्षणं व्याख्याया इति प्रक्रमाद्गम्यते इति shlokaarthH॥ __ अत्राह-नन्वस्याः षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषयः ? को वा सूत्रालापकनिक्षेपस्य? कश्च सूत्रस्पर्शिकनियुक्तेः? किं वा नयैर्विषयीक्रियते?, उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते Page #475 -------------------------------------------------------------------------- ________________ 472 अनुयोगद्वार - चूलिकासूत्रं पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थपदविग्रहादिनियोग: सर्वोऽपि सूत्र स्पशिनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः ततो वस्तुवृत्त्या सूत्रस्पर्शिकनियुक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार: "होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्ताला गनासो नामाइन्नासविनिओगं ॥ 1 ॥ सुत्तफासियनिज्जुत्तिविनिओगो सेसओ पयत्थाइ । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ 2 ॥ अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः "सुत्तं सुत्तानुगमो सुत्तालावयकओ य निक्खेवो । सुत्तफासियनिज्जुत्ती नया य समगं तु वच्वंति ॥ " इत्यलं विस्तरेण । 'से त्तं अनुगमे ऽत्ति अनुगमः समाप्तः ॥ अथ नयद्वारमभिधित्सुराहमू. ( 343 ) से किं तं नए ?, सत्त मूलनया पन्नत्ता, तंजहा- नेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूए, तत्थ मू. ( 344 ) मू. (345 ) नेगेहिं मानेहिं मिनैत्ति नेगमस्सं य निरुत्ती । सेसाणंपि नयाणं लक्खनमिनमो सुणह वोच्छं ॥ संगहि अपिंडिअत्थं संगहवयणं समासओ बिंति । वच्च विनिच्छिअत्थं ववहारो सव्वदव्वेसुं ॥ पच्चुप्पन्नग्गी उज्जुसुओ नयविंही मुनेअव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सद्दो ॥ वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजण अत्थतदुभयं एवंभूओ विसेसेइ ॥ मू. ( 346 ) मू. ( 347 ) वृ. अथ कोऽयं पूर्वोक्तशब्दार्थो नयः ?, तत्रोत्तरभेदापेक्षया ससैव मूलभूता नया मूलनयाः, तद्यथा - नैगम इत्यादि, तत्र नैगमं व्याचिख्यासुराह - नेगेहिमित्यादि गाथा, व्याख्या-न एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः - महासत्तासामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगम: इतीयं नैगमस्य निरुक्तिः - व्युत्पत्तिः, अथवा निगामा-लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽमिति गाथार्थः ॥ यथाप्रतिज्ञातमेवाह- 'संगहिअ ' गाहा, व्याख्या- सम्यग् गृहीत- उपात्त: सङ्गृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत्सङ्गृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' संक्षेपतो ब्रुवते तीर्थकरणगणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सङ्गृहीतसामान्यार्थमेव भवति, अत एव सङ्गृह्णाति - सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽमुच्यते, युक्तिश्चात्र लेशतः प्राग्दर्शितैव 'वच्चई' त्यादि, Page #476 -------------------------------------------------------------------------- ________________ मूलं-347 473 निराधिक्ये चयनं चयः-पिण्डीभवनं अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयोसामान्याभावः तदर्थ-तन्निमित्तं व्रजति-प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः क्व ?-'सर्वद्रव्येषु' सर्वद्रव्यविषये, लोके हि घटस्तम्भाम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात्सामान्यमसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसाधुच्यते, युक्तिश्चात्रापिलेशतः प्रागुक्तैव, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालद्यङ्गाना[2]ववोधो न कतिपयविद्वत्सम्बद्धः तदर्थ व्रजति व्यवहारनयः सर्वद्रव्येषु, उदमुक्तं भवति-यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालगनादीनां यत्रैव क्वचिदेकस्मिन् स्थले कालनीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान, लोकव्यवहारपरत्वादेवेति गाथार्थ्ः॥ _ 'पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते वर्तमानकालभावीत्यर्थः, तद्ग्रहीतुंशीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिंणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु-अकुटिलं वर्तमानकालभाविवस्तु सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोविनाशानुत्पत्तिभ्यामसत्त्वाद्, असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु-अवकं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च "सुयनाणे अनिउत्तं, kevale tynNtre|| - अप्पणो य परेसिं च, जम्हा तं परिभावगं ॥"ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति, परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरंच-भिन्नलिङ्गभिनवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नामस्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाननयस्त्वतिविशुद्धत्वाल्लिङ्गवचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नामस्थापनाद्रव्याणि च नाम्युपगमिष्यतीति भावः, इत्युक्त ऋजुसूत्रः, अथशब्द उच्यते-तत्र शपआक्रोशे' शप्यते-अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्न-वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि-तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्रीपुरुषनपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात्पुरुषः पुरुषा इत्यादिवदिति, नामस्थापनाद्रव्यरूपाश्चनेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्गवचनानां तु बहूनामपि शब्दानामेकमभिधे यमसौ मन्यते, यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः । / ___ 'वत्थूओ' इत्यादि, वस्तुनः-इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं, भवति अवस्तु अभवतीत्यर्थः, क्वेत्याह-नये समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:-इन्द्रशक्रपुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाबिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, भित्रप्रवृत्तिनिमित्तत्वात्, सुरमनुजादिशब्दवत्, तथाहि-इन्दतीति इन्द्रः ___ Page #477 -------------------------------------------------------------------------- ________________ 474 अनुयोगद्वार-चूलिकासूत्रं शक्नोंतीति शक्रः पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं चसति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण, उक्तः स्म्भिरूद्ध्ः। 'वंजणात्थेऽत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं-प्राप्तमितिकृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नेयोऽप्युपचारादेवंभूतः, अथवा एवं-य: शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूतः-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवंभूतो नयः किमित्याह-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं-शब्द: अर्थस्तु-तदभिधेयवस्तुरूप: व्यञ्जनं चार्थश्च व्यञ्जनार्थौ तौ च तौ तदुभयं चेति समासः, vyaJjanArthazabdayoya'stanirdeza: प्राकृतत्वात्, तद्व्यञ्जनार्थतदुभयं विशेषयति-नैयत्येन स्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थ च शब्देन विशेषयति, यथा 'घटचेष्टायां' घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनेरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः, इति गाथार्थः । / उक्ता मूलनया:, एषां चोत्तरोत्तरभेदप्रभेदा aavshykaadibhyo'vseyaaH| एते च सावधारणाः सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनयाः, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं भुभास्सित्या॥ अत्राह कश्चित्-ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्र्योज्ञ्ण्। पुनरप्याह-नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाधययनस्य वा?, यद्याद्यः पक्षः सन युक्तः, प्रतिसूत्रं नयविचारस्य ननया समोयरंति इह' मित्यनेन निषिद्धत्वाद्, अथापर: पक्षः साऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातनिर्युक्तौ 'नए समोयारनानुमए' इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययन मस्ति यन्त्रयैर्विचार्यते, अत्रोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च - __ 'आसज्ज उसोयारं नए नयविसारओ बूया' इत्यनेनापवादिक: सोऽनुज्ञात एव, यदप्युच्यतेऽसमस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेऽत्यादि, तत्समयानभिज्ञस्यैव वचनं, यस्मादिदमेव चतुर्थानुयोगद्वारंनयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव तेषां तत्रोपन्यासः, यदप्युक्तम् 'न च sUtravyatiriktamadhyayana'mityAdi, तदप्यसारं, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि-प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिविकावाहकपुरुषसदामुदाये उपलभ्यते, एवं च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिविकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि na www. Page #478 -------------------------------------------------------------------------- ________________ मूलं - 347 भेदकस्तहिं सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात्कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदायसमुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्यासंज्ञादिभ्यो ऽपि तद्भेदो भावनीयः, तस्मात्कश्चित्क्वचित्सूत्रविषयः समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्विद कियद्भिरेव ?, यदि सर्वैरिति पक्षः स न युक्त:, तेषामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् "जावैया वयणपहा तावैया चेव होंति न्य्वाया। जावैवा नयवाया तावैया चेव परसमया ॥ " न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति, प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणां नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यादसंख्येयत्वेऽप्येषां सकलनयसङ्ग्राहिभिर्नयैविचारो विधीयते, ननु तेषामपि सङ्ग्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि - पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च "एक्केक्को यसयविहो सत्त नयसया हवंति एमेवे ऽत्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः तत्सङ्ग्राहिणौ पुनरपि द्रव्यपर्यायास्तिकौ नयौ ज्ञानक्रियानयौ वा निश्चयव्यवहारौ वा शब्दार्थनयौ वेत्यादि, इति सङ्ग्राहकनयानामप्यनेकविधत्वात्सैवानवस्था, अहो अतिनिपुणमुक्तं, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते तच्च मुक्तिफलं, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं तच्च ज्ञानक्रियात्मकमेव, ततो ज्ञानक्रियानयाभ्यामेवास्य विचारो युक्ततरो नान्यैः । तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविषकरणार्थमाहमू. ( 348 ) नायंमि गिण्हिअव्वंमि चेव अत्थ्मि। जइअव्वमेव ई जो उवएसो सो नओ नाम ॥ सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ मू. (350) से तं नए । सोलस सयाणि चौरुत्तराणि होति उ इमंमि गाहाणं । दुसहस्समनुद्रुभछंदवित्तप्पमानओ भनिओ ॥ मू. ( 349 ) , 475 नयरमहादारा इव उवक्कमदारानु ओगवरदारा । अक्खरबिंदुगमत्ता लिहिया दुक्खक्खयट्ठाए ॥ वृ. 'ज्ञातेऽसम्यग् अवगते 'गिण्हियव्वे' ग्रहीतव्ये उपादेय इत्यर्थः, 'अग्रहीतव्ये' अनुपादेये, सच हेय उपेक्षणीयश्च, द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते, उपेक्षणीयं त्वनुक्तमप्ययमेव चकारः समुच्चिनोति, एवो गाथालङ्कारमात्रे, 'atthaMmi'tti 'अर्थे' एहिकामुष्मिके, तत्र एहिको ग्रहीतव्य स्रक्चन्दनाङ्गनादिः अग्रहीत - Page #479 -------------------------------------------------------------------------- ________________ 476 अनुयोगद्वार-चूलिकासूत्रं व्योऽहिविषकण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनचारित्रादिः अग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयस्तुस्वर्गविभूत्यादिः, एवंभूतेऽर्थे ज्ञात एव तत्प्राप्तिपरिहारोपेक्षार्थिना यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति, 'इति' एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः स किमित्याह-'नय' इति प्रस्तावाज्ज्ञाननयो ऽनामेऽत्ति शिष्यामन्त्रणे इत्य्क्स्स्र्घ्त्त्ना। ___ भावार्थस्त्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिकामुष्मिकफलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथाप्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्- 'पढमं नाणं तओ दएऽत्यादि, 'जं अन्नाणी कम्म khaveI'tyAdi, तथा अपरमप्युक्तम् "पावाओ विनियत्ती पवत्तणा taha ya kuslpkkhNmi| vinayassa ya पडिवत्ती तिन्निवि नाणे समप्पंति । / " तथा अन्यैरप्युक्तम् "विज्ञप्तिः फलदा पंसां, न क्रिया फलदा म्ण्ता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनाद् । / " इति, इतश्च ज्ञानस्यैव प्राधान्यं, यतस्तीर्थंकरगणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम् "गीयत्थो य विहारो बीओ गीयत्थमीसिओ भ्न्निओ। इत्तो तैयविहारो नानुन्नाओ जिनवरेहिं । / " न यस्मादन्धेनान्धः समा कृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इति भावः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नं, तस्माज्ञानमेव पुरुषार्थसिद्धेनिंबन्धनं, प्रयोगश्चात्र-यद्येन विना न भवति तत्तनिबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करो, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिकश्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात, देशविरतिसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थ्ः॥ विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यतेतत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेव gAthAmAha'nAyammI'tyAdi, इयं च क्रियानयमतेनेत्थं व्याख्यायते-इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामष पुरुषार्थसिद्धिमभिलषता यतितव्यमेव-प्रवृत्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकार: स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेषं पूर्ववद् । Page #480 -------------------------------------------------------------------------- ________________ मूलं - 350 477 अयमपि स्वपक्षसिद्धये युक्तिरूद्भावयति- ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तं, "सुबहुपि सुयमहीयं किं काही चरकविप्पमुक्कस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ 1 ॥ नाणं सविसयनिययं न नाणमित्तेण कञ्जनिप्फत्ती । नूदित हो सचिट्ठोसचिट्ठो य ॥ 2 ॥ तोऽवि तरिकाइयजोगं न जुंजई जो u। सो वुझै सोएगं एवं नाणी चरणहीनो ॥ 3 ॥ जहा खरो caMdanabhAravAhI'tyAdi, तथा अन्यैरप्युक्तम् "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥ " इति, एवं तावत् क्षायोपशमिकीं चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्ति: संपद्यते यावद्खिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्तायां सर्वसंवररूपां चारित्रक्रियां न प्राप्नोति, तस्माद् क्रियैव प्रधाना सर्वपुरुषार्थसिद्धिकारणं, प्रयोगश्चात्रयद्यत्समनन्तरभावि तत्तत्कारणं, यथा अन्त्यावस्ताप्राप्तपृथिव्यादिसामग्रयनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः ॥ ननु पक्षद्धयेऽपि युक्तिदर्शनात्किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशङ्कय ज्ञानक्रियानमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह 'सव्वेसिंपि' गाहा, न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? - 'सर्वेषामपि ' स्वतन्त्र - सामान्यविशेषवादिनां नामस्थापनादिवादिनां वा नयानां 'वक्तव्यतां' परस्परविरोधिनीं प्रोक्ति 'निशम्य' श्रुत्वा तदिह 'सर्वनयविशुद्धं' सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यं, यत् किमित्याह 'यच्चरणगुणस्थितः साधुः 'चरणं चारित्रक्रिया गुणोऽत्र ज्ञानं तयोस्तिष्ठतीति चरणगुणस्थः, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः, तथाहियत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविभाभाविन्याः पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयनसन्दुक्षणज्वालनादिक्रियानुष्ठानादपि न च तीर्थकरोऽपि केवलज्ञानमाक्पान्मुक्ति साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि तस्मात्सर्वत्र ज्ञानक्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभवित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति, एवं क्रियावादिनाऽपि यद्यत्समन्तरभावि तत्तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्व Page #481 -------------------------------------------------------------------------- ________________ 478 अनुयोगद्वार-चूलिकासूत्रं लक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च, तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात्केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धेरसिद्धो हेतुः, यथा च तदनन्तर-भावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञानक्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च "हयं नाणं कियाहीनं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमानो य अण्धो॥1॥ संयोगसिद्धीअ फलं वयंति, न हु एगचक्केण रहो प्याइ। अंधो य पंगू य वने समेच्चा, ते संपउत्ता नयरं पविट्ठा ॥ 2 ॥ इत्यादि अत्राहनन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात्?, न हि योपु प्रत्येकं नास्ति तत्तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलं, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च "पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुत्त्ण्। . नाणकिरियासु वोत्तुं सिकतासमुदायतेल्लं v॥" . उच्यते, स्यादेतद्, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तुं तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च "वीसुं न सव्वहच्चिय सिकतातेल्लं व साह्न्नाभावो। देसोवगारिया जा सा समावायंमि संपुन्ना । / " अतः स्थितिमिदं-ज्ञानक्रिये समुदिते एव मुक्तिकारणं, न प्रत्येकमिति तत्त्वं, यथा च पूज्याः "नाणाहीनं सव्वं नाणनओ भणइ किं च किरियाए ? / किरियाए चरणनओ तदुभयगाहो य सम्मत्तं । / " तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव, स च ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितभिदंतत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधिरिति । तदेवं समर्थितं नयद्वारं, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्र समाप्तम् । / प्रायोऽन्यशास्त्रदृष्टः स्र्वोऽप्य्तो मयाऽत्र स्न्ग्क्लित्ः। न पुनः स्वमनीषिकया तथापि यत्किञ्चिदिह वित्थ्म्॥1॥ सूत्रमतिलङ्घय लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः । / 2 / / छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? / सद्बुद्धिविरचितानां विशेषतो म्द्विधासुम्ताम्॥3॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन्। मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनाः ॥ 4 ॥ Page #482 -------------------------------------------------------------------------- ________________ 479 - - मूलं-350 श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, kssonniitlprthitkiirtirudiirnnshaakhH| विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश-(श्रि)तप्रचुरनिर्वृतभव्यजन्तुः । / 5 / / ज्ञानदिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति । / 6 / / युग्मम् एतस्मिन् गुणरत्नरोहण गिरिर्गाम्भीर्यपाथोनिधिस्तुङ्ग त्वानुकृतक्षमाधर पतिः सौम्य्त्व्ताराप्ति। सम्यगज्ञान विशुद्ध संयमतपः-स्वाचारचर्यानिधिः, शान्तिः, श्रीजयसिंहसूरि रभवन्निसङ्ग-चूडामणिः ॥ 7 ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव त्त्। स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥ 8 ॥ श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतौयैः । द्रुम इव यः संसक्तिः कस्तद्गुणवर्णने विबुधः ? ॥ 9 ॥ तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि। यद्वक्त्राम्बुधिनियुदुज्जवलवचःपीयूषापानोद्यते । र्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥ 10 ॥ कृत्वा येन तपः सुदष्करतरं विश्वं प्रबोध्य प्रभो स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारतं विचरति श्वेतांशुगौरं यशः ॥ 11 ॥ यमुनाप्रवाहविमल श्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ 12 ॥ विस्पूर्जत्कलिकालदुस्तरतमः सन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोद्य्म्। सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुन्नः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ 13 ॥ तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ 14 ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अनुयोगद्वार सूत्रे ___ मल्लधारी हेमचन्द्रचार्य विरचिता टीका परिसमाप्ता - - | 45 द्वितीय चूलिका "अनुयोगद्वार सूत्रं"-समाप्तम् Page #483 -------------------------------------------------------------------------- ________________ 480 अनुयोगद्वार-चूलिकासूत्रं - - आगमसुत्ताणि-सटीकं भाग:-1..........30 समाप्ताः 1.........45 आगमाः समाप्ताः 39 आगमाः सटीकं 5 आगमाः संस्कृत छायासह 1 आगमः मूलं - Page #484 -------------------------------------------------------------------------- ________________ भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्ध्विगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलांकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी [1] बाबु धनपतसिंह 50 भगवानदास चौद पूर्वधर श्री भाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूर - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि 50 बेचरदास 50 रूपेन्द्रकुमा2 श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी पं जीवराजभाई 50 हीरालाल Page #485 -------------------------------------------------------------------------- ________________ क्रम [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक आगमसूत्रनाम वृत्ति-कर्ता 1. आचार 2. सूत्रकृत 3. स्थान 4. समवाय 5. भगवती 6. ज्ञाताधर्मकथा 7. उपासकदशा 8. अन्तकृद्दशा 9. अनुत्तरोपपातिकदशा 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाजीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप् 18. जम्बूद्वीपप्रज्ञप्ति 19थी निरावलिका 23. (पञ्च उपाङ्ग) 24. चतुःशरण 25. आतुर प्रत्याख्यान 26. महाप्रत्याख्यान 27. भक्तपरिज्ञा 28. तन्दुल वैचारिक 29. संस्तारक 30. गच्छाचार 31. गणिविद्या मूल श्लोक प्रमाण 2554 शीलाङ्काचार्य 2100 शीलाङ्काचार्य 3700 अभदेवसूरि 1667 अभयदेवसूरि 15751 अभयदेवसूरि 5450 अभयदेवसूरि 812 अभयदेवसूरि 900 अभयदेवसूर 192 अभयदेवसूरि 1300 अभयदेवसूरि 1250 अभयदेवसूरि 1167 | अभयदेवसूरि 2120 मलयगिरिसूरि 4700 मलयगिरिसूरि 7787 मलयगिरिसूरि 2296 मलयगिरिसूरि 2300 मलयगिरिसूरि 4454 शान्तिचन्द्रौपाध्याय 1100 चन्द्रसूरि - 80 विजयविमलयगणि 100 गुणरत्नसूरि ( अवचूरि) 176 आनन्दसागरसूरि (संस्कृतछाया) 215 आनन्दसागरसूरि (संस्कृतछाया) 500 विजयविमलगणि 155 गुणरत्न सूरि ( अवचूरि) 175 विजयविमलगणि 105 आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोक प्रमाण 12000 12850 14250 3575 18616 3800 800 400 100 5630 900 3125 3700 14000 16000 9000 9100 18000 600 (?) 200 (?) 150 176 215 (?) 500 110 1560 105 Page #486 -------------------------------------------------------------------------- ________________ [3] क्रम * वृत्ति । आगमसूत्रनाम * मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण |32. | देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) 375 33. मरणसमाधि * 837 आनन्दसागरसूरि (संस्कृत छाया) 837 34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 36. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 - ? - (चूर्णि) 2225 38. जीतकल्प 130 सिद्धसेनगणि (चूणि) 1000 39. महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशबैकालिक 835 हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 45. | अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 651 45 माम सूत्रमा वर्तमान अणे पद 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 38 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नाभाल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने प्र संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2pa25 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) वृत्ति- नौछे ते ममें रेस संपादन भुलानी छ. ते सिपायनी 50 वृत्ति-चूर्णि मा साहित्य मुद्रित मुद्रित अवस्थामा पल छे 4. (4) गच्छाचार अने मरणसमाधि न.वि चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छे. 4 अभे "आगमसुत्ताणि" मां भूण 3पे भने "मामी5'मा अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नतत्त्व जेना विकल्प रूपे che e Page #487 -------------------------------------------------------------------------- ________________ 4) पंजूनुं मार्ग अने "कामसुत्तमां संपादीत कर्युं छे. (प) गोध अने विवुं ए बंने निविज्ञ विकल्प छे. जे हाल मूळभूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माणनी गाथाओ पण समाविष्ट थई छे. (ड) चार प्रकार सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्री नी संस्कृति छाया उपलब्ध छे तेथी मूकी छे. निशीथ-श्शा-निता ए त्रणेनी पू आपी छे. जेमां दशा अने नीतवा ए बंने उपरति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा देशनी ज वृत्ति नो उल्लेख मळे छे. >> वर्तमान काळे 45 आगममां उपलब्ध निविज्ञः क्रम नियुक्तिश्लोकप्रमाण । क्रम नियुक्ति श्लोकप्रमाण 9. मान-निविर । 410 | | गवरू-निविर । ra100 | सूत्रकृत-नियुक्ति 7. ओघनियुक्ति 1355 वृदल्हस्व-निर्युक्ति के - 8. पिण्डनियुक्ति 835 4. वदी-निधित * 9. दशवैकालिक-नियुक्ति 6. दशाश्रुत0-निवृत्ति ! 10. उत्तराध्ययन-नियुक्ति 700 2.. 3. थ्रिल G00 980 नोंधः(1) अहीं आपेल स्त्रो प्रमाण ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक ए प्रमाणथी नोंधायेल हत्नो प्रमाण छे. (2) * वृदन्त अने व्यवहार ए बंने सूत्रोनी विवित्त हाल मार्ग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार महर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) कोय अने विश्वनिविज्ञ स्वतंत्र मूनाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन गाम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी दुशकृतज्जन्य निविन उपर पूर्षि अने अन्य पांच निरिका उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निधित स्पष्ट अलग जोई शकाय छे. (प) निविज्ञकर्ता तरीके मकवाणुस्वामी नो उल्लेख जोवा maLe che. Page #488 -------------------------------------------------------------------------- ________________ 151 - ( वर्तमान आणे 45मागममा 50 भाष्यं ) क्रम भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य में 483 2. | बृहत्कल्पभाष्य । 7600 / 7. | ओघनियुक्तिभाष्य * | 322 व्यवहारभाष्य 6400 पिण्डनियुक्तिभाष्य है 46 4. | पञ्चकल्पभाष्य । 3185 / 9. | दशवैकालिकभाष्य जीतकल्पभाष्य 3125 10. उत्तराध्ययनभाष्य (?) 63 नोध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि डोवान 49॥y छे. अमासंपादनमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य amA2आगमसुत्ताणि भाग-38 भशीत थयुं. (3) आवश्यकभाष्य भ प्रभार 483 सयुं भा. 183 Qutha मूळभाष्य 35 छ अने 300 गाथा अन्य एक मानी छे. जेनो समावेश थै सूत्रसरी मां यो छ. [ 3 विशेषावश्यक भाष्य pU54 प्रसिध्ध थयु छ 5 त समय आवश्यकसूत्र- 752नु भाष्य नथी भने अध्ययनो मनुसार नी मममस वृत्ति म पे विवर तो आवश्यक भने जीतकल्प में बने 52 मणे छे. हेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तनी वृत्ति मां थयो 4 छ. 5 तेनो त विशेन. 6825 समाने भणेल नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण माळनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥या नियुक्तिमा मणी गयानुं संभणाय छ (?) () शत अंग - उपांग - प्रकीर्णक - चूलिका भे. 35 आगम सूत्रो 652नो हो। पणनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva35 भाष्यगाथा वा भणे छे. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि वा भणेला . तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 55 5 भणे छ. 32cix भाष्यन सल् अज्ञात ja che. Page #489 -------------------------------------------------------------------------- ________________ [6] (वर्तमान आणे 45मागममा 5605 चूर्णिः ) क्रम चूर्णि श्लोकप्रमाण। क्रम । चूर्णि श्लोकप्रमाण 1. आचार-चूर्णि 8300 9. दशाश्रुतस्कन्धचूर्णि 2225 सूत्रकृत-चूर्णि 9900 10.| पञ्चकल्पचूर्णि 3275 | 3. भगवती-चूर्णि 3114 | 11./ जीतकल्पचूर्णि 1000 4. जीवाभिगम-चूर्णि 1500 12.] आवश्यकचूर्णि 18500 | 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि । 1879 / 13.] दशवैकालिकचूर्णि । 7000 6. निशीथचूर्णि 28000 | 14. उत्त्राध्य्य्न्चूर्न्नि। 5850 | 7. वृहत्कल्पचूर्णि 16000 15. | नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि 1200, 16. | अनुयोगदारचूर्णि 2265 नोध:(1) 651 16 चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि स्मा॥ 2 ॥ संपादनमां समावाई गयेल छे. (2.) आचार, सूत्रकृत, आवश्यक, दशवकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात टूर्णि पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी जी मे चूर्णि अगत्स्यसिंहसूरिकृत छ तेनुं प्रशन पूल्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे साल 14514प्रश्नायि muM43 छ. भगवती चूर्णि तो मजे4 छ, 5 47 शीत यई नथी. तभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प मे 29 ततो छ 59 मत यानुं मां नथी. (5) चूर्णिकार तरी जिनदासगणिमहत्तरन्] नाम मुख्यत्वे संमपाय छे. 24 मते अमुक यूर्तिना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंथांगी" यिन्त्यमाम" 1 वर्तमान काळे प्राण आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी बातो 2ई यिन्त्य . अंग-उपांग-प्रकीर्णक-चूलिका में u5 भागमो 652 भाष्य नथी. एटले 3प आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध नियुक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. सात सिस् भाष्य, इयां नियुक्ति भने स्यां चूर्न्निन्। समावे वर्तमान अणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. 2 नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्र्तिप्त्तिमोक्न्। 59 . Page #490 -------------------------------------------------------------------------- ________________ 7i ( 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो - sUicanA :- ame saMpAdIta karela mAnakunsiTITjha मां बेकी नंबरना पृष्ठो. उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/14 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके मावामां प्रथम अंक कृतज्जन्यनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक 3यन नो छे. तेना पेटा विभाग रूपे चोथो अंक देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मून गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने था/पद्य ने पद्यनी sTAIlathI । - | goThavela che. " pratyeka Agama माटे आ रीते ज ओब्लिकमां (() पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (/-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) नावार - कुतब्ध:/धून//रूध्ययनंद्देशस्:/मूइ पूरा नामक पेटा विभाग बीजा तस्कन्दमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (3) स्थान - थान/मध्ययनमूने (4) समवाय - समवायः/मूलं (9) कावती - शतर्जव -संतरशत/द्देश: मूइ अहीं शावना पेटा विभागमां बे नामो छे. (1) : (2) संतशतक केमके शत 21, 22, 23 मां शत ना पेटा विभागनुं नाम : जणावेल छे. शतवर * rU3,34,35,36,40 ना पेटा विभागने संतशत अथवा शतशत नामथी ओळखावाय छे. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला श्रुतस्द मां ध्यान ज छे. बीजा श्रुतज नो पेटाविभाग । जामे छे अने ते ना पेटा विभागमां अध्ययन छे. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं प्रश्नव्याकरण- द्वार/अध्ययन/मूलं माथव अने संवर एवा स्पष्ट बे भेद छे जेने मावदर अने संवार कह्या छे. (कोईक ज्ञान ने बदले श्रुत शब्द प्रयोग पण करे छे) (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) गौपति- मूइ (13) राजप्रश्नीय- मूलं 999 $ Page #491 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम - * प्रतिपत्तिः /* उद्देशकः । मूलं खा भागमभ OM त्रास विभाग che to patra samaza भाटे प्रतिपत्तिः पछी भेड भेटाविलग नोधनीय छे. भ प्रतिपत्ति -3-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा थारि पेटाविलागो थ ए छे. तेथी तिपत्ति/ (नेरइय आदि) / उद्देशकः । मूलं से रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नथी पत्र ते पेटाविभाग प्रतिपत्तिः नाभे 4 छे. (15) प्रज्ञापना - पदं । उद्देशकः । द्वारं/मूलं पदना पेटा विभागभांडयां उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां दा पण छे. (16) सूर्यप्रज्ञप्ति - प्राभृतं । प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं/मूलं श्रागम 15-17भां प्राभृतप्राभृत ना प प्रतिपत्तिः नाम पेटा विभाग छे. पक्ष उद्देशकः आहि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति - वक्षस्कारः /मूलं (19) निरयावलिका - अध्ययनं । मूलं (20) कल्पवतंसिका - अध्ययनं । मूलं (21) पुष्पिता अध्ययनं/मूलं - (22) पुष्पचूलिका - अध्ययनं । मूलं (23) वहिदशा - अध्ययनं /मूलं आगम 18 थी 23 निरयावलिकादि नामथी साथै भेवा भणे छे प्रेम तेने उपांगना पांय वर्ग तरी सूत्रद्वारे भोजपावेला छे. मां वर्ग-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... वगेरे भगवा (24 थी 33) चतुः शरण (आदि दशेपयन्त्रा) मूलं (34) निशीथ उद्देशकः । मूलं (35) बृहत्कल्प - उद्देशक: /मूलं ( 36 ) व्यवहार - उद्देशकः /मूलं (37) दशाश्रुतस्कन्ध दशा । मूलं (38) जीतकल्प - मूलं ( 39 ) महानिशीथ - अध्ययनं । उद्देशकः । मूलं अ (40) आवश्यक - अध्ययनं । मूलं (41) ओघ । पिण्डनियुक्ति मूलं (42) दशवैकालिक - अध्ययनं । उद्देशक । मूलं (43) उत्तराध्ययन अध्ययनं //मूलं (44 - 45 ) नन्दी - अनुयोगद्वार मूलं Page #492 -------------------------------------------------------------------------- ________________ - 19. |2. 33.90 62 देवेन्द्रस्तव अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं । गाथा । क्रम । आगमसूत्र । मूलं गाथा आचार । 552 147 | 24. | चतुःशरण 63 सूत्रकृत 806 723 आतुरप्रत्याख्यान 71 स्थान 1010 169 | 26. | महाप्रत्याख्यानं 142 / 142 समवाय । 383 / 93 | 27. | भक्तपरिज्ञा 172 172 भगवती 1087 114 / 28. / तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 57 | 29. . संस्तारक 133 133 उपासक दशा । 73 13 30. गच्छाचार 137 | 137 अन्तकृद्दशा 31. | | गणिविद्या 82 / 82 अनुत्तरोपपातिक । 13 307 307 10.] प्रश्नव्याकरण 47 14 | 33. / मरणसमाधि 664 विपाकश्रुत 47 | 34. | निशीष 1420 12. औपपातिक 77 30 35. / बृहत्कल्प 215 13. | राजप्रश्निय 85 | 36. व्यवहार 285 14. जीवाभिगम 398 3 / 37. / दशाश्रुतस्कन्ध 114 / 56 15. | प्रज्ञापना 231 38. / जीतकल्प 103 / 103 | सूर्यप्रज्ञप्ति 214 103 39. महानिशीथ 1528 17. चन्द्रप्रज्ञप्ति 218 107 40. | आवश्यक 92 । 21 | जम्बूदीपप्रज्ञप्ति 365 131 41. ओघनियुक्ति 1165 1165 19. नि । निरयावलिका 21 41. पिण्डनियुक्ति 712 20. कल्पवतंसिका दशवैकालिक 540 21. पुष्पिता 11 43. / उत्तराध्ययन 1731 1640 22. पुष्पचूलिका 44. | नन्दी 168 45. | अनुयोगद्वार 350 11. 622 18 712 42. 23. / वहिदशा नोध :- 60 गाथा संन्यानो समावेश मूलं भां 45 4 015. ते मूल सिवायनी अलग गाथा सम4वी नहीं. मूल अभी सूत्र भने गाथा ने भाटेनो मापदा संयुक्त अनुभछे. गाथा आधा4 संपानीमा सामान्य संपवतोपाथीतेनी मला आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #493 -------------------------------------------------------------------------- ________________ [10] - अमारा प्रकाशनो :सप्ताङ्ग विवरणम् [1] अभिनव हेम लघुप्रक्रिया - 1 [2] अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया 4 सप्ताङ्ग विवरणम् - - @ कृदन्तमाला [] चैत्यवन्दन पर्वमाला [8] चैत्यवन्दन चोविशी [9] शत्रुञ्जय भक्ति [ आवृत्ति - दो ] [10] अभिनव जैन पञ्चाङ्ग - 2046 [11] [12] [13] * [14] [15] [16] [17] [18] [19] [20] [21] [22] [23] [24] [25] चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष [26] [27] अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे] श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी. श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा [29] [28] अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 8.66 % छे. 4 - अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे] चैत्य परिपाटी Page #494 -------------------------------------------------------------------------- ________________ [11] [3] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-5 [37] तत्वाधिगम सूत्र अभिनव टीका-अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [38] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-8 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 4i1] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] वीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्यं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठे अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एकरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छठे उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22 ] एक्करसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23 ] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27 ] चउत्थं पईण्णगं बीअं उवंगसुत्तं Page #495 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णगं-2 [73] गणिविजा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32 ] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंध [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनिजत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनित्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं . [89] नंदीसूयं [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45 ] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. [41] मायार. गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] सूया गुजराती अनुवाद (आगमदीप-1] बीजुं अंगसूत्र [3] - गुजराती अनुवाद आगमदीप-1] त्रीजुं अंगसूत्र [4] समवाय गुजराती अनुवाद (आगमदीप-1] चोथुं अंगसूत्र [5] विवाइपत्ति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [&s] नायाधम्म- गुजराती अनुवाद (आगमदीप-3] छठुं अंगसूत्र [87] पाससा - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [8] संतसा- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुरोपपातिकदसा- गुजराती अनुवाद (आगमदीप-3] नवमुं अंगसूत्र [100] पावा24- गुजराती अनुवाद (आगमदीप-3] दशमुं अंगसूत्र Page #496 -------------------------------------------------------------------------- ________________ [13] [101] विवागसूय - गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र [102] उजवाय गुजराती अनुवाद (आगमदीप-4] पहेलुं उपांगसूत्र [10]] रायपूसेणिय - गुजराती अनुवाद (आगमदीप-4] बीजुं उपांगसूत्र [14] जीवाजीवाभिगम- गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [105 पन्नवणासुर गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र [10] सूरपन्नत्ति - गुजराती अनुवाद (आगमदीप-5] पाचमुं उपांगसूत्र [ 17] चंदपन्नति - गुजराती अनुवाद (आगमदीप-5] छठ्ठ उपांगसूत्र [18] जंबुद्दीवपन्नति - गुजराती अनुवाद (आगमदीप-5] सातमुं उपांगसूत्र [19] निरयावलिया - गुजराती अनुवाद [आगमदीप-5] आठमुं उपांगसूत्र [11] कष्पवर्डिसिया - गुजराती अनुवाद [आगमदीप-5 नवमुं उपांगसूत्र [111] पुष्क्रिया - गुजराती अनुवाद (आगमदीप-5] दशमुं उपांगसूत्र [112] पुष्कचूलिया - गुजराती अनुवाद आगमदीप-5] अगियारमुं उपांगसूत्र [113 वहिदसा - गुजराती अनुवाद [आगमदीप-5] बारमुं उपांगसूत्र [114] चउसरण - गुजराती अनुवाद (आगमदीप-6] पहेलो पड्यो [115] आउरप्पच्चख्खाण - गुजराती अनुवाद (आगमदीप-] बीजे पयग्नो [11] महापच्चखाण - गुजराती अनुवाद [आगमदीप-6] त्रीने पत्रो [117] भत्तपरिष्णा - गुजराती अनुवाद आगमदीप-6] चोथो पयज्ञो [118] तंदुलद्यालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पड्यो [11] संथारग - गुजराती अनुवाद [आगमदीप-6] छको पयत्रो [12] गच्छायार - गुजराती अनुवाद [आगमदीप-6] सातमो पयग्नो-1 [121] चंदावेझाय - गुजराती अनुवाद (आगमदीप-6] सातमो पयग्नो-2 [122] गणिविज्जा - गुजराती अनुवाद [आगमदीप-6] आठमो पयज्ञो [123] देविंदत्यओ - गुजराती अनुवाद [आगमदीप-6] नवमो पत्रो [124] वीरत्यव - गुजराती अनुवाद (आगमदीप-] दशमो पड्यो [125] निसीह गुजराती अनुवाद [आगमदीप-6] पहेलुं छेदसूत्र [12] बुहतकं - गुजराती अनुवाद आगमदीप-6] बीजुं छेदसूत्र [127 ववहार - . गुजराती अनुवाद [आगमदीप-6] त्रीजुं छेदसूत्र [118] दसासुयफबंध - गुजराती अनुवाद [आगमदीप-6] चोथुं छेदसूत्र [129] जीयकखो - गुजराती अनुवाद [आगमदीप-6] पांचमुं छेदसूत्र [13] महानिसीह- गुजराती अनुवाद [आगमदीप-6] छठ्ठ छेदसूत्र [131] आवस्मय - गुजराती अनुवाद [आगमदीप-7] पहेलुं मूलसुत्र [13] ओहनिजुत्ति - गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-1 [133] पिंडनिजुत्ति - गुजराती अनुवाद (आगमदीप-7] बीजुं मूलसुत्र-2 [134 दसयालिय - गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #497 -------------------------------------------------------------------------- ________________ [14] [15] 21जया - गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [13] नंदीसुत्त - गुजराती अनुवाद (आगमदीप-7] पहेली चूलिका [177] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं . आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #498 -------------------------------------------------------------------------- ________________ [15] [167 ] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं [168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ 169 ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ 170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171 ] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [ 173 ] निशीथछेदसूत्रं सटीकं [174] बृहत्कल्पठेदसूत्रं सटीकं [ 175 ] व्यवहारछेदसूत्रं सटीकं [ 176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177] जीतकल्पछेदसूत्रं सटीकं [ 178 ] महानिशीथसूत्रं (मूलं) [ 179 ] आवश्यकमूलसूत्रं सटीकं [180] ओघनियुक्तिमूलसूत्रं सटीकं [181] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [182] दशवैकालिकमूलसूत्रं सटीकं : [183] उत्तराध्ययनमूलसूत्रं सटीकं [184 ] नन्दी - चूलिकासूत्रं सटीकं [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 24-25 आगम सुत्तामि सटीक - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीकं - 28-29 आगमसुत्ताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. -: संपर्ड स्थण :'आगम आराधना केन्द्र' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, व्हाई सेन्टर, खानपुर अमदावाद-1 Page #499 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भाग 1 थी 30 नुं विवर आगमसुत्ताणि भाग- 1 भाग - 2 भाग-3 भाग-4 भाग - 5-6 भाग-7 भाग-8 भाग-9 भाग-10-11 भाग- 12 भाग- 13 भाग-14 आयार सूत्रकृत स्थान समाविष्टा आगमाः समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, |प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- 15-16-17 नीशीथ भाग - 18-19-20 बृहत्कल्प भाग- 21-22 व्यवहार भाग - 23 | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग- 24-25 आवश्यक भाग - 26 ओघनिर्युक्ति, पिण्डनिर्युक्ति भाग-27 | दशवैकालिक भाग - 28-29 भाग-30 उत्तराध्ययन नन्दी, अनुयोगद्वार Page #500 -------------------------------------------------------------------------- ________________ भाग्य of private & Personal Use Only /