________________
३९८
अनुयोगद्वार - चूलिकासूत्रं तस्य प्रमाणता ?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् ' अंगुलविहत्थियरणी 'त्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति ॥ अथ कालप्रमाणमुच्यते
मू. ( २७१ ) सं किं तं कालप्पमाणे ?, २ दुविहे पन्नत्ते, तंजहा- पएसनिप्फन्ने अ विभागनिप्पन्ने अ ॥
मू. (२७२ ) से किं तं पएसनिप्फन्ने ? २ एगसमयट्ठिईए दुसमयद्विईए तसमयईिए जाव दससमयट्टिईए असंखिज्जमयद्विईए, से तं पएसनिप्फन्ने ॥
से किं तं विभागनिप्पन्ने ?,
समयावलिअमुहत्ता दिवस अहोरत्तपक्खमासा य । संवच्छरजुगपलिआ सागरओसप्पिपरिअट्ठा ॥
वृ. गतार्थमेव, नवरमिह प्रदेशा:- कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्ख्येयसमयस्थितिकोऽसङ्ख्येयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया, विभागनिष्पन्नं तु समयादि, तथा चाह- 'समयावलिय' गाहा, एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह
मू. (२७५ ) से किं तं समए ?, समयस्स णं परूवणं करिस्सामि, से जहानामए तुण्णागदारह सिआ तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपानिपायपासपिट्टंतरोरुपरिणते तलजमलजुयलपरिषाणिभबाहू चम्मेद्वगदुहणमुट्ठिअसमाहतनिचितगत्तकाए उरस्सबलसमन्नागए लंघणपवणजइणवायामसमत्थे छेए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा, तत्थ चोअए पत्रवयं एवे वयासी-जेणं कालेणं तेनं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिआए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ?, नो इणट्टे समट्टे, कम्हा ?, जम्हा संखेज्जाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिआ निप्फज्जइ, अवरिल्लमि तंतुमि अच्छिन्ने हिट्ठिल्ले तंतू न छिज्जइ, अन्नंमि काले उवरिल्ले तंतू छिज्जइ अन्नंमि काले हिट्टिले तंतू छिज्जइ, तम्हा से समए न भवइ ।
मू. (२७३ )
मू. ( २७४ )
एवं वयंतं पत्रवयं चोयए एवं वयासी- जेणं कालेणं तेनं तुन्नागदारएणं तीसे पडसाडिआए वा पडसाडियाए वा उवरिल्लं तंतू छिन्ने से समए भवइ ?, न भवइ, कम्हा ?, जम्हा संखेज्जाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हे अछिण्णे हेट्ठिल्ले पम्हे न छिज्जइ, अण्णमि काले उवरिल्ले पम्हे छिज्जइ अत्रणि काले हेट्ठिल्ले पम्हे छिज्जइ, तम्हा से समए न भवइ । एवं वयंतं पन्नवयं चोअए एवं वयासी- जेणं कालेणं तेनं तुण्णागदारएणं तस्स तंतुस्स उपलिल् पम्हे छिन्ने से समए भवइ ?, न भवइ, कम्हा ? जम्हा, अनंताणं संघायणं समुदयसमितिसमागमेणं एगे पम्हे निष्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेट्ठिले संघाए न विसंघाइज्जइ, अन्नंमि काले उवरिले संघाए विसंघाइज्जइ अन्नंमि काले हिट्टिले संघाए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International