________________
मूलं-३०५
४२९ - मू.(३०५) से तं अवयवेणं । से किं तं आसएणं?, २ अग्गि धूमेणं सलिलं बलागेणं वुद्धि अन्भविकारेणं कुलपुत्तं सीलसमायारेणं -[इङ्गिताकारितै यैः, क्रियाभिर्भाषितेन च। नेत्रवक्त्राविकारैश, गृह्यतेऽन्तर्गतं मनः ।] संतं आसएणं। से तं सेसवं!
वृ. 'से किं तं अवयवेण'मित्यादि, अवयवदर्शनेनायवी अनुमीयते, यथा महिषः, अत्र तदविनाभूतशृङ्गोपब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत्, अयं च प्रयोगो वृत्तिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि दृष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहारणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽपं तदविनाभूतपददयोपलम्भात्, पूर्वदृष्टमनुष्यवद्, एवं चतुष्पदबहुपदेष्वपि, 'गोम्ही' - कर्णशृगाली, 'परियरबंधेणभड'मित्यादि गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽप्यूह्य इति। ‘से किं तं आसएण'मित्यादि, आश्रयतीत्याश्रयो-धूमबलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव, आकारेङ्गितादिभिश्च पूर्वं व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धामेव, अत्राह-ननु धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यासः?, सत्यं, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः, तदेतत् शेषवदनुमान्।
मू.(३०५) से किं तं दिट्ठसाहम्मवं?, २ दुविहं पन्नत्तं, तंजहा-सामन्त्रदिहुँच विसेसदिट्ठ च। से किं तं समान्नदिट्ठ?, २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहां एगो पुरिसो जहा एगोकरिसावणोतहा बहवे करिसावणा जहा बहवे करिसावणा तहाएगो करिसावणो, से तं सामन्त्रदिट्ठ।
से किं तं विसेसदिटुं?, २ से जहानामएअ केई पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिटुं पच्चभिजाणेज्जा-अयं से पुरिसे, बहूणं करिसावनानं मझ्जे पुव्वदिटुं करिसावणं पच्चभिज्जाणिज्जा, अयं से करिसावणे।
तस्स समासओ तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं पडुप्पत्रकालगहणं अनागयकालगहणं से किंतं अतीयकालगहणं?, २ उत्तनानि वनानि निप्फन्नसस्संवा मेइणि पुत्राणि अ कुंडसरणईदीहिआतडागाइं पासित्ता तेनं साहिज्जइ जहा-सुवुट्ठी आसी, से तं अतीयकालगहणं।
से किंतं पडुप्पन्नकालगहणं?, २ साहुंगोअरग्गगयं विच्छड्डिअपउरभत्तपाणं पासित्ता तेनं साहिज्जइ जहा सुभिक्खे वट्टई, से तं पडुप्पन्नकालगहणं। से किं तं अनागयकालगहणं?, २ मू. (३०६) अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुआ मेहा।
थनियं वा उब्भामो संझा रत्ता पनिट्ठा (द्धा) य॥ मू. (३०७) वारुणं वा महिंदं वा अन्नयरं वा पसत्थं उप्पायं पासित्ता तेनं साहिज्जह जहा-सुवुट्ठी भविस्सइ, सेतं अनागयकालगहणं। एएसिं चेव विवज्जासे तिविहंगहणं भवइ, तंजहा-अतीगकालगहणं पडुप्पन्नकालगहणं अनागयकालगहणं।
से किं तं अतीयकालगहणं?, नित्तिनाई वनाई अनिप्फनसस्सं वा मेइणी सुक्काणि अ कुंडसरणईदीहिअतडागाइं पासित्ता तेनं साहिज्जइ जहा-कुवुट्ठी आसी, से तं अतीयकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org