________________
अनुयोगद्वार - चूलिकासूत्रं योश्चानागमत्वान्नोशब्दस्य मिश्रवचनत्वाद्भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः ।
अथाऽऽयनिक्षेपं कर्तुमाह
मू. (३२९ वर्तते ) से किं तं आए ?, २ चउव्विहे पं०, तं० - नामाए ठवणाए दव्वाए भावाए, नामठवणाओ पुव्वं भणिआओ, से किं तं दव्वाए ?, २ दुविहे पं०, तं० - आगमओ अ नो आगमओ अ । से किं तं आगमओ दव्वाए ?, २ जस्स नं आयत्तिपयं सिक्खियं ठिय जियं मियं परिजियं जाव कम्हा ?, अनुवओगो दव्वमितिकट्टु, नेगमस्स नं जावइआ अनुवउत्ता आगमओ तावइआ ते दव्वाया, जाव से तं आगमओ दव्वाए।
से किं तं नो आगमओ दव्वाए ?, २ तिविहे पं०, तं० - जाणयसरीरदव्वाए भविअसरीरदव्वाए जाणयसरीरभवि असरीरवइरित्ते दव्वाए। से किं तं जाणयसरीरदव्वाए ?, २ आयपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदव्वाए।
से किं तं भविअसरीरदव्वाए ?, २ जे जीवे जोणिजम्मणनिक्खते जहा दव्वज्झयणे जाव से तं भविअसरीरदव्वाए। से किं तं जाणयसरीरभविअसरीरवइरित्ते दव्वाए ?, २ तिविहे पन्नत्ते, तं जहा - लोइए कुप्पावयनिए लोगुत्तरिए ।
से किं तं लोइए ?, २ तिविहे पन्नत्ते, तंजहा- सचित्ते अचित्ते मीसए अ। से किं तं सचित्ते ?, २ तिविहे पन्नत्ते, तंजहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणं दासाणं दासीणं चउप्पयाणं आसाणं हत्थीणं अपयाणं अंबाणं अंबाडगाणं आए, से तं सचित्ते । से किं तं अचित्ते ?, २ सुवन्नरययमनिमोत्तिअसंखसिलप्पवालरत्तरयनाणं (संतसावएज्जस्स) आए, से तं अचिते । से किं तं मीसए ?, २ दासाणं दासीणं आसाणं हत्थीणं समाभरिआउज्जालंकियाणं आए, से तं मीसए, से तं लोइए ।
४६२
से किं तं कुप्पावयनिए ?, २ तिविहे पत्रत्ते, तंजहा - सचित्ते अचित्ते मीसए अ, तिन्निवि जहा लोइए, जाव से तं मीसए, से तं कुप्पावयनिए। से किं तं लोगुत्तरिए ?, २ तिविहे पं० तं०- सचित्ते अचित्ते मीसए अ । से किं तं सचित्ते ?, २ सीसाणं सिस्सनिआणं, से तं सचित्ते से किं तं चित्ते ?, २ पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछनाणं आए, से तं अचित्ते । से किं तं मीसए ?, २ सिस्साणं सिस्सनिआणं सभंडोवगरनाणं आए, से तं मीसए, से तं लोगुत्तरिए से तं जाणयसरीरभविअसरीरवइरित्ते दव्वाए, से तं नोआगमओ दव्वाए, से तं दव्वाए।
से किं तं भावाए ?, २ दुविहे पं० तं०-आगमओ अ नोआगमओ अ। से किं तं आगमओ भावाए ?, २ जानए उवउत्ते, से तं आगमओ भावाए। से किं तं नोआगमओ भावाए ?, २ दुविहे पं०, तं०-पसत्थे अ अपसत्थे अ ।
से किं तं सत्थे ?, तिविहे पं० तं०- नाणाए दंसनाए चरित्ताए, से तं पपसत्थे । से किं तं अपसत्थे ?, २ चउव्विहे पं० तं०- कोहाए मानाए मायाए लोहाए, से तं अपसत्थे । से तं नो आगमओ भावाए, से तं भावाए, सेतं आए।
वृ. आयः प्राप्तिर्लाभ इत्यनर्थान्तरम्, अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध एव, यावत् 'से किं तं अचित्ते ?, २ सुवन्न' त्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org