________________
३८८
अनुयोगद्वार-चूलिकासूत्रं एगे वालग्गे, अट्ट हेमवयहेरनवयाणं मनुस्साणं वालग्गा पुव्वविदेहअवरविदेहाणं मनुस्साणं से एगे वालग्गे, अट्ठ पुव्वविदेहअवरविदेहाणं मनुस्साणं वालग्गा भरहएरवयाणं मनुस्साणं से एगे वालग्गे, अट्ठ भरहेरवयाणं मनुस्साणं वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूआ, अट्ठ जूआओ से एगे जवमझे, अट्ठ जवमझे से एगे अंगुले।
एएणं अंगुलाण पमानेनं छ अंगुलाई पादो बारस अंगुलाई विहत्थी चउवीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्त्रवइ अंगुलाई से एगे दंडे इ वा धनू इ वा जुगे इ वा नालिआ इ वा अक्खे इ वा, मुसले इ वा एएणं धनूप्पमानेनं दो धनुसहस्साई गाउअं चत्तारि गाउआई जोअणं।
एएणं उस्सेहंगुलेणं किं पओअणं ?, एएणं उस्सेहंगुलेणं नेरइअतिरिक्खजोणिअमनुस्सदेवाणं सरीरोगाहणा मविज्जति।
वृ.अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परमाणुतेति गम्यते, सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत्प्राबल्येन श्लक्ष्णश्लक्ष्णिका उत्श्लक्ष्णश्लक्ष्णिका, इतिशब्दः स्वरूपप्रदर्शने, वाशब्द उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यम्, एते चोत्श्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वासाम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं 'सां एगा उसण्हसण्हियाइ वा' इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूवरेण्वपेक्षया त्वष्टमभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूध्वरेणुः एतानि चोत्श्लक्ष्णश्लक्ष्णिकादीनि त्रीणि पदानि 'परमाणू तसरेणू' इत्यादिगाथायां अनुक्तान्यप्युपलक्षणत्वाद्दृष्टव्यानि, त्रस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथगमनोत्सवातो रेणू रथरेणूः, वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरूहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिभावनीयां, शेषं निर्णीतार्थमेव, यावत्
मू.(२६७ वर्तते) नेरइआणं भंते ! के महालिआ सरीरोगाहन्न पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउविआ य, तत्थ नं जा सा भवधारणिज्जा सा णं जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धनुसयाई, तत्थ नं जा सा उत्तरवेउविआ सा जहन्नेनं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धनुसहस्सं, रयणप्पहाए पुढवीए नेरइआणं भंते ! के महालिआ सरीरोगाहए पन्नत्ता?, गो० ! दुम्विहा पन्नत्ता, तंजहा.
भवधारणिज्जा य उत्तरवेउव्विआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त धनूई, तिन्नि रयणीओ छच्च अंगुलाई, तत्थ णं जी सा उत्तरवेउविआ सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पन्नरस धनू दोनि रयणीओ बारस अंगुलाई, सक्करप्पहापुढवीए नेरइआणं भंते ! के महालिआ सरीरोगाहए पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा उत्तरवेउविआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पन्नरस धनूइं, दुन्नि रयणीओ बारस अंगुलाई, तत्थ णं जा सा उत्तरवेउविआ सा जहन्नेनं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीस धनूई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org