________________
३६०
मू. ( १९३ )
मू. ( १९४ )
मू. (१९५)
मू. (१९६)
मू. (१९७)
मू. (१९८ )
मू. (१९९ )
मू. ( २०० )
मू. (२०१ )
मू. (२०२ )
मू. (२०३)
अनुयोगद्वार - चूलिकासूत्रं
छद्दोसे अट्ठगणे तिनि अ वित्ताइं दो य भणिईओ । जो नाही सो गाहिइ, सुसिक्खिओ रंगमज्झमि ॥ भीअं दुअ उप्पिच्छं उत्तालं च कमसो मुनेअव्वं ।
कागस्समनुनासं छदोसा होंति गेअस्स ॥ पुत्रं रत्तं च अलंकिअं च वत्तं च तहेवमविघुटुं । महुरं समं सुललिअं अट्ठ गुणा होंति गेअस्स ॥ उरकंठसिरविसुद्धं च गिज्जते मउअरिभिअपदबद्धं । समतालपडुक्खेवं सत्तस्सरसी भरं गीयं ॥ अक्खरसमं पदसमं तालसमं लयसमं च गेहसमं । नीससिओससिअसमं संचारसमं सरा सत्त ॥ निद्दोसं सारमंतं च, हेउजुत्तमलंकियं । उवनीअं सोवयारं च, मिअं महुरमेव य ॥ समु अद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तपयाराई, चउत्थं नोवलब्भइ ।। सक्कया पायया चेव, भणिईओ होंति दोनि वा । सरमंडलंमि गिज्जंते, पसत्था इसि भासिआ ॥ केसी गाय महुरं केसी गायइ खरं च रुक्खं च । केसी गायइ चउरं केसी अ विलंबिअं दंतं केसी ? ॥ विस्सरं पुण केरिसी । गाथाऽधिकमिदं । गोरी गायति महुरं सामा गायइ खरं च रुक्खं च । काली गायइ चउरं काणा य विलंबिअं दुतं अंधा ॥ विस्सरं पुण पिंगला । गाथाऽधिकमिदमपि । सत्त सरा तओ गामा, मुच्छणा इक्कवीसई । ताणा एगूनपन्नासं सम्मत्तं सरमंडलं ॥ सेतं सत्तनामे |
मू. ( २०४ )
वृ. षड् दोषा वर्जनीयास्तानाह - 'मीयं 'गाहा भीतमुन्त्रस्तमानसं यद्गीयते इत्येको दोषः १ द्रुतं - त्वरितम् २, उप्पिछंश्वासयुक्तं त्वरितं च पाठान्तरेण 'रहस्सं 'त्ति ह्रस्वस्वरं लघुशब्दमित्यर्थः ३, उत्तालम्-उत्-प्राबल्यार्थे अतितालमस्थानतालं चेत्यर्थ: तालस्तु कंसिकादिशब्दविशेषः ४ काकस्वरं- श्लक्षणा श्रव्यस्वरम् ५, अनुनासं- नासाकृतस्वरम् ६ एते षड् दोषा गीतस्य भवन्ति ।
Jain Education International
अष्टौ गुणानाह - 'पुण्णं' गाहा, स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णं १, गेयरागेण रक्तस्य-भावितस्य रक्तम् २, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलंकृतम् ३, अक्षरस्वरफुटकरणादव्यक्तं ४, विक्रोशनमिव यद्विस्वरं न भवति तदविघुष्टं ५, मधुमत्तकोकिलारुतवन्मधुरस्वरं ६, तालवंशस्वरादिसमनुतं समं ७, स्वरघोलनाप्रकारेण सुष्ठु - अतिशयेन
For Private & Personal Use Only
www.jainelibrary.org