________________
४५२
अनुयोगद्वार-चूलिकासूत्रं वसर्पिणीकालस्वरूपोः समयाः असङ्घयेयस्वरूपाः, एवमेते प्रत्येकसङ्घयेयस्वरूपाः दश प्रक्षेपा: पूर्वोक्ते वारत्रयवगिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिः पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारत्रयं वय॑ते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्घयेयासङ्खयेयकंअ भवति।
उक्तं नवविधमप्यसङ्घयेयकं, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह
मू.(३१७ वर्तते) जहनयं परित्तानंतयं केवइअंहोइ?, जहन्नयं असंखेज्जासेखंज्जयमेत्ताणं रासीणं अन्नमनब्धभासो पडिपुत्रो जहन्नयं परित्तानंतयं होइ, अहवा उक्कोसए असेखंज्जासंखेज्जए रूवं पक्खित्तं जहन्नयं परित्तानंतयं होइ, तेन परं अजहन्नमनुक्कोसयाई ठाणाई जाव उक्कोरए परित्तानंतयं न पावइ, उक्कोसयं परित्तानंतयं केवइअंहोइ?, जहन्नयपरित्तानंतयमेत्ताणं रासीणं अन्नमत्रब्भासो रूवूणो उक्कोसयं परित्तानंतयं होइ, अहवा जहन्नपं जुत्तानंतयं रूवूणं उक्कोसयं परित्तानंतय होइ,
जहन्नयं जुत्तानंतयं केवइअं होइ ?, जहन्नयपरित्तानंतयमेत्ताणं रासीणं अन्नमन्नब्धभासो पडिपुत्रो जहन्नवं जुत्तानंतयं होइ, अहवा उक्कोसए परित्तानंतयं रूवं पक्खित्तं जहन्नयंजुत्तानंतयं होइ, अभवसिद्धिआवि तत्तिआ होइ, तेन परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तानंतयं न पावइ। ___ उक्कोसयं जुत्तानंतयं केवइअंहोइ?, जहन्नएणं जुत्तानंतयं होइ, अहवा जहन्नयं अनंतानंतयं रूवूणं उक्कोसयं जुत्तानंतयं होइ।
जहन्नयं अनंतानंतयं केवइअंहोइ?, जहन्नयं जुत्तानंतयं अभवसिद्धिआगुणिआ अन्नमत्रब्भासो पडिपुन्नो जहन्नयं अनंतानंतयं होइ, अहवा उक्कोसए जुत्तानंतइ रूवं पक्खित्तं जहन्नयं अनंतानंतयं होइ, तेन परं अजहन्नमनुक्कोसयाई। से तं गणनासंखा।।
से किं तं भावसंखा?, २ जे इमे जीवा संखगइनामगोत्ताई कम्माई वेदेइ(न्ति) । से तं भावसंखा, से तं संखापमाणे, से तं भावपमाणे, से तं पमाणे । पमाणेत्ति पयं समत्तं ।
वृ. भावितार्थमेव, नवरंपरिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेन परं'इत्यादि, गतार्थमेव, 'उक्कोसयं परित्तानंतय'मित्यादि जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां-प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टंपरीतानन्तकं भवति, 'अहवा जहन्नयं जुत्तानंतय'मित्यादि, स्पष्ट, 'जहन्नयं जुत्तानंतयं केत्तिय'मित्यादि व्याख्यातार्थमेव।
'अहवा उक्कोसए परित्तानंतए' इत्यादि, सुबोधं, जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवनन्तति अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टाः, 'तेन पर'मित्यादि, कण्ठ्यम्, 'उक्कोसयं जुत्तानंतयं केत्तिय'मित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह-'अहवा जहन्नयं अनंतानंतय'मित्यादि, गतार्थं, जहन्नयं अनंतानंतयं केत्तिय'-मित्यादि, भावितार्थमेव, अहवा उक्कोसए जुत्तानंतए'इत्यिाद, प्रतीतमेव, 'तेन परं अजहन्नक्कोस-याई' इत्यादि, जघन्यादनन्तानन्तकात् पर: सर्वाण्यपिअजघन्योत्कृष्टान्येवानन्तकानन्तकस्य स्थानानि
भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्रायः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org