________________
मूलं-१४५
२२५ तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपनत्ता भावा आघविज्जत्ति पन्नविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं उवासगदसाओ।
वृ.'से किंत'मित्यादि, अथ कास्ता उपासकदशा:?, उपासका:-श्रावकाः तद्गताणुव्रतगुणव्रतादिक्रियाकलापप्रतिबद्धा दशा-अध्ययनानि उपासकदशाः, तथा चाह सूरि:-'उवासगदसासु ण'मित्यादि पाठसिद्धं यावनिगमनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेणेति एकादश लक्षा द्विपञ्चाशत्सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भावनीयं।
मू.(१४६) से किं तं अंतगडदसाओ?, अंतगडदसासु णं अंतगडाणं नगराइं उज्जाणाई चेइआईवणसंडाइंसमोसरणाइंरायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइअपरलोइआइड्डिवेसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइंसंलेहणाओ भत्तपच्चक्खाणाइं पाओवगमपाइं अंतकिरिआओ आघविज्जति,
अंतगडदसासु णं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ,
सेणंअंगट्ठयाए अट्ठमे अंगे एगेसुअक्खङ्गधे अट्ठवग्गो अट्ठउद्देसणकालाअटुंसमुद्देसणकाला संखेज्जा पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइंआजिनपन्नत्ता भावाआधविज्जति पन्नविज्जंति परूविजंतिदंसिज्जति निदंसिजति उवदंसिज्जंति, से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं अंतगडदसाओ।
वृ. से किंत'मित्यादि, अथकास्ता अन्तकृद्दशा:?, अन्तो विनाशस्तं कर्मणस्तत्फलभूतस्य वा संसारस्य ये कृतवन्तस्तेऽन्तकृतः- तीर्थकरादयःतद्वक्तव्याप्रतिबद्धा दशा-अध्ययनानि अन्तकृद्दशाः, तथा चाह सूरिः-'अंतकड(कृद्)दशासु' 'ण'मिति वाक्यालङ्कारे, पाठसिद्धं यावद् 'अन्तकिरियाओ'त्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चान्त्यक्रियाः शैलेश्यवस्यादिका गृह्यन्ते, शेषं प्रकटयर्थं यावद् 'अट्ठवग्ग'त्ति वर्ग:समूहः, सचान्तकृतामध्ययनानां वा वेदितव्यः, सर्वाणि चाध्ययनानि वर्गवर्गान्तर्गतानि युगपदुद्दिश्यन्ते अत आह-अष्टावद्देशनकाला अष्टौ समुद्देशनकालाः, सङ्खयेयानि पदसहस्राणि पदाग्रेण तानि च किल त्रयोविंशतिः लक्षाश्चत्वारश्च सहस्राः, शेष पाठसिद्धं यावनिगमनम्॥
मू.(१४७)सेकिंतं अनुत्तरोववाइअदसाओ?, अनुत्तरोववाइअदसासुणं अनुत्तरोववाइआणं नगराइंउज्जाणाइंचेइआइंवनसंडाइंसमोसरणाइंरायाणो अम्मापिअरो धम्मायरिआ धम्मकहाओ इहलोइअपरलोइआइड्डडिझविसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइंपडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइंपाओवगमणाइं अनुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरिआओ आघविज्जति, __ अनुत्तरोववाइअदसासुणंपरिता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, [30/15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org