________________
२२६
नन्दी-चूलिकासूत्रं सेणंअंगट्ठयाए नवमे अंगेएगे सुअखंधेतिनि वग्गा तिन्नि उद्देसणकाला तिन्नि समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकासआ जिनंपन्नत्ता भावा आघविज्जति पन्नविज्जति परूविज्जति दसिज्जति निदसिज्जति उवदंसिजति, से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं अनुत्तरोववाइअदसाओ।
वृ. 'से किं त'मित्यादि, अथ कास्ता अनुत्तरोपपातिकदशाः?, न विद्यते उत्तर:-प्रधानो येभ्यस्तेऽनुत्तरा:-सर्वोत्तमा इत्यर्थः, उपपातेन निर्वृत्ता औपपातिका अनुत्तराश्च ते औपपातिकाश्च अनुत्तरोपपातिकाः, विजयाद्यनुत्तरविमानवासिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा अनुत्तरोपपातिकदशाः, तथा चाह सूरि:- अनुत्तरोववाइयदसासु न'मित्यादि पाठसिद्धं यावनिगमनं, नवरमध्ययनसमूहो वर्गः, वर्गे २ च दश दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इति त्रय एव उद्देशनकालत्रय एवं समुद्देशनकालाः, सङ्ख्येयानि च पदसहस्राणि-पदसहस्राष्टाधिकषट्चत्वारिंशल्लक्षप्रमाणानि वेदितव्यानि।
मू.(१४८) से किं तं पण्हावागारणाइं?, पण्हावागारणेसु णं अदुत्तरं पसिणसयं अद्भुत्तरं अपसिणसयं अट्ठत्तरं पसिणापसिणसयंतंजहा-अंगुट्ठपसिणाइं बाहुपसिणाई अदागपसिणाई अन्नेविविचित्ता विज्जाइसया नागसुवण्णेहिं सद्धिं दिव्वा संवाया आघविजंति,
पण्हावागारणाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ,
सेणं अंगट्ठयाए दसमे अंगे एगे सुअखंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं संखेज्जा अक्खरा अनंता गमा
अनंता पज्जवा परित्ता तसा अनंता थावरा सासयगडनिबद्धनिकाइआजिनपन्नता भावा आघविजंति पन्नविजंति परूविजंति द्रसिजति निदंसिज्जति उवदंसिज्जति, से एवं आया से एवं नाया एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ, सेत्तं पण्हावागरणाइं॥
वृ.'से कित'मित्यादि, अथकानि प्रश्नव्याकरणानि?, प्रश्नः-प्रीतीत: तद्विषयं निर्वचनंव्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अष्टोत्तर प्रश्नशतं-या विद्या मन्त्रा वा विधिना जप्यमानाः पृष्टा एव सन्तः शुभाशुभं कथयन्ति ते प्रश्नाः तेषामष्टोत्तरं शत्तं, या पुनर्विद्या मन्त्रा वा विधिना जप्यमाना अपृष्टा एवशुभाशुभं कथयन्ति तेऽप्रश्नां तेषामष्टोत्तरंशतं, तथा ये पृष्टा अपृष्टाश्च कथयन्ति ते प्रश्नाप्रश्नाः तेषामष्यष्टोत्तरंशतमाख्यायते, तथाऽन्येऽपिच विविधा विद्यातिशयाः कथ्यन्ते, तथा नागकुमारैः सुपर्णकुमारैरन्यैश्च भवनपतिभिः सहसाधूनां दिव्याः संवादा-जल्पविधयः कथ्यन्ते, यथा भवन्ति तथा कथ्यन्ते इत्यर्थः, शेषं निगदसिद्धं, नवरंसङ्ख्येयानि पदसहस्राणि द्विनवतिर्लक्षाः षोडश सहस्रा इत्यर्थः।
मू.(१४९) से किं तं विवागसुअं?, विवागसुए नं सुकडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ, तत्थ नंदसदुहवावागा, दस सुवहिवागा,
से किंतंदुहविवागा?, दुहविवागेसुनंदुहविवागाणं नगराइं उज्जाणाइंवनसंडाइंचेइआइं समोसरणाइंरायणो अम्मापिअरो धम्माअरिआ धम्मकाहाओ इहलोइअपरलोइआइड्डिविसेसा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only