________________
४६७
मूलं-३३९
"केवलनाणित्ति अहं अरिहा सामाइयं परिकहेई।
तेसिपि पच्चओ खलु सव्वन्नू तो निसामिति ।।"त्ति, तथा सम्यक्त्वसामायिकस्यतत्त्वश्रद्धानंलश्रणं, श्रुतसामायिकस्य जीवादिपरिज्ञानं, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्यं तु विरत्यविरतिस्वरूपं मिश्रं लक्षणं, निर्देक्ष्यति च-"सद्दहण जानना खलु विरई मीसं च लक्खणं कहए" इत्यादि, एवं नैगमादयो नया वाच्याः, तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयो, यतो निवेदयिष्यति
"मूढनइयं सुयं कालियं तु न नया समोअरंति इहं ।
अपहत्ते समोयारो नत्थि पहत्ते समोयारो।। इत्यादि, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयं, भणिष्यति च
"तवसंजमो अनुमओ निग्गंथं पवयणं च ववहारो।
सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥"त्ति, कि सामायिकमित्यत्र प्रत्युत्तरयिष्यति-"जीवो गुण पडिवनो नयस्स दव्वट्ठियस्स सामइय"मित्यादि, कतिविधं तदत्यत्र निर्वचनयिष्यति-"सोमाइयं च तिविहं संमत्त सुयंतहा चरित्तं चे"त्यादि, कस्य सामायिकमित्यत्राभिधास्यति-जस्स सामाणिओ अप्पा' इत्यादि, क्व सामायिकमित्येतदपि-"खेतदिसकालगइभवियसन्निउस्सासदिट्ठिमाहारे" इत्यादिना द्वारकलापेन निरू पयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि
"सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे।
देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ।।" इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र-"मानुस्स खेत्त जाई कुलरूवारोग आउयं बुद्धि"त्यादि प्रतिपादयिष्यति, कियच्चिरं कालं तद्भवतीतिचिन्तायामभिधास्यति. "सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइ ठिइ।
सेसाण पुव्वकोडी देसणा होइ उक्कोसा। _ 'केइ'त्ति कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च-"सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ"इत्यादि, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति
"कालमनंतं च सुए अद्धापरियट्टओ य देसूनो।
आसायणबहुलाणं उक्कोसं अंतर होइ॥"त्ति, अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति
"सम्मसूय अगारीणं आवलिय असंखभागमेत्ता उ।
अट्ट समया चरित्ते सव्वेसु जहन्न दो समआ।" इत्यादि, कियतो भवान उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति -
"सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। अट्ठ भवा उ चरित्ते अनंतकालं च सुयसमए।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org