________________
४७९
-
-
मूलं-३५०
श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः। विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश-(श्रि)तप्रचुरनिर्वृतभव्यजन्तुः ।।५।।
ज्ञानदिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ।।६।। युग्मम् एतस्मिन् गुणरत्नरोहण गिरिर्गाम्भीर्यपाथोनिधिस्तुङ्ग
त्वानुकृतक्षमाधर पतिः सौम्यत्वतारापति। सम्यगज्ञान विशुद्ध संयमतपः-स्वाचारचर्यानिधिः, शान्तिः, श्रीजयसिंहसूरि रभवन्निसङ्ग-चूडामणिः ॥७॥
रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत्। स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥८॥
श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतौयैः । द्रुम इव यः संसक्तिः कस्तद्गुणवर्णने विबुधः ? ॥९॥
तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि।
यद्वक्त्राम्बुधिनियुदुज्जवलवचःपीयूषापानोद्यते । र्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥१०॥
कृत्वा येन तपः सुदष्करतरं विश्वं प्रबोध्य प्रभो स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः ।
शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारतं विचरति श्वेतांशुगौरं यशः ॥११॥
यमुनाप्रवाहविमल श्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥१२॥ विस्पूर्जत्कलिकालदुस्तरतमः सन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम्।
सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुन्नः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥१३॥
तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै ।
श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥१४॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अनुयोगद्वार सूत्रे ___ मल्लधारी हेमचन्द्रचार्य विरचिता टीका परिसमाप्ता
-
-
| ४५ द्वितीय चूलिका "अनुयोगद्वार सूत्रं"-समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org