________________
नन्दी-चूलिकासूत्रं ततो विपरीताभिनवंशवृद्धिहेतुत्वान्मिथ्याश्रुतं, एतान्येव च भारतार्दानि शास्त्राणि सम्यग्दृष्टः सम्यक्त्वपरिगृहीतानि भवन्ति सम्यक्त्वेन-यथावस्थिताऽसारातापरिभावनरूपेण परिगृहीतानि तस्य सम्यक् श्रुतं, तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात्, 'अहवे'त्यादि. अथवा मिथ्यादृष्टेरपि सतः कस्यांचदेतानि भारतादीनि शास्त्राणि सम्यक्श्रुतं, शिष्य आह-कस्मात्?, आचार्य आह-सम्यक्त्वहेतुत्वात्, सम्यक्त्वहेतुत्वमेव भावयति-यस्मात्ते मिथ्यादृष्टयः तैरेव समग्रः सिद्धान्तैर्वेदादिभिः पूर्वापरविरोधेन-यथा रागादिपरीतः पुरुपस्तावनातीन्द्रियमर्थमवबुध्यते रागादिपरीतत्वाद अस्मादृशवद्, वेदेषु चातीन्द्रियाः प्रायोऽर्था व्यावर्ण्यन्ते अतीन्द्रियार्थदर्शी च वीतरागः सर्वज्ञा नाभ्युपगम्यते ततः कथं वेदार्थप्रतीतिरित्येवमादिलक्षणेन नोदिताः सन्त: केचन विकिनः सत्या(त्यक्या)दय इव स्वपक्षदृष्टी:- स्वदर्शनानि त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्तहेतृत्वाद्वेदादीन्यपि शास्त्राणि केपाञ्चिन्मिथ्यादृष्टीनामपि सम्यक श्रुतं। 'सेन'मित्यादि, तदेतन्मिथ्या श्रुतं ।।
म. (१३६) से किं तं साइअंसपज्जवसिअं अनाइअं अपज्जवसिअंच?, इच्चेइयं दुवालसंगं गणिपिडगंवुच्छित्तिनयट्ठयाए साइअंसपज्जवसिअं अवुच्छित्तिनयट्ठयाए अनाइअं अपज्जवसिअं तंसमासओ चउव्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ,
तत्थ दव्वओणं सम्मसुअंएगं पुरिसंपडुच्च साइअंसपज्जवसिअंबहवे पुरिसे य पडुच्च अनाइयं अपज्जवसिअं, खेत्तओ णं पंच भरहाइं पंचेरवयाई, पडुच्च साइअंसपज्जवसिअं, पंच महाविदेहाइं पडुच्च अनाइयं अपज्जवसिअं, __ कालओ णं उस्सप्पिणी ओसप्पिणिं च पडुच्च साइअंसपज्जवसिअं, पंच महाविदेहाई पडुच्च अनाइयं अपज्जवसिअं,
भावओ णं जे जया जिनपन्नत्ता भावा आधविज्जति पन्नविज्जति परूविज्जति दंसिज्जति निदंसिर्जति उवदंसिजति तया(ते) भावे पडुच्च साइअंसपज्जवसिअं, खाओवसमिअंपुन भावं पडुच्च अनाइअं अपज्जवसिओ
अहवा भवसिद्रियस्ससुयं साइयं सपज्जवसिअंच, अभवसिद्धियस्स सुयं अनाइयं अपज्जवसिअं(च), सव्वागासपएसग्गं सव्वागासपएसेहि अनंतगुणि पज्जवक्खरं निप्फज्जइ, सव्वजीवाणंपि अणं अक्खरस्स अनंतभागो निच्चुग्घाडिओ, जइ पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा. 'सुवि मेहसमुदए होइ पभा चंदसूराणं'।
से तं साइअंसपज्जवसिऑ. से तं अनाइयं अपज्जवसि।
वृ. अथकिं तत्सादि सपर्यवसितमनादि अपर्यवसितंच?, तत्र सहादिना वर्तते इति सादि. तथा पर्यवसानं पर्ववसितं, भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदि.. रहितमनादि, न पर्यवसितमपर्यवसितं, आचार्य आह-भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदिरहितमनादि, न पर्यवसितमपर्यवसितं, आचार्य आह-इत्येतद्वादशाङ्गं गणिपटिकं 'वोच्छित्तिनयट्ठयाए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नयो व्यवच्छित्तिनयः, पर्यायास्तिकनय इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, पर्याय इत्यर्थः, तस्य भावो व्यवच्छित्तिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org