________________
मूलं-१३४
१८७ __ 'आयारी' इत्यादि पाठसिद्धं यावत् प्रिवादः, अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽर्हाणी - तत्वात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच्च द्वादशाङ्गग्रहणेन गृहीतं. द्रष्टव्यं, इदंच द्वादशाङ्गादि सर्वमेव द्रव्यास्तिकनयमतापेक्षया तदभिधेयपञ्चास्तिकायभाववन्नित्यं स्वाम्यसम्बन्धचिन्तायां च स्वरूपेण चिन्त्यमानं सम्यक् श्रुतं स्वामिसम्बन्धचिन्तायां तु सम्यग्दृष्टः सम्यक्श्रुतं मिथ्यादृष्टेमिथ्या श्रुतं, एतदेव श्रुतपरिमाणतो व्यक्तं दर्शयति..
इत्येतद्वादशाङ्गं गणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलमपि सामायिकादि बिन्दुसारपर्यवसानं नियमात् सम्यक्श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्वं सम्यक् श्रुतं तावद्वक्तव्यं यावद - भित्रदशविणः-सम्पूर्णदशपूर्वधरस्य, सम्पर्णदशपूर्वधरत्वादिकं हि नियमतः सम्यगहप्रव, नमिथ्यादृष्टः, तथाग्वाभाव्यता. तथाहि-यथा अभव्यो ग्रन्थिदेशमुपागतोऽपि तथाम्वाभावत्वात् न ग्रन्थिभेदमाधातुमलम्, एवं मिथ्यादृष्टिरपि श्रुतमवगाहमानः प्रकर्पतोऽपि तावदवगाहते यावत्किञ्चिन्नयूनानि दश पूर्वाणि भवन्ति, परिपूर्णानि तु तानि नावगाढुं शक्नोति, तथास्वाभावत्वादिति, 'तन परं भन्नइ भयणा' अत्र 'तेने ति 'व्यत्ययोऽप्यासामि'ति प्राकृतलक्षणवशात्पञ्चम्यर्थ तृतीया, ततोऽयमर्थः--
ततः सम्पूर्णदशपूर्वधरत्वात्पश्चानुपूर्व्या परं-भिनेषु दशसु पूर्वेपु भजना-विकल्पना कदाचित् सम्यक् श्रुतं कदाचिन्मिथ्याश्रुतमित्यर्थः, इयमत्र भावना-सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यकश्रुतं, यथावस्थितार्थतया तस्य सम्यक्परिणमनात्, मिथ्यादृष्टस्तु मिथ्याश्रुतं, विपरीतार्थतया तस्य परिणमनात् ‘से त्त'मित्यादि, तदेतत्सम्यक्श्रुतं।
मू.(१३५) से किं तं मिच्छासुअं?, २ जंइमं अन्नाणिएहि मिच्छादिट्ठिएहिं सच्छंदबुद्धिमइविगप्पिअं, तंजहा- भारहं रामायणं भीमासुरुक्खं. कोडिल्लयं सगडभद्दिआओ खोड(धोडग) मुहं कप्पासिअं नागसुहुमं कनगसत्तरी वइसेसिअंबुद्धवयणं तेरासिअंकाविलिअंलोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणिअंसउणरुअंनाडयाई, अहवा बावत्तरिकलाओ चत्तारि अवेआ संगोवंगा, एआइंमिच्छदिद्विस्स मिच्छत्तपरिग्गहिआइं मिच्छासुअं, एयाइंचेवसम्मदिहिस्स सम्मत्तपरिग्गहिआइंसम्मसुअं, अहवामिच्छादिहिस्सवि एयाइं चेव संमसुअं. कम्हा?, सम्मत्तहउत्तणओ, जम्हा ते मिच्छदिद्विआ तेहिं चेव समएहिं चोइआ समाणा केइ सपक्खादिट्ठीओ चयंति. से तं मिच्छासु।
वृ.'से किंत'मित्यादि, अथ कितन्मिथ्वाश्रुतं?, आचार्य आह-मिथ्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पघनालोकेऽधना उच्यन्ते एवं सम्यग्दृष्टयोऽप्यल्पज्ञानभावादज्ञानिका उच्यन्ते तत आह-मिथ्यादृष्टिभिः, किंवि०?, 'स्वच्छन्दबुद्धिमतिविकल्पितं' तत्रावग्रहेहे तु बुद्धिः, अपायधारणे मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानुसारमन्तरेणेत्यर्थः, बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबुद्धिकल्पनाशिल्पनिमितमित्यर्थः, तद्यथा'भारतमित्यादि यावच्चत्तारि वेया संगोवंगा' भारतादयश्च ग्रन्था लोके प्रसिद्धास्ततो लोकत एव तेषां स्वरूपमवगन्तव्यं, ते च स्वरूपतो यथावस्थितवस्त्वभिधानविकलतया मिथ्या श्रुतमवसेयाः, एतेऽपि च स्वामिसम्बन्धचिन्तायां भाज्याः, तथा चाह'एयाई' इत्यादि, एतानि-भारतार्दानि शास्त्राणि मिथ्यादृष्टमिथ्यात्वपरिगृहीतानि भवन्ति For Private & Personal Use Only
___www.jainelibrary.org
Jain Education International