________________
मूलं-२९९
४१३ वेउविए आहारए तेअए कम्मए, नेरइआणं भंते! कइ सरीरा पं०?, गो०! तओ सरीरा पं० तं० वेउविए तेअए कम्मए, असुरकुमाराणं भंते ! कई सरोरा पं०?, गो० ! तेओ सरीरा पन्नत्ता, तंजहा-वेउ० तेअ० कम्मए, एवं तिन्नि २, एए चेव सरीरा जाव थनियकुभाराणं भाणिअव्वा।
पुढवीकाइआणं भंते! कइ सरीरा पन्नत्ता?, गो०! तओ सरीरा पन्नत्ता, तंजहा-ओरालिए तेअए कम्मए, एवंआउतेउवनस्सइकाइयाणऽविएए चेव तिनि सरीरा भानियव्वा, वाउकाइयाणं जाव गो० ! चत्तारि सरीरा प० तं०-उरालिए वेउव्विए तेयए कम्मए। ___ बेइंदियतेइंदियचउरिदियाणं जहा पुढवीकाइयाणं, पंचिंदिअतिरिक्खजोनिआणं जहा वाउकाइयाणं मनुस्साणं जाव गोर! पंच सरीरा पं०, तं०-ओरालए वेउव्विए आहारए तेयए कम्मए । वाणमंतराणं जोइसिआणं वेमानिआणं जहा नेरइयाणं।
केवइया णं भंते ! उरालिअसरीरा पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ नं जे ते बद्धलगा ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जा लोगा, तत्थ नं जे ते मुक्केल्लगा ते नं अनंता अनंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगो दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अनंतभागो। - वृ. 'ओरालिए'त्ति उदारं-तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं उदारमेवौदारिकम, अथवा उदारं-सातिरेकंयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं तदेवौदारिकं, वैक्रियं तूत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनु:शतप्रमाणमेव, ततः सहजशरीरापेक्षया इदमेव महाप्रमाणं, 'वेउव्विए'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्या भवं वक्रियं, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम्, 'आहारए'त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदाआहियते-गृह्यत इत्याहारकम्, अथवा आहियन्ते-गृह्यते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकं, 'तेयए'त्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसं, 'कम्मए' त्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकारः कमैव वा कार्मणम्, अत्र स्वल्पपुद्गलनिष्पनत्वाद्बादरपिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिर्वृत्तत्वात् सूक्ष्मसूक्ष्मतमत्वाच्च क्रमेण शेषशरीरनामिति ।
तदेवं सामान्येन शरीराणि निरूप्य चतुर्विशतिदण्डके तानि चिन्तयितुमाह-'नेरइयाणं भंते ! कइसरीरा'इत्यादि पाठसिद्धमेव,यावत 'केवइयानं भंते! उरालियसरीरा' इत्यादि, कियन्तिकियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरं- 'गोयमा दुविहे'त्यादि
औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य, इदं च बद्धमुक्तौदारिकादिप्रमाणं क्वचिद्रव्येणअभव्यादिना वक्ष्यति क्वचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क्वचित्तु कालेन-समयाबलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामौदारिकशरीराणां कालतः क्षेत्रतश्च मानं निरूपयितुमाह'तत्थ णं जे ते बद्धेल्लया' इत्यादि, इह नारकदेवानामौदारिकशरीराणि बद्धानि तावन्न सम्भFor Private & Personal Use Only
__www.jainelibrary.org
Jain Education International