________________
३९४
अनुयोगद्वार - चूलिकासूत्रं
रयणीओ, उत्तरवेउव्विआ जहा सोहम्मे,
'गेवेज्जगदेवाणं भंते! के महालिआसरीरोगाहणा पं० ?, गो० ! एगे भवधारणिज्जे सरीरगे पं०, से जह० अंगुलस्स असं० उक्कोसेणं दुन्नि रयणीओ, अनुत्तरोववाइअदेवाणं भंते ! के म० पं० ?, गो० ! एगे भव० से जह० अंगु० अंसे० उक्को० एगा रयणी उ ।
से समासओ तिविहे पन्नत्ते, तंजहा- सूइअंगुले पयरंगुले घणंगुले एगंगुलायया एगपएसिआ सेढी सूई अंगुले, सूई सूईए गुणिआ पयरंगुले, पयरं सूईए गुणियं घनंगुले, एएसि णं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, सव्वथोवे सूई अंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखेज्जगुणे, से तं उस्सेहंगुले ।
वृ. व्यन्तरज्योतिष्काणामसुरकु मारवद्द्भावनीया, वैमानिकानामपि तथैव, नवरं सौधर्मशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोककलान्तकयोः पञ्च, महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, ग्रैवेयकेषु द्वौ ग्रैवेयकेषु उत्तरक्रिया तु ना वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि, अनुत्तरविमानेषु त्वेको हस्तः, तदेवमेषामवगाहना सर्वाऽप्युत्सेधांगेलेन मीयते, एतच्च सूचीप्रतरघनभेदात् त्रिविधमात्मांगुलवद्भावनीयम्।
उक्तमुत्सेधांगुलम्, अथ प्रमाणांगुलं विवक्षुराह
मू. ( २७० ) से किं तं पमाणंगुले ?, पमाणंगुले एगमेगस्स रनो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निए कागणीरयणे छत्तले दुवालसंसिए अट्ठकन्निए अहिगरणसंठाणसंठिए पं०, तस्स
गमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अर्द्धगुलं, तं सहस्सगुणं पमाणंगुलं, भवइ, एएणं अंगुलपमानेनं छ अंगुलाई पादो दुवालसंगुलाई विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ धनू दो धनुसहस्साइं गाउअं चत्तारि गाउआई जोयणं । एएणं पमाणंगुलेणं किं पओअणं?, एएणं पमाणगुलेणं पुढवीणं कंडाणं, पातालाणं भवनाणं, भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्पाणं विमानानं विमाणावलीणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भारणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरनानं दीवाणं समुद्दाणं आयामविक्खंभोच्चत्तोव्वेहहपरिक्खेवा मविज्जति ।
वृ. सहस्रगणितादुत्सेधांगुलप्रमाणाञ्जातं प्रमाणांगुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमंगलं प्रमाणांगुलं, नातः परं बृहत्तरमंगुलमस्तीति भाव:, यदिवा-समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्यांगुलं, प्रमाणांगुलम्, एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्य पश्यंस्तद्वारेण निरूपयितुमाह
'एगमेगस्स णं रण्णो' इत्यादि, एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तं, तस्यैकैका कोटिरूत्सेधांगुलिविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्याद्धगुलं, तत्सहस्रगुणं प्रमाणांगुल भवतीति समुदायार्थः, तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्द
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org